श्रीरामगीता

विकिस्रोतः तः
श्रीरामगीता
रामस्तोत्राणि
[[लेखकः :|]]

           ॥ श्रीरामगीता ॥

श्रीमहादेव उवाच ॥

ततो जगन्मङ्गलमङ्गलात्मना
       विधाय रामायणकीर्तिमुत्तमाम् ।
चचार पूर्वाचरितं रघूत्तमो
       राजर्षिवर्यैरभिसेवितं यथा ॥ १॥

सौमित्रिणा पृष्ट उदारबुद्धिना
       रामः कथाः प्राह पुरातनीः शुभाः ।
राङ्य़ः प्रमत्तस्य नृगस्य शापतो
       द्विजस्य तिर्यक्त्वमथाह राघवः ॥ २॥

कदाचिदेकान्त उपस्थितं प्रभुं
       रामं रमालालितपादपङ्कजम् ।
सौमित्रिरासादितशुद्धभावनः
       प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३॥

त्वं शुद्धबोधोऽसि हि सर्वदेहिना
       मात्मास्यधीशोऽसि निराकृतिः स्वयम् ।
प्रतीयसे ङ्य़ानदृशां महामते
       पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् ॥ ४॥

अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो
       भवापवर्गं तव योगिभावितम् ।
यथाञ्जसाङ्य़ानमपारवारिधिं
       सुखं तरिष्यामि तथानुशाधि माम् ॥ ५॥

श्रुत्वाथ सौमित्रवचोऽखिलं तदा
       प्राह प्रपन्नार्तिहरः प्रसन्नधीः ।
विङ्य़ानमङ्य़ानतमःप्रशान्तये
       श्रुतिप्रपन्नं क्षितिपालभूषणः ॥ ६॥

श्रीरामचन्द्र उवाच ॥

आदौ स्ववर्णाश्रमवर्णिताः क्रियाः
       कृत्वा समासादितशुद्धमानसः ।
समाप्य तत्पूर्वमुपात्तसाधनः
       समाश्रयेत्सद्गुरुमात्मलब्धये ॥ ७॥

क्रिया श्रीरोद्भवहेतुरादृता
       प्रियाप्रियौ तौ भवतः सुरागिणः ।
धर्मेतरौ तत्र पुनः शरीरकम्
       पुनः क्रिया चक्रवदीर्यते भवः ॥ ८॥

अङ्य़ानमेवास्य हि मूलकारणं
       तद्धानमेवात्र विधौ विधीयते ।
विद्यैव तन्नाशविधौ पटीयसी
       न कर्म तज्जं सविरोधमीरितम् ॥ ९॥

नाङ्य़ानहानिर्न च रागसंक्षयो
       भवेत्ततः कर्म सदोषमुद्भवेत् ।
ततः पुनः संसृतिरप्यवारिता
       तस्माद्बुधो ङ्य़ानविचारवान्भवेत् ॥ १०॥

ननु क्रिया वेदमुखेन चोदिता
       तथैव विद्या पुरुषार्थसाधनम् ।
कर्तव्यता प्राणभृतः प्रचोदिता
       विद्यासहायत्वमुपैति सा पुनः ॥ ११॥

कर्माकृतौ दोषमपि श्रुतिर्जगौ
       तस्मात्सदा कार्यमिदं मुमुक्षुणा ।
ननु स्वतन्त्रा ध्रुवकार्यकारिणी
       विद्य न किञ्चिन्मनसाप्यपेक्षते ॥ १२॥

न सत्यकार्योऽपि हि यद्वदध्वरः
       प्रकाङ्क्षतेऽन्यानपि कारकादिकान् ।
तथैव विद्या विधितः प्रकाशितै
       र्विशिष्यते कर्मभिरेव मुक्तये ॥ १३॥

केचिद्वदन्तीति वितर्कवादिन
       स्तदप्यसदृष्टविरोधकारणात् ।
देहाभिमानादभिवर्धते क्रिया
       विद्या गताहङ्कृतितः प्रसिध्द्यति ॥ १४॥

विशुद्धविङ्य़ानविरोचनाञ्चिता
      विद्यात्मवृत्तिश्चरमेति भण्यते ।
उदेति कर्माखिलकारकादिभि
       र्निहन्ति विद्याखिलकारकादिकम् ॥ १५॥

