वराहपुराणम्/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ वराहपुराणम्
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →

महातपा उवाच ।
विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः ।
तिथीनां श्रृणु माहात्म्यं कथ्यमानं मया नृप ।। १९.१ ।।
इत्थंभूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।
उवाच देवं ब्रह्माणं तिथिर्मे दीयतां विभो ।
यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ।। १९.२ ।।
ब्रह्मोवाच ।
देवानामथ यक्षाणां गन्धर्वाणां च सत्तम ।
आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ।। १९.३ ।।
त्वत्पदात् प्रतिपदं चान्या संभविष्यन्ति देवताः ।
अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ।। १९.४ ।।
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्तिना ।
होष्यन्ति तेषां प्रीताः स्युः पितरः सर्वदेवताः ।। १९.५ ।।
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः ।
देवाः सर्वे सगन्धर्वाः प्रीताः स्युस्तर्पिते त्वयि ।। १९.६ ।।
यश्चोपवासं कुर्वीत त्वद्भक्तः प्रतिपद्दिने ।
क्षीराशनो वा वर्त्तेत श्रृणु तस्य फलं महत् ।। १९.७ ।।
चतुर्युगानि षट्त्रिंशत् स्वर्लोकेऽसौ महीयते ।
तेजस्वी रूपसंपन्नो द्रव्यवान् जायते नरः ।। १९.८ ।।
इह जन्मन्यसौ राजा प्रेत्य स्वर्गे महीयते ।
तूष्णीं बभूव सोप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ।। १९.९ ।।
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ।। १९.१० ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनविंशोऽध्यायः ।। १९ ।।