रसरत्नसमुच्चय : अध्याय 03

विकिस्रोतः तः

गन्धाश्मगैरिकासीसकाङ्क्षीतालशिलाञ्जनम् ।
कङ्कुष्ठं चेत्युपरसाश्चाष्टौ पारदकर्मणि ।। रस-३.१ ।।

पार्वत्युवाच ।
गन्धकस्य तु माहात्म्यं तद्गुह्यं वद मे प्रभो ।। रस-३.२ ।।

ईश्वर उवाच ।

सुल्fउर् > मिथकीय उत्पत्ति

श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते ।
सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ।। रस-३.३ ।।

विद्याधरादिमुख्याभिरङ्गनाभिश्च योगिनाम् ।
सिद्धाङ्गनाभिः श्रेष्ठाभिस्तथैवाप्सरसां गणैः ।। रस-३.४ ।।

देवाङ्गनाभी रम्याभिः क्रीडिताभिर्मनोहरैः ।
गीतैर्नृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ।। रस-३.५ ।।

एवं संक्रीडमानायाः प्राभवत् प्रसृतं रजः ।
तद्रजोऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ।। रस-३.६ ।।

रजसश्चातिबाहुल्याद्वासस्ते रक्ततां ययौ ।
तत्र त्यक्त्वा तु तद्वस्त्रं सुस्नाता क्षीरसागरे ।। रस-३.७ ।।

वृता देवाङ्गनाभिस्त्वं कैलासं पुनरागता ।
ऊर्मिभिस्तद्रजोवस्त्रं नीतं मध्ये पयोनिधेः ।। रस-३.८ ।।

एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे ।
क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ।। रस-३.९ ।।

निजगन्धेन तान्सर्वान्हर्षयन्सर्वदानवान् ।
ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ।। रस-३.१० ।।

रसस्य बन्धनार्थाय जारणाय भवत्वयम् ।
ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ।। रस-३.११ ।।

इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि ।
तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ।। रस-३.१२ ।।

गन्धकभेदाः

स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ।। रस-३.१३ ।।

गन्धकभेदाः (२)

चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
श्वेतोऽत्र खटिकाप्रोक्तो लेपने लोहमारणे ।। रस-३.१४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • खठिका खडु चास् इति नाम्ना लोके प्रसिद्धा ।। रसटी-३.१४;१



तथा चामलसारः स्याद्यो भवेत्पीतवर्णवान् ।
शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने ।। रस-३.१५ ।।

रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः ।
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ।। रस-३.१६ ।।

गन्धकगुणाः

गन्धाश्मातिरसायनः सुमधुरः पाके कटूष्णो मतः कण्डूकुष्ठविसर्पदद्रुदलनो दीप्तानलः पाचनः ।
आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा कृमिहरः सत्यात्मकः सूतजित् ।। रस-३.१७ ।।

सुल्fउर् > ओरिगिन् fरोम् Bअलि

बलिना सेवितः पूर्वं प्रभूतबलहेतवे ।। रस-३.१८ ।।

वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता ।
वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ।। रस-३.१९ ।।

गन्धकत्वं च सम्प्राप्ता गन्धोऽभूत्सविषः स्मृतः ।
तस्माद् बलिवसेत्युक्तो गन्धकोऽतिमनोहरः ।। रस-३.२० ।।

गन्धकशोधन

पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः ।
गव्याज्यविद्रुतो वस्त्राद्गालितः शुद्धिमृच्छति ।। रस-३.२१ ।।

एवं संशोधितः सोऽयं पाषाणान् अम्बरे त्यजेत् ।
घृते विषं तुषाकारं स्वयं पिण्डत्वमेव च ।। रस-३.२२ ।।

इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् ।
अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा ।। रस-३.२३ ।।

सुल्fउर् > शोधन

गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ।
तद्रसैः सप्तधा भिन्नो गन्धकः परिशुध्यति ।। रस-३.२४ ।।

गन्धकशोधन (२)

स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च ।
गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति ।। रस-३.२५ ।।

छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ।
ज्वालयेत्खर्परस्योर्ध्वं वनछाणैस् तथोपलैः ।। रस-३.२६ ।।

दुग्धे निपतितो गन्धो गलितः परिशुध्यति ।
शतवारं कृतं चैव निर्गन्धो जायते ध्रुवम् ।। रस-३.२७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मतान्तरमाह स्थाल्यामिति ।। रसबोध-३.२७;१
  • ज्वालयेदित्यत्र वह्निमिति शेषः ।। रसबोध-३.२७;२
  • वनच्छाणैः वनोपलैः ।। रसबोध-३.२७;३
  • उपलैः गृहजातशुष्कगोमयपिण्डैः ।। रसबोध-३.२७;४



शुद्धगन्धकप्रयोग

इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः ।
गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः ।। रस-३.२८ ।।

