लीलावती 2

विकिस्रोतः तः
[परिभाषा]
प्रीतिम् भक्त-जनस्य यस् जनयते विघ्नम् विनिघ्नन् स्मृतस् तम् वृन्दारक-वृन्द-वन्दित-पदम् नत्वा मतङ्ग-आननम्।
पाटीम् सत्-गणितस्य वच्मि चतुर-प्रीति-प्रदाम् प्रस्फुटाम् संक्षिप्त-अक्षर-कोमल-अमल-पदैस् लालित्य-लीलावतीम्॥[शार्दूलविक्रीडित] लीला_१
वराटकानाम् दशक-द्वयम् २० यद् सा काकिणी तास् च पणस् चतस्रस्।
ते षोडश द्रम्मस् इह अवगम्यस् द्रम्मैस् तथा षोडशभिस् च निष्कस्॥[उपजाति] लीला_२
तुल्या यवाभ्याम् कथिता अत्र गुञ्जा वल्लस् त्रि-गुञ्जस् धरणम् च ते अष्टौ।
गद्याणकस् तद्-द्वयम् आर्रय्न्द्र-१४-तुल्यैस् वल्लैस् तथा एकस् घटकस् प्रदिष्टस्॥[इन्द्रवज्रा] लीला_३
दश-अर्ध-गुञ्जम् प्रवदन्ति माषम् माष-आह्वयैस् षोडशभिस् च कर्षम्।
कर्षैस् चतुर्भिस् च पलम् तुला-ज्ञाः कर्षम् सुवर्णस्य सुवर्ण-संज्ञम्॥[उपजाति] लीला_४
यव-उदरैस् अङ्गुलम् अष्ट-संख्यैस् हस्तस् अङ्गुलैस् षष्-गुणितैस् चतुर्भिस्/[आपटे अगुङ्लम् < अङ्गुलम्]
हस्तैस् चतुर्भिस् भवति इह दण्डस् क्रोशस् सहस्र-द्वितयेन तेषाम्॥[उपजाति] लीला_५
स्यात् योजनम् क्रोश-चतुष्टयेन तथा कराणाम् दशकेन वंशस्।
निवर्तनम् विंशति-वंश-संख्यैस् क्षेत्रम् चतुर्भिस् च भुजैस् निबद्धम्॥[उपजाति] लीला_६
हस्त-उन्मितैस् विस्तृति-दैर्घ्य-पिण्डैस् यत् द्वादश-अस्रम् घन-हस्त-संज्ञम्।
धान्य-आदिके यत् घन-हस्त-मानम् शास्त्र-उदिता मागध-खारिका सा॥[इन्द्रवज्रा] लीला_७
द्रोणस् तु खार्यास् खलु षोडश-अंशस् स्यात् आढकस् द्रोण-चतुर्थ-भागस्।
प्रस्थस् चतुर्थ-अंशस् इह आढकस्य प्रस्थ-आर्रय्ङ्घ्रिस् आद्यैस् कुडवस् प्रदिष्टस्॥[इन्द्रवज्रा]
आर्रयाद-ऊन-गद्याणक-तुल्य-टङ्कैस् द्वि-सप्त-तुल्यैस् कथितस् अत्र सेरस्।
मण-अभिधानम् आर्रय्ह-आर्रयुगैस् च सेरैस् धान्य-आदि-तौल्येषु तुरुष्क-संज्ञा॥[उपजाति]
शेषा काल-आदि-परिभाषा लोकतस् प्रसिद्धा ज्ञेया/ इति परिभाषा॥ लीला_८
[परिकर्म-अष्टक]
अथ संख्या-स्थान-निर्णयस्।
लीला-गल-लुलत्-लोल-काल-व्याल-विलासिने।
गणेशाय नमस् नील-कमल-अमल-कान्तये॥[श्लोक] लीला_९
एक-दश-शत-सहस्र-अयुत-लक्ष-प्रयुत-कोटयस् क्रमशस्।
अर्बुदम् अब्जम् खर्व-निखर्व-महापद्म-शङ्कवस् तस्मात्॥[गीति] लीला_१०
जलधिस् च अन्त्यम् मध्यम् परार्धम् इति दश-गुण-उत्तरास् संज्ञास्।
संख्यायास् स्थानानाम् व्यवहार-अर्थम् कृतास् पूर्वैस्॥[आर्या] लीला_११
इति संख्या-स्थान-निर्णयस्॥ अथ संकलित-व्यवकलिते/ अथ संकलित-व्यवकलितयोस् करण-सूत्रम् वृत्त-अर्धम्/(लीला_११p)
कार्यस् क्रमात् उत्क्रमतस् अथ वा अङ्क-योगस् यथा-स्थानकम् अन्तरम् वा/[इन्द्रवज्रा-ab; cd=१४अ]
अत्र उद्देशकस्/(लीला_१२p)
अये बाले लीलावति मति-मति ब्रूहि सहितान् द्वि-पञ्च-द्वात्रिंशत्-त्रिनवति-शत-अष्टादश दश।
शत-उपेतान् एतान् अयुत-वियुतान् च अपि वद मे यदि व्यक्ते युक्ति-व्यवकलन-मार्गे असि कुशला॥[शिखरिणी] लीला_१३
न्यासस्/ २/ ५/ ३२/ १९३/ १८/ १०/ १००/ संयोजनात् जातम्/ ३६०/ अयुतात् १०००० शोधिते जातम् ९६४०/ इति संकलित-व्यवकलिते॥ अथ गुणन-प्रकारस्/ गुणने करण-सूत्रम् स-अर्ध-वृत्त-द्वयम्/(लीला_१३p)
गुण्य-अन्त्यम् अङ्कम् गुणकेन हन्यात् उत्सारितेन एवम् उपान्तिम-आदीन्॥[इन्द्रवज्रा-cd; ab=१२]
गुण्यस् तु अधस् अधस् गुण-खण्ड-तुल्यस् तैस् खण्डकैस् संगुणितस् युतस् वा/ लीला_१४
भक्तस् गुणस् शुध्यति येन तेन लब्ध्या च गुण्यस् गुणितस् फलम् वा॥[इन्द्रवज्रा]
द्विधा भवेत् रूप-विभागस् एवम् स्थानैस् पृथक् वा गुणितस् समेतस्/ लीला_१५
इष्ट-ऊन-युक्तेन गुणेन निघ्नस् अभीष्ट-घ्न-गुण्य-अन्वित-वर्जितस् वा॥[उपजाति]
अत्र उद्देशकस्/(लीला_१६p)
बाले बाल-कुरङ्ग-लोल-नयने लीलावति प्रोच्यताम् पञ्च-त्रि-एक-मितास् आर्रयिवाकर-गुणास् अङ्कास् कति स्युस् यदि।
रूप-स्थान-विभाग-खण्ड-गुणने कल्पा असि कल्याणिनि छिन्नास् तेन गुणेन ते च गुणितास् जातास् कति स्युस् वद॥[शार्दूलविक्रीडित] लीला_१७
न्यासस्/ गुण्यस् १३५/ गुणकस् १२/ गुण्य-अन्त्यम् अङ्कम् गुणकेन हन्यात् इति कृते जातम् १६२०॥ अथ वा गुण-रूप-विभागे कृते खण्डे ४/ ८/ आभ्याम् पृथक् गुण्ये गुणिते युते च जातम् तत् एव १६२०॥ अथ वा गुणकस् त्रिभिस् भक्तस् लब्धम् ४/ एभिस् त्रिभिस् च गुण्ये गुणिते जातम् तत् एव १६२०॥ अथ वा स्थान-विभागे कृते खण्डे १/ २/ आभ्याम् पृथक् गुण्ये गुणिते यथा-स्थान-युते च जातम् तत् एव १६२०॥ अथ वा द्वि-ऊनेन गुणकेन १० द्वाभ्याम् २ च पृथक् गुण्ये गुणिते युते च जातम् तत् एव १६२०॥ अथ वा अष्ट-युतेन गुणकेन २० गुण्ये गुणिते अष्ट-गुणित-गुण्य-हीने च जातम् तत् एव १६२०॥ इति गुणन-प्रकारस्॥ अथ भाग-हारस्/ भाग-हारे करण-सूत्रम् वृत्तम्/(लीला_१७p)
भाज्यात् हरस् शुध्यति यद्-गुणस् स्यात् अन्त्यात् फलम् तत् खलु भाग-हारे।
समेन केन अपि अपवर्त्य हार-भाज्यौ भजेत् वा सति संभवे तु॥[उपजाति] लीला_१८
अत्र पूर्व-उदाहरणे गुणित-अङ्कानाम् स्व-गुण-छेदानाम् भाग-हार-अर्थम् न्यासस्/ भाज्यस् १६२०/ भाजकस् १२/ भजनात् लब्धस् गुण्यस् १३५॥ अथ वा भाज्य-हारौ त्रिभिस् अपवर्तितौ ५४०_४/ चतुर्भिस् वा ४०५_३/ स्व-स्व-हारेण हृते फले तत् एव १३५॥ इति भाग-हारस्॥ अथ वर्गस्/ वर्गे करण-सूत्रम् वृत्त-द्वयम्/(लीला_१८p)
सम-द्वि-घातस् कृतिस् उच्यते अथ स्थाप्यस् अन्त्य-वर्गस् द्वि-गुण-अन्त्य-निघ्नस्।
स्व-स्व-उपरिष्टात् च तथा अपरे अङ्कास् त्यक्त्वा अन्त्यम् उत्सार्य पुनर् च राशिम्॥[उपजाति] लीला_१९
खण्ड-द्वयस्य अभिहतिस् ५द्वि-निघ्नी तद्-खण्ड-वर्ग-ऐक्य-युता कृतिस् वा।
इष्ट-ऊन-युज्-राशि-वधस् कृतिस् स्यात् इष्टस्य वर्गेण समन्वितस् वा॥[इन्द्रवज्रा] लीला_२०
अत्र उद्देशकस्/(लीला_२०p)
सखे नवानाम् च चतुर्दशानाम् ब्रूहि त्रि-हीनस्य शत-त्रयस्य।
पञ्च-उत्तरस्य अपि अयुतस्य वर्गम् जानासि चेद् वर्ग-विधान-मार्गम्॥[उपजाति] लीला_२१
न्यासस् ९/ १४/ २९७/ १०००५/ एषाम् यथा-उक्त-करणेन जातास् वर्गास् ८१/ १९६/ ८८२०९/ १००१०००२५॥ अथ वा नवानाम् खण्डे ४/ ५/ अनयोस् आहतिस् २०/ द्वि-घ्नी ४०/ तद्-खण्ड-वर्ग-ऐक्येन ४१ युता जाता सा एव कृतिस् ८१॥ अथ वा चतुर्दशानाम् खण्डे ६/ ८/ अनयोस् आहतिस् ४८/ द्वि-घ्नी ९६/ तद्-खण्ड-वर्गौ ३६/ ६४/ अनयोस् ऐक्येन १०० युता जाता सा एव कृतिस् १९६॥ अथ वा खण्डे ४/ १०/ तथा अपि सा एव कृतिस् १९६॥ अथ वा राशिस् २९७/ अयम् त्रिभिस् ऊनस् पृथक् युतस् च २९४/ ३००/ अनयोस् घातस् ८८२०० त्रि-वर्ग-९-युतस् जातस् वर्गस् सस् एव ८८२०९॥ एवम् सर्वत्र/ इति वर्गस्॥ अथ वर्ग-मूलम्/ वर्ग-मूले करण-सूत्रम् वृत्तम्/(लीला_२१p)
त्यक्त्वा अन्त्यात् विषमात् कृतिम् द्वि-गुणयेत् मूलम् समे तद्-हृते त्यक्त्वा लब्ध-कृतिम् तद्-आद्य-विषमात् लब्धम् द्वि-निघ्नम् न्यसेत्।
पङ्क्त्याम् पङ्क्ति-हृते समे अन्य-विषमात् त्यक्त्वा आप्त-वर्गम् फलम् पङ्क्त्याम् तत् द्वि-गुणम् न्यसेत् इति मुहुस् पङ्क्तेस् आर्रयलम् स्यात् पदम्॥[शार्दूलविक्रीडित] लीला_२२
अत्र उद्देशकस्/(लीला_२२p)
मूलम् चतुर्णाम् च तथा नवानाम् पूर्वम् कृतानाम् च सखे कृतीनाम्।
पृथक् पृथक् वर्ग-पदानि विद्धि बुद्धेस् विवृद्धिस् यदि ते अत्र जाता॥[उपजाति] लीला_२३
न्यासस् ४/ ९/ ८१/ १९६/ ८८२०९/ १००१०००२५/ लब्धानि क्रमेण मूलानि २/ ३/ ९/ १४/ २९७/ १०००५॥ इति वर्ग-मूलम्॥ अथ घनस्/ घने करण-सूत्रम् वृत्त-त्रयम्/(लीला_२३p)
सम-त्रि-घातस् च घनस् प्रदिष्टस् स्थाप्यस् घनस् अन्त्यस्य ततस् अन्त्य-वर्गस्।
आदि-त्रि-निघ्नस् ततस् आदि-वर्गस् त्रि-अन्त्य-आहतस् अथ आदि-घनस् च सर्वे॥[उपजाति] लीला_२४
स्थान-अन्तरत्वेन युतास् घनस् स्यात् प्रकल्प्य तद्-खण्ड-आर्रयुगम् ततस् अन्त्यम्।
एवम् मुहुस् वर्ग-घन-प्रसिद्धौ आद्य-अङ्कतस् वा विधिस् एषस् कार्यस्॥[उपजाति] लीला_२५
खण्डाभ्याम् वा आहतस् राशिस् त्रि-घ्नस् खण्ड-घन-ऐक्य-युक्।
वर्ग-मूल-घनस् स्व-घ्नस् वर्ग-राशेस् घनस् भवेत्॥[श्लोक] लीला_२६
अत्र उद्देशकस्/(लीला_२६p)
नव-घनम् त्रि-घनस्य घनम् तथा कथय पञ्च-घनस्य घनम् च मे।
घन-पदम् च ततस् अपि घनात् सखे यदि घने अस्ति घना भवतस् मतिस्॥[द्रुतविलम्बित] लीला_२७
न्यासस् ९/ २७/ १२५/ जातास् क्रमेण घनास् ७२९/ १९६८३/ १९५३१२५॥ अथ वा राशिस् ९/ अस्य खण्डे ४/ ५/ आभ्याम् हतस् राशिस् १८०/ त्रि-घ्नस् ५४०/ खण्ड-घन-ऐक्येन १८९ युतस् जातस् घनस् ७२९॥ अथ वा राशिस् २७/ अस्य खण्डे २०/ ७/ आभ्याम् हतस् त्रि-घ्नस् च ११३४०/ खण्ड-घन-ऐक्येन ८३४३ युतस् जातस् घनस् १९६८३॥ अथ वा राशिस् ४/ अस्य मूलम् २/ अस्य घनस् ८/ अयम् स्व-घ्नस् जातस् चरुर्णाम् घनस् ६४॥ अथ वा राशिस् ९/ अस्य मूलम् ३/ अस्य घनस् २७/ अस्य वर्गस् जातस् नवानाम् घनस् ७२९/ यस् एव वर्ग-राशि-घनस् सस् एव वर्ग-मूल-घन-वर्गस्॥ इति घनस्॥ अथ घन-मूले करण-सूत्रम् वृत्त-द्वयम्/(लीला_२७p)
आद्यम् घन-स्थानम् अथ अघने द्वे पुनर् तथा अन्त्यात् घनतस् विशोध्य।
घनम् पृथक्-स्थम् पदम् अस्य कृत्वा त्रि-घ्न्या तद्-आद्यम् विभजेत् फलम् तु॥[उपजाति] लीला_२८
पङ्क्त्याम् न्यसेत् तद्-कृतिम् अन्त्य-निघ्नीम् त्रि-घ्नीम् त्यजेत् तद्-प्रथमात् फलस्य।
घनम् तद्-आद्यात् घन-मूलम् एवम् पङ्क्तिस् भवेत् एवम् अतस् पुनर् च॥[उपजाति]
अत्र पूर्व-घनानाम् मूल-अर्थम् न्यासस् ७२९/ १९६८३/ १९५३१२५/ क्रमेण लब्धानि मूलानि ९/ २७/ १२५॥ इति घन-मूलम्॥ इति परिकर्म-अष्टकम्॥ लीला_२९
[भिन्न-परिकर्म-अष्टक]
अथ भिन्न-परिकर्म-अष्टकम्॥ अथ अंश-सवर्णनम्/ तत्र भाग-जातौ करण-सूत्रम् वृत्तम्।
अन्योन्य-हार-अभिहतौ हर-अंशौ राश्योस् सम-छेद-विधानम् एवम्।
मिथस् हराभ्याम् अपवर्तिताभ्याम् यत् वा हर-अंशौ सुधिया अत्र गुण्यौ॥[उपजाति] लीला_३०
अत्र उद्देशकस्/(लीला_३०p)
रूप-त्रयम् पञ्च-लवस् त्रि-भागस् योग-अर्थम् एतान् वद तुल्य-हारान्।
त्रिषष्टि-भागस् च चतुर्दश-अंशस् सम-छिदौ मित्र वियोजन-अर्थम्॥ [उपजाति] लीला_३१
न्यासस्/ ३_१/ १_५/ १_३/ जातास् सम-छेदास् ४५_१५/ ३_१५/ ५_१५/ योगे जातम् ५३_१५॥ अथ द्वितीय-उदाहरणे न्यासस् १_६३/ १_१४/ सप्त-अपवर्तिताभ्याम् हाराभ्याम् ९/ २ संगुणितौ वा जातौ सम-छेदौ २_१२६/ ९_१२६/ वियोगे जातम् ७_१२६/ सप्त-अपवर्तिते च जातम् १_१८॥ इति भाग-जातिस्॥ अथ प्रभाग-जातौ करण-सूत्रम् वृत्त-अर्धम्/(लीला_३१p)
लवास् लव-घ्नास् च हरास् हर-घ्नास् भाग-प्रभागेषु सवर्णनम् स्यात्/ [उपजाति-ab; cd=३४अ]
अत्र उद्देशकस्/(लीला_३२p)
द्रम्म-अर्ध-त्रि-लव-द्वयस्य सुमते आर्रयाद-त्रयम् यत् भवेत् तत् पञ्च-अंशक-षोडश-अंश-आर्रयरणस् संप्रार्थितेन अर्थिने।
दत्तस् येन वराटकास् कति कदर्येण अर्पितास् तेन मे ब्रूहि त्वम् यदि वेत्सि वत्स गणिते जातिम् प्रभाग-अभिधाम्॥ [शार्दूलविक्रीडित] लीला_३३
न्यासस्/ १_१/ १_२/ २_३/ ३_४/ १_५/ १_१६/ १_४/ सवर्णिते जातम् ६_७६८०/ षड्भिस् अपवर्तिते जातम्/ १_१२८०/ एवम् दत्तस् वराटकस्॥ इति प्रभाग-जातिस्॥ अथ भाग-अनुबन्ध-भाग-अपवाहयोस् करण-सूत्रम् स-अर्धम् वृत्तम्/(लीला_३३p)
छेद-घ्न-रूपेषु लवास् धन-ऋणम् एकस्य भागास् अधिक-ऊनकास् चेद्॥ [उपजाति-cd; ab=३२]
स्व-अंश-अधिक-ऊनस् खलु यत्र तत्र भाग-अनुबन्धे च लव-अपवाहे।
तल-स्थ-हारेण हरम् निहन्यात् स्व-अंश-अधिक-ऊनेन तु तेन भागान्॥ [उपजाति] लीला_३४
अत्र उद्देशकस्/(लीला_३४p)
स-आर्रय्ङ्घ्रि द्वयम् त्रयम् वि-आर्रय्ङ्घ्रि कीदृश् ब्रूहि सवर्णितम्।
जानासि अंश-अनुबन्धम् चेद् तथा भाग-अपवाहनम्॥ लीला_३५
न्यासस् २_१_४/ ३_-१_४/ सवर्णिते जातम् ९_४/ ११_४॥ अत्र उद्देशकस्/(लीला_३५p)
आर्रय्ङ्घ्रिस् स्व-त्रि-अंश-युक्तस् सस् निज-आर्रयल-युतस् कीदृशस् कीदृशौ द्वौ त्रि-अंशौ स्व-अष्ट-अंश-हीनौ तद्-अनु च रहितौ तौ त्रिभिस् सप्त-भागैस्।
अर्धम् स्व-अष्ट-अंश-हीनम् नवभिस् अथ युतम् सप्तम-अंशैस् स्वकीयैस् कीदृश् स्यात् ब्रूहि वेत्सि त्वम् इह यदि सखे अंश-अनुबन्ध-अपवाहौ॥ [स्रग्धरा] लीला_३६
न्यासस्/ {btabular} १_४ & २_३ & १_२ \ १_३ & -१_८ & -१_८ \ १_२ & -३_७ & ९_७ {etabular} सवर्णिते जातम्/ १_२/ १_३/ १_१॥ इति जाति-चतुष्टयम्॥ अथ भिन्न-संकलित-व्यवकलितयोस् करण-सूत्रम् वृत्त-अर्धम्/(लीला_३६p)
योगस् अन्तरम् तुल्य-हर-अंशकानाम् कल्प्यस् हरस् आर्रयूपम् अहार-राशेस्॥ [इन्द्रवज्रा-ab; cd=३९]
अत्र उद्देशकस्/(लीला_३७p)
पञ्च-अं-आर्रयाद-त्रि-लव-अर्ध-षष्ठान् एकी-कृतान् ब्रूहि सखे मम एतान्।
एभिस् च भागैस् अथ वर्जितानाम् किम् स्यात् त्रयाणाम् कथय आशु शेषम्॥ [इन्द्रवज्रा] लीला_३८
न्यासस् १_५/ १_४/ १_३/ १_२/ १_६/ ऐक्ये जातम् २९_२०॥ अथ एतैस् वर्जितानाम् त्रयाणाम् शेषम् ३१_२०॥ इति भिन्न-संकलित-व्यवकलिते॥ अथ भिन्न-गुणने करण-सूत्रम् वृत्त-अर्धम्/(लीला_३८p)
अंश-आहतिस् छेद-वधेन भक्ता लब्धम् विभिन्ने गुणने फलम् स्यात्॥[इन्द्रवज्रा-cd; ab=३७]
अत्र उद्देशकस्/(लीला_३९p)
स-त्रि-अंश-रूप-द्वितयेन निघ्नम् स-सप्तम-अंश-द्वितयम् भवेत् किम्।
अर्धम् त्रि-भागेन हतम् च विद्धि दक्षस् असि भिन्ने गुणना-विधौ चेद्॥ [उपजाति] लीला_४०
न्यासस् २_१_३/ २_१_७/ सवर्णिते जातम् ७_३/ १५_७/ गुणिते च जातम् ५_१॥ न्यासस् १_२/ १_३/ गुणिते जातम् १_६॥ इति भिन्न-गुणनम्॥ अथ भिन्न-भाग-हारे करण-सूत्रम् वृत्त-अर्धम्/(लीला_४०p)
छेदम् लवम् च परिवर्त्य हरस्य शेषस् कार्यस् अथ भाग-हरणे गुणना-विधिस् च॥ [वसन्ततिलका-ab; cd=४३]
अत्र उद्देशकस्/(लीला_४१p)
स-त्रि-अंश-रूप-द्वितयेन पञ्च त्रि-अंशेन षष्ठम् वद मे विभज्य।
दर्भीय-गर्भ-अग्र-सु-तीक्ष्ण-बुद्धिस् चेद् अस्ति ते भिन्न-हृतौ समर्था॥ [इन्द्रवज्रा] लीला_४२
न्यासस् २_१_३/ ५_१/ १_३/ १_६/ यथा-उक्त-करणेन जातम् १५_७/ १_२॥ इति भिन्न-भाग-हारस्॥ अथ भिन्न-वर्ग-आदौ करण-सूत्रम् वृत्त-अर्धम्/(लीला_४२p)
