गरुडपुराणम्/आचारकाण्डः/अध्यायः १९

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १८ गरुडपुराणम्
अध्यायः १९
वेदव्यासः
आचारकाण्डः, अध्यायः २० →


।।सूत उवाच ।।
प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम् ।।
स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति ।। 19.1 ।।

चितावल्मीकशैलादौ कपे च विवरे तरोः ।।
दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति ।। 19.2 ।।

षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु ।।
कक्षाश्रोणिगले सन्धौ शंखकर्णोदरादिषु ।। 19.3 ।।

दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः ।।
बाहौ च वक्क्रे ग्रीवायां दष्टायां न हि जीवति ।। 19.4 ।।

पूर्वं दिनपतिर्भुङ्‌क्ते अर्द्धयामं ततोऽपरे ।।
शेषा ग्रहाः प्रतिदिनं षट्‌संख्या परिवर्त्तनैः ।। 19.5 ।।

नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्त्तनैः ।।
शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ।। 19.6 ।।

कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः ।।
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः ।। 19.7 ।।

रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः ।।
पंगोः काले दिवा राहुः कुलिकेन सह स्थितः ।। 19.8 ।।

यामार्द्धसन्धिसंस्थां च वेलां कालवतीं चरेत् ।।
बाणद्विषड्वह्निवाजियुगभूरेकभागतः ? ।। 19.9 ।।

दिवा षड्वेदनेत्राद्रिपञ्चत्रिमानुषांशकैः ।।
पादांगुष्ठे पादपृष्ठे पादपृष्ठे गुल्फे जानुनि लिंगके ।। 19.10 ।।

नाभौ हृदि स्तनतटे कण्ठे नासापुटेऽक्षिणि ।।
कर्णयोश्च भ्रुवोः शंखे मस्तके प्रतिपत्क्रमात् ।। 19.11 ।।

तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके ।।
कायस्य वामभागे तु स्त्रिया वायुवहात्करात् ।। 19.12 ।।

अमृतस्तत्कृतो मोहो निवर्त्तेत च मर्दनात् ।।
आत्मनः परमं बीजं हंसाख्यं स्फटिकामलम् ।। 19.13 ।।

ज्ञातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम् ।।
विन्दुपंचस्वरयुतमाद्यमुक्तं द्वितीयकम् ।।
षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम् ।।
ॐ कुरु कुन्दे स्वाहा ।। 19.14 ।।

विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा ।।
वधेप्सुर्नागनागानां मुखेऽथ प्रणवं न्यसेत् ।। 19.15 ।।

गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः ।।
स्वाहा पादयुगे चैव युगहा न्यास ईरितः ।। 19.16 ।।

गृहे विलिखिता यत्र तन्नागाः संत्यजन्ति च ।।
सहस्त्रमन्त्रं जप्त्वा तु कर्णे सूत्रं धृतं तथा ।। 19.17 ।।

यद्गृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत् ।।
सप्तलक्षस्य जप्याद्धि सिद्धिः प्राप्ता सुरासुरैः ।। 19.18 ।।

ॐ सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा ।।
एवञ्चाष्टदले पद्म दले वर्णयुगं लिखेत् ।। 19.19 ।।

नामैतद्वारिधाराभिः स्न्नातो दष्टो विषं त्यजेत् ।।
ॐ पक्षि स्वाहा ।। 19.20 ।।

अंगुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके ।।
के (कै) वक्क्रे हृदि लिंगे च पादयोर्गरुडस्य हि ।। 19.21 ।।

नाक्रामन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः ।।
यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा(ष्ट्या) नाशयेद्विषम् ।। 19.22 ।।

ॐ ह्री ह्रौ ह्रीं भि(भी) रुण्डायै स्वाहा ।।
कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत् ।। 19.23 ।।

अ आ न्यसेत्तु पादाग्रे इ ई गुलफेऽथ जानुनि ।।
उ ऊ ए ऐ कटितटे ओ नाभौ हृदि औ न्यसेत् ।। 19.24 ।।

वक्क्रे अमुत्तमांगे अः न्यसेद्वै हंससंयुताः ।।
हंसो विषादि च हरेज्जप्तो ध्यातोऽथ पूजितः ।। 19.25 ।।

गरुडोऽहमिति ध्यात्वा कुर्य्याद्विषहरां (रीं) क्रियाम् ।।
हंमन्त्रं गात्रविन्यस्तं विषादिहरमीरितम् ।। 19.26 ।।

न्यस्य हंसं वामकरे नासामुखनिरोधकृत् ।।
मंत्रो हरेद्दष्टकस्य त्वङ्‌मांसादिगतं विषम् ।। 19.27 ।।

स वायुना समाकृष्य दष्टानां गरलं हरेत् ।।
तनौ न्यसेद्दष्टकस्य नीलकण्ठादि संस्मरेत् ।। 19.28 ।।

पीतं प्रत्यंगिरामूलं तण्डुलद्भिर्विषापहम् ।।
पुनर्नवाफलिनीनां मूलं वक्क्रजमीदृशम् ।। 19.29 ।।

मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम् ।।
अद्भिर्घृष्टघृतोपेतलेपोऽयं विषमर्दनः ।। 19.30 ।।

विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् ।।
पंचांगं तु शिरीषस्य मूलं गृंजनजं तथा ।। 19.31 ।।

सर्वांगलेपतशचापि पानाद्वा विषहृद्भवेत् ।।
ह्रीं गोनसादिविषहृत् ।। 19.32 ।।

हृल्ललाटविसर्गान्तं ध्यातं वश्या दिकृद्भवेत् ।।
न्यस्तं योनौ वशेत्कन्यां कुर्य्यान्मदजलाविलम् ।। 19.33 ।।

जप्त्वा सप्ताष्टसाहस्त्रं गरुत्मानिव सर्वगः ।।
कविः स्याच्छ्रुतिधरी च वश्याः स्त्रीश्चायुराप्नुयात् ।।
विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम् ।। 19.34 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्पविषहरोपाय(प्राणेश्वरविद्या) निरूपणं नामैकोनविंशोऽध्यायः ।। 19 ।।