सुल्fउर् > गन्धतैल

कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् ।
अरत्निमात्रे वस्त्रे तद् विप्रकीर्य विवेष्ट्य तत् ।। रस-३.२९ ।।

सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् ।
धृत्वा संदंशतो वर्तिमध्यं प्रज्वालयेच्च तम् ।
द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने ।। रस-३.३० ।।

सुल्fउर् > गन्धतैल > अप्प्लिचतिओन्

तां द्रुतिं प्रक्षिपेत् पत्त्रे नागवल्ल्यास् त्रिबिन्दुकाम् ।
वल्लेन प्रमितं स्वच्छं सूतेन्द्रं च विमर्दयेत् ।। रस-३.३१ ।।

अङ्गुल्याथ सपत्त्रां तां द्रुतिं सूतं च भक्षयेत् ।
करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ।। रस-३.३२ ।।

कासं श्वासं च शूलार्तिग्रहणीम् अतिदुर्धराम् ।
आमं विनाशयत्याशु लघुत्वं प्रकरोति च ।। रस-३.३३ ।।

सुल्fउर् > गन्धतैल > अप्प्लिचतिओन्

घृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम् ।
घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् ।
हन्ति क्षयमुखान् रोगान् कुष्ठरोगं विशेषतः ।। रस-३.३४ ।।

क्षाराम्लतैलसौवीरविदाहि द्विदलं तथा ।
शुद्धगन्धकसेवायां त्यजेद्योगयुतेन हि ।। रस-३.३५ ।।

गन्धकस्तुल्यमरिचः षड्गुणत्रिफलान्वितः ।
घृष्टः शम्याकमूलेन पीतश्चाखिलकुष्ठहा ।। रस-३.३६ ।।

तन्मूलं सलिले पिष्टं लेपयेत्प्रत्यहम् तनौ ।
दृष्टप्रत्यययोगोऽयं सर्वत्र प्रतिवीर्यवान् ।
श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः ।। रस-३.३७ ।।

द्विनिष्कप्रमितं गन्धं पिष्ट्वा तैलेन संयुतम् ।
अथापामार्गतोयेन सतैलमरिचेन हि ।। रस-३.३८ ।।

विलिप्य सकलं देहं तिष्ठेद्घर्मे ततः परम् ।
तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु ।। रस-३.३९ ।।

भजेद्रात्रौ तथा वह्निं समुत्थाय तथा प्रगे ।
महिषीछगणम् लिप्त्वा स्नायाच्छीतेन वारिणा ।। रस-३.४० ।।

ततोऽभ्यज्य घृतैर्देहं स्नायादिष्टोष्णवारिणा ।
अमुना क्रमयोगेन विनश्यत्यतिवेगतः ।
दुर्जया बहुकालीना पामा कण्डुः सुनिश्चितम् ।। रस-३.४१ ।।

गन्धकस्य प्रयोगाणां शतं तन्न प्रकीर्तितम् ।
ग्रन्थविस्तारभीतेन सोमदेवेन भूभुजा ।। रस-३.४२ ।।

सुल्fउर् > गन्धतैल

अथवार्कस्नुहीक्षीरैर् वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेद्घनम् ।। रस-३.४३ ।।

तद्वर्तिं ज्वलितां दंशे धृतां कुर्याद् अधोमुखीम् ।
तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ।। रस-३.४४ ।।

सुल्fउर् > शुद्ध > आयुर्वेदीय गुण

शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ।। रस-३.४५ ।।

गैरिक > सुब्त्य्पेस्

पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ।। रस-३.४६ ।।

पाषाणगैरिक > गुण

पाषाणगैरिकं प्रोक्तं कठिनम् ताम्रवर्णकम् ।

स्वर्णगैरिक > गुण

अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् ।। रस-३.४७ ।।

स्वर्णगैरिक > आयुर्वेदीय गुण

स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ।
हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।

पाषाणगैरिक > आयुर्वेदीय गुण

पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः ।। रस-३.४८ ।।

गैरिक > शोधन

गैरिकं तु गवां दुग्धैर्भावितं शुद्धिम् ऋच्छति ।। रस-३.४९ ।।

गैरिक > सत्त्व

गैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम् ।। रस-३.५० ।।

कैर् अप्युक्तं पतेत्सत्त्वं क्षाराम्लक्लिन्नगैरिकात् ।
उपतिष्ठति सूतेन्द्रमेकत्वं गुणवत्तरम् ।। रस-३.५१ ।।

कासीस > सुब्त्य्पेस्

कासीसं वालुकाद्येकं पुष्पपूर्वम् अथापरम् ।। रस-३.५२ ।।

कासीस > आयुर्वेदीय गुण

क्षाराम्लागरुधूमाभं सोष्णवीर्यं विषापहम् ।
वालुकापुष्पकासीसं श्वित्रघ्नं केशरञ्जनम् ।। रस-३.५३ ।।