वर्गे कृती घन-विधौ तु घनौ विधेयौ हार-अंशयोस् अथ पदे च पद-प्रसिद्ध्यै॥ [वसन्ततिलका-cd; ab=४१]
अत्र उद्देशकस्/(लीला_४३p)
स-अर्ध-त्रयाणाम् कथय आशु वर्गम् वर्गात् ततस् वर्ग-पदम् च मित्र।
घनम् च मूलम् च घनात् ततस् अपि जानासि चेद् वर्ग-घनौ विभिन्नौ॥ [उपजाति]
न्यासस् ३_१_२/ छेद-घ्न-रूपे कृते जातम् ७_२/ अस्य वर्गस् ४९_४/ अतस् मूलम् ७_२/ घनस् ३४३_८/ अस्य मूलम् ७_२॥ इति भिन्न-परिकर्म-अष्टकम्॥ लीला_४४
[शून्य-परिकर्म-अष्टक]
अथ आर्रयून्य-परिकर्मसु करण-सूत्रम् आर्या-द्वयम्।
योगे आर्रय्हम् क्षेप-समम् वर्ग-आदौ आर्रय्हम् आर्रय्ह-भाजितस् राशिस्।
आर्रय्ह-हरस् स्यात् आर्रय्ह-गुणस् आर्रय्हम् आर्रय्ह-गुणस् चिन्त्यस् च शेष-विधौ॥ [आर्या] लीला_४५
आर्रयून्ये गुणके जाते आर्रय्हम् हारस् चेद् पुनर् तदा राशिस्।
अविकृतस् एव ज्ञेयस् तथा एव आर्रय्हेन ऊनितस् च युतस्॥ [आर्या] लीला_४६
अत्र उद्देशकस्/(लीला_४६p)
आर्रय्हम् पञ्च-युक् भवति किम् वद खस्य वर्गम् मूलम् घनम् घन-पदम् आर्रय्ह-गुणास् च पञ्च।
आर्रय्हेन उद्धृतास् दश च कस् ख-गुणस् निज-अर्ध-युक्तस् त्रिभिस् च गुणितस् स्व-हतस् त्रिषष्टिस्॥ [वसन्ततिलका]
न्यासस् ०/ एतत् पञ्च-युतम् जातम् ५/ आर्रय्हस्य वर्गस् ०/ मूलम् ०/ घनम् ०/ घन-मूलम् ०॥ न्यासस् ५/ एते आर्रय्हेन गुणितास् जातास् ०॥ न्यासस् १०/ एते आर्रय्ह-भक्तास् १०_०॥ अज्ञातस् राशिस् तस्य गुणस् ०/ स्व-अर्धम् क्षेपस् १_२/ गुणस् ३/ हरस् ०/ दृश्यम् ६३/ ततस् वक्ष्यमाणेन विलोम-विधिना इष्ट-कर्मणा वा लब्धस् राशिस् १४॥ अस्य गणितस्य ग्रह-गणिते लीला_४७
महान् उपयोगस्॥ इति शून्य-परिकर्म-अष्टकम्॥
[प्रकीर्णक]
अथ व्यस्त-विधौ करण-सूत्रम् वृत्त-द्वयम्/(लीला_४७p२)
छेदम् गुणम् गुणम् छेदम् वर्गम् मूलम् पदम् कृतिम्।
ऋणम् स्वम् स्वम् ऋणम् कुर्यात् दृश्ये राशि-प्रसिद्धये॥ [श्लोक] लीला_४८
अथ स्व-अंश-अधिक-ऊने तु लव-आढ्य-ऊनस् हरस् हरस्।
अंशस् तु अविकृतस् तत्र विलोमे शेषम् उक्त-वत्॥ [श्लोक] लीला_४९
अत्र उद्देशकस्/(लीला_४९p)
यस् त्रि-घ्नस् त्रिभिस् अन्वितस् स्व-आर्रयरणैस् भक्तस् ततस् सप्तभिस् स्व-त्रि-अंशेन विवर्जितस् स्व-गुणितस् हीनस् द्विपञ्चाशता।
तद्-मूले अष्ट-युते हृते च दशभिस् जातम् द्वयम् ब्रूहि तम् राशिम् वेत्सि हि चञ्चल-अक्षि विमलाम् बाले विलोम-क्रियाम्॥ [शार्दूलविक्रीडित] लीला_५०
न्यासस् गुणस् ३/ क्षेपस् ३_४/ भाजकस् ७/ ऋणम् १_३/ वर्गस्/ ऋणम् ५२/ मूलम्/ क्षेपस् ८/ हरस् १०/ दृश्यम् २/ यथा-उक्त-करणेन जातस् राशिस् २८॥ इति व्यस्त-विधिस्॥ अथ इष्ट-कर्मसु दृश्य-जाति-शेष-जाति-विश्लेष-जाति-आदौ करण-सूत्रम् वृत्तम्/(लीला_५०p)
उद्देशक-आलाप-वत् इष्ट-राशिस् क्षुण्णस् हृतस् अंशैस् रहितस् युतस् वा।
इष्ट-आहतम् दृष्टम् अनेन भक्तम् राशिस् भवेत् प्रोक्तम् इति इष्ट-कर्म॥ [इन्द्रवज्रा] लीला_५१
उदाहरणम्/(लीला_५१p)
पञ्च-घ्नस् स्व-त्रि-भाग-ऊनस् दश-भक्तस् समन्वितस्।
राशि-त्रि-अंश-अर्ध-पादैस् स्यात् कस् राशिस् द्वि-ऊन-सप्ततिस्॥ [श्लोक] लीला_५२
न्यासस्/ गुणस् ५/ स्व-अंश-ऋणम् -१_३/ [आपटे ०_१_३] ऊनस् १_३/ भाग-हारस् १०/ राशि-अंशकास् क्षेपास् १_३/ १_२/ १_४/ दृश्यम् ६८/ अत्र किल इष्ट-राशिस् ३/ पञ्च-घ्नस् १५/ स्व-त्रि-भाग-ऊनस् १०/ दश-भक्तस् १/ अत्र कल्पित-राशेस् ३ त्रि-अंश-अर्ध-आर्रयादैस् ३_३/ ३_२/ ३_४/ एतैस् समन्वितस् जातस् १७_४/ अनेन दृष्टम् ६८/ इष्ट-आहतम् भक्तम् जातस् राशिस् ४८॥ एवम् यत्र उदाहरणे राशिस् केन-चित् गुणितस् भक्तस् वा राशि-अंशेन रहितस् युतस् वा दृष्टस् तत्र इष्टम् राशिम् प्रकल्प्य तस्मिन् उद्देशक-आलाप-वत् कर्मणि कृते यत् निष्पद्यते तेन भजेत् दृष्टम् इष्ट-गुणम् फलम् राशिस् स्यात्॥ अथ दृश्य-जाति-उदाहरणम्/(लीला_५२p)
अमल-कमल-राशेस् त्रि-अंश-पञ्च-अंश-षष्ठैस् त्रि-नयन-हरि-सूर्यास् येन तुर्येण च आर्या।
गुरु-पदम् अथ षड्भिस् पूजितम् शेष-पद्मैस् सकल-कमल-संख्याम् क्षिप्रम् आख्याहि तस्य॥ [मालिनी] लीला_५३
न्यासस् १_३/ १_५/ १_६/ १_४/ दृश्यम् ६/ अत्र इष्टम् आर्रयूपम् १ राशिम् प्रकल्प्य प्राक्-वत् जातस् राशिस् १२०॥ अथ शेष-जाति-उदाहरणम्/(लीला_५३p)
स्व-अर्धम् प्रादात् प्रयागे नव-लव-आर्रयुगलम् यस् अवशेषात् च काश्याम् शेष-आर्रय्ङ्घ्रिम् शुल्क-हेतोस् पथि दशम-लवान् षट् च शेषात् गयायाम्।
शिष्टास् निष्क-त्रिषष्टिस् निज-गृहम् अनया तीर्थ-पान्थस् प्रयातस् तस्य द्रव्य-प्रमाणम् वद यदि भवता शेष-जातिस् श्रुता अस्ति॥ [स्रग्धरा] लीला_५४
न्यासस् १_१/ १_२/ २_९/ १_४/ ६_१०/ दृश्यम् ६३/ अत्र आर्रयूपम् १ राशिम् प्रकल्प्य भागान् शेषान् शेषात् अपास्य अथ वा भाग-अपवाह-विधिना सवर्णिते जातम् ७_६०/ अनेन दृष्टे ६३ इष्ट-गुणिते भक्ते जातम् द्रव्य-प्रमाणम् ५४०॥ इदम् विलोम-सूत्रेण अपि सिध्यति॥ अथ विश्लेष-जाति-उदाहरणम्/(लीला_५४p)
पञ्च-अंशस् अलि-कुलात् कदम्बम् अगमत् त्रि-अंशस् शिलीन्ध्रम् तयोस् विश्लेषस् त्रि-गुणस् मृग-अक्षि कुटजम् दोलायमानस् अपरस्।
कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रिया-दूत-आहूतस् इतस् ततस् भ्रमति खे भृङ्गस् अलि-संख्याम् वद॥ [शार्दूलविक्रीडित] लीला_५५
न्यासस् १_५/ १_३/ २_५/ दृश्यम् १/ जातम् अलि-कुल-मानम् १५॥ एवम् अन्यत्र अपि॥ इति इष्ट-कर्म॥ अथ संक्रमणे करण-सूत्रम् वृत्त-अर्धम्/(लीला_५५p)
योगस् अन्तरेण ऊन-युतस् अर्धितस् तौ राशी स्मृतौ संक्रमण-आख्यम् एतत्॥ [इन्द्रवज्रा-ab; cd=५८]
अत्र उद्देशकस्/(लीला_५६p)
ययोस् योगस् शतम् स-एकम् वियोगस् पञ्चविंशतिस्।
तौ राशी वद मे वत्स वेत्सि संक्रमणम् यदि॥ [श्लोक] लीला_५७
न्यासस्/ योगस् १०१/ अन्तरम् २५/ जातौ राशी ३८/ ६३॥ वर्ग-संक्रमणे करण-सूत्रम् वृत्त-अर्धम्/(लीला_५७p)
वर्ग-अन्तरम् राशि-वियोग-भक्तम् योगस् ततस् प्रोक्त-वत् एव राशी॥ [इन्द्रवज्रा-cd; ab=५६]
उद्देशकस्/(लीला_५८p)
राश्योस् ययोस् वियोगस् अष्टौ तद्-कृत्योस् च चतुःशती।
विवरम् ब्रूहि तौ राशी शीघ्रम् गणित-कोविद॥ [श्लोक] लीला_५९
न्यासस्/ राशि-अन्तरम् ८/ कृति-अन्तरम् ४००/ जातौ राशी २१/ २९॥ इति विषम-कर्म॥ अथ किंचित् वर्ग-कर्म प्रोच्यते/(लीला_५९p)
इष्ट-कृतिस् अष्ट-गुणिता वि-एका दलिता विभाजिता इष्टेन।
एकस् स्यात् अस्य कृतिस् दलिता स-एका अपरस् राशिस्॥ लीला_६०
आर्रयूपम् द्वि-गुण-इष्ट-हृतम् स-इष्टम् प्रथमस् अथ वा अपरस् आर्रयूपम्।
कृति-युति-वियुती वि-एके वर्गौ स्याताम् ययोस् राश्योस्॥ लीला_६१
उद्देशकस्/(लीला_६१p)
राश्योस् ययोस् कृति-वियोग-युती निस्-एके मूल-प्रदे प्रवद तौ मम मित्र यत्र।
क्लिश्यन्ति बीज-गणिते पटवस् अपि मूढास् षोढा-उक्त-बीज-गणितम् परिभावयन्तस्॥ लीला_६२
अत्र प्रथम-आनयने कल्पितम् इष्टम् १_२/ अस्य कृतिस् १_४/ अष्ट-गुणिता २/ इयम् वि-एका १/ दलिता १_२/ इष्टेन १_२ हृतस् जातस् प्रथमस् राशिस् १॥ अस्य कृतिस् १/ दलिता १_२/ स-एका ३_२/ अयम् अपरस् राशिस्/ एवम् एतौ राशी १_१/ ३_२॥ एवम् एकेन इष्टेन जातौ राशी ७_२/ ५७_८॥ द्विकेन ३१_४/ ९९३_३२॥ अथ द्वितीय-प्रकारेण इष्टम् १/ अनेन द्वि-गुणेन २ रूपम् १ भक्तम् १_२/ इष्टेन सहितम् जातस् प्रथमस् राशिस् ३_२/ द्वितीयस् आर्रयूपम् १/ एवम् राशी ३_२/ १_१॥ एवम् द्विकेन इष्टेन ९_४/ १_१॥ त्रिकेण १९_६/ १_१॥ त्रि-अंशेन ११_६/ १-१॥ अथ वा सूत्रम्/(लीला_६२p)
इष्टस्य वर्ग-वर्गस् घनस् च तौ अष्ट-संगुणौ प्रथमस्।
स-एकस् राशी स्याताम् एवम् व्यक्ते अथ वा अव्यक्ते॥ लीला_६३
इष्टम् १_२/ अस्य वर्ग-वर्गस् १_१६/ अष्ट-घ्नस् १_२/ स-एकस् जातस् प्रथमस् राशिस् ३-२/ पुनर् इष्टम् १_२/ अस्य घनस् १_८/ अष्ट-गुणस् जातस् द्वितीयस् राशिस् १_१/ एवम् जातौ राशी ३_२/ १_१॥ अथ एकेन इष्टेन ९/ ८॥ द्विकेन १२९/ ६४॥ त्रिकेण ६४९/ २१६॥ एवम् सर्वेषु अपि प्रकारेषु इष्ट-वशात् आनन्त्यम्॥(लीला_६३p)
पाटी-सूत्र-उपमम् बीजम् गूढम् इति अवभासते।
न अस्ति गूढम् अमूढानाम् न एव षोढा इति अनेकधा॥
अस्ति त्रैराशिकम् पाटी बीजम् च विमला मतिस्।
किम् अज्ञातम् सु-बुद्धीनाम् अतस् मन्द-अर्थम् उच्यते॥ लीला_६४
इति वर्ग-कर्म॥ अथ मूल-गुणके कर्ण-सूत्रम् वृत्त-द्वयम्/(लीला_६४p)
गुण-घ्न-मूल-ऊन-युतस्य राशेस् दृष्टस्य युक्तस्य गुण-अर्ध-कृत्या।
मूलम् गुण-अर्धेन युतम् विहीनम् वर्गी-कृतम् प्रष्टुर् अभीष्ट-राशिस्॥ लीला_६५
यदा लवैस् च ऊन-युतस् सस् राशिस् एकेन भाग-ऊन-युतेन भक्त्वा।
दृश्यम् तथा मूल-गुणम् च ताभ्याम् साध्यस् ततस् प्रोक्त-वत् एव राशिस्॥ लीला_६६
यस् राशिस् स्व-मूलेन केन चित् गुणितेन ऊनस् दृष्टस् तस्य मूल-गुण-अर्ध-कृत्या युक्तस्य यत् पदम् तत् गुण-अर्धेन युक्तम् कार्यम्/ यदि गुण-घ्न-मूल-युतस् दृष्टस् तर्हि हीनम् कार्यम्/ तस्य वर्गस् राशिस् स्यात्॥ मूल-ऊने दृष्टे तावत् उदाहरणम्/(लीला_६६p)
बाले मराल-कुल-मूल-दलानि सप्त तीरे विलास-भर-मन्थर-गाणि अपश्यम्।
कुर्वत् च केलि-कलहम् कलहंस-आर्रयुग्मम् शेषम् जले वद मराल-कुल-प्रमाणम्॥ लीला_६७
न्यासस्/ मूल-गुणकस् ७_२/ दृश्यम् २/ दृष्टस्य अस्य २ गुण-अर्ध-कृत्या ४९_१६ युक्तस्य ८१_१६ मूलम् ९_४/ गुण-अर्धेन ७_४ युतम् ४/ वर्गी-कृतम् जातम् हंस-कुल-मानम् १६॥ अथ मूल-युते दृष्टे तावत् उदाहरणम्/(लीला_६७p)
स्व-पदैस् नवभिस् युक्तस् स्यात् चत्वारिंशता अधिकम्।
शत-द्वादशकम् विद्वन् कस् सस् राशिस् निगद्यताम्॥ लीला_६८
न्यासस्/ मूल-गुणकस् ९/ दृश्यम् १२४०/ उक्त-प्रकारेण जातस् राशिस् ९६१॥ उदाहरणम्/(लीला_६८p)
यातम् हंस-कुलस्य मूल-दशकम् मेघ-आगमे मानसम् प्रोड्डीय स्थल-पद्मिनी-वनम् अगात् अष्ट-अंशकस् अम्भस्-तटात्।
बाले बाल-मृणाल-शालिनि जले केलि-क्रिया-लालसम् दृष्टम् हंस-आर्रयुग-त्रयम् च सकलाम् यूथस्य संख्याम् वद॥ लीला_६९
न्यासस्/ मूल-गुणकस् १०/ भागस् १_८/ दृश्यम् ६/ यदा लवैस् च ऊन-युतस् इति अत्र एकेन १ भाग-ऊनेन ७_८ दृश्य-मूल-गुणौ भक्त्वा जातम् दृश्यम् ४८_७/ मूल-गुणकस् ८०_७/ आभ्याम् अभीष्टम् गुण-घ्न-मूल-ऊन-युतस्य इति-आदि-विधिना जातम् हंस-कुल-मानम् १४४॥ उदाहरणम्/(लीला_६९p)
पार्थस् कर्ण-वधाय मार्गण-गणम् क्रुद्धस् रणे संदधे तस्य अर्धेन निवार्य तद्-शर-गणम् मूलैस् चतुर्भिस् हयान्।
शल्यम् षड्भिस् अथ इषुभिस् त्रिभिस् अपि छत्रम् ध्वजम् कार्मुकम् चिच्छेद अस्य शिरस् शरेण कति ते यान् अर्जुनस् संदधे॥ लीला_७०
न्यासस्/ मूल-गुणकस् ४/ भागस् १_२/ दृश्यम् १०/ यदा लवैस् च ऊन-युतस् इति-आदिना जातम् बाण-मानम् १००॥ अपि च/(लीला_७०p)
अलि-कुल-आर्रयल-मूलम् मालतीम् यातम् अष्टौ निखिल-नवम-भागास् चालिनी भृङ्गम् एकम्।
निशि परिमल-लुब्धम् पद्म-मध्ये निरुद्धम् प्रतिरणति रणन्तम् ब्रूहि कान्ते अलि-संख्याम्॥ लीला_७१
अत्र किल राशि-नव-अंश-अष्टकम् राशि-अर्ध-मूलम् च राशेस् ऋणम् रूप-द्वयम् दृश्यम्/ एतत् ऋणम् दृश्यम् च अर्धितम् राशि-अर्धस्य भवति इति॥ तथा न्यासस्/ मूल-गुणकस् -१_२/ भागस् -८_९/ अत्र प्राक्-वत् लब्धम् राशि-दलम् ३६/ एतत् द्वि-गुणितम् अलि-कुल-मानम् ७२॥ भाग-मूल-युते दृष्टे उदाहरणम्/(लीला_७१p)
यस् राशिस् अष्टादशभिस् स्व-मूलैस् राशि-त्रि-भागेन समन्वितस् च।
जातम् शत-द्वादशकम् तम् आशु जानीहि पाट्याम् पटुता अस्ति ते चेद्॥ लीला_७२
न्यासस्/ मूल-गुणकस् १८/ भागस् १_३/ दृश्यम् १२००/ अत्र एकेन भाग-युतेन ४_३ मूल-गुणम् दृश्यम् च भक्त्वा प्राक्-वत् जातस् राशिस् ५७६॥ इति गुण-कर्म॥ अथ त्रैराशिके करण-सूत्रम् वृत्तम्/(लीला_७२p)
प्रमाणम् इच्छा च समान-जाती आदि-अन्तयोस् तद्-फलम् अन्य-जाति।
मध्ये तत् इच्छा-हतम् आद्य-हृत् स्यात् इच्छा-फलम् व्यस्त-विधिस् विलोमे॥ लीला_७३
उदाहरणम्/(लीला_७३p)
कुङ्कुमस्य स-आर्रयलम् पल-द्वयम् निष्क-सप्तम-लवैस् त्रिभिस् यदि।
प्राप्यते सपदि मे वणिज्-वर ब्रूहि निष्क-नवकेन तत् कियत्॥ लीला_७४
न्यासस् ३_७/ ५_२/ ९_१/ लब्धानि कुङ्कुम-पलानि ५२/ कर्षौ २॥ अपि च/(लीला_७४p)
प्रकृष्ट-कर्पूर-पल-त्रिषष्ट्या चेद् लभ्यते निष्क-चतुष्क-युक्तम्।
शतम् तदा द्वादशभिस् स-आर्रयादैस् पलैस् किम् आचक्ष्व सखे विचिन्त्य॥ लीला_७५
न्यासस् ६३/ १०४/ ४९_४/ लब्धास् निष्कास् २०/ द्रम्मास् ३/ पणास् ८/ काकिण्यस् ३/ वराटकास् ११/ वराटक-भागास् च १_९॥ अपि च/(लीला_७५p)
द्रम्म-द्वयेन स-अष्ट-अंशा शालि-तण्डुल-खारिका।
लभ्या चेद् पण-सप्तत्या तत् किम् सपदि कथ्यताम्॥ लीला_७६
अत्र प्रमाणस्य सजातीय-करण-अर्थम् द्रम्म-द्वयस्य पणी-कृतस्य न्यासस् ३२/ ९_८/ ७०/ लब्धे खार्यौ २/ द्रोणास् ७/ आढकस् १/ प्रस्थौ २॥ अथ व्यस्त-त्रैराशिके करण-सूत्रम्/(लीला_७६p)
इच्छा-वृद्धौ फले ह्रासस् ह्रासे वृद्धिस् च जायते।
व्यस्तम् त्रैराशिकम् तत्र ज्ञेयम् गणित-कोविदैस्॥ लीला_७७
यत्र इच्छा-वृद्धौ फले ह्रासस् ह्रासे वा फल-वृद्धिस् तत्र व्यस्त-त्रैराशिकम्/ तत् यथा/(लीला_७७p)
जीवानाम् वयसस् मौल्ये तौल्ये वर्णस्य हैमने।
भाग-हारे च राशीनाम् व्यस्तम् त्रैराशिकम् भवेत्॥ लीला_७८
जीव-वयस्-मूल्ये उदाहरणम्/(लीला_७८p)
प्राप्नोति चेद् षोडश-वत्सरा स्त्री द्वात्रिंशतम् विंशति-वत्सरा किम्।
द्वि-धूस्-वहस् निष्क-चतुष्कम् उक्षा प्राप्नोति धूस्-षट्क-वहस् तदा किम्॥ लीला_७९
न्यासस् १६/ ३२/ २०/ लब्धम् निष्कास् २५_३_५॥ द्वितीय-न्यासस् २/ ४/ ६/ लब्धम् निष्कास् १_१_३॥ वर्णीय-सुवर्ण-तौल्ये उदाहरणम्/(लीला_७९p)
दश-वर्णम् सुवर्णम् चेद् गद्याणकम् अवाप्यते।
निष्केण आर्रयिथि-वर्णम् तु तदा वद कियद्-मितम्॥ लीला_८०
न्यासस् १०/ १/ १५/ लब्धम् २_३॥ राशि-भाग-हरणे उदाहरणम्/(लीला_८०p)
सप्त-आढकेन मानेन राशौ सस्यस्य मापिते।
यदि मान-शतम् जातम् तदा पञ्च-आढकेन किम्॥ लीला_८१
न्यासस् ७/ १००/ ५/ लब्धम् १४०॥ इति व्यस्तम् त्रैराशिकम्॥ अथ पञ्च-राशिक-आदौ करण-सूत्रम् वृत्तम्/(लीला_८१p)
