अपराधक्षमापनस्तोत्रम्

विकिस्रोतः तः
अपराधक्षमापनस्तोत्रम्
दत्तात्रेयस्तोत्राणि
वासुदेवानन्दसरस्वती

रसज्ञावशातारकं स्वादुलभ्यम्
     गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ १॥

वियोन्यन्तरे दैवदार्ढ्या विभोप्राग्
     गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ २॥

मया मातृगर्भस्थितिप्राप्तकष्टात्
     गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ३॥

मया जातमात्रेण संमोहितेन
     गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ४॥

मया क्रीडनासक्तचित्तेन बाल्ये
     गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ५॥

मया यौवनेऽज्ञानतो भोगतोषाद्
     गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ६॥

मया स्थाविरेनिघ्नसर्वेन्द्रियेण
     गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ७॥

हृषीकेश मे वाङ्मनःकायजातम्
     हरेज्ञानतोऽज्ञानतो विश्वसाक्षिन् ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ८॥

स्मृतो ध्यात आवाहितोऽस्यर्चितो वा
     न गीतः स्तुतो वन्दितो वा न जप्तः ।
क्षमस्वापराधं क्षमस्वापराधं
     क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ९॥

दयाब्धिर्भवाद्दङ्न सागाश्च मादृग्
     भवत्यात्पमन्तोर्भवान्मे शरण्यः ।
यथालम्बनं भूर्हि भूनिःसृतांघ्रे
     रिति प्रार्थितं दत्तशिष्येण सारम् ॥ १०॥

॥ इति परमपूज्य श्रीमद् वासुदेवानन्दसरस्वती
स्वामीमहाराजकृत अपराधक्षमापन स्तोत्रं संपूर्णम् ॥