पुष्पकासीस > आयुर्वेदीय गुण

पुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाम्लम् अतीव नेत्र्यम् ।
विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च ।। रस-३.५४ ।।

कासीस > शोधन

सकृद्भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् ।। रस-३.५५ ।।

कासीस > सत्त्वपातन

तुवरीसत्त्ववत्सत्त्वमेतस्यापि समाहरेत् ।। रस-३.५६ ।।

कासीस > शोधन

कासीसं शुद्धिमाप्नोति पित्तैश्च रजसा स्त्रियाः ।। रस-३.५७ ।।

बलिना हतकासीसं क्रान्तं कासीसमारितम् ।
उभयं समभागं हि त्रिफलावेल्लसंयुतम् ।। रस-३.५८ ।।

विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे ।
सेवितं हन्ति वेगेन श्वित्रं पाण्डुक्षयामयम् ।। रस-३.५९ ।।

गुल्मप्लीहगदं शूलं मूलरोगं विशेषतः ।
रसायनविधानेन सेवितं वत्सरावधि ।। रस-३.६० ।।

आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् ।
पलितं वलिभिः सार्धं विनाशयति निश्चितम् ।। रस-३.६१ ।।

तुवरी

सौराष्ट्राश्मनि सम्भूता सा तुवरी मता ।
वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी ।। रस-३.६२ ।।

तुवरी > सुब्त्य्पेस्

फटकी फुल्लिका चेति द्वितीया परिकीर्तिता ।। रस-३.६३ ।।

फटकी > आयुर्वेदीय गुण

ईषत्पीता गुरुः स्निग्धा पीतिका विषनाशनी ।
व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः ।। रस-३.६४ ।।

फुल्लिका > आयुर्वेदीय गुण

निर्भारा शुभ्रवर्णा च स्निग्धा साम्लापरा मता ।
सा फुल्लतुवरी प्रोक्ता लेपात्ताम्रं चरेदयः ।। रस-३.६५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • तद्भेदावाह स्फटिकी पीतिकेति ।। रसटी-३.६५;१
  • स्फटिकीलेपाच्छतवारं ताम्रपत्रं लोहपत्रं प्रति वा लिप्ता सती तत्पश्चात् चरेत् पारदेन प्रयोज्यकर्त्रा चारयेद् भक्षितां कारयेद् इत्यर्थः ।। रसटी-३.६५;२
  • यतो जारणायाम् अस्या विडद्रव्यत्वेनोपयोगात् ।। रसटी-३.६५;३
  • अन्तर्भावितण्यर्थोऽत्र चरधातुः ।। रसटी-३.६५;४

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • लेपाद् इति ।। रसबोध-३.६५;१
  • फुल्लतुवरीलेपेन ताम्रं लौहांशम् उझति ताम्रे यः लौहांशः विद्यते स निर्गच्छतीत्यर्थः ताम्रं लौहवत् काठिन्यं गच्छतीत्यर्थो वा ।। रसबोध-३.६५;२



काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणघ्नी विषनाशनी च ।
श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदजारणी च ।। रस-३.६६ ।।

तुवरी > शोधन

तुवरी काञ्जिके क्षिप्त्वा त्रिदिनाच्छुद्धिमृच्छति ।। रस-३.६७ ।।

तुवरी > सत्त्वपातन

क्षाराम्लैर् मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् ।। रस-३.६८ ।।

तुवरी > सत्त्वपातन

गोपित्तेन शतं वारान् सौराष्ट्रां भावयेत्ततः ।
धमित्वा पातयेत्सत्त्वं क्रामणं चातिगुह्यकम् ।। रस-३.६९ ।।

हरिताल > सुब्त्य्पेस्

हरितालं द्विधा प्रोक्तं पत्त्राद्यं पिण्डसंज्ञकम् ।। रस-३.७० ।।

पत्त्रतालक

स्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरम् ।
तत् पत्त्रतालकं प्रोक्तं बहुपत्त्रं रसायनम् ।। रस-३.७१ ।।

पिण्डतालक

निष्पत्त्रं पिण्डसदृशम् स्वल्पसत्त्वं तथागुरु ।
स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ।। रस-३.७२ ।।

हरिताल > आयुर्वेदीय गुण

श्लेष्मरक्तविषवातभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियः ।
स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ।। रस-३.७३ ।।

हरिताल > शोधन

स्निग्धं कूष्माण्डतोये वा तिलक्षारजले अपि वा ।
तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ।। रस-३.७४ ।।

हरिताल > अशुद्ध > आयुर्वेदीय गुण

अशुद्धं तालमायुघ्नं कफमारुतमेहकृत् ।
तापस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत् ।। रस-३.७५ ।।

हरिताल > शोधन

तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।
जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्ततः ।। रस-३.७६ ।।