पञ्च-सप्त-नव-राशिक-आदिके अन्योन्य-पक्ष-नयनम् फल-छिदाम्।
संविधाय बहु-राशि-जे वधे सु-अल्प-राशि-वध-भाजिते फलम्॥ लीला_८२
अत्र उद्देशकस्/(लीला_८२p)
मासे शतस्य यदि पञ्च कला-अन्तरम् स्यात् वर्षे गते भवति किम् वद षोडशानाम्।
कालम् तथा कथय मूल-कला-अन्तराभ्याम् मूलम् धनम् गणक काल-फले विदित्वा॥ लीला_८३
न्यासस् {btabular} १ & १२ \ १०० & १६ \ ५ & * {etabular} लब्धम् कला-अन्तरम् ९_३_५॥ अथ काल-ज्ञान-अर्थम् न्यासस् {btabular} १ &* \ १०० & १६ ५ & ४८_५ {etabular} लब्धास् मासास् १२॥ मूल-धन-अर्थम् न्यासस् {btabular} १ & १२ \ १०० & * \ ५ & ४८_५ {etabular} लब्धम् मूल-धनम् १६॥(लीला_८३p)
स-त्रि-अंश-मासेन शतस्य चेद् स्यात् कला-अन्तरम् पञ्च स-पञ्चम-अंशास्।
मासैस् त्रिभिस् पञ्च-लव-अधिकैस् तत् स-अर्ध-द्विषष्टेस् फलम् उच्यताम् किम्॥ लीला_८४
न्यासस् {btabular} ४_३ & १६_५ \ १०० & १२५_२ \ २६_५ & * {etabular} लब्धम् कला-अन्तरम् ७_४_५॥ अथ सप्त-राशिक-उदाहरणम्/(लीला_८४p)
विस्तारे त्रि-करास् कर-अष्टक-मितास् दैर्घ्ये विचित्रास् च चेद् रूपैस् उत्कट-पट्ट-सूत्र-पटिकास् अष्टौ लभन्ते शतम्।
दैर्घ्ये स-अर्ध-कर-त्रया अपर-पटी हस्त-अर्ध-विस्तारिणी तादृक् किम् लभते द्रुतम् वद वणिक् वाणिज्यकम् वेत्सि चेद्॥ लीला_८५
न्यासस् {btabular} ३ & १_२ \ ८ & ७_२ \ ८ & १ \ १०० & * {etabular} लब्धम् निष्कास् ०/ द्रम्मास् १४/ पणास् ९/ काकिणी १/ वराटकास् ६/ [आपटे वरटकास्] वराटक-भागौ २_३॥ अथ नव-राशिक-उदाहरणम्/(लीला_८५p)
पिण्डे ये आर्रय्र्क-मित-अङ्गुलास् किल चतुर्-वर्ग-अङ्गुलास् विस्तृतौ पट्टास् दीर्घतया चतुर्दश-करास् त्रिंशत् लभन्ते शतम्।
एतास् विस्तृति-पिण्ड-दैर्घ्य-मितयस् येषाम् चतुर्-वर्जितास् पट्टास् ते वद मे चतुर्दश सखे मौल्यम् लभन्ते कियत्॥ लीला_८६
न्यासस् {btabular} १२ & ८ \ १६ & १२ \ १४ & १० \ ३० & १४ \ १०० & * {etabular} लब्धम् मूल्यम् निष्कास् १६_२_३॥ अथ एकादश-राशिक-उदाहरणम्/(लीला_८६p)
पट्टास् ये प्रथम-उदित-प्रमितयस् गव्यूति-मात्रे स्थितास् तेषाम् आनयनाय चेद् शकटिनाम् द्रम्म-अष्टकम् भाटकम्।
अन्ये ये तद्-अनन्तरम् निगदितास् मानैस् चतुर्-वर्जितास् तेषाम् का भवति इति भाटक-मितिस् गव्यूति-षट्के वद॥ लीला_८७
न्यासस् {btabular} १२ & ८ \ १६ & १२ \ १४ & १० \ ३० & १४ \ १ & ६ \ ८ & * {etabular} लब्धास् भाटक-द्रम्मास् ८॥ अथ भाण्ड-प्रतिभाण्डके करण-सूत्रम् वृत्त-अर्धम्/(लीला_८७p)
तथा एव भाण्ड-प्रतिभाण्डके अपि विपर्ययस् तत्र सदा हि मूल्ये॥
उदाहरणम्/(लीला_८८p)
द्रम्मेण लभ्यते इह आम्र-शत-त्रयम् चेद् त्रिंशत्-पणेन विपणौ वर-दाडिमानि।
आम्रैस् वद आशु दशभिस् कति दाडिमानि लभ्यानि तद्-विनिमयेन भवन्ति मित्र॥
न्यासस् {btabular} १६ & १ \ ३०० & ३० \ १० & * {etabular} लब्धानि दाडिमानि १६॥ इति गणित-पाट्याम् लीलावत्याम् प्रकीर्णकानि॥ लीला_८९
[मिश्रक-व्यवहार]
अथ मिश्रक-व्यवहारे करण-सूत्रम् स-अर्ध-वृत्तम्।
प्रमाण-कालेन हतम् प्रमाणम् विमिश्र-कालेन हतम् फलम् च।
स्व-योग-भक्ते च पृथक्-स्थिते ते मिश्र-आहते मूल-कला-अन्तरे स्तस्/ [आपटे प्रथक्- < पृथक्-]
यत् वा इष्ट-कर्म-आख्य-विधेस् तु मूलम् मिश्रात् च्युतम् तत् च कला-अन्तरम् स्यात्॥ लीला_९०
उद्देशकस्/(लीला_९०p)
पञ्चकेन शतेन अब्दे मूलम् स्वम् सकल-अन्तरम्।
सहस्रम् चेद् पृथक् तत्र वद मूल-कला-अन्तरे॥ लीला_९१
न्यासस् {btabular} १ & १२ \ १०० & १००० \ ५ & * {etabular} लब्धे क्रमेण मूल-कला-अन्तरे ६२५/ ३७५॥ अथ वा इष्ट-कर्मणा कल्पितम् इष्टम् आर्रयूपम् १/ उद्देशक-आलापवत् इष्ट-राशिस् इति-आदि-करणेन आर्रयूपस्य वर्षे कला-अन्तरम् ३_५/ एतद्-युतेन आर्रयूपेण ८_५ दृष्टे १००० आर्रयूप-गुणे भक्ते लब्धम् मूल-धनम् ६२५/ एतत् मिश्रात् च्युतम् कला-अन्तरम् ३७५॥ मिश्र-अन्तरे करण-सूत्रम् वृत्तम्/(लीला_९१p)
अथ प्रमाणैस् गुणितास् स्व-कालास् व्यतीत-काल-घ्न-फल-उद्धृतास् ते।
स्व-योग-भक्तास् च विमिश्र-निघ्नास् प्रयुक्त-खण्डानि पृथक् भवन्ति॥ लीला_९२
उद्देशकस्/(लीला_९२p)
यत् पञ्चक-त्रिक-चतुष्क-शतेन दत्तम् खण्डैस् त्रिभिस् गणक निष्क-शतम् षष्-ऊनम्।
मासेषु सप्त-दश-पञ्चसु तुल्यम् आप्तम् खण्ड-त्रये अपि हि फलम् वद खण्ड-संख्याम्॥ लीला_९३
न्यासस् {btabular} १ & ७ & १ & १० & १ & ५ \ १०० & * & १०० & * & १०० * \ ५ & * & ३ & * & ४ & * {etabular} मिश्र-धनम् ९४/ स्व-योगस् २३५_२१/ [आपटे स्व-योगस् २३५_२१/ मिश्र-धनम् ९४/] लब्धानि यथा-क्रमम् खण्डानि २४/ २८/ ४२/ पञ्च-राशि-विधिना लब्धम् सम-कला-अन्तरम् ८_२_५॥ अथ मिश्र-अन्तरे करण-सूत्रम् वृत्त-अर्धम्/(लीला_९३p)
प्रक्षेपकास् मिश्र-हतास् विभक्तास् प्रक्षेप-योगेण पृथक् फलानि॥ लीला_९४
अत्र उद्देशकस्/(लीला_९४p)
पञ्चाशत् एक-सहिता गणक अष्टषष्टिस् पञ्च-ऊनिता नवतिस् आदि-धनानि येषाम्।
प्राप्ता विमिश्रित-धनैस् त्रिशती त्रिभिस् तैस् वाणिज्यतस् वद विभज्य धनानि तेषाम्॥ लीला_९५
न्यासस् ५१/ ६८/ ८५/ मिश्र-धनम् ३००/ जातानि धनानि ७५/ १००/ १२५/ एतानि आदि-धनैस् ऊनानि लाभास् २४/ ३२/ ४०॥ अथ वा मिश्र-धनम् ३००/ आदि-धन-ऐक्येन २०४ ऊनम् सर्व-लाभ-योगस् ९६/ अस्मिन् प्रक्षेप-गुणिते प्रक्षेप-योग-भक्ते लाभास् भवन्ति २४/ ३२/ ४०॥ वापी-आदि-पूरणे करण-सूत्रम् वृत्त-अर्धम्/(लीला_९५p)
भजेत् छिदस् अंशैस् अथ तैस् विमिश्रैस् आर्रयूपम् भजेत् स्यात् परिपूर्ति-कालस्॥
उदाहरणम्/(लीला_९६p)
ये निर्झरास् दिन-दिन-अर्ध-तृतीय-षष्ठैस् संपूरयन्ति हि पृथक् पृथक् एव मुक्तास्।
वापीम् यदा युगपद् एव सखे विमुक्तास् ते केन वासर-लवेन तदा वद आशु॥ लीला_९७
न्यासस् १_१/ १_२/ १_३/ १_६/ लब्धस् वापी-पूरण-कालस् दिन-अंशस् १_१२॥ क्रय-विक्रये करण-सूत्रम् वृत्तम्/(लीला_९७p)
पण्यैस् स्व-मूल्यानि भजेत् स्व-भागैस् हत्वा तद्-ऐक्येन भजेत् च तानि।
भागान् च मिश्रेण धनेन हत्वा मूल्यानि पण्यानि यथा-क्रमम् स्युस्॥ [आपटे क्रम < क्रमम्] लीला_९८
उद्देशकस्/(लीला_९८p)
स-अर्धम् तण्डुल-मानक-त्रयम् अहो द्रम्मेण मान-अष्टकम् मुद्गानाम् च यदि त्रयोदश-मितास् एतास् वणिक् काकिणीस्।
आदाय अर्पय तण्डुल-अंश-आर्रयुगलम् मुद्ग-एक-भाग-अन्वितम् क्षिप्रम् क्षिप्र-भुजस् व्रजेम हि यतस् स-अर्थस् अग्रतस् यास्यति॥ लीला_९९
न्यासस्/ मूल्ये १/ १/ पण्ये ७_२/ ८_१/ स्व-भागौ २_१/ १_१/ मिश्र-धनम् १३_६४/ अत्र मूल्ये स्व-भाग-गुणिते पण्याभ्याम् भक्ते जाते ४_७/ १_८/ अनयोस् योगेन ३९_५६/ एते ४_७/ १_८ भागौ च १_२/ १_१/ मिश्र-धनेन १३_६४/ संगुण्य भक्ते जाते तण्डुल-मुड्ग-मूल्ये १_६/ ७_१९२/ तथा तण्डुल-मुद्ग-माने भागौ ७_१२/ ७_२४/ अत्र तण्डुल-मूल्ये पणौ २ काकिण्यौ < २ वराटकास् १३/ वराटक-भागस् च १_३/ मुद्ग-मूल्ये [आपटे मूद्ग- < मुद्ग-] काकिण्यौ २/ वराटकास् ६/ वराटक-भागौ च २_३॥ उदाहरणम्/(लीला_९९p)
कर्पूरस्य वरस्य निष्क-आर्रयुगलेन एकम् पलम् प्राप्यते वैश्या-नन्दन चन्दनस्य च पलम् द्रम्म-अष्ट-भागेन चेद्।
अष्ट-अंशेन तथा अगरोस् पल-आर्रयलम् निष्केण मे देहि तान् भागैस् एकक-षोडश-अष्टक-मितैस् धूपम् चिकीर्षामि अहम्॥ लीला_१००
न्यासस्/ मूल्यानि द्रम्मास् ३२_१/ १_८/ १_८/ पण्यानि १_१/ १_१/ १_२/ भागास् १_१/ १६_१/ ८_१/ मिश्र-धनम् द्रम्मास् १६/ लब्धानि कर्पूर-आदीनाम् मूल्यानि २_९/ ८_९/ ८_९/ तथा तेषाम् पण्यानि ४_९/ ६४_९/ ३२_९॥ रत्न-मिश्रे करण-सूत्रम् वृत्तम्/(लीला_१००p)
नर-घ्न-दान-ऊनित-रत्न-शेषैस् इष्टे हृते स्युस् खलु मूल्य-संख्यास्।
शेषैस् हृते शेष-वधे पृथक्-स्थैस् अभिन्न-मूल्यानि अथ वा भवन्ति॥ लीला_१०१
अत्र उद्देशकस्/(लीला_१०१p)
माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् सद्-वज्राणि च पञ्च रत्न-वणिजाम् येषाम् चतुर्णाम् धनम्।
सङ्ग-स्नेह-वशेन ते निज-धनात् दत्त्वा एकम् एकम् मिथस् जातास् तुल्य-धनास् पृथक् वद सखे तद्-रत्न-मूल्यानि मे॥ लीला_१०२
न्यासस् मा ८/ नी १०/ मु १००/ व ५/ दानम् १/ नरास् ४/ नर-गुणित-दानेन ४ रत्न-संख्यासु ऊनितासु शेषाणि मा ४/ नी ६/ मु ९६/ व १/ एतैस् इष्ट-राशौ भक्ते रत्न-मूल्यानि स्युस् इति॥ तानि च यथा-कथम्-चित् इष्टे कल्पिते अभिन्नानि/ अतस् अत्र इष्टम् तथा सुधिया कल्प्यते यथा अभिन्नानि इति/ तथा इष्टम् कल्पितम् ९६/ अतस् जातानि मूल्यानि २४/ १६/ १/ ९६/ सम-धनम् २३३/ अथ वा शेषाणाम् वधे २३०४ पृथक् शेषैस् भक्ते जातानि अभिन्नानि ५९६/ ३८४/ २४/ २३०४/ जनानाम् चतुर्णाम् तुल्य-धनम् ५५९२/ तेषाम् एते द्रम्मास् संभाव्यन्ते॥ अथ सुवर्ण-गणिते करण-सूत्रम्/(लीला_१०२p)
सुवर्ण-वर्ण-आहति-योग-राशौ स्वर्ण-ऐक्य-भक्ते कनक-ऐक्य-वर्णस्।
वर्णस् भवेत् शोधित-हेम-भक्ते वर्ण-उद्धृते शोधित-हेम-संख्या॥ लीला_१०३
उदाहरणानि/(लीला_१०३p)
आर्रयिश्व-आर्रय्र्क-आर्रयुद्र-दश-वर्ण-सुवर्ण-माषास् आर्रयिश्-आर्रयेद-आर्रयोचन-आर्रयुग-प्रमितास् क्रमेण।
आवर्तितेषु वद तेषु सुवर्ण-वर्णस् तूर्णम् सुवर्ण-गणित-ज्ञ वणिक् भवेत् कस्॥ लीला_१०४
ते शोधने यदि च विंशतिस् उक्त-माषास् स्युस् षोडश आशु वद वर्ण-मितिस् तदा का।
चेद् शोधितम् भवति षोडश-वर्ण-हेम ते विंशतिस् कति भवन्ति तदा तु माषास्॥ लीला_१०५
न्यासस् {btabular} १३ & १२ & ११ & १० \ १० & ४ & २ & ४ {etabular} जाता आवर्तिते सुवर्ण-वर्ण-मितिस् १२/ एते एव यदि शोधितास् सन्तस् षोडश माषास् भवन्ति तदा वर्णास् १५/ यदि ते च षोडश वर्णास् तदा पञ्चदश माषास् भवन्ति १५॥ अथ वर्ण-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१०५p)
स्वर्ण-ऐक्य-निघ्नात् युति-जात-वर्णात् सुवर्ण-तद्-वर्ण-वध-ऐक्य-हीनात्।
अज्ञात-वर्ण-अग्नि-ज-संख्यया आप्तम् अज्ञात-वर्णस्य भवेत् प्रमाणम्॥ लीला_१०६
उदाहरणम्/(लीला_१०६p)
दश-आर्रय्श-वर्णास् आर्रयसु-आर्रयेत्र-माषास् अज्ञात-वर्णस्य षट् एतद्-ऐक्ये।
जातम् सखे द्वादशकम् सुवर्णम् अज्ञात-वर्णस्य वद प्रमाणम्॥ लीला_१०७
न्यासस्/ {btabular} १० & ११ & ० \ ८ & २ & ६ {etabular} लब्ध-ज्ञात-वर्ण-मानम् १५॥ अथ सुवर्ण-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१०७p)
स्वर्ण-ऐक्य-निघ्नस् युति-जात-वर्णस् स्वर्ण-घ्न-वर्ण-ऐक्य-वियोजितस् च।
अहेम-वर्ण-अग्नि-ज-योग-वर्ण-विश्लेष-भक्तस् अविदित-अग्नि-जम् स्यात्॥ लीला_१०८
उदाहरणम्/(लीला_१०८p)
दश-आर्रय्न्द्र-वर्णास् आर्रयुण-आर्रयन्द्र-माषास् किंचित् तथा षोडशकस्य तेषाम्।
जातम् युतौ द्वादशकम् सुवर्णम् कति इह ते षोडश-वर्ण-माषास्॥ लीला_१०९
न्यासस् {btabular} १० & १४ & १६ \ ३ & १ & ० {etabular} लब्धम् माष-मानम् १॥ अथ सुवर्ण-ज्ञानाय अन्यत् करण-सूत्रम् वृत्तम्/(लीला_१०९p)
साध्येन ऊनस् अनल्प-वर्णस् विधेयस् साध्यस् वर्णस् स्वल्प-वर्ण-ऊनितस् च।
इष्ट-क्षुण्णे शेषके स्वर्ण-माने स्याताम् स्वल्प-अनल्पयोस् वर्णयोस् ते॥ लीला_११०
उदाहरणम्/(लीला_११०p)
हाटक-गुटिके षोडश-दश-वर्णे तद्-युतौ सखे जातम्।
द्वादश-वर्ण-सुवर्णम् ब्रूहि तयोस् स्वर्ण-माने मे॥ लीला_१११
न्यासस् १६/ १०/ साध्यस् वर्णस् १२/ कल्पितम् इष्टम् १/ लब्धे सुवर्ण-माने {btabular} १६ & १० \ २ & ४ {etabular} अथ वा द्विकेन इष्टेन {btabular} १६ & १० \ ४ & ८ {etabular} अर्ध-गुणितेन वा {btabular} १६ & १० \ १ & २ {etabular} एवम् बहुधा॥ अथ छन्दस्-चिति-आदौ करण-सूत्रम् श्लोक-त्रयम्/(लीला_१११p)
एक-आदि-एक-उत्तरास् अङ्कास् व्यस्तास् भाज्यास् क्रम-स्थितैस्।
परस् पूर्वेण संगुण्यस् तद्-परस् तेन तेन च॥ लीला_११२
एक-द्वि-त्रि-आदि-भेदास् स्युस् इदम् साधारणम् स्मृतम्।
छन्दस्-चिति-उत्तरे छन्दसि उपयोगस् अस्य तद्-विदाम्॥ लीला_११३
मूषा-वहन-भेद-आदौ खण्ड-मेरौ च शिल्पके।
वैद्यके रस-भेदीये तत् न उक्तम् विस्तृतेस् भयात्॥ लीला_११४
तत्र छन्दस्-चिति-उत्तरे किंचित् उदाहरणम्/(लीला_११४p)
प्रस्तारे मित्र गायत्र्यास् स्युस् पादे व्यक्तयस् कति।
एक-आदि-गुरवस् च आशु कति कति उच्यताम् पृथक्॥ लीला_११५
इह हि षष्-अक्षरस् गायत्री-चरणस्/ अतस् षष्-अन्तानाम् एक-आदि-एक-उत्तर-अङ्कानाम् व्यस्तानाम् क्रम-स्थानाम् च न्यासस् {btabular} ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ {etabular} यथा-उक्त-करणेन लब्धास् एक-गुरु-व्यक्तयस् ६/ द्वि-गुरवस् १५/ त्रि-गुरवस् २०/ चतुर्-गुरवस् १५/ पञ्च-गुरवस् ६/ षष्-गुरुस् १/ अथ एकस् सर्व-लघुस् १/ एवम् आसाम् ऐक्यम् पाद-व्यक्ति-मितिस् ६४॥ एवम् चतुर्-चरण-अक्षर-संख्यकान् यथा-उक्तम् विन्यस्य एक-आदि-गुरु-भेदान् आनीय तान् स-एकान् एकी-कृत्य जातास् गायत्री-वृत्त-व्यक्ति-संख्यास् १६७७७२१६॥ एवम् उक्था-आदि-उत्कृति-पर्यन्तम् छन्दसाम् व्यक्ति-मितिस् ज्ञातव्या॥ उदाहरणम् शिल्पे/(लीला_११५p)
एक-द्वि-त्रि-आदि-मूषा-वहन-मितिम् अहो ब्रूहि मे भूमि-भर्तुस् हर्म्ये रम्ये अष्ट-मूषे चतुर-विरचिते श्लक्ष्ण-शाला-विशाले।
एक-द्वि-त्रि-आदि-युक्तास् मधुर-कटु-कषाय-आम्लक-क्षार-तिक्तैस् एकस्मिन् षष्-रसैस् स्युस् गणक कति वद व्यञ्जने व्यक्ति-भेदास्॥ लीला_११६
मूषा-न्यासस् {btabular} ८ & ७ & ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ & ७ & ८ {etabular} लब्धास् एक-द्वि-त्रि-आदि-मूषा-वहन-संख्यास् {btabular} ८ & २८ & ५६ & ७० & ५६ & २८ & ८ & १ \ १ & २ & ३ & ४ & ५ & ६ & ७ & ८ {etabular} एवम् अष्ट-मूषे राज-गृहे मूषा-वहन-भेदास् २५५॥ अथ द्वितीय-उदाहरणम्/ न्यासस् {btabular} ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ {etabular} लब्धास् एक-आदि-रस-संयोगेन पृथक् व्यक्तयस्/ {btabular} ६ & १५ & २० & १५ & ६ & १ \ १ & २ & ३ & ४ & ५ & ६ {etabular} एतासाम् ऐक्यम् सर्व-भेदास् ६३॥ इति मिश्र-व्यवहारस् समाप्तस्॥(लीला_११६p१)
