अष्टलक्ष्मी स्तोत्रम्

विकिस्रोतः तः

<poem>

आदिलक्ष्मी

सुमनसवन्दित सुन्दरि माधविचन्द्र सहोदरि हेममये । मुनिगणमण्डित मोक्षप्रदायिनिमञ्जुळभाषिणि वेदनुते ॥ पङ्कजवासिनि देवसुपूजितसद्गुणवर्षिणि शान्तियुते । जयजय हे मधुसूदन कामिनिआदिलक्ष्मि सदा पालय माम् ॥ १॥

धान्यलक्ष्मी

अहिकलि कल्मषनाशिनि कामिनिवैदिकरूपिणिवेदमये । क्षीरसमुद्भव मङ्गलरूपिणिमन्त्रनिवासिनि मन्त्रनुते ॥ मङ्गलदायिनि अम्बुजवासिनिदेवगणाश्रित पादयुते । जयजय हे मधुसूदन कामिनिधान्यलक्ष्मि सदा पालय माम् ॥ २॥

धैर्यलक्ष्मी

जयवरवर्णिनि वैष्णवि भार्गविमन्त्रस्वरूपिणि मन्त्रमये । सुरगणपूजित शीघ्रफलप्रदज्ञानविकासिनि शास्त्रनुते ॥ भवभयहारिणि पापविमोचनिसाधुजनाश्रित पादयुते । जयजय हे मधुसूदन कामिनिधैर्यलक्ष्मि सदापालय माम् ॥ ३॥

गजलक्ष्मी

जयजय दुर्गतिनाशिनि कामिनिसर्वफलप्रद शास्त्रमये । रथगज तुरगपदादि समावृतपरिजनमण्डित लोकनुते ॥ हरिहर ब्रह्म सुपूजित सेविततापनिवारिणि पादयुते । जयजय हेमधुसूदन कामिनिगजलक्ष्मि रूपेणपालयमाम् ॥ ४॥

सन्तानलक्ष्मी

अहिखग वाहिनिमोहिनि चक्रिणिरागविवर्धिनि ज्ञानमये । गुणगणवारिधि लोकहितैषिणिस्वरसप्त भूषितगाननुते ॥ सकल सुरासुर देवमुनीश्वरमानववन्दित पादयुते । जयजय हे मधुसूदन कामिनिसन्तानलक्ष्मि त्वं पालय माम् ॥ ५॥

विजयलक्ष्मी

जय कमलासनि सद्गतिदायिनिज्ञानविकासिनि गानमये । अनुदिनमर्चित कुङ्कुमधूसर-भूषित वासित वाद्यनुते ॥ कनकधरास्तुति वैभव वन्दितशङ्कर देशिकमान्य पदे। जयजय हे मधुसूदन कामिनिविजयलक्ष्मि सदा पालय माम् ॥ ६॥

विद्यालक्ष्मी

प्रणत सुरेश्वरि भारति भार्गविशोकविनाशिनि रत्नमये । मणिमयभूषित कर्णविभूषणशान्तिसमावृत हास्यमुखे ॥ नवनिधिदायिनि कलिमलहारिणिकामित फलप्रदहस्तयुते। जयजय हे मधुसूदन कामिनिविद्यालक्ष्मि सदा पालय माम् ॥७॥

धनलक्ष्मी

धिमिधिमिधिन्धिमिधिन्धिमिधिन्धिमिदुन्दुभिनादसुपूर्णमये । घुमघुम घुङ्घुम घुङ्घुम घुङ्घुमशङ्खनिनादसुवाद्यनुते॥वेदपुराणेतिहास सुपूजितवैदिकमार्ग प्रदर्शयुते । जयजय हे मधुसूदन कामिनिधनलक्ष्मि रूपेणपालयमाम् ॥ ८॥ <poem>