वस्त्रे चतुर्गुणे बद्ध्वा दोलायन्त्रे दिनं पचेत् ।
सचूर्णेनारनालेन दिनं कूष्माण्डजे रसे ।
स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ।। रस-३.७७ ।।

हरिताल > शोधन

मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ।। रस-३.७८ ।।

उपलैर्दशभिर्देयं पुटं रुद्ध्वाथ पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ।। रस-३.७९ ।।

हरिताल > सत्त्वपातन

कुलित्थक्वाथसौभाग्यमहिष्याज्यमधुप्लुतम् ।
स्थाल्यां क्षिप्त्वा विदध्याच्च त्व् अम्लेन छिद्रयोगिना ।। रस-३.८० ।।

सम्यङ्निरुध्य शिखिनं ज्वालयेत्क्रमवर्धितम् ।
एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः ।। रस-३.८१ ।।

यामान्ते छिद्रमुद्घाट्य दृष्टे धूमे च पाण्डुरे ।
शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत् ।। रस-३.८२ ।।

सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः ।
ग्रन्थविस्तारभीत्यातो लिखिता न मया खलु ।। रस-३.८३ ।।

हरिताल > सत्त्वपातन

पलालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकातैले मिश्रयित्वा ततः पचेत् ।। रस-३.८४ ।।

अनावृतप्रदेशे च सप्तयामावधि ध्रुवम् ।
स्वाङ्गशीतमधस्थं च सत्त्वं श्वेतं समाहरेत् ।। रस-३.८५ ।।

हरिताल > सत्त्वपातन

छागलस्याथ बालस्य बलिना च समन्वितम् ।
तालकं दिवसद्वंद्वं मर्दयित्वातियत्नतः ।। रस-३.८६ ।।

युक्तं द्रावणवर्गेण काचकुप्यां विनिक्षिपेत् ।
त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे ।। रस-३.८७ ।।

ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् ।
प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधि ।
कूपिकण्ठस्थितं शीतं शुद्धं सत्त्वं समाहरेत् ।। रस-३.८८ ।।

हरिताल > सत्त्वपातन

पलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे ।
बलिनालिप्य यत्नेन त्रिवारं परिशोष्य च ।। रस-३.८९ ।।

द्राविते त्रिफले ताम्रे क्षिपेत्तालकपोटलीम् ।
भस्मना छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् ।
मृदुलं सत्त्वमादद्यात्प्रोक्तं रसरसायने ।। रस-३.९० ।।

मनःशिला > सुब्त्य्पेस्

मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ।
खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते ।। रस-३.९१ ।।

मनःशिला > श्यामाङ्गी

श्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता ।

मनःशिला > कणवीरक

तेजस्विनी च निर्गौरा ताम्राभा कणवीरका ।। रस-३.९२ ।।

मनःशिला > खण्ड

चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ।
उत्तरोक्तगुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ।। रस-३.९३ ।।

मनःशिलागुणाः

मनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री ।
सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकासक्षयहारिणी च ।। रस-३.९४ ।।

मनःशिला > अशुद्ध > आयुर्वेदीय गुण

अश्मरीं मूत्रकृच्छ्रं च अशुद्धा कुरुते शिला ।
मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ।। रस-३.९५ ।।

मनःशिलाशोधनम्

अगस्त्यपत्त्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर् वापि विशुध्यति मनःशिला ।। रस-३.९६ ।।

मनःशिला > शोधन

जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिलाम् ।
दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः ।
क्षालयेदारनालेन सर्वरोगेषु योजयेत् ।। रस-३.९७ ।।

मनःशिलासत्त्वपातन (१)

अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ।
कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला ।। रस-३.९८ ।।

मनःशिलासत्त्वपातन (२)

भूनागधौतसौभाग्यमदनैश्च विमर्दितैः ।
कारवल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत् ।। रस-३.९९ ।।

शिलां क्षाराम्लनिष्पिष्टां प्रधमेत्तदनन्तरम् ।
कोकिलाद्वयमात्रं हि ध्मानात्सत्त्वं त्यजत्यसौ ।। रस-३.१०० ।।

अञ्जन > सुब्त्य्पेस्

सौवीरमञ्जनं प्रोक्तं रसाञ्जनमतः परम् ।
स्रोतोञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ।
नीलाञ्जनं च तेषां हि स्वरूपमिह वर्ण्यते ।। रस-३.१०१ ।।

सौवीर

सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् ।
विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ।। रस-३.१०२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • सौवीरं कृष्णवर्णसुर्मा इति लोकभाषायाम् ।। रसटी-३.१०२;१



रसाञ्जन

रसाञ्जनं च पीताभं विषवक्त्रगदापहम् ।
श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनम् ।। रस-३.१०३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • रसाञ्जनमिति ।। रसटी-३.१०३;१
  • एतद् रसोद् इति ब्रिजभाषायाम् उत्तरदेशे प्रसिद्धम् ।। रसटी-३.१०३;२
  • एतद् रीतिकिट्टजन्यं दारुहरिद्राकषायाजदुग्धपाकजन्यं तु रसाञ्जनम् इत्यपि वदन्ति ।। रसटी-३.१०३;३