[श्रेढी-व्यवहार]
अथ श्रेढी-व्यवहारस्॥ तत्र संकलित-ऐक्ये करण-सूत्रम् वृत्तम्।
स-एक-पद-घ्न-पद-अर्धम् अथ एक-आदि-अङ्क-युतिस् किल संकलित-आख्या।
सा द्वि-युतेन पदेन विनिघ्नी स्यात् त्रि-हृता खलु संकलित-ऐक्यम्॥ लीला_११७
उदाहरणम्/(लीला_११७p)
एक-आदीनाम् नव-अन्तानाम् पृथक् संकलितानि मे।
तेषाम् संकलित-ऐक्यानि प्रचक्ष्व गणक द्रुतम्॥ लीला_११८
न्यासस् {btabular} * & १ & २ & ३ & ४ & ५ & ६ & ७ & ८ & ९ \ संकलितानि & १ & ३ & ६ & १० & १५ & २१ & २८ & ३६ & ४५ \ एषाम् ऐक्यानि & १ & ४ & १० & २० & ३५ & ५६ & ८४ & १२० & १६५ {etabular} कृति-आदि-योगे करण-सूत्रम् वृत्तम्/(लीला_११८p)
द्वि-घ्न-पदम् आर्रयु-युतम् त्रि-विभक्तम् संकलितेन हतम् कृति-योगस्।
संकलितस्य कृतेस् समम् एक-आदि-अङ्क-घन-ऐक्यम् उदाहृतम् आद्यैस्॥ लीला_११९
उदाहरणम्/(लीला_११९p)
तेषाम् एव च वर्ग-ऐक्यम् घन-ऐक्यम् च वद द्रुतम्।
कृति-संकलना-मार्गे कुशला यदि ते मतिस्॥ लीला_१२०
न्यासस् {btabular} * & १ & २ & ३ & ४ & ५ & ६ & ७ & ८ & ९ \ वर्ग-ऐक्यम् & १ & ५ & १४ & ३० & ५५ & ९१ & १४० & २०४ & २८५ \ घन-ऐक्यम् & १ & ९ & ३६ & १०० & २२५ & ४४१ & ७८४ & १२९६ & २०२५ {etabular} यथा-उत्तर-चये अन्त्य-आदि-धन-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१२०p)
वि-एक-पद-घ्न-चयस् मुख-युक् स्यात् अन्त्य-धनम् मुख-युक् दलितम् तत्।
मध्य-धनम् पद-संगुणितम् तत् सर्व-धनम् गणितम् च तत् उक्तम्॥ लीला_१२१
उदाहरणम्/(लीला_१२१p)
आद्ये दिने द्रम्म-चतुष्टयम् यस् दत्त्वा द्विजेभ्यस् अनु-दिनम् प्रवृत्तस्।
दातुम् सखे पञ्च-चयेन पक्षे द्रम्मास् वद द्राक् कति तेन दत्तास्॥ लीला_१२२
न्यासस्/ आ ४/ च ५/ ग १५/ मध्य-धनम् ३९/ अन्त्य-धनम् ७४/ सर्व-धनम् ५७५॥ उदाहरण-अन्तरम्/(लीला_१२२p)
आदिस् सप्त चयस् पञ्च गच्छस् अष्टौ यत्र तत्र मे।
मध्य-अन्त्य-धन-संख्ये के वद सर्व-धनम् च किम्॥ लीला_१२३
न्यासस्/ आ ७/ च ५/ ग ८/ मध्य-धनम् ४९_२/ अन्त्य-धनम् ४२/ सर्व-धनम् १९६॥ सम-दिने गच्छे मध्य-दिन-अभावात् मध्यात् प्राक्-अपर-दिन-धनयोस् योग-अर्धम् मध्य-दिन-धनम् भवितुम् अर्हति इति प्रतीतिस् उत्पाद्या॥ मुख-ज्ञानाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१२३p)
गच्छ-हृते गणिते वदनम् स्यात् वि-एक-पद-घ्न-चय-अर्ध-विहीने॥
उदाहरणम्/(लीला_१२४p)
पञ्च-अधिकम् शतम् श्रेढी-फलम् सप्त पदम् किल।
चयम् त्रयम् वयम् विद्मस् वदनम् वद नन्दन॥ लीला_१२५
न्यासस्/ आ ०/ च ३/ ग ७/ ध १०५/ आदि-धनम् ६/ अन्त्य-धनम् २४/ मध्य-धनम् १५॥ चय-ज्ञानाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१२५p)
गच्छ-हृतम् धनम् आदि-विहीनम् वि-एक-पद-अर्ध-हृतम् च चयस् स्यात्॥
उदाहरणम्/(लीला_१२६p)
प्रथमम् अगमत् अह्ना योजने यस् जन-ईशस् तद्-अनु ननु कया असौ ब्रूहि यातस् अध्व-वृद्ध्या।
अरि-करि-हरण-अर्थम् योजनानाम् अशीत्या रिपु-नगरम् अवाप्तस् सप्त-रात्रेण धीमन्॥ लीला_१२७
न्यासस्/ आ २/ च ०/ ग ७/ ध ८०/ लब्धम् उत्तरम् २२_७/ अन्त्य-धनम् १४६_७/ मध्य-धनम् ८०_७॥ गच्छ-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१२७p)
श्रेढी-फलात् उत्तर-आर्रयोचन-घ्नात् चय-अर्ध-वक्त्र-अन्तर-वर्ग-युक्तात्।
मूलम् मुख-ऊनम् चय-आर्रय्हण्ड-युक्तम् चय-उद्धृतम् गच्छम् उदाहरन्ति॥ लीला_१२८
उदाहरणम्/(लीला_१२८p)
द्रम्म-त्रयम् यस् प्रथमे अह्नि दत्त्वा दातुम् प्रवृत्तस् द्वि-चयेन तेन।
शत-त्रयम् षष्टि-अधिकम् द्विजेभ्यस् दत्तम् कियद्भिस् दिवसैस् वद आशु॥ लीला_१२९
न्यासस्/ आ ३/ च २/ ग ०/ ध ३६०/ अन्त्य-धनम् ३७/ मध्य-धनम् २०/ लब्धस् गच्छस् १८॥ अथ द्वि-गुण-उत्तर-आदि-फल-आनयने करण-सूत्रम् स-अर्धा आर्या/(लीला_१२९p)
विषमे गच्छे वि-एके गुणकस् स्थाप्यस् समे अर्धिते वर्गस्।
गच्छ-क्षय-अन्तम् अन्त्यात् व्यस्तम् गुण-वर्ग-जम् फलम् यत् तत्।
वि-एकम् वि-एक-गुण-उद्धृतम् आदि-गुणम् स्यात् गुण-उत्तरे गणितम्॥ लीला_१३०
उदाहरणम्/(लीला_१३०p)
पूर्वम् वराटक-युगम् येन द्वि-गुण-उत्तरम् प्रतिज्ञातम्।
प्रति-अहम् अर्थि-जनाय सस् मासे निष्कान् ददाति कति॥ लीला_१३१
न्यासस्/ आदिस् २/ चयस् गुणस् २/ गच्छस् ३०/ लब्धास् वराटकास् २१४७४८३६४६/ निष्क-वराटकाभिस् भक्तास् जातास् निष्कास् १०४८५७/ द्रम्मास् ९/ पणास् ९/ काकिण्यौ २/ वराटकास् ६॥ उदाहरणम्/(लीला_१३१p)
आदिस् द्विकम् सखे वृद्धिस् प्रति-अहम् त्रि-गुण-उत्तरा।
गच्छस् सप्त-दिनम् यत्र गणितम् तत्र किम् वद॥ लीला_१३२
न्यासस्/ आदिस् २/ चयस् गुणस् ३/ गच्छस् ७/ लब्धम् गणितम् २१८६॥ सम-आदि-वृत्त-ज्ञानाय करण-सूत्रम् स-अर्धा आर्या/(लीला_१३२p)
पाद-अक्षर-मित-गच्छे गुण-वर्ग-फलम् चये द्वि-गुणे।
सम-वृत्तानाम् संख्या तद्-वर्गस् वर्ग-वर्गस् च।
स्व-स्व-पद-ऊनौ स्याताम् अर्ध-समानाम् च विषमाणाम्॥ लीला_१३३
उदाहरणम्/(लीला_१३३p)
समानाम् अर्ध-तुल्यानाम् विषमाणाम् पृथक् पृथक्।
वृत्तानाम् वद मे संख्याम् अनुष्टुभ्-छन्दसि द्रुतम्॥
न्यासस्/ उत्तरस् द्वि-गुणस् २/ गच्छस् ८/ लब्धास् सम-वृत्तानाम् संख्यास् २५६/ तथा अर्ध-समानाम् च ६५२८०/ विषमाणाम् च ४२९४९०१७६०॥ इति श्रेढी-व्यवहारस् समाप्तस्॥ लीला_१३४
[एन्द् ओf पर्त् ओने इन् आपटे]
[क्षेत्र-व्यवहार]
अथ क्षेत्र-व्यवहारस्/ तत्र भुज-कोटि-कर्णानाम् अन्यतमाभ्याम् अन्यतम-आनयनाय करण-सूत्रम् वृत्त-द्वयम्।
इष्टस् बाहुस् यस् स्यात् तद्-स्पर्धिन्याम् दिशि इतरस् बाहुस्।
त्रि-अस्रे चतुर्-अस्रे वा सा कोटिस् कीर्तिता तद्-ज्ञैस्॥ लीला_१३५
तद्-कृत्योस् योग-पदम् कर्णस् दोस्-कर्ण-वर्गयोस् विवरात्।
मूलम् कोटिस् कोटि-श्रुति-कृत्योस् अन्तरात् पदम् बाहुस्॥ लीला_१३६
उदाहरणम्/(लीला_१३६p)
कोटिस् चतुष्टयम् यत्र दोस् त्रयम् तत्र का श्रुतिस्।
कोटि-दोस्-कर्णतस् कोटि-श्रुतिभ्याम् च भुजम् वद॥ लीला_१३७
न्यासस्/ [fig.१] कोटिस् ४/ भुजस् ३/ भुज-वर्गस् ९/ कोटि-वर्गस् १६/ एतयोस् योगात् २५/ मूलम् ५/ कर्णस् जातस्॥ अथ कर्ण-भुजाभ्याम् कोटि-आनयनम्/ न्यासस्/ कर्णस् ५/ भुजस् ३/ अनयोस् वर्ग-अन्तरम् १६/ एतद्-मूलम् कोटिस् ४॥ अथ कोटि-कर्णाभ्याम् भुज-आनयनम्/ न्यासस्/ कोटिस् ४/ कर्णस् ५/ अनयोस् वर्ग-अन्तरम् ९/ एतद्-मूलम् भुजस् ३॥ अथ प्रकार-अन्तरेण तद्-ज्ञानाय करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_१३७p)
राश्योस् अन्तर-वर्गेण द्वि-घ्ने घाते युते तयोस्।
वर्ग-योगस् भवेत् एवम् तयोस् योग-अन्तर-आहतिस्।
वर्ग-अन्तरम् भवेत् एवम् ज्ञेयम् सर्वत्र धीमता॥ लीला_१३८
कोटिस् चतुष्टयम् इति पूर्व-उक्त-उदाहरणे न्यासस्/ कोटिस् ४/ भुजस् ३/ अनयोस् घाते १२/ द्वि-घ्ने २४/ अन्तर-वर्गेण १ युते वर्ग-योगस् २५/ अस्य मूलम् कर्णस् ५॥ अथ कर्ण-भुजाभ्याम् कोटि-आनयनम्/ न्यासस्/ कर्णस् ५/ भुजस् ३/ अनयोस् योगस् ८/ पुनर् एतयोस् अन्तरेण २ हतस् वर्ग-अन्तरम् १६/ अस्य मूलम् कोटिस् ४॥ अथ भुज-ज्ञानम्/ न्यासस्/ कोटिस् ४/ कर्णस् ५/ एवम् जातस् भुजस् ३॥ उदाहरणम्/(लीला_१३८p)
स-आर्रय्ङ्घ्रि-त्रय-मितस् बाहुस् यत्र कोटिस् च तावती।
तत्र कर्ण-प्रमाणम् किम् गणक ब्रूहि मे द्रुतम्॥ लीला_१३९
न्यासस्/ [fig.२] भुजस् १३_४/ कोटिस् १३_४/ अनयोस् वर्गयोस् योगस् १६९_८/ अस्य मूल-अभावात् करणी-गतस् एव अयम् कर्णस्/ अस्य आसन्न-मूल-ज्ञान-अर्थम् उपायस्/(लीला_१३९p)
वर्गेण महता इष्टेन हतात् छेद-अंशयोस् वधात्।
पदम् गुण-पद-क्षुण्ण-छिद्-भक्तम् निकटम् भवेत्॥ लीला_१४०
इयम् कर्ण-करणी १६९_८/ अस्यास् छेद-अंश-घातस् १३५२/ अयुत-घ्नस् १३५२०००० अस्य आसन्न-मूलम् ३६७७/ इदम् गुण-मूल-१००-गुणित-छेदेन ८०० भक्तम् लब्धम् आसन्न-पदम् ४_४७७_८००/ अयम् कर्णस्/ एवम् सर्वत्र॥ अथ त्रि-अस्र-जात्ये करण-सूत्रम् वृत्त-द्वयम्/(लीला_१४०p)
इष्टस् भुजस् अस्मात् द्वि-गुण-इष्ट-निघ्नात् इष्टस्य कृत्या एक-वियुक्तया आप्तम्।
कोटिस् पृथक् सा इष्ट-गुणा भुज-ऊना कर्णस् भवेत् त्रि-अस्रम् इदम् तु जात्यम्॥ लीला_१४१
इष्टस् भुजस् तद्-कृतिस् इष्ट-भक्ता द्विस् स्थापिता इष्ट-ऊन-युता अर्धिता वा।
तौ कोटि-कर्णौ इति कोटितस् वा बाहु-श्रुती वा अकरणी-गते स्तस्॥ लीला_१४२
उदाहरणम्/(लीला_१४२p)
भुजे द्वादशके यौ यौ कोटि-कर्णौ अनेकधा।
प्रकाराभ्याम् वद क्षिप्रम् तौ तौ अकरणी-गतौ॥ लीला_१४३
न्यासस्/ इष्टस् भुजस् १२/ इष्टम् २ अनेन द्वि-गुणेन ४ गुणितस् भुजस् ४८/ इष्ट-२-कृत्या ४ एक-ऊनया ३ भक्तस् लब्धा कोटिस् १६/ इयम् इष्ट-गुणा ३२ भुज-ऊना १२ जातस् कर्णस् २०॥ त्रिकेण इष्टेन वा कोटिस् ९/ कर्णस् १५॥ पञ्चकेन वा कोटिस् ५/ कर्णस् १३ इति-आदि॥ अथ द्वितीय-प्रकारेण/ न्यासस्/ इष्टस् भुजस् १२/ अस्य कृतिस् १४४/ इष्टेन २ भक्ता लब्धम् ७२/ इष्टेन २ ऊन-७०-युतौ ७४ अर्धितौ जातौ कोटि-कर्णौ ३५/ ३७॥ चतुष्टयेन वा कोटिस् १६/ कर्णस् २०॥ षट्केन वा कोटिस् ९/ कर्णस् १५॥ अथ इष्ट-कर्णात् कोटि-भुज-आनयने करण-सूत्रम् वृत्तम्/(लीला_१४३p)
इष्टेन निघ्नात् द्वि-गुणात् च कर्णात् इष्टस्य कृत्या एक-युजा यत् आप्तम्।
कोटिस् भवेत् सा पृथक् इष्ट-निघ्नी तद्-कर्णयोस् अन्तरम् अत्र बाहुस्॥ लीला_१४४
उदाहरणम्/(लीला_१४४p)
पञ्चाशीति-मिते कर्णे यौ यौ अकरणी-गतौ।
स्याताम् कोटि-भुजौ तौ तौ वद कोविद सत्वरम्॥ लीला_१४५
न्यासस्/ कर्णस् ८५/ अयम् द्वि-गुणस् १७०/ द्विकेन इष्टेन हतस् ३४०/ इष्ट-२-कृत्या ४ स-एकया ५ भक्ते जाता कोटिस् ६८/ इयम् इष्ट-गुणा १३६/ कर्ण-८५-ऊनिता जातस् भुजस् ५१॥ चतुष्केण इष्टेन वा/ कोटिस् ४० भुजस् ७५॥ पुनर् प्रकार-अन्तरेण तद्-करण-सूत्रम् वृत्तम्/(लीला_१४५p)
इष्ट-वर्गेण स-एकेन द्वि-घ्नस् कर्णस् अथ वा हतस्।
फल-ऊनस् श्रवणस् कोटिस् फलम् इष्ट-गुणम् भुजस्॥ लीला_१४६
पूर्व-उदाहरणे न्यासस्/ कर्णस् ८५/ अत्र द्विकेन इष्टेन जातौ किल कोटि-भुजौ ५१/ ६८/ चतुष्केण वा कोटिस् ७५/ भुजस् ४०/ अत्र दोस्-कोट्योस् नाम-भेदस् एव केवलम् न स्व-रूप-भेदस्॥ अथ इष्टाभ्याम् भुज-कोटि-कर्ण-आनयने करण-सूत्रम् वृत्तम्/(लीला_१४६p)
इष्टयोस् आहतिस् द्वि-घ्नी कोटिस् वर्ग-अन्तरम् भुजस्।
कृति-योगस् तयोस् एव कर्णस् च अकरणी-गतस्॥ लीला_१४७
उदाहरणम्/(लीला_१४७p)
यैस् यैस् त्रि-अस्रम् भवेत् जात्यम् कोटि-दोस्-श्रवणैस् सखे।
त्रीन् अपि अविदितान् एतान् क्षिप्रम् ब्रूहि विचक्षण॥ लीला_१४८
न्यासस्/ अत्र इष्टे २/ १/ आभ्याम् कोटि-भुज-कर्णास् ४/ ३/ ५॥ अथ वा इष्टे २/ ३/ आभ्याम् कोटि-भुज-कर्णास् १२/ ५/ १३॥ अथ वा २/ ४/ आभ्याम् कोटि-भुज-कर्णास् १६/ १२/ २०॥ एवम् अन्यत्र अनेकधा॥ कर्ण-कोटि-युतौ भुजे च ज्ञाते पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१४८p)
वंश-अग्र-मूल-अन्तर-भूमि-वर्गस् वंश-उद्धृतस् तेन पृथक् युत-ऊनौ/ [आपटे -उद्धृतेस् < -उद्धृतस्]
वंशौ तद्-अर्धे भवतस् क्रमेण वंशस्य खण्डे श्रुति-कोटि-रूपे॥ लीला_१४९
उदाहरणम्/(लीला_१४९p)
यदि सम-भुवि वेणुस् द्वि-त्रि-पाणि-प्रमाणस् गणक पवन-वेगात् एक-देशे सस् भग्नस्।
भुवि नृप-मित-हस्तेषु अङ्ग लग्नम् तद्-अग्रम् कथय कतिषु मूलात् एषस् भग्नस् करेषु॥ लीला_१५०
न्यासस्/ वंश-अग्र-मूल-अन्तर-भूमिस् १६/ वंशस् ३२/ कोटि-कर्ण-युतिस् ३२/ भुजस् १६/ जाते ऊर्ध्व-अधस्-खण्डे २०/ १२॥ बाहु-कर्ण-योगे दृष्टे कोट्याम् च ज्ञातायाम् पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१५०p)
स्तम्भस्य वर्गस् अहि-बिल-अन्तरेण भक्तस् फलम् व्याल-बिल-अन्तरालात्।
शोध्यम् तद्-अर्ध-प्रमितैस् करैस् स्यात् बिल-अग्रतस् व्याल-कलापि-योगस्॥ लीला_१५१
उदाहरणम्/(लीला_१५१p)
अस्ति स्तम्भ-तले बिलम् तद्-उपरि क्रीडा-शिखण्डी स्थितस्।
स्तम्भे हस्त-नव-उच्छ्रिते त्रि-गुणिते स्तम्भ-प्रमाण-अन्तरे।
दृष्ट्वा अहिम् बिलम् आव्रजन्तम् अपतत् तिर्यक् सस् तस्य उपरि।
क्षिप्रम् ब्रूहि तयोस् बिलात् कति-करैस् साम्येन गत्योस् युतिस्॥ लीला_१५२
न्यासस्/ स्तम्भस् ९/ अहि-बिल-अन्तरम् २७/ जातास् बिल-युत्योस् मध्ये हस्तास् १२॥ कोटि-कर्ण-अन्तरे भुजे च दृष्टे पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१५२p)
भुजात् वर्गितात् कोटि-कर्ण-अन्तर-आप्तम् द्विधा कोटि-कर्ण-अन्तरेण ऊन-युक्तम्।
तद्-अर्धे क्रमात् कोटि-कर्णौ भवेताम् इदम् धीमता आवेद्य सर्वत्र योज्यम्॥ लीला_१५३
सखे पद्म-तद्-मज्जन-स्थान-मध्यम् भुजस् कोटि-कर्ण-अन्तरम् पद्म-दृश्यम्।
नलस् कोटिस् एतद्-मितम् स्यात् यत् अम्भस् वद एवम् समानीय पानीय-मानम्॥ लीला_१५४
उदाहरणम्/(लीला_१५४p)
चक्र-क्रौञ्च-आकुलित-सलिले क्व अपि दृष्टम् तडागे तोयात् ऊर्ध्वम् कमल-कलिका-अग्रम् वितस्ति-प्रमाणम्।
मन्दम् मन्दम् चलितम् अनिलेन आहतम् हस्त-आर्रयुग्मे तस्मिन् मग्नम् गणक कथय क्षिप्रम् अम्भस्-प्रमाणम्॥ लीला_१५५
न्यासस्/ कोटि-कर्ण-अन्तरम् १_२/ भुजस् २/ लब्धम् जल-गाम्भीर्यम् १५_४/ इयम् कोटिस् १५_४/ इयम् एव कोटिस् कलिका-मान-युता जातस् कर्णस् १७_४॥ कोटि-एक-देशेन युते कर्णे भुजे च दृष्टे कोटि-कर्ण-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१५५p)
द्वि-निघ्न-ताल-उच्छ्रिति-संयुतम् यत् सरस्-अन्तरम् तेन विभाजितायास्।
ताल-उच्छ्रितेस् ताल-सरस्-अन्तर-घ्न्यास् उड्डीन-मानम् खलु लभ्यते तत्॥ [आपटे खल < खलु] लीला_१५६
उदाहरणम्/(लीला_१५६p)
वृक्षात् हस्त-शत-उच्छ्रयात् शत-आर्रयुगे वापीम् कपिस् कस् अपि अगात् उत्तीर्य अथ परस् द्रुतम् श्रुति-पथेन उड्डीय किम्चित् द्रुमात्।
जाता एवम् समता तयोस् यदि गतौ उड्डीन-मानम् कियत् विद्वन् चेद् सु-परिश्रमस् अस्ति गणिते क्षिप्रम् तत् आचक्ष्व मे॥ लीला_१५७