तस्मात्त्यजेत्कार्यमशेषतः सुधी
       र्विद्याविरोधान्न समुच्चयो भवेत् ॥
आत्मानुसन्धानपरायणः सदा
       निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६॥

यावच्छारीरादिषु माययात्मधी
       स्तावद्विधेयो विधिवादकर्मणाम् ।
नेतीति वाक्यैरखिलं निषिध्य तत्
       ङ्य़ात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७॥

यदा परात्मात्मविभेदभेदकं
       विङ्य़ानमात्मन्यवभाति भास्वरम् ।
तदैव माया प्रविलीयतेऽञ्जसा
       सकारका कारणमात्मसंसृतेः ॥ १८॥

श्रुतिप्रमाणाभिविनाशिता च सा
       कथं भविषत्यपि कार्यकारिणी ।
विङ्य़ानमात्रादमलाद्वितीयत
       स्तस्मादविद्या न पुनर्भविष्यति ॥ १९॥

यदि स्म नष्टा न पुनः प्रसूयते
       कर्ताहमस्येति मतिः कथं भवेत् ।
तस्मात्स्वतन्त्रा न किमप्यपेक्षते
       विद्य विमोक्षाय विभाति केवला ॥ २०॥

सा तैत्तिरीयश्रुतिराह सादरं
       न्यासं प्रशस्ताखिलकर्मणां स्फुटम् ।
एतावदित्याह च वाजिनां श्रुति
       र्ङ्य़ानं विमोक्षाय न कर्म साधनम् ॥ २१॥

विद्यासमत्वेन तु दर्शितस्त्वया
       क्रतुर्न दृष्टान्त उदाहृतः समः ।
फलैः पृथक्त्वाद्बहुकारकैः क्रतुः
       संसाध्यते ङ्य़ानमतो विपर्ययम् ॥ २२॥

सप्रत्यवायो ह्यहमित्यनात्मधी
       रङ्य़प्रसिद्धा न तु तत्त्वदर्शिनः ।
तस्माद्बुधैस्त्याज्यमविक्रियात्मभि
       र्विधानतः कर्म विधिप्रकाशितम् ॥ २३॥

श्रद्धान्वितस्तत्त्वमसीति वाक्यतो
       गुरोः प्रसादादपि शुद्धमानसः ।
विङ्य़ाय चैकात्म्यमथात्मजीवयोः
       सुखी भवेन्मेरुरिवाप्रकम्पनः ॥ २४॥

आदौ पदार्थावगतिर्हि कारणं
       वाक्यार्थविङ्य़ानविधौ विधानतः ।
तत्त्वम्पदार्थौ परमात्मजीवका
      वसीति चैकात्म्यमथानयोर्भवेत् ॥ २५॥

प्रत्यक्परोक्षादि विरोधमात्मनो
       र्विहाय सङ्गृह्य तयोश्चिदात्मताम् ।
संशोधितां लक्षणया च लक्षितां
       ङ्य़ात्वा स्वमात्मानमथाद्वयो भवेत् ॥ २६॥

एकात्मकत्वाज्जहती न सम्भवे
       त्तथाजहल्लक्षणता विरोधतः ।
सोऽयम्पदार्थाविव भागलक्षणा
       युज्येत तत्त्वम्पदयोरदोषतः ॥ २७॥

रसादिपञ्चीकृतभूतसम्भवं
       भोगालयं दुःखसुखादिकर्मणाम् ।
शरीरमाद्यन्तवदादिकर्मजं
       मायामयं स्थूलमुपाधिमात्मनः ॥ २८॥

सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं
       प्राणैरपञ्चीकृतभूतसम्भवम् ।
भोक्तुः सुखादेरनुसाधनं भवेत्
       शरीरमन्यद्विदुरात्मनो बुधाः ॥ २९॥

अनाद्यनिर्वाच्यमपीह कारणं
       मायाप्रधानं तु परं शरीरकम् ।
उपाधिभेदात्तु यतः पृथक्स्थितं
       स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥ ३०॥