स्रोतोञ्जन

स्रोतोञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम् ।
नेत्र्यं हिध्माविषछर्दिकफपित्तास्ररोगनुत् ।। रस-३.१०४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • स्रोतोञ्जनमिति ।। रसटी-३.१०४;१
  • श्वेतवर्णसुर्मा इति लोके प्रसिद्धम् ।। रसटी-३.१०४;२



पुष्पाञ्जन

पुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् ।
अतिदुर्धरहिध्माघ्नं विषज्वरगदापहम् ।। रस-३.१०५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पुष्पाञ्जनमिति ।। रसटी-३.१०५;१
  • एतद् रीतिपुष्पजन्यम् ।। रसटी-३.१०५;२
  • जस्तफूल् इति महाराष्ट्रभाषायां प्रसिद्धम् ।। रसटी-३.१०५;३



नीलाञ्जन

नीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् ।
रसायनं सुवर्णघ्नं लोहमार्दवकारकम् ।। रस-३.१०६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • नीलाञ्जनमिति ।। रसटी-३.१०६;१
  • नीलवर्णसुर्मा इति लोके प्रसिद्धः ।। रसटी-३.१०६;२



अञ्जन > शोधन

अञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः ।। रस-३.१०७ ।।

अञ्जन > सत्त्वपातन

मनोह्वासत्त्ववत् सत्त्वम् अञ्जनानां समाहरेत् ।। रस-३.१०८ ।।

स्रोतोञ्जन > फ्य्स्. गुण

वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घृष्टं तु गैरिकच्छायं स्रोतोजं लक्षयेद्बुधः ।। रस-३.१०९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वल्मीकशिखराकारं वल्मीकवत् उन्नतावनतबहुशिखरविशिष्टम् ।। रसबोध-३.१०९;१



स्रोतोञ्जन > प्रेपरतिओन् fओर् रसबन्धन

गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम् ।। रस-३.११० ।।

रसाञ्जन > शोधन

सूर्यावर्तादियोगेन शुद्धिमेति रसाञ्जनम् ।। रस-३.१११ ।।

स्रोतोञ्जन > सत्त्वपातन

राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोञ्जनादपि ।। रस-३.११२ ।।

कङ्कुष्ठ

हिमवत्पादशिखरे कङ्कुष्ठमुपजायते ।

कङ्कुष्ठ > सुब्त्य्पेस्

तत्रैकं नालिकाख्यं हि तदन्यद्रेणुकं मतम् ।। रस-३.११३ ।।

नालिक

पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् ।

रेणुक

श्यामपीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम् ।। रस-३.११४ ।।

कङ्कुष्ठ > ओरिगिन् fरोम् दिff. अनिमल्स्

केचिद्वदन्ति कङ्कुष्ठं सद्योजातस्य दन्तिनः ।
वर्चश्च श्यामपीताभं रेचनं परिकथ्यते ।। रस-३.११५ ।।

कतिचित् तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् ।


  • टीका रससरत्नसमुच्चयटीका:
  • मतान्तरमाह कतिचिदिति ।। रसटी-३.११६कख;१
  • कतिचिद्वदन्ति किं तेजिवाहानां प्रबलवेगसामर्थ्यविशिष्टाश्वानां नालं सद्योजातानां तेषां नाभिनालं कङ्कुष्ठमिति ।। रसटी-३.११६कख;२



वदन्ति श्वेतपीताभं तदतीव विरेचनम् ।। रस-३.११६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ क्रमप्राप्तं कङ्कुष्ठं वर्णयति हिमवदिति ।। रसटी-३.११६;१
  • स च पीतवर्णः ।। रसटी-३.११६;२
  • श्लक्ष्णानेकसचाकचिक्यफलकविशिष्टः खनिजः क्षुद्रपाषाणः प्राणिजश्च ।। रसटी-३.११६;३
  • उभयमपि द्विविधं नलिका रेणुकश्चेति खनिजभेदौ ।। रसटी-३.११६;४



रसे रसायनं श्रेष्ठं निःसत्त्वं बहुवैकृतम् ।। रस-३.११७ ।।

कङ्कुष्ठ > आयुर्वेदीय गुण

कङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम् ।
व्रणोदावर्तशूलार्तिगुल्मप्लीहगुदार्तिनुत् ।। रस-३.११८ ।।

महारस, उपरस > शोधन, सत्त्वपातन

सूर्यावर्तककदली वन्ध्या कोशातकी च सुरदाली ।
शिग्रुश्च वज्रकन्दो निरङ्कणा काकमाची च ।। रस-३.११९ ।।