न्यासस्/ वृक्ष-वापी-अन्तरम् २००/ वृक्ष-उच्छ्रायस् १००/ कब्धम् उड्डीन-मानम् ५०/ कोटिस् १५०/ कर्णस् २५०/ भुजस् २००॥ भुज-कोट्योस् योगे कर्णे च ज्ञाते पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१५७p)
कर्णस्य वर्गात् द्वि-गुणात् विशोध्यस् दोस्-कोटि-योगस् स्व-गुणस् अस्य मूलम्।
योगस् द्विधा मूल-विहीन-युक्तस् स्याताम् तद्-अर्धे भुज-कोटि-माने॥ लीला_१५८
उदाहरणम्/(लीला_१५८p)
दश सप्त-अधिकस् कर्णस् त्रि-अधिका विंशतिस् सखे।
भुज-कोटि-युतिस् यत्र तत्र ते मे पृथक् वद॥ लीला_१५९
न्यासस्/ कर्णस् १७/ दोस्-कोटि-योगस् २३/ जाते भुज-कोटी ८/ १५॥ उदाहरणम्/(लीला_१५९p)
दोस्-कोट्योस् अन्तरम् आर्रयैलास् कर्णस् यत्र त्रयोदश।
भुज-कोटी पृथक् तत्र वद आशु गणक-उत्तम॥ लीला_१६०
न्यासस्/ कर्णस् १३/ भुज-कोटि-अन्तरम् ७/ लब्धे भुज-कोटी ५/ १२॥ लम्ब-अवबाधा-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१६०p)
अन्योन्य-मूल-अग्र-ग-सूत्र-योगात् वेण्वोस् वधे योग-हृते अवलम्बस्।
वंशौ स्व-योगेन हृतौ अभीष्ट-भू-घ्नौ च लम्ब-उभयतस् कु-खण्डे॥ लीला_१६१
उदाहरणम्/(लीला_१६१p)
पञ्चदश-दश-कर-उच्छ्रय-वेण्वोस् अज्ञात-मध्य-भूमिकयोस्।
इतरेतर-मूल-अग्र-ग-सूत्र-युतेस् लम्ब-मानम् आचक्ष्व॥ लीला_१६२
न्यासस्/ वंशौ १५/ १० जातस् लम्बस् ६/ वंश-अन्तर-भूस् ५/ अतस् जाते भू-खण्डे ३/२/ अथ वा भूस् १० खण्डे ६/४ वा भूस् १५/ खण्डे ९/६ वा भूस् २० खण्डे १२/८॥ एवम् सर्वत्र लम्बस् सस् एव/ यदि अत्र भूमि-तुल्ये भुजे वंशस् कोटिस् तदा भू-खण्डेन किम् इति त्रैराशिकेन सर्वत्र प्रतीतिस्॥ अथ अक्षेत्र-लक्षण-सूत्रम्/(लीला_१६२p)
धृष्ट-उद्दिष्टम् ऋजु-भुज-क्षेत्रम् यत्र एक-बाहुतस् सु-अल्पा।
तद्-इतर-भुज-युतिस् अथ वा तुल्या ज्ञेयम् तत् अक्षेत्रम्॥ [आपटे -यतिस् < -युतिस्] लीला_१६३
उदाहरणम्/(लीला_१६३p)
चतुर्-अस्रे त्रि-षष्-द्वि-आर्रय्र्कास् भुजास् त्रि-अस्रे त्रि-षष्-नवास्।
उद्दिष्टास् यत्र धृष्टेन तत् अक्षेत्रम् विनिर्दिशेत्॥ [आपटे धष्टेन < धृष्टेन] लीला_१६४
एते अनुपपन्ने क्षेत्रे/ भुज-प्रमाणास् ऋजु-शलाकास् भुज-स्थानेषु विन्यस्य अनुपपत्तिस् दर्शनीया॥ [आपटे अनपपत्तिस् < अनुपपत्तिस्] आबाधा-आदि-ज्ञानाय करण-सूत्रम् आर्या-द्वयम्/(लीला_१६४p)
त्रि-भुजे भुजयोस् योगस् तद्-अन्तर-गुणस् भुवा हृतस् लब्ध्या।
द्विस्-स्था भूस् ऊन-युता दलिता आबाधे तयोस् स्याताम्॥ लीला_१६५
स्व-आबाधा-भुज-कृत्योस् अन्तर-मूलम् प्रजायते लम्बस्।
लम्ब-गुणम् भूमि-अर्धम् स्पष्टम् त्रि-भुजे फलम् भवति॥ लीला_१६६
उदाहरणम्/(लीला_१६६p)
क्षेत्रे मही मनु-मिता त्रि-भुजे भुजौ तु यत्र त्रयोदश-आर्रयिथि-प्रमितौ च यस्य।
तत्र अवलम्बकम् अथो कथय अवबाधे क्षिप्रम् तथा च सम-कोष्ठ-मितिम् फल-आख्यम्॥ लीला_१६७
न्यासस्/ भूस् १४/ भुजौ १३/१५/ लब्धे आबाधे ५/९/ लम्बश् च १२/ क्षेत्र-फलम् च ८४॥ ऋण-आबाधा-उदाहरणम्/(लीला_१६७p)
दश-सप्तदश-प्रमौ ह्बुजौ त्रि-भुजे यत्र नव-प्रमा मही।
अबधे वद लम्बकम् तथा गणितम् गाणितिक आशु तत्र मे॥ लीला_१६८
न्यासस्/ भुजौ १०/१७/ भूमिस् ९/ अत्र त्रि-भुजे भुजयोस् योगस् इति-आदिना लब्धम् २१/ अनेन भूस् ऊना न स्यात्/ अस्मात् एव भूस् अपनीता शेष-अर्धम् ऋण-गता आबाधा दिश्-वैपरीत्येन इति अर्थस्/ तथा जाते आबाधे ६/१५/ अत्र उभयत्र अपि जातस् लम्बस् ८/ फलम् ३६॥ चतुर्-भुज-त्रि-भुजयोस् अस्पष्ट-फल-आनयने करण-सूत्रम् वृत्तम्/(लीला_१६८p)
सर्व-दोस्-युति-आर्रयलम् चतुर्-स्थितम् बाहुभिस् विरहितम् च तद्-वधात्।
मूलम् अस्फुट-फलम् चतुर्-भुजे स्पष्टम् एवम् उदितम् त्रि-बाहुके॥ लीला_१६९
उदाहरणम्/(लीला_१६९p)
भूमिस् चतुर्दश-मिता मुखम् आर्रय्ङ्क-संख्यम् बाहू त्रयोदश-आर्रयिवाकर-संमितौ च।
लम्बस् अपि यत्र आर्रयवि-संख्यकस् एव तत्र क्षेत्रे फलम् कथय तत् कथितम् यत् आद्यैस्॥ लीला_१७०
न्यासस्/ भूमिस् १४/ मुखम् ९/ बाहू १३/ १२/ लम्बस् १२/ उक्त-वत् करणेन जातम् क्षेत्र-फलम् करणी १९८००/ अस्यास् पदम् किंचिद्-न्यूनम् एकचत्वारिंशच्छतम् १४१/ इदम् अत्र क्षेत्रे न वास्तवम् फलम् किंतु लम्बेन निघ्नम् कु-मुख-ऐक्य-आर्रय्हण्डम् इति वक्ष्यमाण-करणेन वास्तवम् फलम् १३८॥ अत्र त्रि-भुजस्य पूर्व-उदाहृतस्य न्यासस्/ भूमिस् १४/ भुजौ १३/ १५/ अनेन अपि प्रकारेण त्रि-बाहुके तत् एव वास्तवम् फलम् ८४/ अत्र चतुर्-भुजस्य अस्पष्टम् उदितम्॥ अथ स्थूलत्व-निरूपण-अर्थम् सूत्रम् स-अर्ध-वृत्तम्/(लीला_१७०p)
चतुर्-भुजस्य अनियतौ हि कर्णौ कथम् ततस् अस्मिन् नियतम् फलम् स्यात्।
प्रसाधितौ तद्-श्रवणौ यत् आद्यैस् स्व-कल्पितौ तौ इतरत्र न स्तस्।
तेषु एव बाहुषु अपरौ च कर्णौ अनेकधा क्षेत्र-फलम् ततस् च॥
चतुर्-भुजे हि एक-अन्तर-कोणौ आक्रम्य अन्तर्-प्रवेश्यमानौ भुजौ तद्-संसक्तम् स्व-कर्णम् संकोचयतस्/ इतरौ तु बहिस्-प्रसरन्तौ स्व-कर्णम् वर्धयतस्/ अतस् उक्तम् तेषु एव बाहुषु अपरौ च कर्णौ इति॥
लम्बयोस् कर्णयोस् वा एकम् अनिर्दिश्य अपरम् कथम्।
पृच्छति अनियतत्वे अपि नियतम् च अपि तद्-फलम्॥
सस् पृच्छकस् पिशाचस् वा वक्ता वा नितराम् ततस्।
यस् न वेत्ति चतुर्-बाहु-क्षेत्रस्य अनियताम् स्थितिम्॥ [नो नुम्बेर्स् अरे गिवेन् तो थेसे त्wओ श्लोक स्तन्शस् इन् आपटे.]
सम-चतुर्-भुज-आयतयोस् फल-आनयने करण-सूत्रम् स-अर्ध-श्लोक-द्वयम्/ लीला_१७१
इष्टा श्रुतिस् तुल्य-चतुर्-भुजस्य कल्प्या अथ तद्-वर्ग-विवर्जिता या।
चतुर्-गुणा बाहु-कृतिस् तदीयम् मूलम् द्वितीय-श्रवण-प्रमाणम्॥ लीला_१७२
अतुल्य-कर्ण-अभिहतिस् द्वि-भक्ता फलम् स्फुटम् तुल्य-चतुर्-भुजे स्यात्।
सम-श्रुतौ तुल्य-चतुर्-भुजे च तथा आयते तद्-भुज-कोटि-घातस्।
चतुर्-भुजे अन्यत्र समान-लम्बे लम्बेन निघ्नम् कु-मुख-ऐक्य-आर्रय्हण्डम्॥ लीला_१७३
अत्र उद्देशकस्/(लीला_१७३p)
क्षेत्रस्य पञ्च-कृति-तुल्य-चतुर्-भुजस्य कर्णौ ततस् च गणितम् गणक प्रचक्ष्व।
तुल्य-श्रुतेस् च खलु तस्य तथा आयतस्य यद्-विस्तृतिस् आर्रयस-मिता अष्ट-मितम् च दैर्घ्यम्॥ लीला_१७४
प्रथम-उदाहरणे न्यासस् [fig.३]/ भुजास् २५/ २५/ २५/ २५/ अत्र त्रिंशत्-३०-मिताम् एकाम् श्रुतिम् प्रकल्प्य यथा-उक्त-प्रकारेण जाता अन्या श्रुतिस् ४०/ फलम् च ६००॥ अथ वा/ न्यासस् [fig.४]/ चतुर्दश-१४-मिताम् एकाम् श्रुतिम् प्रकल्प्य उक्त-वत्-करणेन जाता अन्या श्रुतिस् ४८/ फलम् च ३३६॥ द्वितीय-उदाहरणे न्यासस् [fig.५]/ तद्-कृत्योस् योग-पदम् कर्ण इति जाता करणी-गता श्रुतिस् उभयत्र तुल्या एव १२५०/ गणितम् च ६२५॥ अथ आयतस्य न्यासस्/ विस्तृतिस् ६/ दैर्घ्यम् ८/ [fig.६] अस्य गणितम् ४८॥ उदाहरणम्/(लीला_१७४p)
क्षेत्रस्य यस्य वदनम् आर्रयदनारि-तुल्यम् विश्वंभरा द्वि-गुणितेन मुखेन तुल्या।
बाहू त्रयोदश-आर्रयख-प्रमितौ च लम्बस् आर्रयूर्य-उन्मितस् च गणितम् वद तत्र किम् स्यात्॥ लीला_१७५
न्यासस्/ वदनम् ११/ विश्वंभरा २२/ बाहू १३/ २०/ लम्बस् १२/ [fig.७] अत्र सर्व-दोस्-युति-आर्रयलम् इति-आदिना स्थूल-फलम् २५०/ वास्तवम् तु लम्बेन निघ्नम् कु-मुख-ऐक्य-आर्रय्हण्डम् इति जातम् फलम् १९८/ क्षेत्रस्य खण्ड-त्रयम् कृत्वा फलानि पृथक् आनीय ऐक्यम् कृत्वा अस्य फल-उपपत्तिस् दर्शनीया/ खण्ड-त्रय-दर्शनम्/ [fig.८अ][fig.८ब्][fig.८च्] न्यासस्/ प्रथमस्य भुज-कोटि-कर्णास् ५/ १२/ १३/ द्वितीयस्य आयतस्य विस्तृतिस् ६/ दैर्घ्यम् १२/ तृतीयस्य भुज-कोटि-कर्णास् १६/ १२/ २०/ अत्र त्रि-भुजयोस् क्षेत्रयोस् भुज-कोटि-घात-अर्धम् फलम्/ आयते चतुर्-अस्रे क्षेत्रे तद्-भुज-कोटि-घातस् फलम् / यथा प्रथम-क्षेत्रे फलम् ३०/ द्वितीये ७२/ तृतीये ९६/ एषाम् ऐक्यम् सर्व-क्षेत्रे फलम् १९८॥ अथ अन्यत् उदाहरणम्/(लीला_१७५p)
पञ्चाशत् एक-सहिता वदनम् यदीयम् भूस् पञ्चसप्तति-मिता प्रमितस् अष्टषष्ट्या।
सव्यस् भुजस् द्वि-गुण-विंशति-संमितस् अन्यस् तस्मिन् फलम् श्रवण-लम्ब-मिती प्रचक्ष्व॥ लीला_१७६
न्यासस्/ वदनम् ५१/ भूमिस् ७५/ भुजौ ६८/ ४०॥ [fig.९] अत्र फल-अवलम्ब-श्रुतीनाम् सूत्रम् वृत्त-अर्धम्/(लीला_१७६p)
ज्ञाते अवलम्बे श्रवणस् श्रुतौ तु लम्बस् फलम् स्यात् नियतम् तु तत्र॥
कर्णस्य अनियतत्वात् लम्बस् अपि अनियतस् इति अर्थस्॥ लम्ब-ज्ञानाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१७७p)
चतुर्-भुज-अन्तर्-त्रि-भुजे अवलम्बस् प्राक्-वत् भुजौ कर्ण-भुजौ मही भूस्॥
अत्र लम्ब-ज्ञान-अर्थम् सव्य-भुज-अग्रात् दक्षिण-भुज-मूल-गामी इष्ट-कर्णस् सप्तसप्तति-मितस् कल्पितस् तेन चतुर्-भुज-अन्तर्-त्रि-भुजम् कल्पितम् तत्र असौ कर्ण एकस् भुजस् ७७/ द्वितीयस् तु सव्य-भुजस् ६८/ भूस् सा एव ७५/ अत्र प्राक्-वत् लब्धस् लम्बस् ३०८_५॥ लम्बे ज्ञाते कर्ण-ज्ञान-अर्थम् सूत्रम् वृत्तम्/(लीला_१७८p)
यत् लम्ब-लम्ब-आश्रित-बाहु-वर्ग-विश्लेष-मूलम् कथिता अवबाधा।
तद्-ऊन-भू-वर्ग-समन्वितस्य यत् लम्ब-वर्गस्य पदम् सस् कर्णस्॥ लीला_१७९
[fig.१०] अत्र सव्य-भुज-अग्रात् लम्बस् किल कल्पितस् ३०८_५/ अतस् जाता आबाधा १४४_५ तद्-ऊन-भू-वर्ग-समन्वितस्य इति-आदिना जातस् कर्णस् ७७॥ द्वितीय-कर्ण-ज्ञान-अर्थम् सूत्रम् वृत्त-द्वयम्/(लीला_१७९p)
इष्टस् अत्र कर्णस् प्रथमम् प्रकल्प्यस् त्रि-अस्रे तु कर्ण-उभयतस् स्थिते ये।
कर्णम् तयोस् क्ष्माम् इतरौ च बाहू प्रकल्प्य लम्ब-अवबधे च साध्ये॥ लीला_१८०
आबाधयोस् एक-ककुभ्-स्थयोस् यत् स्यात् अन्तरम् तत् कृति-संयुतस्य।
लम्ब-ऐक्य-वर्गस्य पदम् द्वितीयस् कर्णस् भवेत् सर्व-चतुर्-भुजेषु॥ लीला_१८१
न्यासस्/ तत्र चतुर्-भुजे सव्य-भुज-अग्रात् दक्षिण-भुज-मूल-गामिनस् कर्णस्य मानम् कल्पितम् ७७/ तद्-कर्ण-रेखा-अवच्छिन्नस्य क्षेत्रस्य मध्ये कर्ण-रेखा-उभयतस् ये त्रि-अस्रे उत्पन्ने तयोस् कर्णम् भूमिम् तद्-इतरौ च भुजौ प्रकल्प्य प्राक्-वत् लम्बस् आबाधा च साधिता/ तद्-दर्शनम् [fig.११] लम्बस् ६०/ द्वितीय-लम्बस् २४/ आबाधयोस् ४५/ ३२/ एक-ककुभ्-स्थयोस् अन्तरस्य १३/ कृतेस् १६९ लम्ब-ऐक्य-८४-कृतेस् ७०५६ च योगस् ७२२५/ तस्य पदम् द्वितीय-कर्ण-प्रमाणम् ८५॥ [fig.१२] अत्र इष्ट-कर्ण-कल्पने विशेष-उक्ति-सूत्रम् स-अर्ध-वृत्तम्/(लीला_१८१p)
कर्ण-आश्रित-सु-अल्प-भुज-ऐक्यम् उर्वीम् प्रकल्प्य तद्-शेष-भुजौ च बाहू।
साध्यस् अवलम्बस् अथ तथा अन्य-कर्णस् स्व-उर्व्यास् कथम्-चित् श्रवणस् न दीर्घस्।
तद्-अन्य-लम्बात् न लघुस् तथा इदम् ज्ञात्वा इष्ट-कर्णस् सुधिया प्रकल्प्यस्॥ लीला_१८२
चतुर्-भुजे हि एक-अन्तर-कोणौ आक्रम्य संकोच्यमानम् त्रि-भुजत्वम् याति/ तत्र एक-कोणे लग्न-लघु-भुजयोस् ऐक्यम् भूमिम् इतरौ भुजौ च प्रकल्प्य तद्-लम्बात् ऊनस् संकोच्यमानस् कर्णस् कथम्-चित् अपि न स्यात् तद्-इतरस् भूमेस् अधिकस् न स्यात् एवम् उभयथा अपि एतत् अनुक्तम् अपि बुद्धि-मता ज्ञायते॥ विषम-चतुर्-भुज-फल-आनयनाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१८२p)
त्रि-अस्रे तु कर्ण-उभयतस् स्थिते ये तयोस् फल-ऐक्यम् फलम् अत्र नूनम्॥
अनन्तर-उक्त-क्षेत्र-अन्तर्-त्रि-अस्रयोस् फले ९२४/ २३१० [/] अनयोस् ऐक्यम् ३२३४ तस्य फलम्॥ समान-लम्बस्य आबाधा-आदि-ज्ञानाय करण-सूत्रम् वृत्त-द्वयम्/(लीला_१८३p)
समान-लम्बस्य चतुर्-भुजस्य मुख-ऊन-भूमिम् परिकल्प्य भूमिम्।
भुजौ भुजौ त्रि-अस्र-वत् एव साध्ये तस्य अबधे लम्ब-मितिस् ततस् च॥ लीला_१८४
आबाधया ऊना चतुर्-अस्र-भूमिस् तद्-लम्ब-वर्ग-ऐक्य-पदम् श्रुतिस् स्यात्।
समान-लम्बे लघु-दोस्-कु-योगात् मुख-अन्य-दोस्-संयुतिस् अल्पिका स्यात्॥ लीला_१८५
उदाहरणम्/(लीला_१८५p)
द्विपञ्चाशत्-मित-वि-एक-चत्वारिंशत्-मितौ भुजौ।
मुखम् तु पञ्चविंशत्या तुल्यम् षष्ट्या मही किल॥ लीला_१८६
अतुल्य-लम्बकम् क्षेत्रम् इदम् पूर्वैस् उदाहृतम्।
षट्पञ्चाशत् त्रिषष्टिस् च नियते कर्णयोस् मिती।
कर्णौ तत्र अपरौ ब्रूहि सम-लम्बम् च तद्-श्रुती॥ लीला_१८७
न्यासस्/ [fig.१३] अत्र बृहत्-कर्णम् त्रिषष्टि-मितम् प्रकल्प्य ज्ञातस् [एद्.जातस्] प्राक्-वत् अन्य-कर्णस् ५६॥ अथ षट्पञ्चाशत्-स्थाने द्वात्रिंशत्-मितम् कर्णम् ३२ प्रकल्प्य प्राक्-वत् साध्यमाने कर्णे न्यासस्/ [fig.१४] जातम् करणी-खण्ड-द्वयम् ६२१/ २७००/ अनयोस् मूलयोस् २४_२३_२५/ ५१_२४_२५/ ऐक्यम् द्वितीयस् कर्णस् ७६_२२_२५॥ अथ तत् एव क्षेत्रम् चेद् सम-लम्बम्[/] [fig.१५] मुख-ऊन-भूमिम् प्रकल्प्य भूमिम् इति ज्ञान-अर्थम् त्रि-अस्रम् कल्पितम्/ न्यासस्/ [fig.१६] अत्र आबाधे जाते ३_५/ १७२_५/ लम्बस् च करणी-गतस् जातस् ३८०१६_२५[/] आसन्न-मूल-करणेन जातस् ३८_६२२_६२५/ अयम् तत्र चतुर्-भुजे सम-लम्बस्[/] लघु-आबाधा-ऊनित-भूमेस् सम-लम्बस्य च वर्ग-योगस् ५०४९[/] अयम् कर्ण-वर्गस्/ एवम् बृहत्-आबाधातस् द्वितीय-कर्ण-वर्गस् २१७६/ अनयोस् आसन्न-मूल-करणेन जातौ कर्णौ ७१_१_२०[/] ४६_१३_२०[/] एवम् चतुर्-अस्रे तेषु एव बाहुषु अन्यौ कर्णौ बहुधा भवतस्॥ एवम् अनियतत्वे अपि नियतौ एव कर्णौ आनीतौ ब्रह्मगुप्त-आद्यैस् तद्-आनयनम् यथा/(लीला_१८७p)
कर्ण-आश्रित-भुज-घात-ऐक्यम् उभयथा अन्योन्य-भाजितम् गुणयेत्।
योगेन भुज-प्रतिभुज-वधयोस् कर्णौ पदे विषमे॥ लीला_१८८
न्यासस्/ कर्ण-आश्रित-भुज-घात-इत्य् एक-वारम् अनयोस् २५/ ३९ घातस् ९७५/ तथा ५२/ ६० अनयोस् घातस् ३१२०/ घातयोस् द्वयोस् ऐक्यम् ४०९५/ तथा द्व्तीय-वारम् २५/ ५२/ अनयोस् घाते जातम् १३००/ तथा द्वितीय-वारम् ३९/ ६०/ अनयोस् घाते जातम् २३४०/ [तथा २५/ ५२ अनयोस् घाते जातम् १३००/] घातयोस् द्वयोस् ऐक्यम् ३६४०/ भुज-प्रतिभुजयोस् ५२/ ३९ घातस् २०२८/ पश्चात् २५/ ६० अनयोस् वधस् १५००/ तयोस् ऐक्यम् ३५२८/ अनेन ऐक्येन ३६४० गुणितम् जातम् पूर्व-ऐक्यम् १२८४१९२०/ प्रथम-कर्ण-आश्रित-भुज-घात-ऐक्येन ४०९५ भक्तम् लब्धम् ३१३६/ अस्य मूलम् ५६ एक-कर्णस्/ तथा द्वितीय-कर्ण-अर्थम् प्रथम-कर्ण-आश्रित-भुज-घात-ऐक्यम् ४०९५ भुज-प्रतिभुज-वध-योग-३५२८-गुणितम् जातम् १४४४७१६०/ अन्य-कर्ण-आश्रित-घात-ऐक्येन ३६४० भक्तम् लब्धम् ३९६९/ अस्य मूलम् ६३ द्वितीयस् कर्णस्॥ अस्मिन् विषये क्षेत्र-कर्ण-साधनम्/ अस्य कर्ण-आनयनस्य प्रक्रिया-गौरवम् लघु-प्रक्रिया-दर्शन-द्वारेण आह/(लीला_१८८p)
