गरुडपुराणम्/आचारकाण्डः/अध्यायः २१५

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २१४ गरुडपुराणम्
अध्यायः २१५
वेदव्यासः
आचारकाण्डः, अध्यायः २१६ →

श्रीगरुडमहापुराणम् २१५
ब्रह्मोवाच ।
तर्पणं सम्प्रवक्ष्यामि देवादिपितृतुष्टिदम् ॥ १,२१५.१ ॥

ओं मोदास्तृप्यन्ताम् ।
ओं प्रमोदास्तृप्यन्ताम् ।
ओं सुमुखास्तृप्यन्ताम् ।
ओं दुर्मुखास्तृप्यन्ताम् ।
ओं विघ्नास्तृप्यन्ताम् ।
ओं विघ्नकर्तारस्तृप्यन्ताम् ।
ओं छन्दांसि तृप्यन्ताम् ।
ओं वेदास्तृप्यन्ताम् ।
ओं ओषधयस्तृप्यन्ताम् ।
ओं सनातनस्तृप्यताम् ।
ओं इतराचार्यास्तृप्यन्ताम् ।
ओं संवत्सरःसावयवस्तृप्यताम् ।
ओं देवास्तृप्यन्ताम् ।
ओं अप्सरसस्तृप्यन्ताम् ।
ओं देवान्धकास्तृप्यन्ताम् ।
ओं सागरस्तृप्यन्ताम् ।
ओं नागास्तृप्यन्ताम् ।
ओं पर्वतास्तृप्यन्ताम् ।
ओं सरिन्मनुष्या यक्षास्तृप्यन्ताम् ।
ओं रक्षांसि तृप्यन्ताम् ।
ओं पिशाचास्तृप्यन्ताम् ।
ओं सुपर्णास्तृप्यन्ताम् ।
ओं भूतानि तृप्यन्ताम् ।
ओं भूतग्रामाश्चतुर्विधास्तृप्यन्ताम् ।
ओं दक्षस्तृप्यताम् ।
ओं प्रचेतास्तृप्यताम् ।
ओं मरीचिस्तृप्यताम् ।
ओं आत्रिस्तृप्यताम् ।
ओं अङ्गिरास्तृप्यताम् ।
ओं पुलस्त्यस्तृप्यताम् ।
ओं पुलहस्तृप्यताम् ।
ओं क्रतुस्तृप्यताम् ।
ओं नारदस्तृप्यताम् !
ओं भृगुस्तृप्यताम् ।
ओं विश्वामित्रस्तृप्यताम् ।
ओं रैवतस्तृप्यताम् ।
ओं चाक्षुषस्तृप्यताम् ।
ओं महातेजास्तृप्यताम् ।
ओं वैवस्वतस्तृप्यताम् ।
ओं ध्रुवस्तृप्यताम् ।
ओं धवस्तृप्यताम् ।
ओं अनिलस्तृप्यताम् ।
ओं प्रभासस्तृप्यताम् ॥ १,२१५.२ ॥

नीवीती ।
ओं सनकस्तृप्यताम् ।
ओं सनन्दनस्तृप्यताम् ।
ओं सनातनस्तृप्यताम् ।
ओं कपिलस्तृप्यताम् ।
ओं आसुरिस्तृप्यताम् ।
ओं वोढुस्तृप्यताम् ।
ओं पञ्चशिखस्तृप्यताम् ।
ओं मनुष्याणां कव्यवाहस्तृप्यताम् ।
ओं अनलस्तृप्यन्ताम् ।
ओं सोमस्तृताम् ।
ओं यमस्तृप्यताम् ।
ओं अर्यमातृप्यताम् ॥ १,२१५.३ ॥

प्राचीनावीती ।
ओं अग्निष्वात्ताः पितरस्तृप्यन्ताम् ।
ओं सोमपाः पितरस्तृप्यन्ताम् ।
ओं बर्हिषदः पितरस्तृप्यन्ताम् ।
यमाय नमः ।
धर्मराजाय नमः ।
मृत्यवे नमः ।
अन्तकाय नमः ।
वैवस्वताय नमः ।
कालाय नमः ।
सर्वभूतक्षयाय नमः ।
औदुम्बराय नमः! दध्नाय नमः ।
नीलाय नमः ।
परमेष्ठिने नमः ।
वृकोदराय नमः ।
चित्राय नमः ।
चित्रगुप्ताय नमः ॥ १,२१५.४ ॥

ब्रह्मादिस्तम्बपर्यन्तं जगत्तृप्यतु ।
ओं पितृभ्यः स्वधा नमः ।
ओं पितामहेभ्यः स्वधा नमः ।
ओं प्रपितामहेभ्यः स्वधा नमः ।
ओं मातृभ्यः स्वधानमः ।
ओं पितामहीभ्यः स्वधा नमः ।
ओं प्रपितामहीभ्यः स्वधा नमः ।
ओं मातामहेभ्यः स्वधा नमः ।
ओं प्रमातामहेभ्यः स्वधा नमः ।
ओं वृद्धप्रमातामहेभ्यः स्वधानमः तृप्यतामिति ।
उदीरतामवर उत्परासो उन्मध्यमाः पितरः सोम्यासः ।
असुंय ईयुरवृका ऋतज्ञास्तेनोऽवन्तुपितरोहवेषु ।
गोत्रोच्चारणेन प्रथमाञ्जलिः पितुः ।
ओं अङ्गिरसो नः पितरोदृ ।
अथर्वाणोभृगवःदृ ।
तेषां वयं सुमतौ यज्ञियानां अपि भद्रे सौमनसे स्याम ।
ओं आयन्तु नः पितरः सौम्यासोग्निष्वात्ताः पथिभिर्देवयानैः ।
अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान् ॥ १,२१५.५ ॥

ओं ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्नुतं स्वधा स्थ तर्पयत मे पितॄन् ।
ओं पितृभ्यः स्वधा नमः ।
ओं पितामहेभ्यः स्वधा नमः ।
ओं प्रपितामहेभ्यः स्वधान नमः ।
ओं मातामहेभ्यः स्वधा नमः ।
ओं प्रमातामहेभ्यः स्वधा नमः ।
ओं वृद्धप्रमातामहेभ्यः स्वधा नमः ।
पितामहस्यदृ ।
ओं अक्षन्पितरो अमीमदन्त पितरो अमी तृप्यन्तः पितरः शुं(स्व) धध्वं पिबेह पितरोऽपि वानत्रयांश्च विश्रयांश्च भवनपवित्रत्वा रथपति ते जातवेदाः स्वधाभिर्यज्ञं सुकृतं जुपस्व? ।
ओं णदुवाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता मधु मान्नो वनस्पतिर्मधुभामस्तु सूर्यो माध्वीर्गावो भवन्तु नः ॥ १,२१५.६ ॥

प्रपितामहस्याञ्जलिदानम् ।
ओं नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे ।
नमो वः पितरो गृहान्न पितरो दत्तः ।
नमो वः पितरो दध्मे तद्वः पितरो वासः ।
मातामहानां त्रिरञ्जलिदृ ।
ततो मात्रादीनान्दृ ॥ १,२१५.७ ॥

ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ।
ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ १,२१५.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवादितर्पणनिरूपणं नाम पञ्जदशोत्तरद्विशततमोऽध्यायः