आसामेकरसेन तु लवणक्षाराम्लभावितं बहुशः ।
शुध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्त्वानि ।। रस-३.१२० ।।

कङ्कुष्ठ > शोधन

कङ्कुष्ठं शुद्धिमायाति त्रिधा शुण्ठ्यम्बुभावितम् ।। रस-३.१२१ ।।

कङ्कुष्ठ > सत्त्वपातन

सत्त्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् ।। रस-३.१२२ ।।

भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया ।
नाशयेदामपूर्तिं च विरेच्य क्षणमात्रतः ।। रस-३.१२३ ।।

भक्षितः सह ताम्बूलैर्विरिच्यासून्विनाशयेत् ।। रस-३.१२४ ।।

बर्बुरीमूलिकाक्वाथजीरसौभाग्यकं समम् ।
कङ्कुष्ठं विषनाशाय भूयो भूयः पिबेन्नरः ।। रस-३.१२५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गौरीपाषाणः शुक्लपाषाणः फुल्खडि इति लोके ।। रसबोध-३.१२५;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • कम्पिल्लः क्षुद्रपाषाणविशेषः कपिलेति नाम्ना लोके प्रसिद्धो गौरीपाषाणो दारुणविषरूपोऽयं पाषाणविशेषः सोमल इति महाराष्ट्रभाषायां प्रसिद्धः ।। रसटी-३.१२५;१



साधारणरसाः

कम्पिल्लश्चपलो गौरीपाषाणो नवसारकः ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वह्निजारः स्वनामख्यातः पश्चिमसागरसम्भूत औषधिविशेषः ।। रसबोध-३.१२६कख;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • अग्निजारो बहिर् अर्णवोज्झितो विशिष्टनक्रजरायुः ।। रसटी-३.१२६कख;१



कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ।। रस-३.१२६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • गिरिसिन्दूरः पर्वतपाषाणोदरे रक्तवर्णः पदार्थविशेषः ।। रसटी-३.१२६;१
  • हिङ्गुलश्चूर्णपारदः स्वनाम्नैव लोके प्रसिद्धः ।। रसटी-३.१२६;२

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • मृद्दारशृङ्गं सीसकसमुत्पन्नः पार्वतीयधातुविशेषः ।। रसबोध-३.१२६;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • मोद्दारशृङ्गं मुर्दाíशिंगेति लोके प्रसिद्धम् ।। रसटी-३.१२६;१



मोदारशृङ्गम् इत्यष्टौ साधारणरसाः स्मृताः ।
रससिद्धकराः प्रोक्ता नागार्जुनपुरःसरैः ।। रस-३.१२७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • चन्द्रिकाढ्यः चाकचक्यविशिष्टः सचन्द्राभ्रवद् उज्ज्वलकणाबहुलः इत्यर्थः ।। रसबोध-३.१२७;१



कम्पिल्लकः

इष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्योऽतिरेचनः ।
सौराष्ट्रदेशे चोत्पन्नः स हि कम्पिल्लकः स्मृतः ।। रस-३.१२८ ।।

कम्पिल्ल > आयुर्वेदीय गुण

पित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिकृमिगुल्मवैरी ।
मूलामशोफज्वरशूलहारी कम्पिल्लको रेच्यगदापहारी ।। रस-३.१२९ ।।

गौरीपाषाणकः

गौरीपाषाणकः पीतो विकटो हतचूर्णकः ।
स्फटिकाभश्च शङ्खाभो हरिद्राभस् त्रयः स्मृताः ।। रस-३.१३० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गौरीपाषाणस्य पर्यायान् वर्णभेदेन त्रैविध्यं चाह गौरीति ।। रसबोध-३.१३०;१
  • पीतविकटहतचूर्णकाः इति इमे त्रयः पर्यायाः ।। रसबोध-३.१३०;२
  • पूर्व इति ।। रसबोध-३.१३०;३
  • पूर्वः पूर्वः हरिद्राभगौरीपाषाणात् शङ्खाभः शङ्खाभपाषाणात् स्फटिकाभः श्रेष्ठः ।। रसबोध-३.१३०;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • त्रिविधस्य तस्य स्वरूपमाह यः किंचित् पीतवर्णो विकटकराल आहतः संचूर्णरूपो भवति स गौरीपाषाण इत्युच्यते ।। रसटी-३.१३०;१
  • अयम् एव स्फटिकसमानचाकचिक्यविशिष्टः ।। रसटी-३.१३०;२
  • एतद् विशेषणं द्वितीयभेदस्यापि सम्भवति ।। रसटी-३.१३०;३
  • द्वितीयः शङ्खाभः सोऽपि चाकचिक्यविशिष्टः ।। रसटी-३.१३०;४
  • तृतीयभेदापन्नो यः स तु हरिद्राभो हरिद्रासमानः पूर्णपीतवर्णः ।। रसटी-३.१३०;५
  • त्रिविधमध्य उत्तरोत्तरात् पूर्वपूर्वः श्रेष्ठः ।। रसटी-३.१३०;६