अभीष्ट-जात्य-द्वय-बाहु-कोटयस् परस्परम् कर्ण-हतास् भुजास् इति।
चतुर्-भुजम् यत् विषमम् प्रकल्पितम् श्रुती तु तत्र त्रि-भुज-द्वयात् ततस्॥ लीला_१८९
बाह्वोस् वधस् कोटि-वधेन युक् स्यात् एका श्रुतिस् कोटि-भुजा-वध-ऐक्यम्।
अन्या लघौ सति अपि साधने अस्मिन् पूर्वैस् कृतम् यत् गुरु तत् न विद्मस्॥ लीला_१९०
जात्य-क्षेत्र-द्वयम्/ न्यासस् [fig.१७][/] एतयोस् इतरेतर-कर्ण-हतास् भुजास् कोटयस् इतरेत-कर्ण-हतास् कोटयस् भुजास् इति कृते जातम् २५/ ६०/ ५२/ ३९/ तेषाम् महती भूस् लघु मुखम् इतरौ बाहू इति प्रकल्प्य क्षेत्र-दर्शनम्/ [fig. लोस्त्] इमौ कर्णौ महता आयासेन आनीतौ ६३/ ५६/ अस्य एव जात्य-द्वयस्य उत्तर-उत्तर-भुज-कोट्योस् घातौ जातौ ३६/ २०/ अनयोस् ऐक्यम् एकस् कर्णस् ५६/ बाह्वोस् ३/ ५/ कोट्योस् च ४/ १२/ घातौ १५/ ४८/ अनयोस् ऐक्यम् अन्यस् कर्णस् ६३/ एवम् श्रुती स्याताम्/ एवम् सुखेन ज्ञायते॥ अथ यदि पार्श्व-भुज-मुखयोस् व्यत्ययम् कृत्वा न्यस्तम् क्षेत्रम्/ न्यासस्/ [fig.१८] तदा जात्य-द्वय-कर्णयोस् वधस् ६५ द्वितीय-कर्णस्॥ अथ सूची-क्षेत्र-उदाहरणम्/ [fig.१९](लीला_१९०p)
क्षेत्रे यत्र शत-त्रयम् ३०० क्षिति-मितिस् आर्रयत्त्व-आर्रय्न्दु-१२५-तुल्यम् मुखम्।
बाहू आर्रय्ह-आर्रय्त्कृतिभिस् २६० आर्रयर-आर्रय्तिधृतिभिस् १९५ तुल्यौ च तत्र श्रुती।
एका आर्रय्ह-अष्ट-आर्रयमैस् २८० समा आर्रयिथि-आर्रयुणैस् ३१५ अन्या अथ तद्-लम्बकौ[/]
तुल्यौ आर्रयो-आर्रय्हृतिभिस् १८९ तथा आर्रयिन-आर्रयमैस् २२४ योगात् श्रवस्-लम्बयोस्॥ लीला_१९१
तद्-खण्डे कथय अधरे श्रवणयोस् योगात् च लम्ब-अबधे[/]
तद्-सूची निज-मार्ग-वृद्ध-भुजयोस् योगात् यथा स्यात् ततस्।
स-आबाधम् वद लम्बकम् च भुजयोस् सूच्यास् प्रमाणे च के[/]
सर्वम् गाणितिक प्रचक्ष्व नितराम् क्षेत्रे अत्र दक्षस् असि चेद्॥ लीला_१९२
अथ संधि-आदि-आनयनाय करण-सूत्रम् वृत्त-द्वयम्/(लीला_१९२p)
लम्ब-तद्-आश्रित-बाह्वोस् मध्यम् संधि-आख्यम् अस्य लम्बस्य।
संधि-ऊना भूस् पीठम् साध्यम् यस्य अधरम् खण्डम्॥ लीला_१९३
संधिस् द्विष्ठस् पर-लम्ब-श्रवण-हतस् परस्य पीठेन।
भक्तस् लम्ब-श्रुत्योस् योगात् स्याताम् अधस्-खण्डे॥ लीला_१९४
लम्बस् १८९/ तद्-आश्रित-भुजस् १९५/ अनयोस् मध्ये यत् लम्ब-लम्ब-आश्रित-बाहु-वर्ग-इति-आदिना आगता आबाधा संधि-संज्ञा ४८/ तद्-ऊनित-भूस् इति द्वितीया आबाधा सा पीठ-संज्ञा २५२/ एवम् द्वितीय-लम्बस् २२४/ तद्-आश्रित-भुजस् २६०[/] पूर्व-वत् संधिस् १३२/ पीठम् १६८॥ अथ आद्य-लम्बस्य १८९ अधस्-खण्डम् साध्यम्/ अस्य संधिस् ४८/ द्वि-स्थस् ४८/ पर-लम्बेन २२४/ श्रवणेन च २८०/ पृथक् गुणितस् १०७५२/ १३४४०/ परस्य पीठेन १६८ भक्तस् लब्धम् लम्ब-अधस्-खण्डम् ६४/ श्रवण-अधस्-खण्डम् च ८०/ एवम् द्वितीय-लम्बस्य २२४/ संधिस् १३२/ पर-लम्बेन १८९/ कर्णेन च ३१५/ पृथक् गुणितस् परस्य पीठेन २५२ भक्तस् लब्धम् लम्ब-अधस्-खण्डम् ९९/ श्रवण-अधस्-खण्डम् च १६५॥ अथ कर्णयोस् योगात् अधस्-लम्ब-ज्ञान-अर्थम् सूत्रम् वृत्तम्/(लीला_१९४p)
लम्बौ भू-घ्नौ निज-निज-पीठ-विभक्तौ च वंशौ स्तस्।
ताभ्याम् प्राक्-वत् श्रुत्योस् योगात् लम्बस् कु-खण्डे च॥ लीला_१९५
लम्बौ १८९/ २२४/ भू-३००-घ्नौ जातौ ५६७००/ ६७२००/ स्व-स्व-पीठाभ्याम् २५२/ १६८ भक्तौ/ एवम् अत्र लब्धौ वंशौ २२५/ ४००/ आभ्याम् अन्योन्य-मूल-अग्र-ग-सूत्र-योगात् इति-आदि-करणेन लब्धस् कर्ण-योगात् अधस्-लम्बस् १४४/ भू-खण्डे च १०८/ १९२॥ अथ सूची-आबाधा-लम्ब-भुज-ज्ञान-अर्थम् सूत्रम् वृत्त-त्रयम्/(लीला_१९५p)
लम्ब-हृतस् निज-संधिस् पर-लम्ब-गुणस् सम-आह्वयस् ज्ञेयस्।
सम-पर-संध्योस् ऐक्यम् हारस् तेन उद्धृतौ तौ च॥ लीला_१९६
सम-पर-संधी भू-घ्नौ सूची-आबाधे पृथक् स्याताम्।
हार-हृतस् पर-लम्बस् सूची-लम्बस् भवेत् भू-घ्नस्॥ लीला_१९७
सूची-लम्ब-घ्न-भुजौ निज-निज-लम्ब-उद्धृतौ भुजौ सूच्यास्।
एवम् क्षेत्र-क्षोदस् प्राज्ञैस् त्रैराशिकात् क्रियते॥ लीला_१९८
अत्र किल अयम् लम्बस् २२४/ अस्य संधिस् १३२/ अयम् पर-लम्बेन १८९ गुणितस् २२४ अनेन भक्तस् जातस् सम-आह्वयस् ८९१_८/ अस्य पर-संधेस् च ४८/ योगस् हारस् १२७५_८/ अनेन भू-घ्नस् ३०० समस् २६७३००_८ पर-संधिस् च १४४००_१/ भक्तस् जाते सूची-आबाधे ३५६४_१७/ १५३६_१७/ एवम् द्वितीय-सम-आह्वयस् ५१२_९/ द्वितीयस् हारस् १७००_९/ अनेन भू-घ्नस् स्वीयस् समस् १५३६००_९/ पर-संधिस् च ३९६००_१/ भक्तस् जाते सूची-आबाधे १५३६_१७/ ३५६४_१७/ [आपटे जात < जाते] पर-लम्बस् २२४/ भूमि-३००-गुणस् हारेण १७००_९ भक्तस् जातस् सूची-लम्बस् ६०४८_१७/ सूची-लम्बेन भुजौ १९५/ २६० गुणितौ स्व-स्व-लम्बाभ्याम् १८९/ २२४ यथा-क्रमम् भक्तौ जातौ स्व-मार्ग-वृद्धौ सूची-भुजौ ६२४०_१७[/] ७०२०_१७/ एवम् अत्र सर्वत्र भाग-हार-राशि-प्रमाणम्/ गुण्य-गुणकौ तु यथा-योग्यम् फल-इच्छे प्रकल्प्य सुधिया त्रैराशिकम् ऊह्यम्॥ अथ वृत्त-क्षेत्रे करण-सूत्रम् वृत्तम्/(लीला_१९८p)
व्यासे आर्रय्ह-आर्रयन्द-आर्रय्ग्नि-३९२७-हते विभक्ते आर्रय्ह-आर्रयाण-आर्रयूर्यैस् १२५० परिधिस् सस् सूक्ष्मस्/ [शर्म॒ सुसूक्ष्मस् < सस् सूक्ष्मस्]
द्वाविंशति-२२-घ्ने विहृते अथ आर्रयैलैस् ७ स्थूलस् अथ वा स्यात् व्यवहार-योग्यस्॥ लीला_१९९
उदाहरणम्/(लीला_१९९p)
विष्कम्भ-मानम् किल सप्त ७ यत्र तत्र प्रमाणम् परिधेस् प्रचक्ष्व।
द्वाविंशतिस् २२ यद्-परिधि-प्रमाणम् तद्-व्यास-संख्याम् च सखे विचिन्त्य॥ लीला_२००
न्यासस्/ व्यास-मानम् ७/ लब्धम् परिधि-मानम् २१_१२३९_१२५०/ [fig.२०] स्थूलस् वा परिधिस् लब्धस् २२॥ अथ वा परिधि-तस् व्यास-आनयनाय न्यासस्/ [परिधि-मानम् २२/] गुण-हार-विपर्ययेण व्यास-मानम् सूक्ष्मम् ७_११_३९२७[/] स्थूलम् वा ७॥ वृत्त-गोलयोस् फल-आनयने करण-सूत्रम् वृत्तम्/(लीला_२००p)
वृत्त-क्षेत्रे परिधि-गुणित-व्यास-पादस् फलम् यत् क्षुण्णम् वेदैस् उपरि परितस् कन्दुकस्य इव जालम्/ [आपटे -क्षेत्र < -क्षेत्रे]
गोलस्य एवम् तत् अपि च फलम् पृष्ठ-जम् व्यास-निघ्नम् षड्भिस् भक्तम् भवति नियतम् गोल-गर्भे घन-आख्यम्॥ लीला_२०१
उदाहरणम्/(लीला_२०१p)
यद्-व्यासस् आर्रयुरगैस् मितस् किल फलम् क्षेत्रे समे तत्र किम् व्यासस् सप्त-मितस् च यस्य सुमते गोलस्य तस्य अपि किम्।
पृष्ठे कन्दुक-जाल-संनिभ-फलम् गोलस्य तस्य अपि किम् मध्ये ब्रूहि घनम् फलम् च विमलाम् चेद् वेत्सि लीलावतीम्॥ लीला_२०२
वृत्त-क्षेत्र-फल-दर्शनाय न्यासस्/ [fig.२२] व्यासस् ७/ परिधिस् २१_१२३९_१२५०/ [आपटे १२५० < १२३९] क्षेत्र-फलम् ३८_२४२३_५०००/ गोल-पृष्ठ-फल-दर्शनाय न्यासस्/ [fig.२३] व्यासस् ७/ गोल-पृष्ठ-फलम् १५३_११७३_१२५०/ गोल-अन्तर्-गत-घन-फल-दर्शनाय न्यासस्/ [fig.२४] व्यासस् ७/ गोलस्य अन्तर्-गतम् घन-फलम् १७९_१४८७_२५००॥ अथ प्रकार-अन्तरेण तद्-फल-आनयने करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२०२p)
व्यासस्य वर्गे आर्रय्ह-नव-आर्रय्ग्नि-निघ्ने सूक्ष्मम् फलम् पञ्च-सहस्र-भक्ते।
आर्रयुद्र-आहते आर्रयक्र-हृते अथ वा स्यात् स्थूलम् फलम् तत् व्यवहार-योग्यम्॥
घनी-कृत-व्यास-आर्रयलम् निज-एकविंश-अंश-युक् गोल-घनम् फलम् स्यात्॥ लीला_२०३
शर-जीव-आनयनाय करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२०३p)
ज्या-व्यास-योग-अन्तर-घात-मूलम् व्यासस् तद्-ऊनस् दलितस् शरस् स्यात्।
व्यासात् शर-ऊनात् शर-संगुणात् च मूलम् द्वि-निघ्नम् भवति इह जीवा।
जीवा-अर्ध-वर्गे शर-भक्त-युक्ते व्यास-प्रमाणम् प्रवदन्ति वृत्ते॥ लीला_२०४
उदाहरणम्/(लीला_२०४p)
दश-विस्तृति-वृत्त-अन्तर् यत्र ज्या षष्-मिता सखे।
तत्र इषुम् वद बाणात् ज्याम् ज्या-बाणाभ्याम् च विस्तृतिम्॥ लीला_२०५
न्यासस्/ [fig.२५] व्यासस् १०/ ज्या ६/ योगस् १६/ अन्तरम् ४/ घातस् ६४/ मूलम् ८/ एतद्-ऊनस् व्यासस् २/ दलितस् १/ जातस् शरस् १/ व्यासात् १०/ शर-ऊनात् ९/ शर-१-संगुणात् ९/ मूलम् ३ द्वि-निघ्नम् जाता जीवा ६॥ एवम् ज्ञाताभ्याम् ज्या-बाणाभ्याम् व्यास-आनयनम् यथा/ जीवा-अर्ध-३-वर्गे ९ शर-१-भक्ते ९/ शर-१-युक्ते जातस् व्यासस् १०॥ अथ वृत्त-अन्तर्-त्रि-अस्र-आदि-नव-अस्र-अन्त-क्षेत्राणाम् भुज-मान-आनयनाय करण-सूत्रम् वृत्त-त्रयम्/(लीला_२०५p)
त्रि-द्वि-आर्रय्ङ्क-आर्रय्ग्नि-आर्रयभस्-आर्रयन्द्रैस् १०३९२३ त्रि-आर्रयाण-अष्ट-आर्रयुग-अष्टभिस् ८४८५३/ [शर्म॒ द्वि-द्वि- < त्रि-द्वि-]
आर्रयेद-आर्रय्ग्नि-आर्रयाण-आर्रय्ह-आर्रय्श्वैस् ७०५३४ च आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्भ्र-आर्रयसैस् ६०००० क्रमात्॥ लीला_२०६
आर्रयाण-आर्रय्षु-आर्रयख-आर्रयाणैस् ५२०५५ च द्वि-द्वि-आर्रयन्द-आर्रय्षु-आर्रयागरैस् ४५९२२/ [शर्म॒ आर्रयैल-आर्रय्तु- < बाण-इषु-]
आर्रयु-आर्रयाम-दश-आर्रयेदैस् ४१०३१ च वृत्त-व्यासे समाहते॥ [शर्म॒ त्रि-आर्रयेद- < कु-राम-] लीला_२०७
आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्क-१२००००-संभक्ते लभ्यन्ते क्रमशस् भुजास्।
वृत्त-अन्तर्-त्रि-अस्र-पूर्वाणाम् नव-अस्र-अन्तम् पृथक् पृथक्॥ [शर्म॒ वृत्त-तद्- < वृत्त-अन्तर्-, नव-अन्तानाम् < नव-अस्र-अन्तम्] लीला_२०८
उदाहरणम्/(लीला_२०८p)
सहस्र-द्वितय-व्यासम् यत् वृत्तम् तस्य मध्यतस्।
सम-त्रि-अस्र-आदिकानाम् मे भुजान् वद पृथक् पृथक्॥ लीला_२०९
अथ वृत्त-अन्तर्-त्रि-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२६] व्यासस् २०००/ त्रि-द्वि-आर्रय्ङ्क-आर्रय्ग्नि-आर्रयभस्-आर्रयन्द्रैस् १०३९२३ गुणितस् २०७८४६००० ख-ख-ख-अभ्र-अर्कैस् १२०००० भक्ते लब्धम् त्रि-अस्रे भुज-मानम् १७३२_१_२०॥ वृत्त-अन्तर्-चतुर्-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२७] व्यासस् २०००/ त्रि-आर्रयाण-अष्ट-आर्रयुग-अष्टभिस् ८४८५३ गुणितस् १६९७०६००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् चतुर्-अस्रे भुज-मानम् १४१४_१३_६०॥ वृत्त-अन्तर्-पञ्च-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२८] व्यासस् २०००/ आर्रयेद-आर्रय्ग्नि-आर्रयाण-आर्रय्ह-आर्रय्श्वैस् ७०५३४ गुणितस् १४१०६८००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् पञ्च-अस्रे भुज-मानम् ११७५_१७_३०॥ वृत्त-अन्तर्-षष्-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२९] व्यासस् २०००/ आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्भ्र-आर्रयसैस् ६०००० गुणितस् १२००००००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्तस् लब्धम् षष्-अस्रे भुज-मानम् १०००॥ वृत्त-अन्तर्-सप्त-भुजे भुज-मान-आनयनाय न्यासस्/ [fig. ३०] व्यासस् २०००/ आर्रयाण-आर्रय्षु-आर्रयख-आर्रयाणैस् ५२०५५ गुणितस् १०४११०००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् आर्रयप्त-अस्रे भुज-मानम् ८६७_७_१२॥ वृत्त-अन्तर्-अष्ट-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.३०अ, लोस्त्] व्यासस् २०००/ द्वि-द्वि-आर्रयन्द-आर्रय्षु-सागरैस् ४५९२२ गुणितस् ९१८४४००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् आर्रय्ष्ट-अस्रे भुज-मानम् ७६५_११_३०॥ वृत्त-अन्तर्-नव-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.३१] व्यासस् २०००/ आर्रयु-आर्रयाम-दश-आर्रयेदैस् ४१०३१ गुणितस् ८२०६२००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्तस् लब्धम् नव-अस्रे भुज-मानम् ६८३_१७_२०॥ एवम् इष्ट-व्यास-आदिभ्यस् अन्यास् अपि जीवास् सिध्यन्ति इति तास् तु गोले ज्या-उत्पत्तौ वक्ष्ये॥ अथ स्थूल-जीवा-ज्ञान-अर्थम् लघु-क्रियया करण-सूत्रम् वृत्तम्/(लीला_२०९p)
चाप-ऊन-निघ्न-परिधिस् प्रथम-आह्वयस् स्यात् पञ्च-आहतस् परिधि-वर्ग-चतुर्थ-भागस्।
आद्य-ऊनितेन खलु तेन भजेत् चतुर्-घ्न-व्यास-आहतम् प्रथमम् आप्तम् इह ज्यका स्यात्॥ लीला_२१०
उदाहरणम्/(लीला_२१०p)
अष्टादश-अंशेन वृतेस् समानम् एक-आदि-निघ्नेन च यत्र चापम्।
पृथक् पृथक् तत्र वद आशु जीवाम् आर्रय्ह-आर्रय्र्कैस् मितम् व्यास-आर्रयलम् च यत्र॥ लीला_२११
न्यासस्/ [fig.३२] व्यासस् २४०/ अत्र किल अङ्क-लाघवाय विंशतेस् स-अर्ध-आर्रय्र्क-शत-अंश-मिलितस् सूक्ष्म-परिधिस् ७५४/ अस्य अष्टादश-अंशस् ४२/ अत्र अपि अङ्क-लाघवाय द्वयोस् अष्टादश-अंश-युतस् गृहीतस्/ अनेन पृथक् पृथक् एक-आदि-गुणितेन तुल्ये धनुषि कल्पिते ज्यास् साध्यास्॥ अथ वा अत्र सुख-अर्थम् परिधेस् अष्टादश-अंशेन परिधिम् धनूंषि च अपवर्त्य ज्यास् साध्यास् तथा अपि तास् एव भवन्ति/ अपवर्तिते न्यासस्/ परिधिस् १८/ चापानि च १/ २/ ३/ ४/ ५/ ६/ ७/ ८/ ९/ यथा-उक्त-करणेन लब्धास् जीवास् ४२/ ८२/ १२०/ १५४/ १८४/ २०८/ २२६/ २३६/ २४०॥ अथ चाप-आनयनाय करण-सूत्रम् वृत्तम्/(लीला_२११p)
व्यास-आर्रय्ब्धि-घात-युत-मौर्विकया विभक्तस् जीवा-आर्रय्ङ्घ्रि-पञ्च-गुणितस् परिधेस् तु वर्गस्।
लब्ध-ऊनितात् परिधि-वर्ग-चतुर्थ-भागात् आप्ते पदे वृति-आर्रयलात् पतिते धनुस् स्यात्॥ लीला_२१२
उदाहरणम्/(लीला_२१२p)
विदितास् इह ये गुणास् ततस् वद तेषाम् अधुना धनुस्-मितीस्/ [शर्म॒ स्वतस् < ततस्, अथ मे < अधुना, -मितिम् < -मितीस्]
यदि ते अस्ति धनुस्-गुण-क्रिया-गणिते गाणितिक अतिनैपुणम्॥ [शर्म॒ अतिनैपुणी] लीला_२१३