कोशेष्वयं तेषु तु तत्तदाकृति
       र्विभाति सङ्गात्स्फतिकोपलो यथा ।
असङ्गरूपोऽयमजो यतोऽद्वयो
       विङ्य़ायतेऽस्मिन्परितो विचारिते ॥ ३१॥

बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते
       स्वप्नादिभेदेन गुणत्रयात्मनः ।
अन्योन्यतोऽस्मिन्व्यभिचारितो मृषा
       नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२॥

देहेन्द्रियप्राणमनश्चिदात्मनां
       सङ्घादजस्त्रं परिवर्तते धियः ।
वृत्तिस्तमोमूलतयाङ्य़लक्षणा
       यावद्भवेत्तावदसौ भवोद्भवः ॥ ३३॥

नेतिप्रमाणेन निराकृताखिलो
       हृदा समास्वादितचिद्घनामृतः ।
त्यजेदशेषं जगदात्तसद्रसं
       पीत्वा यथाम्भः प्रजहाति तत्फलम् ॥ ३४॥

कदाचिदात्मा न मृतो न जायते
       न क्षीयते नापि विवर्धतेऽनवः ।
निरस्तसर्वातिशयः सुखात्मकः
       स्वयंप्रभः सर्वगतोऽयमद्वयः ॥ ३५॥

एवंविधे ङ्य़ानमये सुखात्मके
       कथं भवो दुःखमयः प्रतीयते ।
अङ्य़ानतोऽध्यासवशात्प्रकाशते
       ङ्य़ाने विलीयेत विरोधतः क्षणात् ॥ ३६॥

यदन्यदन्यत्र विभाव्यते भ्रमा
      दध्यासमित्याहुरमुं विपश्चितः ।
असर्पभूतेऽहिविभावनं यथा
       रज्ज्वादिके तद्वदपीश्वरे जगत् ॥ ३७॥

विकल्पमायारहिते चिदात्मके
       । अहङ्कार एष प्रथमः प्रकल्पितः ।
अध्यास एवात्मनि सर्वकारणे
       निरामये ब्रह्मणि केवले परे ॥ ३८॥

इच्छादिरागादि सुखादिधर्मिकाः
      सदा धियः संसृतिहेतवः परे ।
यस्मात्प्रसुप्तौ तदभावतः परः
       सुखस्वरूपेण विभाव्यते हि नः ॥ ३९॥

अनाद्यविद्योद्भवबुद्धिबिम्बितो
       जीवप्रकाशोऽयमितीर्यते चितः ।
आत्माधियः साक्षितया पृथक्स्थितो
       बुध्द्यापरिच्छिन्नपरः स एव हि ॥ ४०॥

चिद्बिम्बसाक्ष्यात्मधियां प्रसङ्गत
       स्त्वेकत्र वासादनलाक्तलोहवत् ।
अन्योन्यमध्यासवशात्प्रतीयते
       जडाजडत्वं च चिदात्मचेतसोः ॥ ४१॥

गुरोः सकाशादपि वेदवाक्यतः
       सञ्जातविद्यानुभवो निरीक्ष्य तम् ।
स्वात्मानमात्मस्थमुपाधिवर्जितं
       त्यजेदशेषं जडमात्मगोचरम् ॥ ४२॥

प्रकाशरूपोऽहमजोऽहमद्वयो
       । असकृद्विभातोऽहमतीव निर्मलः ।
विशुद्धविङ्य़ानघनो निरामयः
       सम्पूर्ण आनन्दमयोऽहमक्रियः ॥ ४३॥

सदैव मुक्तोऽहमचिन्त्यशक्तिमा
       नतीन्द्रियङ्य़ानमविक्रियात्मकः ।
अनन्तपारोऽहमहर्निशं बुधै
       र्विभावितोऽहं हृदि वेदवादिभिः ॥ ४४॥

एवं सदात्मानमखण्डितात्मना
       विचारमाणस्य विशुद्धभावना ।
हन्यादविद्यामचिरेण कारकै
       रसायनं यद्वदुपासितं रुजः ॥ ४५॥

विविक्त आसीन उपारतेन्द्रियो
       विनिर्जितात्मा विमलान्तराशयः ।
विभावयेदेकमनन्यसाधनो
       विङ्य़ानदृक्केवल आत्मसंस्थितः ॥ ४६॥