गौरीपाषाण > शोधन

पूर्वं पूर्वं गुणैः श्रेष्ठः कारवल्लीफले क्षिपेत् ।
स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः ।। रस-३.१३१ ।।

गौरीपाषाण > सत्त्वपातन

तालवद्ग्राहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् ।। रस-३.१३२ ।।

गौरीपाषाण > आयुर्वेदीय गुण

रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ।। रस-३.१३३ ।।

नवसार > प्रोदुच्तिओन्

करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।
क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ।। रस-३.१३४ ।।

इष्टिकादहने जातं पाण्डुरं लवणं लघु ।
तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ।। रस-३.१३५ ।।

नवसार > अल्छेम्. गुण

रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ।

नवसार > आयुर्वेदीय गुण

गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।
विडाख्यं च त्रिदोषघ्नं चूलिकालवणम् मतम् ।। रस-३.१३६ ।।

वराटिका

पीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका ।
रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ।। रस-३.१३७ ।।

वराटिक > wएइघ्त्

सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ।। रस-३.१३८ ।।

वराटिका > आयुर्वेदीय गुण

परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ।
कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।

वराटिका > अल्छेम्. गुण

रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ।। रस-३.१३९ ।।

वराटिका > आयुर्वेदीय गुण ओf बद् स्पेचिमेन्स्

तदन्ये तु वराटाः स्युर् गुरवः श्लेष्मपित्तलाः ।। रस-३.१४० ।।

वराटिका > शोधन

वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ।। रस-३.१४१ ।।

अग्निजार

समुद्रेणाग्निनक्रस्य जरायुर् बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ।। रस-३.१४२ ।।

अग्निजार > आयुर्वेदीय गुण

अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ।। रस-३.१४३ ।।

अग्निजार > शोधन

तद् अब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते ।। रस-३.१४४ ।।

गिरिसिन्दूर

महागिरिषु चाल्पीयःपाषाणान्तःस्थितो रसः ।
शुष्कशोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ।। रस-३.१४५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गिरिसिन्दूरस्य स्वरूपलक्षणम् आह महेति ।। रसबोध-३.१४५;१
  • हिमालयादिबृहत्पर्वतान्तर्वर्तिक्षुद्रपाषाणद्वयमध्यनिसृतः रक्तवर्णरसविशेषः शुष्कीभूतः गिरिसिन्दूर इति ख्यातः ।। रसबोध-३.१४५;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ गिरिसिन्दूरम् आह महागिरिष्विति ।। रसटी-३.१४५;१
  • अल्पीयोऽत्यल्पः ।। रसटी-३.१४५;२
  • अयं लोके प्रायो नोपलभ्यते ।। रसटी-३.१४५;३
  • केचित्तु कामियां सिन्दूर इति नाम्ना प्रसिद्धोऽयं पदार्थोऽतिरक्तवर्ण इति वदन्ति ।। रसटी-३.१४५;४
  • लोकेऽतिप्रसिद्धस्तु नागसंभव एव ।। रसटी-३.१४५;५
  • स एव चात्र ग्राह्य इति रावणमतम् ।। रसटी-३.१४५;६
  • सिन्दूरो नागसंभव इति तद्वचनादिति ।। रसटी-३.१४५;७



गिरिसिन्दूर > आयुर्वेदीय गुण

त्रिदोषशमनम् भेदि रसबन्धनमग्रिमम् ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ।। रस-३.१४६ ।।

हिङ्गुल

हिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः ।। रस-३.१४७ ।।

हिङ्गुल > शुकतुण्ड

प्रथमोऽल्पगुणस्तत्र चर्मारः स निगद्यते ।। रस-३.१४८ ।।

हिङ्गुल > हंसपाक

श्वेतरेखः प्रवालाभो हंसपाकः स ईरितः ।। रस-३.१४९ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथोद्देशक्रमप्राप्तं हिङ्गुलं वर्णयति हिङ्गुल इति ।। रसटी-३.१४९;१
  • अयं रसः पारदखनिजमृद्विशेषः ।। रसटी-३.१४९;२
  • अत एव प्रथमाध्याय उक्तम् ।
  • तां मृदं पातनायन्त्रे पातयन्ति रसं ततः ।
  • इति ।। रसटी-३.१४९;३
  • कृत्रिमोऽपि लोके दृश्यते पारदगन्धकनवसागरपाकजन्यः ।। रसटी-३.१४९;४
  • खनिजोऽयं द्विविधः ।। रसटी-३.१४९;५
  • तस्य चोत्तमस्य लक्षणमाह श्वेतरेष इति ।। रसटी-३.१४९;६
  • स च हंसपाक इति नाम्ना कथितः पाकेन व्यवस्थितः ।। रसटी-३.१४९;७
  • श्वेतरक्तवर्णविशिष्टत्वात् ।। रसटी-३.१४९;८
  • अयं उत्तमः ।। रसटी-३.१४९;९
  • प्रथमस्तु हीनश्वेतरेषोऽल्पगुणः ।। रसटी-३.१४९;१०
  • स तु चर्मार इति निगद्यते ।। रसटी-३.१४९;११



