निघण्टुशास्त्रम्/चतुर्थोध्यायः

विकिस्रोतः तः
← तृतीयोध्यायः निघण्टुशास्त्रम्
चतुर्थोध्यायः
[[लेखकः :|]]
पञ्चमोध्यायः →

अथ चतुर्थः अध्यायः
जहा
निधा
शिताम
मेहना
दमूनाः
मूषः
इषिरेण
कुरुतन॑
जठरे
तितौ
शिप्रे
मध्या
मन्दू
ईर्मान्तासः
कायमानः
लोधम्
शीरम्
विद्रधे
द्रुपदे
तुग्वनि
नंसन्ते
नसन्त
आहनसः
अद्मसत्
इष्मिणः॑
वाहः
परितक्म्या
सुविते
दयते
नूचित्
नूच
दावने
अकूपारस्य
शिशीते
सुतुकः
सुप्रायणाः
अप्रायुवः
च्यवनः
रजः
हरः
जुहुरे
व्यन्तः॑
क्राणाः
वाशी
विषुणः
जामिः
पिता
शंयो
अदितिः
एरिरे
जसुरिः
जरते
मन्दिने
गौः
गातुः
दंसयः॑
तूताव
चयसे
वियुत
ऋधक्
अस्याः
अस्य [ अस्य इति द्विषष्टिः पदानि ] | १ |

सस्निम्
वाहिष्ठः
दूतः
वावशानः
वार्यम्
अन्धः
असश्चन्ती
वनुष्यति
तरुष्यति
भन्दनाः
आहनः
नदः
सोमः अक्षाः
श्वात्रम
ऊतिः
हासमाने
पड्भिः
ससम्
द्विता
व्राः
वराहः
स्वसराणि
शर्याः
अर्कः
पविः
वक्षः
धन्व
सिनम्
इत्था
सचा
चित

द्युम्नम्
पवित्रम्
तोदः
स्वञ्चाः
शिपिविष्टः
विष्णुः
आघृणिः
पृथुज्रयाः
अथर्युम्
काणुका
अध्रिगुः
आङ्गूषः
आपान्तमन्युः
श्मशा
उर्वशी
वयुनम
वाजपस्त्यम्
वाजगन्ध्यम्
गध्यम्
गधिता
कौरयाणः
तौरयाणः
अह्रयाणः
हरयाणः
आरितः
व्रन्दी
निष्षपी
तूर्णाशम्
क्षुम्पम्
निचुम्पुणः
पदिम्
पादुः
वृकः॑
जोषवाकम्
कृत्तिः
श्वघ्नी
समस्य
कुटस्य
चर्षणिः
शम्बः
केपयः
तूतुमाकृषे
अंसत्रम्
काकुदम्
बीरिटे
अच्छ
परि
ईम्
सीम्
एनम
एनाम् सृणिः [सृणिः इति चतुरुत्तरम् अशतीतिः पदानि] | २ |

आशुशुक्षणिः
आशाभ्यः
काशिः
कुणारुम्
अलातृणः
सललूकम्
कत्पयम्
विस्रुहः
वीरुधः
नक्षद्दाभम्
अस्कृधोयुः
निशृम्भाः
बृबदुक्थम्
ऋदूदरः
ऋदूपे
पुलुकामः॑
असिन्वती
कपना
भाऋजीकः
रुजानाः
जूर्णिः
ओमना
उपलप्रक्षिणी
उपसि
प्रकलवित्
अभ्यर्धयज्वा
ईक्षे
क्षोणस्य
अस्मे
पाथः
सवीमनि
सप्रथाः
विदथान
श्रायन्तः
आशीः
अजीगः
अमूरः
शशमानः
देवः देवाच्या कृपा७
विजामातुः
ओमासः
सोमानम्
अनवायम्
किमीदिने
अमवान्
अमीवा
दुरितम्
अप्वा
अमतिः
श्रुष्ट
पुरन्धिः
रुशत्
रिशादसः
सुदत्रः
आनुषक्
तुर्वणिः
गिर्वणसे
असूर्त्ते सूर्त्ते
अम्यक्
यादृश्मिन्
जारयायि
अग्रिया
चनः
पचता
शुरुधः
अमिनः
जज्झती
अप्रतिष्कुतः
शाशदानः
सृप्रः
सुशिप्रः
शिप्रे
रंसु
द्विबर्हाः
अक्रः
उराणः
स्तियानाम्
स्तिपाः
जबारु
जरूथम्
कुलिशाः
तुञ्जः
बर्हणा
ततनुष्टिम
इलीबिशः
कियेधाः
भृमिः
विष्पितः
तुरीपम्
रास्पिनः
ऋञ्जतिः
ऋजुनीती
प्रतद्वसू
हिनोत
चोष्कूयमाणः
चोष्कूयते
सुमत्
दिविष्टिषु
दूतः
जिन्वति
अमत्र
ऋचीषमः
अनर्शरातिम्
अनर्वा
असामि
गल्दया
जळहवः
बकुरः
बेकनाटान्
अभिधेतन
अंहुर
बतः
बाताप्यम्
चाकन्
रथर्यति
असक्राम्
आधवः
अनवब्रव
सदान्वे
शिरिम्बिठः
पराशरः
क्रिविर्दती
करूलती
दनः
शरारुः
इदंयु
कीकटेषु
बुन्दः
वृन्दम्
किः
उल्बम्
ऋबीसम् ऋबीसम् [ऋबीसम् ऋबीसम् इति त्रयस्त्रिंशच्छतम् पदानि] | ३ |
इति निघण्टौ चतुर्थः अध्याय