विश्वं यदेतत्परमात्मदर्शनं
       विलापयेदात्मनि सर्वकारणे ।
पूर्णश्चिदानन्दमयोऽवतिष्ठते
       न वेद बाह्यं न च किञ्चिदान्तरम् ॥ ४७॥

पूर्वं समाधेरखिलं विचिन्तये
       दोङ्कारमात्रं सचराचरं जगत् ।
तदेव वाच्यं प्रणवो हि वाचको
       विभाव्यतेऽङ्य़ानवशान्न बोधतः ॥ ४८॥

अकारसंङ्य़ः पुरुषो हि विश्वको
       ह्युकारकस्तैजस ईर्यते क्रमात् ।
प्राङ्य़ो मकारः परिपठ्यतेऽखिलैः
       समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९॥

विश्वं त्वकारं पुरुषं विलापये
       दुकारमध्ये बहुधा व्यवस्थितम् ।
ततो मकारे प्रविलाप्य तैजसं
       द्वितीयवर्णं प्रणवस्य चान्तिमे ॥ ५०॥

मकारमप्यात्मनि चिद्घने परे
       विलापयेत्प्राङ्य़मपीह कारणम् ।
सोऽहं परं ब्रह्म सदा विमुक्तिम
       द्विङ्य़ानदृङ् मुक्त उपाधितोऽमलः ॥ ५१॥

एवं सदा जातपरात्मभावनः
       स्वानन्दतुष्टः परिविस्मृताखिलः ।
आस्ते स नित्यात्मसुखप्रकाशकः
       साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् ॥ ५२॥

एवं सदाभ्यस्तसमाधियोगिनो
       निवृत्तसर्वेन्द्रियगोचरस्य हि ।
विनिर्जिताशेषरिपोरहं सदा
       दृश्यो भवेयं जितषड्गुणात्मनः ॥ ५३॥

ध्यात्वैवमात्मानमहर्निशं मुनि
       स्तिष्ठेत्सदा मुक्तसमस्तबन्धनः ।
प्रारब्धमश्नन्नभिमानवर्जितो
       मय्येव साक्षात्प्रविलीयते ततः ॥ ५४॥

आदौ च मध्ये च तथैव चान्ततो
       भवं विदित्वा भयशोककारणम् ।
हित्वा समस्तं विधिवादचोदितं
       भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ ५५॥

आत्मन्यभेदेन विभावयन्निदं
       भवत्यभेदेन मयात्मना तदा ।
यथा जलं वारिनिधौ यथा पयः
       क्षीरे वियद्व्योम्न्यनिले यथानिलः ॥ ५६॥

इत्थं यदीक्षेत हि लोकसंस्थितो
       जगन्मृषैवेति विभावयन्मुनिः ।
निराकृतत्वाच्छ्रुतियुक्तिमानतो
       यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७॥

यावन्न पश्येदखिलं मदात्मकं
       तावन्मदाराधनतत्परो भवेत् ।
श्रद्धालुरत्यूर्जितभक्तिलक्षणो
       यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ ५८॥

रहस्यमेतच्छ्रुतिसारसङ्ग्रहं
       मया विनिश्चित्य तवोदितं प्रिय ।
यस्त्वेतदालोचयतीह बुद्धिमान्
       स मुच्यते पातकराशिभिः क्षणात् ॥ ५९॥

भ्रातर्यदीदं परिदृश्यते जग
       न्मायैव सर्वं परिहृत्य चेतसा ।
मद्भावनाभावितशुद्धमानसः
       सुखी भवानन्दमयो निरामयः ॥ ६०॥

यः सेवते मामगुणं गुणात्परं
       हृदा कदा वा यदि वा गुणात्मकम् ।
सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन्
       पुनाति लोकत्रितयं यथा रविः ॥ ६१॥

विङ्य़ानमेतदखिलं श्रुतिसारमेकं
       वेदान्तवेदचरणेन मयैव गीतम् ।
यः श्रद्धया परिपठेद्गुरुभक्तियुक्तो
       मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ ६२॥

॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे पञ्चमः सर्गः ॥

"https://sa.wikisource.org/w/index.php?title=श्रीरामगीता&oldid=32596" इत्यस्माद् प्रतिप्राप्तम्