हिङ्गुल > आयुर्वेदीय गुण

हिङ्गुलः सर्वदोषघ्नो दीपनोऽतिरसायनः ।
सर्वरोगहरो वृष्यो जारणायातिशस्यते ।। रस-३.१५० ।।

हिङ्गुलाकृष्ट

एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ।। रस-३.१५१ ।।

हिङ्गुलाकृष्ट > शोधन

सप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा ।
शोषितो भावयित्वा च निर्दोषो जायते खलु ।। रस-३.१५२ ।।

हिङ्गुल > गोल्द्-प्रोदुच्तिओन्

किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवर्गैः ।
एवं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ।। रस-३.१५३ ।।

हिङ्गुल > सत्त्वपातन

दरदः पातनायन्त्रे पातितश्च जलाश्रये ।
तत्सत्त्वं सूतसंकाशं पातयेन्नात्र संशयः ।। रस-३.१५४ ।।

मृद्दारशृङ्गक

सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्बुदस्य गिरेः पार्श्वे जातं मृद्दारशृङ्गकम् ।। रस-३.१५५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मृद्दारशृङ्गस्य लक्षणम् उत्पत्तिस्थानं चाह सदलमिति ।। रसबोध-३.१५५;१
  • वंशपत्त्रहरितालवत् पटलविशिष्टम् ।। रसबोध-३.१५५;२
  • मृद्दारशृङ्गस्य पर्यायादिकं निघण्ट्वादौ अन्यत्र वा कुत्रापि ग्रन्थे न परिदृश्यते परं तु अस्मद्देशे यन्मुद्राशङ्ख इति नाम्ना प्रसिद्धं पश्चिमदेशे तत् मुर्दार्शिङ् इति नाम्ना तत्रत्यैरभिधीयते अतो मन्ये मृद्दारशृङ्गकं मुद्राशङ्ख एव इति ।। रसबोध-३.१५५;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • गुर्जरमण्डले गुर्जरदेशे ।। रसटी-३.१५५;१
  • अर्बुदगिरेः पार्श्वे नागखनिस्थानभूते च जातम् उत्पन्नं यद् विशिष्टं क्षुद्रपाषाणात्मकं द्रव्यं सदलपीतवर्णात्मकं तन्मृद्दारशृङ्गनाम्ना प्रथितं भवेत् ।। रसटी-३.१५५;२
  • तद्गुणानाह सीससत्त्वमिति ।। रसटी-३.१५५;३
  • सीससत्त्वस्योपादानं कारणम् ।। रसटी-३.१५५;४



मृद्दारशृङ्ग > आयुर्वेदीय गुण

सीससत्त्वं गुरु श्लेष्मशमनं पुंगदापहम् ।
रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ।। रस-३.१५६ ।।

साधारणरस > शोधन

साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना ।
त्रिरात्रं भाविताः शुष्का भवेयुर्दोषवर्जिताः ।। रस-३.१५७ ।।

यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः ।
ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम् ।। रस-३.१५८ ।।

इति करवालभैरवः ।

राजावर्त

राजावर्तोऽल्परक्तोरुनीलिकामिश्रितप्रभः ।
गुरुत्वमसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ।। रस-३.१५९ ।।

राजावर्त > आयुर्वेदीय गुण

प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ।
दीपनः पाचनो वृष्यो राजावर्तो रसायनः ।। रस-३.१६० ।।

राजावर्त > शोधन

निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ।
द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ।। रस-३.१६१ ।।

राजावर्त > शोधन

शिरीषपुष्पार्द्ररसै राजावर्तं विशोधयेत् ।। रस-३.१६२ ।।

राजावर्त > मारण

लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ।
पुटनात्सप्तवारेण राजावर्तो मृतो भवेत् ।। रस-३.१६३ ।।

राजावर्त > सत्त्वपातन

राजावर्तस्य चूर्णं तु कुनटीघृतमिश्रितम् ।
विपचेदायसे पात्रे महिषीक्षीरसंयुतम् ।। रस-३.१६४ ।।

सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु जारयेत् ।
ध्मापितं खदिराङ्गारैः सत्त्वं मुञ्चति शोभनम् ।। रस-३.१६५ ।।

गैरिक > शोधन

अनेन क्रमयोगेन गैरिकं विमलं भवेत् ।

गैरिक > सत्त्वपातन

क्रमात् पीतं च रक्तं च सत्त्वं पतति शोभनम् ।। रस-३.१६६ ।।