याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/रहस्यप्रायश्चित्तम्

विकिस्रोतः तः

अनभिख्यातदोषस्तु रहस्यं व्रतं आचरेत् । । ३.३०० । ।

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् ।
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् । । ३.३०१ । ।

लोमभ्यः स्वाहेत्यथ वा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः । । ३.३०२ । ।

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ।
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः । । ३.३०३ । ।

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ।
गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी । । ३.३०४ । ।

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानां अनादिष्टस्य चैव हि । । ३.३०५ । ।

ओंकाराभिष्टुतं सोम सलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्र प्राशनं तु द्विजोत्तमः । । ३.३०६ । ।

निशायां वा दिवा वापि यदज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति । । ३.३०७ । ।

शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः ।
सर्वपापहरा ह्येते रुद्रैकादशिनी तथा । । ३.३०८ । ।

यत्र यत्र च संकीर्णं आत्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा । । ३.३०९ । ।

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्यपि । । ३.३१० । ।

वायुभक्षो दिवा तिष्ठन्रात्रिं नीत्वाप्सु सूर्यदृक् ।
जप्त्वा सहस्रं गायत्र्याः शुध्येद्ब्रह्मवधादृते । । ३.३११ । ।

ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यं अकल्कता ।
अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः । । ३.३१२ । ।

स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता । । ३.३१३ । ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् । । ३.३१४ । ।

पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः । । ३.३१५ । ।

पर्णोदुम्बरराजीव बिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः । । ३.३१६ । ।

तप्तक्षीरघृताम्बूनां एकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः । । ३.३१७ । ।

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः । । ३.३१८ । ।

यथाकथंचित्त्रिगुणः प्राजापत्योऽयं उच्यते ।
अयं एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः । । ३.३१९ । ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासेन पराकः परिकीर्तितः । । ३.३२० । ।

पिण्याकाचामतक्राम्बु सक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयं उच्यते । । ३.३२१ । ।

एषां त्रिरात्रं अभ्यासादेकैकस्य यथाक्रमम् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः । । ३.३२२ । ।

तिथिवृद्ध्या चरेत्पिण्डान्शुक्ले शिख्यण्डसम्मितान् ।
एकैकं ह्रासयेत्कृष्ने पिण्डं चान्द्रायणं चरन् । । ३.३२३ । ।

यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणं अथापरम् । । ३.३२४ । ।

कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।
पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमन्त्रयेत् । । ३.३२५ । ।

अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन च ।
धर्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् । । ३.३२६ । ।

कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियं आप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः । । ३.३२७ । ।

श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् ।
इदं ऊचुर्महात्मानं योगीन्द्रं अमितौजसम् । । ३.३२८ । ।

य इदं धारयिष्यन्ति धर्मशास्त्रं अतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् । । ३.३२९ । ।

विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा ।
आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् । । ३.३३० । ।

श्लोकत्रयं अपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति ।
पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः । । ३.३३१ । ।

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् । । ३.३३२ । ।

य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद्भवाननुमन्यताम् । । ३.३३३ । ।

श्रुत्वैतद्याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम् ।
एवं अस्त्विति होवाच नमस्कृत्य स्वयंभुवे । । ३.३३४ । ।