यमुनास्तोत्ररत्नम्

विकिस्रोतः तः
यमुनास्तोत्ररत्नम्
विष्णुस्तोत्राणि
[[लेखकः :|]]

नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ।। १ ।।

तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयं ।। २ ।।

भूयो नमोऽपरिमिताच्युतभक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोकेऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ।। ३ ।।

तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः ।
संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिविराय पराशराय ।। ४ ।।

माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानां ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ।। ५ ।।

यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्नस्मन्मनोरथपथः सकलः समेति ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दं अरविन्दविलोचनस्य ।। ६ ।।

तत्त्वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुं अपि शर्वपितामहाद्यैः ।
कर्तुं तदीयमहिमस्तुतिं उद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ।। ७ ।।

यद्वा श्रमावधि यथामति वाप्यशक्तः स्त्ॐयेवं एव खलु तेऽपि सदा स्तुवन्तः ।
वेदाश्चतुर्मुखमुखाश्च; महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ? ।। ८ ।।

किं चैष शक्त्यतिशयेन न तेऽनुकम्प्यः स्तोतापि तु स्तुतिकृतेन परिश्रमेण ।
तत्र श्रमस्तु सुलभो मम मन्दबुद्धेरित्युद्यमोऽयं उचितो मम चाब्जनेत्र ! ।। ९ ।।

नावेक्षसे त्यदि ततो भुवनान्यमूनि नालं प्रभो भवितुं एव कुतः प्रवृत्तिः ? ।
एवं निसर्गसुहृदि त्वयि सर्वजन्त्ƒः स्वामिन्! चित्रं इदं आश्रितवत्सलत्वं ।। १० ।।

स्वाभाविकानवधिकातिशयेशितृत्वं नारायण ! त्वयि न मृष्यति वैदिकः कः ? ।
ब्रह्मा शिवः शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविप्रषस्ते ।। ११ ।।

कश्श्रीः श्रियः ? परमसत्त्वसमाश्रयः कः ? कः पुण्डरीकनयनः ? पुरुषोत्तमः कः ? ।
कस्यायुतायुतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तं ।। १२ ।।

वेदापहारगुरुपातकदैत्यपीडापद्विमोचनमहिष्ठफलप्रदानैः ।
कोऽन्यः प्रजापशुपती परिपाति ? कस्य पादोदकेन स शिवः स्वशिरोधृतेन ? ।। १३ ।।

कस्योदरे हरविरिञ्चमुखः प्रपञ्चः ? को रक्षतीमं ? अजनिष्ट च कस्य नाभेः ? ।
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः ? केन वैष परवानिति शक्यशङ्कः ? ।। १४ ।।

त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः ।
प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुं ।। १५ ।।

उल्लङ्घितत्रिविधसीमसमातिशायिसंभावनं तव परिब्रढिमस्वभावं ।
मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ।। १६ ।।

यदण्डं अण्डान्तरगोचरं च यद्दशोत्तराण्यावरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः ।। १७ ।।

वशी वदान्यो गुणवानृजुः शुचिर्मृदुर्दयालुर्मधुरः स्थिरः समः ।
कृती कृतज्ञस्त्वं अपि स्वभावतः समस्तकल्याणगुणामृतोदधिः ।। १८ ।।

उपर्युपर्यब्जभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतं इत्यनुक्रमाथ् ।
गिरस्त्वदेकैकगुणाव्धीप्सया सदा स्थिता नोद्यमतोऽतिशेरते ।। १९ ।।

त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः ।
भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीरमनोऽनुसारिणः ।। २० ।।

नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।
नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसन्धिवे ।। २१ ।।

न धर्मनिष्ठोऽस्मि, न चात्मवेदी, न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिः शरण्य ! त्वत्पादमूलं शरणं प्रपद्ये ।। २२ ।।

न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि ।
सोऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ।। २३ ।।

निमज्जतोऽनन्त ! भवार्णवान्तश्चिराय मे कूलं इवासि लब्धः ।
त्वयापि लब्धं भगवन्निदानीं अनुत्तमं पात्रं इदं दयायाः ।। २४ ।।

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखं ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ ! न तेऽनुरूपः ।। २५ ।।

निरासकस्यापि न तावदुत्सहे महेश ! हातुं तव पादपङ्कजं ।
रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति ।। २६ ।।

तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथं अन्यदिच्छति ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ।। २७ ।।

त्वदङ्घ्रिं उद्दिश्य कदापि केनचिद्यथा तथा वापि सकृत्कुतोऽञ्जलिः ।
तदैव मुष्णात्यशुभाब्यशेषतः शुभानि पुष्णाति न जातु हीयते ।। २८ ।।

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिं ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ।। २९ ।।

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणं ।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ? ।। ३० ।।

कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनं ।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानं अलङ्करिष्यति ।। ३१ ।।

विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविं ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणं ।। ३२ ।।

चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्भिर्भुहैः ।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ।। ३३ ।।

उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकन्बुकन्धरं ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियं ।। ३४ ।।

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतं उज्ज्वलाधरं ।
शुचिस्मितं कोमलगण्डं उन्नसं ललाटपर्यन्तविलम्बितालकं ।। ३५ ।।

स्फुरत्किरीटाङ्गदहारकण्ढिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः ।
रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलं ।। ३६ ।।

चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थं अम्भोधिरमन्थ्यबन्धि च ।। ३७ ।।

स्ववैश्वरूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया ।
गुणेन रूपेण विलासचेष्टितैस्सदा तवैवोचितया तव श्रिया ।। ३८ ।।

तया सहासीनं अनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ।। ३९ ।।

निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं श्ष इतीरिते जनैः ।। ४० ।।

दासस्सखा वाहनं आसनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभना ।। ४१ ।।

त्वदीयभुक्तोज्जिहितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना न्यवेदि तत्तथानुजानन्तं उदारवीक्षनैः ।। ४२ ।।

हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः ।
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितं ।। ४३ ।।

अपूर्वनानारसभावनिर्भद्रप्रबद्धया मुग्धविदघलीलया ।
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजनं ।। ४४ ।।

अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिं ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थं आपत्सखं अर्थिकल्पकं ।। ४५ ।।

भगवन्तं एवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।
कदाहं ऐकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ।। ४६ ।।

धिगशुचिं अविनीतं निर्भयं मां अलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।
विध्शिवसनकाद्यैर्ध्यातुं अत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ।। ४७ ।।

अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अतगिं शरणागतं हरे कृपया केवलं आत्मसात्कुरु ।। ४८ ।।

अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।
भगवन्भवदुर्दिने पथः स्खलितं मां अवलोकयाचियुत ।। ४९ ।।

न मृषा परमार्थं एव मे शृनु विज्ञापनं एकं अग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ।। ५० ।।

तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च ।
विधिनिर्मितं एतं अन्वयं भगवान्पलय मा स्म जीहपः ।। ५१ ।।

वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः ।
तदयं तव पादपद्मयोरहं अद्यैव मया समर्पितः ।। ५२ ।।

मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव ।
नियतस्वं इति प्रबुद्धधीरथ वा किं नु समर्पयामि ते ।। ५३ ।।

अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयं ।
कृपयैवं अनन्यभोग्यतां भगवन्भक्तिं अपि प्रयच्छ मे ।। ५४ ।।

तव दास्यसुखैकसङ्घिनां भवनेषु अस्त्वपि कीटजन्म मे ।
इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना ।। ५५ ।।

सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर्मां अवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ।। ५६ ।।

न देहं न प्राणान्न च सुखं अशेषाभिलषितं न चात्मानं नान्यत्कि अपि तव शेषत्वविभवाथ् ।
बहिर्भूतं नाथ क्षणं अपि सहे यातु शतधा विनाशं तत्सत्यं मधुमथन विज्ञापनं इदं ।। ५७ ।।

दुरन्तस्यानादेरपरिहरणीयस्य महतो निहीनाचारोऽहं नृपशुरशुभस्यास्पदं अपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे तव स्मारं स्मारं गुणगणं इतीच्छामि गतभीः ।। ५८ ।।

अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजस्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीं अरचयं ।
तथापीत्थंरूपं वचनं अवलम्ब्यापि कृपया त्वं एवैवम्भूतं धरणिधर मे शिक्षय मनः ।। ५९ ।।

पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्त्वं एव त्वं मित्रं गुरुरसि गतिश्चासि जगतां ।
त्वदीयस्त्वध्बृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहं अपि तवैवास्मि हि भरः ।। ६० ।।

जनित्वाहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदां ।
निसर्गादेव त्वच्चरणकमलाइकान्तमनसां अधोऽधः पापात्मा शरणद निमज्जामि तमसि ।। ६१ ।।

अमर्यादः क्षुद्रश्चलमतिरसूयप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथं अहं इतो दुःखजलधेरपारादुत्तीर्णस्तव परिचरेयं चरणयोः ।। ६२ ।।

रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।
प्रतिभवं अपराद्धुर्मुग्ध सायुज्यदोऽभूर्वद किं अपदं आगस्तस्य तेऽसि क्षमायाः ।। ६३ ।।

ननु प्रपन्नस्सकृदेव नाथ तवाहं अस्मीति च याचमानः ।
तवानुकम्प्यस्स्मर्तः प्रतिज्ञानां मदेकवर्जं किं इदं व्रतं ते ।। ६४ ।।

"https://sa.wikisource.org/w/index.php?title=यमुनास्तोत्ररत्नम्&oldid=92881" इत्यस्माद् प्रतिप्राप्तम्