न्यासस्/ ज्यास् ४२/ ८२/ १२०/ १५४/ १८४/ २०८/ २२६/ २३६/ २४०[/] सस् एव अपवर्तित-परिधिस् १८/ जीवा-आर्रय्ङ्घ्रिणा २१_२ पञ्चभिस् ५ च परिधेस् १८ वर्गस् ३२४ गुणितस् १७०१०/ व्यास-२४०-आर्रय्ब्धि-४-घात-९६०-युत-मौर्विकया १००२ अनया विभक्तस् लब्धस् १७/ अत्र अङ्क-लाघवाय चतुर्विंशतेस् द्वि-अधिक-सहस्र-अंश-युतस् गृहीतस्/ अनेन ऊनितात् परिधि-१८-वर्ग-३२४-चतुर्थ-८१-भागात् ६४ पदे प्राप्ते ८ वृति-१८-आर्रयलात् ९ पतिते १ जातम् धनुस्/ एवम् जातानि धनूंषि १/ २/ ३/ ४/ ५/ ६/ ७/ ८/ ९[/] एतानि परिधि-अष्टादश-अंशेन गुणितानि स्युस्॥ इति भास्कर-आचार्य-विरचितायाम् लीलावत्याम् क्षेत्र-व्यवहारस् समाप्तस्॥(लीला_२१३p१)
[खात-व्यवहार]
अथ खात-व्यवहारस्/ करण-सूत्रम् स-अर्धा आर्या।
गणयित्वा विस्तारम् बहुषु स्थानेषु तद्-युतिस् भाज्या।
स्थानक-मित्या सम-मितिस् एवम् दैर्घ्यम् च वेधे च॥
क्षेत्र-फलम् वेध-गुणम् खाते घन-हस्त-संख्या स्यात्॥ [शर्म॒ घाते < खाते] लीला_२१४
उदाहरणम्/(लीला_२१४p)
भुज-वक्रतया दैर्घ्यम् दश-आर्रय्श-आर्रय्र्क-करैस् मितम्।
त्रिषु स्थानेषु षष्-पञ्च-सप्त-हस्ता च विस्तृतिस्॥ [शर्म॒ -हस्ता अत्र < -हस्ता च] लीला_२१५
यस्य खातस्य वेधस् अपि द्वि-चतुर्-त्रि-करस् सखे/ [शर्म॒ -त्रि-मितस् < -त्रि-करस्]
तत्र खाते कियन्तस् स्युस् घन-हस्तास् प्रचक्ष्व मे॥ लीला_२१६
न्यासस्/ [fig.३३] अत्र सम-मिति-करणेन विस्तारे हस्तास् ६/ दैर्घ्ये ११ वेधे च ३/ तथा कृते क्षेत्र-दर्शनम्/ न्यासस्/ [fig.३४] यथा-उक्त-करणेन लब्धा घन-हस्त-संख्या १९८॥ [आपटे -रणेन < -करणेन] खात-अन्तरे करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२१६p)
मुख-ज-तल-ज-तद्-युति-ज-क्षेत्र-फल-ऐक्यम् हृतम् षड्भिस्।
क्षेत्र-फलम् समम् एवम् वेध-हतम् घन-फलम् स्पष्टम्॥ [शर्म॒ -गुणम् < -हतम्]
सम-खात-फल-त्रि-अंशस् सूची-खाते फलम् भवति॥ लीला_२१७
उदाहरणम्/(लीला_२१७p)
मुखे दश-द्वादश-हस्त-तुल्यम् विस्तार-दैर्घ्यम् तु तले तद्-अर्धम्/ [शर्म॒ -तुल्ये < -तुल्यम्, -दैर्घ्ये < -दैर्घ्यम्]
यस्यास् सखे सप्त-करस् च वेधस् का खात-संख्या वद तत्र वाप्याम्॥ लीला_२१८
न्यासस्/ [fig.३५] मुख-जम् क्षेत्र-फलम् १२०/ तल-जम् ३०/ तद्-युति-जम् २७०/ एषाम् ऐक्यम् ४२०/ षड्भिस् ६ हृतम् जातम् सम-फलम् ७० वेध-७-हतम् जातम् खात-फलम् घन-हस्तास् ४९०॥ द्वितीय-उदाहरणम्/(लीला_२१८p)
खाते अथ आर्रयिग्मकर-तुल्य-चतुर्-भुजे च किम् स्यात् फलम् नव-मितस् किल यत्र वेधस्/ [शर्म॒ खलु < किल]
वृत्ते तथा एव दश-विस्तृति-पञ्च-वेधे सूची-फलम् वद तयोस् च पृथक् पृथक् मे॥ लीला_२१९
न्यासस्/ [fig.३६] भुजस् १२/ वेधस् ९/ जातम् यथा-उक्त-करणेन खात-फलम् घन-हस्तास् १२९६/ सूची-फलम् ४३२॥ वृत्त-खात-दर्शनाय न्यासस्/ [fig.३७] व्यासस् १०/ वेधस् ५/ अत्र सूक्ष्म-परिधिस् ३९२७_१२५/ सूक्ष्म-क्षेत्र-फलम् ३९२७_५०/ वेध-गुणम् जातम् खात-फलम् ३९२७_१०/ सूक्ष्म-सूची-फलम् १३०९_१०/ यत् वा स्थूल-खात-फलम् २७५०_७/ सूची-फलम् स्थूलम् २७५०_२१॥ इति खात-व्यवहारस् समाप्तस्॥(लीला_२१९p१)
[चिति-व्यवहार]
चितौ करण-सूत्रम् स-अर्ध-वृत्तम्।
उच्छ्रयेण गुणितम् चितेस् किल क्षेत्र-संभव-फलम् घनम् भवेत्/ [शर्म॒ अपि < किल]
इष्टका-घन-हृते घने चितेस् इष्टका-परिमितिस् च लभ्यते॥ [शर्म॒ तु < च]
इष्टका-उच्छ्रय-हृत्-उच्छ्रितिस् चितेस् स्युस् स्तरास् च दृषदाम् चितेस् अपि॥ लीला_२२०
उदाहरणम्/(लीला_२२०p)
अष्टादश-अङ्गुलम् दैर्घ्यम् विस्तारस् द्वादश-अङ्गुलस्।
उच्छ्रितिस् त्रि-अङ्गुला यासाम् इष्टकास् तास् चितौ किल॥ लीला_२२१
यद्-विस्तृतिस् पञ्च-करा अष्ट-हस्तम् दैर्घ्यम् च यस्याम् त्रि-कर-उच्छ्रितिस् च/ [शर्म॒ यस्यास् < यस्याम्]
तस्याम् चितौ किम् फलम् इष्टकानाम् संख्या च का ब्रूहि कति स्तरास् च॥ [शर्म॒ किम् < का]
न्यासस्/ [fig.३८] इष्टका-चितिस्/ इष्टकायास् घन-हस्त-मानम् ३_६४/ चितेस् क्षेत्र-फलम् ४०/ उच्छ्रयेण गुणितम् चितेस् घन-फलम् १२०/ लब्धा इष्टका-संख्या २५६०/ स्तर-संख्या २४/ एवम् पाषाण-चितौ अपि॥ इति चिति-व्यवहारस्॥ लीला_२२२
[क्रकच-व्यवहार]
अथ क्रकच-व्यवहारे करण-सूत्रम् वृत्तम्।
पिण्ड-योग-आर्रयलम् अग्र-मूलयोस् दैर्घ्य-संगुणितम् अङ्गुल-आत्मकम्।
दारु-दारण-पथैस् समाहतम् षष्-आर्रय्वर-आर्रय्षु-विहृतम् कर-आत्मकम्॥ [आपटे षष्-स्तरेषु विहृतम्] लीला_२२३
उदाहरणम्/(लीला_२२३p)
मूले आर्रयख-अङ्गुल-मितस् अथ आर्रयृप-अङ्गुलस् अग्रे पिण्डस् शत-अङ्गुल-मितम् किल यस्य दैर्घ्यम्।
तद्-दारु-दारण-पथेषु चतुर्षु किम् स्यात् हस्त-आत्मकम् वद सखे गणितम् द्रुतम् मे॥ लीला_२२४
न्यासस्/ [fig.३९] पिण्ड-योग-आर्रयलम् १८[/] दैर्घ्येण १०० संगुणितम् १८००/ दारु-दारण-पथैस् ४ गुणितम् ७२००/ षष्-आर्रय्वर-आर्रय्षु-५७६-विहृतम् जातम् कर-आत्मकम् गणितम् २५_२॥ क्रकच-अन्तरे करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२२४p)
छिद्यते तु यदि तिर्यक् उक्त-वत् पिण्ड-विस्तृति-हतेस् फलम् तदा/ [शर्म॒-हृतेस् < -हतेस्]
इष्टका-चिति-दृषद्-चिति-खात-क्राकच-व्यवहृतौ खलु मूल्यम्।
कर्म-कार-जन-संप्रतिपत्त्या तद्-मृदुत्व-कठिनत्व-वशेन॥ लीला_२२५
उदाहरणम्/(लीला_२२५p)
यद्-विस्तृतिस् आर्रयन्त-मिता अङ्गुलानि पिण्डस् तथा षोडश यत्र काष्ठे।
छेदेषु तिर्यक् नवसु प्रचक्ष्व किम् स्यात् फलम् तत्र कर-आत्मकम् मे॥
न्यासस्/ [fig.४०] विस्तारस् ३२/ पिण्डस् १६/ पिण्ड-विस्तृति-हतिस् ५१२/ दारु-दारण-मार्ग-९-घ्नी ४६०८/ षष्-आर्रय्वर-आर्रय्षु-५७६-विहृता जातम् फलम् हस्तास् ८॥ इति क्रकच-व्यवहारस्॥ लीला_२२६
[राशि-व्यवहार]
अथ राशि-व्यवहारे करण-सूत्रम् वृत्तम्।
अनणुषु दशम-अंशस् अणुषु अथ एकादश-अंशस् परिधि-नवम-भागस् शूकि-धान्येषु वेधस्/ [शर्म॒ शूक- < शूकि-]
भवति परिधि-षष्ठे वर्गिते वेध-निघ्ने घन-गणित-करास् स्युस् मागधास् तास् च खार्यस्॥ लीला_२२७
उदाहरणम्/(लीला_२२७p)
सम-भुवि किल राशिस् यस् स्थितस् स्थूल-धान्य-परिधि-परिमितिस् स्यात् हस्त-षष्टिस् यदीया/ [शर्म॒-धान्यस् < -धान्य-, वै < स्यात्]
प्रवद गणक खार्यस् किम्-मितास् सन्ति तस्मिन् अथ पृथक् अणु-धान्यैस् शूक-धान्यैस् च शीघ्रम्॥ [शर्म॒ अणु-धान्ये शूकि-धान्ये च] लीला_२२८
अथ स्थूल-धान्य-राशि-मान-अवबोधनाय न्यासस्/ [fig.४१] परिधिस् ६०/ वेधस् ६/ परिधेस् षष्ठ-अंशस् १०/ वर्गितस् १००/ वेध-६-निघ्नस्/ लब्धास् खार्यस् ६००॥ अथ अणु-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४२] परिधिस् ६०/ वेधस् ६०_११/ जातम् फलम् ५४५_५_११॥ अथ शूक-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४३] परिधिस् ६०/ वेधस् २०_३/ खार्यस् ६६६_२_३॥ अथ भित्ति-अन्तर्-बाह्य-कोण-संलग्न-राशि-प्रमाण-आनयन-करण-सूत्रम् वृत्तम्/(लीला_२२८p)
द्वि-आर्रयेद-स-त्रि-भाग-एक-निघ्नात् तु परिधेस् फलम्।
भित्ति-अन्तर्-बाह्य-कोण-स्थ-राशेस् स्व-गुण-भाजितम्॥ [शर्म॒ -अन्तर्-कोण-बाह्य-स्थ-] लीला_२२९
उदाहरणम्/(लीला_२२९p)
परिधिस् भित्ति-लग्नस्य राशेस् त्रिंशत्-करस् किल।
अन्तर्-कोण-स्थितस्य अपि आर्रयिथि-तुल्य-करस् सखे॥ लीला_२३०
बहिर्-कोण-स्थितस्य अपि पञ्च-घ्न-नव-संमितस्।
तेषाम् आचक्ष्व मे क्षिप्रम् घन-हस्तान् पृथक् पृथक्॥ लीला_२३१
अत्र अपि स्थूल-आदि-धान्यानाम् राशि-मान-अवबोधनाय स्पष्टम् क्षेत्र-त्रयम्/ तत्र आदौ अनणु-धान्य-राशि-मान-बोधकम् क्षेत्रम्/ न्यासस्/ [fig.४४] अत्र आद्यस्य परिधिस् ३० द्वि-निघ्नस् ६०/ अन्यस् १५ चतुर्-घ्नस् ६०/ अपरस् ४५ स-त्रि-भाग-एक-४_३-निघ्नस् ६०/ एषाम् वेधस् ६ एभ्यस् फलम् तुल्यम् एतावन्त्यस् एव खार्यस् ६००/ एतत् स्व-स्व-गुणेन भक्तम् जातम् पृथक् पृथक् फलम् ३००/ १५०/ ४५०॥ अथ अणु-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४५] पूर्व-वत् क्षेत्र-त्रयाणाम् स्व-गुण-गुणित-परिधिस् ६०/ वेधस् ६०_११/ फलानि २७२_८_११/ १३६_४_१/ ४०९_१_११॥ अथ शूकि-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४६] अत्र अपि पूर्व-वत् क्षेत्र-त्रयाणाम् स्व-गुण-गुणितस् परिधिस् ६०/ वेधस् २०_३/ फलानि ३३३_१_३/ १६६_२_३/ ५००॥ इति राशि-व्यवहारस् समाप्तस्॥(लीला_२३१p१)
[छाया-व्यवहार]
अथ छाया-व्यवहारे करण-सूत्रम् वृत्तम्।
छाययोस् कर्णयोस् अन्तरे ये तयोस् वर्ग-विश्लेष-भक्तास् आर्रयस-आर्रय्द्रि-आर्रय्षवस्।
स-एक-लब्धेस् पद-घ्नम् तु कर्ण-अन्तरम् भा-अन्तरेण ऊन-युक्तम् आर्रयले स्तस् प्रभे॥ [शर्म॒ स्तम्भ-भे < स्तस् प्रभे] लीला_२३२
उदाहरणम्/(लीला_२३२p)
आर्रयन्द-आर्रयन्द्रैस् मितम् छाययोस् अन्तरम् कर्णयोस् अन्तरम् आर्रयिश्व-तुल्यम् ययोस्।
ते प्रभे वक्ति यस् युक्तिमान् वेत्ति असौ व्यक्तम् अव्यक्त-युक्तम् हि मन्ये अखिलम्॥ [शर्म॒ युक्ति-मार्गेण मे < युक्तिमान् वेत्ति असौ, अव्यक्तम् उक्तम् < अव्यक्त-युक्तम्] लीला_२३३
छाया-अन्तरम् १९/ कर्ण-अन्तरम् १३/ अनयोस् वर्ग-अन्तरेण १९२ भक्तास् आर्रयस-आर्रय्द्रि-आर्रय्षवस् ५७६ लब्धम् ३/ स-एकस्य अस्य ४ मूलम् २/ अनेन कर्ण-अन्तरम् १३ गुणितम् २६ द्वि-स्थम् २६/ २६ भा-अन्तरेण १९ ऊन-युते ७/ ४५/ तद्-अर्धे लब्धे छाये ७_२/ ४५_२/ तद्-कृत्योस् योग-पदम् इति-आदिना जातौ कर्णौ २५_२/ ५१_२[॥] छाया-अन्तरे करण-सूत्रम् वृत्त-अर्धम्/(लीला_२३३p)
शङ्कुस् प्रदीप-तल-शङ्कु-तल-अन्तर-घ्नस् छाया भवेत् वि-नर-दीप-शिख-औच्च्य-भक्तस्॥ [शर्म॒ -औच्च-] लीला_२३४
उदाहरणम्/(लीला_२३४p)
शङ्कु-प्रदीप-अन्तर-भूस् त्रि-हस्ता दीप-उच्छ्रितिस् स-अर्ध-कर-त्रया चेद्।
शङ्कोस् तदा आर्रय्र्क-अङ्गुल-संमितस्य तस्य प्रभा स्यात् कियती वद आशु॥ लीला_२३५
न्यासस्/ [fig.४८] शङ्कुस् १_२/ प्रदीप-शङ्कु-तल-अन्तरम् ३/ अनयोस् घातस् ३_२/ वि-नर-दीप-शिख-औच्येन ३ भक्तस् लब्धानि छाया-अङ्गुलानि १२॥ अथ दीप-उच्छ्रिति-आनयनाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_२३५p)
छाया-हृते तु नर-दीप-तल-अन्तर-घ्ने शङ्कौ भवेत् नर-युते खलु दीपक-औच्यम्॥ [शर्म॒ -उद्धृते < हृते, -औच्चम् < -औच्यम्]
उदाहरणम्/(लीला_२३६p)
प्रदीप-शङ्कु-अन्तर-भूस् त्रि-हस्ता छाया-अङ्गुलैस् षोडशभिस् समा चेद्।
दीप-उच्छ्रितिस् स्यात् कियती वद आशु प्रदीप-शङ्कु-अन्तरम् उच्यताम् मे॥ [शर्म॒ तथा आभ्याम् < वद आशु] लीला_२३७
न्यासस्/ [fig.४९] शङ्कुस् १२/ छाया-अङ्गुलानि १६/ शङ्कु-प्रदीप-अन्तर-हस्तास् ३/ लब्धम् दीपक-औच्च्यम् हस्तास् ११_४॥ प्रदीप-शङ्कु-अन्तर-भू-मान-आनयनाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_२३७p)
वि-शङ्कु-दीप-उच्छ्रय-संगुणा भा शङ्कु-उद्धृता दीप-नर-अन्तरम् स्यात्॥
उदाहरणम्/ पूर्व-उक्तस् एव दीप-उच्छ्रायस् ११_४/ [शर्म॒ पूर्व-उक्तम् एव/] शङ्कु-अङ्गुलानि १२ छाया १६/ लब्धास् शङ्कु-प्रदीप-अन्तर-हस्तास् ३॥ छाया-प्रदीप-अन्तर-दीप-औच्च्य-आनयनाय करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२३८p)
छाया-अग्रयोस् अन्तर-संगुणा भा छाया-प्रमाण-अन्तर-हृत् भवेत् भूस्।
भू-शङ्कु-घातस् प्रभया विभक्तस् प्रजायते दीप-शिख-औच्च्यम् एवम्।
त्रैराशिकेन एव यत् एतत् उक्तम् व्याप्तम् स्व-भेदैस् हरिणा इव विश्वम्॥ लीला_२३९
उदाहरणम्/(लीला_२३९p)
शङ्कोस् भा आर्रय्र्क-मित-अङ्गुलस्य सु-मते दृष्टा किल अष्ट-अङ्गुला छाया-अग्र-अभिमुखे कर-द्वय-मिते न्यस्तस्य देशे पुनर्।
तस्य एव आर्रय्र्क-मित-अङ्गुला यदि तदा छाया-प्रदीप-अन्तरम् दीप-औच्च्यम् च कियत् वद व्यवहृतिम् छाया-अभिधाम् वेत्सि चेत्॥ लीला_२४०
न्यासस्/ [fig.५०] अत्र छाया-अग्रयोस् अन्तरम् अङ्गुल-आत्मकम् ५२/ छाये च ८/ १२/ अनयोस् आद्या ८/ इयम् अनेन ५२ गुणिता ४१६ छाया-प्रमाण-अन्तरेण ४ भक्ता लब्धम् भू-मानम् १०४/ इदम् प्रथम-छाया-अग्र-दीप-तलयोस् अन्तरम् इति अर्थस्/ एवम् द्वितीय-छाया-अग्र-भू-मानम् १५६/ भू-शङ्कु-घातस् प्रभया विभक्तस् इति जातम् उभय-तस् अपि दीप-औच्च्यम् समम् एव हस्तास् ६_१_२/ एवम् इति अत्र छाया-व्यवहारे त्रैराशिक-कल्पनया आनयनम् वर्तते तत् यथा/ प्रथम-छायातस् ८ द्वितीय-छाया १२ यावता अधिका तावता छाया-अवयवेन यदि छाया-अग्र-अन्तर-तुल्या भूस् लभ्यते तदा प्रथम-छायया किम् इति/ एवम् पृथक् पृथक् छाया-प्रदीप-तल-अन्तर-प्रमाणम् लभ्यते/ ततस् द्वितीयम् त्रैराशिकम्/ यदि छाया-तुल्ये भुजे शङ्कुस् कोटिस् तदा भू-तुल्ये भुजे किम् इति/ लब्धम् दीपक-औच्च्यम् उभयतस् अपि तुल्यम् एव/ एवम् पञ्चराशिक-आदिकम् अखिलम् त्रैराशिक-कल्पनया एव सिद्धम्/ यथा भगवता श्री-नारायणेन जनन-मरण-क्लेश-अपहारिणा निखिल-जगत्-जनन-एक-बीजेन सकल-भुवन-भावनेन गिरि-सरित्-सुर-नर-असुर-आदिभिस् स्व-भेदैस् इदम् जगत् व्याप्तम् तथा इदम् अखिलम् गणित-जातम् त्रैराशिकेन व्याप्तम्॥ यदि एवम् तद्-बहुभिस् किम् इति आशङ्क्या आह/(लीला_२४०p)
यत् किंचित् गुण-भाग-हार-विधिना बीजे अत्र वा गण्यते तत् त्रैराशिकम् एव निर्मल-धियाम् एव अवगम्यम् विदाम्/ [शर्म॒ अवगम्या भिदा]
एतत् यत् बहुधा अस्मद्-आदि-जड-धी-धी-वृद्धि-बुद्ध्या बुधैस् तद्-भेदान् सु-गमान् विधाय रचितम् प्राज्ञैस् प्रकीर्ण-आदिकम्॥ [शर्म॒ -बुद्धि-प्रवृद्ध्यै < -वृद्धि-बुद्ध्या, -भेद-अनुगमान् < -भेदान् सुगमान्]
इति श्री-भास्कर-आचार्य-विरचितायाम् लीलावत्याम् छाया-अधिकारस् समाप्तिम् अगात्॥ लीला_२४१
[कुट्टक]
अथ कुट्टके करण-सूत्रम् वृत्त-पञ्चकम्।
भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-अर्थम्।
येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतत् दुष्टम् उद्दिष्टम् एव॥ लीला_२४२
परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् स्यात् अपवर्तनम् सस्।
तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञितौ स्तस्॥ लीला_२४३
मिथस् भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये भवति इह आर्रयूपम्।
फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् ततस् शून्यम् उपान्तिमेन॥ लीला_२४४
स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् त्यजेत् मुहुस् स्यात् इति राशि-आर्रयुग्मम्।
ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् स्यात् अधरस् हरेण॥ लीला_२४५
एवम् तदा एव अत्र यदा समास् तास् स्युस् लब्धयस् चेद् विषमास् तदानीम्।
यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ स्तस्॥ लीला_२४६
उदाहरणम्/(लीला_२४६p)
एकविंशति-युतम् शत-द्वयम् यद्-गुणम् गणक पञ्चषष्टि-युक्।
पञ्च-वर्जित-शत-द्वय-उद्धृतम् शुद्धिम् एति गुणकम् वद आशु तम्॥ लीला_२४७
न्यासस्/ भाज्यस् २२१/ हारस् १९५/ क्षेपस् ६५/ अत्र परस्पर-भाजितयोस् भाज्य-२२१-भाजकयोस् १९५ शेषम् १३/ अनेन भाज्य-हार-क्षेपास् अपवर्तितास् जातस् भाज्यस् १७/ [आपटे अपवर्त्तितास्] हारस् १५/ क्षेपस् ५/ अनयोस् दृढ-भाज्य-हारयोस् परस्पर-भक्तयोस् लब्धानि अधस् अधस् तद्-अधस् क्षेपस् तद्-अधस् आर्रयून्यम् निवेश्यम् इति न्यस्ते जाता वल्ली {btabular} १ \ ७ \ ५ \ ० {etabular} उपान्तिमेन स्व-ऊर्ध्वे हते इति-आदि-करणेन जातम् राशि-द्वयम् {btabular} ४० \ ३५ {etabular} एतौ दृढ-भाज्य-हाराभ्याम् {btabular} १७ \ १५ {etabular} तष्टौ लब्धि-गुणौ जातौ ६/ ५/ इष्ट-आहत-स्व-स्व-हरेण युक्ते इति वक्ष्यमाण-विधिना एतौ इष्ट-गुणित-स्व-तक्षण-युक्तौ वा लब्धि-गुणौ २३/ २०/ द्विकेन इष्टेन वा ४०/ ३५/ इति-आदि॥ कुट्टक-अन्तरे करन-सूत्रम् वृत्तम्/(लीला_२४७p)
भवति कुट्ट-विधेर् युति-भाज्ययोस् समपवर्तितयोस् अपि वा गुणस्।
भवति यस् युति-भाजकयोस् पुनर् सस् च भवेत् अपवर्तन-संगुणस्॥ लीला_२४८
उदाहरणम्/(लीला_२४८p)
शतम् हतम् येन युतम् नवत्या विवर्जितम् वा विहृतम् त्रिषष्ट्या।
निस्-अग्रकम् स्यात् वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके असि॥ लीला_२४९
न्यासस्/ भाज्यस् १००/ हारस् ६३/ क्षेपस् ९०/ जाता पूर्व-वत् लब्धि-क्षेपाणाम् वल्ली {btabular} १ \ १ \ १ \ २ \ २ \ १ \ ९० \ ० {etabular} उपान्तिमेन स्व-ऊर्ध्वे हते अन्त्येन युते इति-आदि-करणेन जातम् राशि-द्वयम् {btabular} २४३० \ १५३० {etabular} जातौ पूर्व-वत् लब्धि-गुणौ ३०/ १८/ अथ वा भाज्य-क्षेपौ दशभिस् अपवर्त्य भाज्यस् १०/ क्षेपस् ९/ परस्पर-भजनात् लब्धानि फलानि क्षेपम् आर्रयून्यम् च अधस् अधस् निवेश्य जाता वल्ली {btabular} ० \ ६ \ ३ \ ९ \ ० {etabular} पूर्व-वत् लब्धस् गुणस् ४५/ अत्र लब्धिस् न ग्राह्या/ यतस् लब्धयस् विषमास् जातास्/ अतस् गुणे ४५ स्व-तक्षणात् अस्मात् ६३ विशोधिते जातस् गुणस् सस् एव १८/ गुण-घ्न-भाज्ये क्षेप-९०-युते हर-६३-तष्टे लब्धिस् च ३०॥ अथ वा हार-क्षेपौ ६३/ ९०/ नवभिस् अपवर्तितौ जातौ हार-क्षेपौ ७/ १०/ अत्र लब्धि-क्षेपाणाम् वल्ली {btabular} १४ \ ३ \ १० \ ० {etabular} लब्धस् गुणस् २/ क्षेप-हार-अपवर्तन-९-गुणितस् जातस् सस् एव गुणस् १८/ भाज्य-१००-भाजक-६३-क्षेपेभ्यस् ९० लब्धिस् च ३०॥ अथ वा भाज्य-क्षेपौ पुनर् हार-क्षेपौ च अपवर्तितौ जातौ भाज्य-हारौ १०/ ७/ क्षेपस् १/ अत्र पूर्व-वत् जाता वल्ली {btabular} १ \ २ \ १ \ ० {etabular} गुणस् च २/ हार-क्षेप-अपवर्तनेन गुणितस् जातस् सस् एव गुणस् १८/ पूर्व-वत् लब्धिस् च ३०/ इष्ट-आहत-स्व-स्व-हरेण युक्ते इति-आदिना अथ वा गुण-लब्धी ८१/ १३०/ इति-आदि॥ कुट्टक-अन्तरे करण-सूत्रम् वृत्त-अर्धम्/(लीला_२४९p)
योग-जे तक्षणात् शुद्धे गुण-आप्ती स्तस् वियोग-जे॥
अत्र पूर्व-उदाहरणे नवति-क्षेपे यौ लब्धि-गुणौ जातौ ३०/ १८/ एतौ स्व-तक्षणाभ्याम् आभ्याम् १००/ ६३ शोधितौ ये शेषके तद्-मितौ लब्धि-ङुणौ नवति-शोधिते ज्ञातव्यौ ७०/ ४५/ एतयोस् अपि इष्ट-आहत-स्व-स्व-तक्षणम् क्षेपस् इति लब्धि-गुणौ १७०/ १०८/ अथ वा २७०/ १७१ इति-आदि॥ द्वितीय-उदाहरणम्/(लीला_२५०p)
यद्-गुणा गणक षष्टिस् अन्विता वर्जिता च दशभिस् षष्-उत्तरैस्।
स्यात् त्रयोदश-हृता निस्-अग्रका तत् गुणम् कथय मे पृथक् पृथक्॥ लीला_२५१
न्यासस्/ भाज्यस् ६० हारस् १३ क्षेपस् १६/ प्राक्-वत् जाता वल्ली {btabular} ४ \ १ \ १ \ १ \ १ \ १६ \ ० {etabular} तथा जाते गुण-आप्ती २/ ८/ अत्र अपि लब्धयस् विषमास्/ अतस् गुण-आप्ती स्व-तक्षणाभ्याम् १३/ ६० शोधिते जाते ११/ ५२/ एवम् षोडश-क्षेपे एतौ एव लब्धि-गुणौ ५२/ ११/ [आपटे एतास् < एतौ] स्व-स्व-हराभ्याम् शोधितौ जातौ षोडश-विशुद्धौ २/ ८॥ कुट्टक-अन्तरे करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२५१p)
गुण-लब्ध्योस् समम् ग्राह्यम् धी-मता तक्षणे फलम्।
हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत्।
क्षेप-तक्षण-लाभ-आढ्या लब्धिस् शुद्धौ तु वर्जिता॥ लीला_२५२
उदाहरणम्/(लीला_२५२p)
येन संगुणितास् पञ्च त्रयोविंशति-संयुतास्।
वर्जितास् वा त्रिभिस् भक्तास् निस्-अग्रास् स्युस् स कस् गुणस्॥ लीला_२५३
न्यासस्/ भाज्यस् ५/ हारस् ३/ क्षेपस् २३/ अत्र वल्ली {btabular} ४६ \ २३ {etabular} पूर्व-वत् जातम् राशि-द्वयम् {btabular} १४ \ ३ \ १० \ ० {etabular} एतौ भाज्य-हाराभ्याम् तष्टौ/ अत्र अधस्-राशौ २३ त्रिभिस् तष्टे सप्त लभ्यन्ते/ ऊर्ध्व-राशौ ४६ पञ्चभिस् तष्टे नव लभ्यन्ते/ तत्र नव न ग्राह्यास्/ गुण-लब्ध्योस् समम् ग्राह्यम् धी-मता तक्षणे फलम् इति/ अतस् सप्त एव ग्राह्यास्/ एवम् जाते गुण-आप्ती २/ ११/ क्षेप-जे तक्षणात् शुद्धे इति त्रयोविंशति-शुद्धौ जाता विपरीत-शोधनात् अवशिष्टा लब्धिस् ६/ [आपटे -शुद्धस् < -शुद्धौ] शुद्धौ जाते १/ ६/ इष्ट-आहत-स्व-स्व-हरेण युक्ते इति वक्ष्यमाण-विधिना धन-ऋणयोस् अन्तरम् एव योगस् इति बीज-उक्त्या च/ इष्ट-गुणित-स्व-हार-क्षेपणेन यथा धन-लब्धिस् स्यात् इति तथा कृते जाते गुण-आप्ती ७/ ४/ एवम् सर्वत्र॥ अथ वा हर-तष्टे धन-क्षेपे इति/ न्यासस्/ भाज्यस् ५/ हारस् ३/ क्षेपस् २/ पूर्व-वत् जाते गुण-आप्ती २/ ४ एते स्व-स्व-हाराभ्याम् शोधिते विशुद्धि-जे जाते १/ १/ क्षेप-तक्षण-लाभ-आढ्या लब्धिस् इति जातौ क्षेप-जौ लब्धि-गुणौ ११/ २/ शुद्धौ तु वर्जिता इति शुद्धि-जौ भवतस्/ किन्तु अत्र शुद्धा न भवति तस्मात् विपरीत-शोधनेन ऋण-लब्धिस् ६/ गुणस् १/ धन-लब्धि-अर्थम् द्वि-गुणे स्व-हारे क्षिप्ते सति जाते ७/ ४॥ कुट्टक-अन्तरे करण-सूत्रम् वृत्तम्/(लीला_२५३p)
क्षेप-अभावस् अथ वा क्षेपस् शुद्धस् हर-उद्धृतस्।
ज्ञेयस् आर्रयून्यम् गुणस् तत्र क्षेपस् हार-हृतस् फलम्॥ लीला_२५४
उदाहरणम्/(लीला_२५४p)
येन पञ्च-गुणितास् आर्रय्ह-संयुतास् पञ्चषष्टि-सहितास् च ते अथ वा।
स्युस् त्रयोदश-हृतास् निस्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे॥ लीला_२५५
न्यासस्/ भाज्यस् ५/ हारस् १३/ क्षेपस् ०/ ज्ञेयस् आर्रयून्यम् गुणस् तत्र क्षेपस् हार-हृतस् फलम् इति/ क्षेप-अभावे गुण-आप्ती ०/ ० इष्ट-आहता इति/ अथ वा १३/ ५/ वा २६/ १०॥ न्यासस्/ भाज्यस् ५/ हारस् १३/ क्षेपस् ६५/ क्षेपस् शुद्धस् हर-उद्धृतस्/ ज्ञेयस् आर्रयून्यम् गुणस् तत्र क्षेपस् हार-हृतस् फलम् इति जाते गुण-आप्ती ०/ ५/ वा १३/ १०/ अथ वा २६/ १५/ इति-आदि॥ अथ सर्वत्र कुट्टके गुण-लब्ध्योस् अनेकधा-दर्शन-अर्थम् करण-सूत्रम् वृत्त-अर्धम्/(लीला_२५५p)
इष्ट-आहत-स्व-स्व-हरेण युक्ते ते वा भवेताम् बहुधा गुण-आप्ती॥
अस्य उदाहरणानि दर्शितानि पूर्वम् इति/ अथ स्थिर-कुट्टके करण-सूत्रम् वृत्तम्/(लीला_२५६p)
क्षेपे तु आर्रयूपे यदि वा विशुद्धे स्याताम् क्रमात् ये गुण-कार-लब्धी।
अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे भवतस् तयोस् ते॥ लीला_२५७
प्रथम-उदाहरणे दृढ-भाज्य-हारयोस् आर्रयूप-क्षेपयोस् न्यासस्/ भाज्यस् १७ हारस् १५ क्षेपस् १/ अत्र गुण-आप्ती ७/ ८ एते तु इष्ट-क्षेपेण पञ्चकेन गुणिते स्व-हार-तष्टे च जाते ५/ ६॥ अथ आर्रयूप-शुद्धौ गुण-आप्ती ७/ ८ तक्षणात् शुद्धौ जातौ लब्धि-गुनौ ९/ ८/ एते पञ्च-गुणे स्व-हार-तष्टे च जाते १०/ ११ एवम् सर्वत्र॥ अस्य ग्रह-गणिते उपयोगस् तद्-अर्थम् किम् चित् उच्यते/(लीला_२५७p)
कल्प्या अथ शुद्धिस् विकला-अवशेषस् षष्टिस् च भाज्यस् कु-दिनानि हारस्।
तद्-जम् फलम् स्युस् विकला गुणस् तु लिप्ता-अग्रम् अस्मात् च कला लव-अग्रम्।
एवम् तद्-ऊर्ध्वम् च तथा अधिमास-अवम-अग्रकाभ्याम् दिवसास् रवि-इन्द्वोस्॥ लीला_२५८
ग्रहस्य विकला-अवशेषात् ग्रह-अहर्गणयोस् आनयनम् तत् यथा/ तत्र षष्टिस् भाज्यस्/ कु-दिनानि हारस् विकला-अवशेषम् शुद्धिस् इति प्रकल्प्य साध्ये गुण-आप्ती/ तत्र लब्धिस् विकलास् स्युस्/ गुणस् तु कला-अवशेषम्॥ एवम् कला-अवशेषम् शुद्धिस् तत्र षष्टिस् भाज्यस् कु-दिनानि हारस् लब्धिस् कला गुणस् भाग-शेषम्॥ भाग-शेषम् शुद्धिस्/ त्रिंशत् भाज्यस् कु-दिनानि हारस् फलम् भागास्/ [आपटे भागा < भागास्] गुणस् राशि-शेषम्॥ एवम् राशि-शेषम् शुद्धिस् द्वादश भाज्यस् कु-दिनानि हारस् फलम् गत-राशयस् गुणस् भ-गण-शेषम्॥ कल्प-भ-गणस् भाज्यस् कु-दिनानि हारस् भ-गण-शेषम् शुद्धिस् फलम् गत-भ-गणस् गुणस् अहर्-गणस् स्यात् इति॥ अस्य उदाहरणानि त्रि-प्रश्न-अध्याये॥ एवम् कल्प-अधिमासास् भाज्यस् रवि-दिनानि हारस् अधिमास-शेषम् शुद्धिस्/ फलम् गत-अधिमासास् गुणस् गत-रवि-दिवसास्॥ एवम् कल्प-अवमानि भाज्यस् चन्द्र-दिवसास् हारस्/ अवम-शेषम् शुद्धिस्/ फलम् गत-अवमानि गुणस् गत-चान्द्र-दिवसास् इति॥ संश्लिष्ट-कुट्टके करण-सूत्रम् वृत्तम्/(लीला_२५८p)
एकस् हरस् चेद् गुणकौ विभिन्नौ तदा गुण-ऐक्यम् परिकल्प्य भाज्यम्।
अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ॥ लीला_२५९
उदाहरणम्/(लीला_२५९p)
कस् पञ्च-निघ्नस् विहृतस् त्रिषष्ट्या सप्त अवशेषस् अथ सस् एव राशिस्।
दश-आहतस् स्यात् विहृतस् त्रिषष्ट्या चतुर्दश अग्रस् वद राशिम् एनम्॥
अत्र गुण-ऐक्यम् भाज्यस्/ अग्र-ऐक्यम् शुद्धिस् इति/ न्यासस्/ भाज्यस् १५ हारस् ६३ शुधिस् २१/ पूर्व-वत् जातस् शुद्धस् गुणस् १४॥ इति लीलावत्याम् कुट्टक-अध्यायस्॥ लीला_२६०
[अङ्क-पाश]
अथ अङ्क-पाशस्/ अथ गणित-पाशे निर्दिष्ट-अङ्कैस् संख्यायास् विभेदे करण-सूत्रम् वृत्तम्।
स्थान-अन्तम् एक-आदि-चय-अङ्क-घातस् संख्या-विभेदास् नियतैस् स्युस् अङ्कैस्।
भक्तस् अङ्क-मित्या अङ्क-समास-निघ्नस् स्थानेषु युक्तस् मिति-संयुतिस् स्यात्॥ लीला_२६१
अत्र उद्देशकस्/(लीला_२६१p)
द्विक-अष्टकाभ्याम् त्रि-नव-अष्टकैस् वा निरन्तरम् द्वि-आदि-नव-अवसानैस्।
संख्या-विभेदास् कति संभवन्ति तद्-संख्यक-ऐक्यानि पृथक् वद आशु॥ लीला_२६२
न्यासस्/ २/ ८/ अत्र स्थाने २ स्थान-अन्तम् एक-आदि-चय-अङ्कयोस् १/ २ घातस् २ एवम् जातौ संख्या-भेदौ २/ अथ सस् एव घातस् अङ्क-समास-१०-निघ्नस् २० अङ्क-मित्या अनया २ भक्तस् १० स्थान-द्वये युक्तस् जातम् संख्या-ऐक्यम् ११०॥ द्वितीय-उदाहरणे न्यासस्/ ३/ ९/ ८/ अत्र एक-आदि-चय-अङ्कानाम् १/ २/ ३ घातस् ६ एतावन्तस् संख्या-भेदास्/ अथ सस् एव घातस् ६/ अङ्क-समास-२०-आहतस् १२० अङ्क-मित्या ३ भक्तस् ४०/ स्थान-त्रये युक्तस् जातम् संख्या-ऐक्यम् ४४४०॥ तृतीय-उदाहरणे न्यासस्/ २/ ३/ ४/ ५/ ६/ ७/ ८/ ९/ एवम् अत्र संख्या-भेदास् चत्वारिंशत् सहस्राणि शत-त्रयम् विंशतिस् च ४०३२०/ सम्ख्या-ऐक्यम् च चतुर्विंशति-निखर्वाणि त्रिषष्टि-पद्मानि नवनवति-कोटयस् नवनवति-लक्षाणि पञ्चसप्तति-सहस्राणि शत-त्रयम् षष्टिस् च २४६३९९९९७५३६०॥ उदाहरणम्/(लीला_२६२p)
पाश-अङ्कुश-अहि-डमरूक-कपाल-शूलैस् खट्वा-अङ्ग-शक्ति-शर-चाप-युतैस् भवन्ति।
अन्योन्य-हस्त-कलितैस् कति मूर्ति-भेदास् शंभोस् हरेस् इव गदा-अरि-सरस्-ज-शङ्खैस्॥ लीला_२६३
न्यासस्/ स्थानानि १०/ जातास् मूर्ति-भेदास् ३६२८८००/ एवम् हरेस् च २४॥ विशेष-करण-सूत्रम् वृत्तम्/(लीला_२६३p)
यावत्-स्थानेषु तुल्य-अङ्कास् तद्-भेदैस् तु पृथक् कृतैस्।
प्राक्-भेदास् विहृतास् भेदास् तद्-संख्या-ऐक्यम् च पूर्व-वत्॥ लीला_२६४
अत्र उद्देशकस्/(लीला_२६४p)
द्वि-द्वि-एक-आर्रय्हू-परिमितैस् कति संख्यकास् स्युस् तासाम् युतिस् च गणक आशु मम प्रचक्ष्व।
आर्रय्म्भोधि-आर्रयुम्भि-आर्रयर-आर्रय्हूत-आर्रयरैस् तथा अङ्कैस् चेद् अङ्क-पाशम् इति युक्ति-विशारदस् असि॥ लीला_२६५
न्यासस्/ २/ २/ १/ १/ अत्र प्राक्-वत् भेदास् २४/ यावत्-स्थानेषु तुल्य-अङ्कास् इति अत्र प्रथमम् तावत् स्थान-द्वये तुल्यौ/ प्राक्-वत् स्थान-द्वयात् जातौ भेदौ २/ पुनर् अत्र अपि स्थान-द्वये तुल्यौ/ तत्र अपि एवम् भेदौ २/ भेदाभ्याम् प्राक्-भेदास् २४ भक्तास् जातास् भेदास् ६/ तत् यथा २२११/ २१२१/ २११२/ १२१२/ १२२१/ ११२२/ पूर्व-वत् संख्या-ऐक्यम् च ९९९९॥ द्वितीय-उदाहरणे न्यासस्/ ४/ ८/ ५/ ५/ ५/ अत्र अपि पूर्व-वत् भेदास् १२०/ स्थान-त्रय-उत्थ-भेदैस् ६ भक्तास् जातास् २०/ तत् यथा ४८५५५/ ८४५५५/ ५४८५५/ ५८४५५/ ५५४८५/ ५५८४५/ ५५५४८/ ५५५८४/ ४५८५५/ ४५५८५/ ४५५५८/ ८५४५५/ ८५५४५/ ८५५५४/ ५४५८५/ ५८५४५/ ५५४५८/ ५५८५४/ ५४५५८/ ५८५५४/ एवम् विंशतिस्/ अथ संख्या-ऐक्यम् च ११९९९८८॥ अनियत-अङ्कैस् अतुल्यैस् च विभेदे करण-सूत्रम् वृत्त-अर्धम्/(लीला_२६५p)
स्थान-अन्तम् एक-अपचित-अन्तिम-अङ्क-घातस् असम-अङ्कैस् च मिति-प्रभेदास्॥ [आपटे -अन्तिमङ्क- < -अन्तिम-अङ्क-]
उदाहरणम्/(लीला_२६६p)
स्थान-षट्क-स्थितैस् अङ्कैस् अन्योन्यम् आर्रय्हेन वर्जितैस्।
कति संख्या-विभेदास् स्युस् यदि वेत्सि निगद्यताम्॥ लीला_२६७
न्यासस् ९/ ८/ ७/ ६/ ५/ ४/ एषाम् घाते जातास् संख्या-भेदास् ६०४८०॥ अन्यत् करण-सूत्रम् वृत्त-द्वयम्/(लीला_२६७p)
निस्-एकम् अङ्क-ऐक्यम् इदम् निस्-एक-स्थान-अन्तम् एक-अपचितम् विभक्तम्।
आर्रयूप-आदिभिस् तद्-निहतैस् समास् स्युस् संख्या-विभेदास् नियते अङ्क-योगे॥ लीला_२६८
नव-अन्वित-स्थानक-संख्यकायास् ऊने अङ्क-योगे कथितम् तु वेद्यम्/ लीला_२६९
ल् २६९च्/ संक्षिप्तम् उक्तम् पृथुता-भयेन न अन्तस् अस्ति यस्मात् गणित-अर्णवस्य॥
उदाहरणम्/(लीला_२६९p)
पञ्च-स्थान-स्थितैस् अङ्कैस् यद्-यद्-योगस् त्रयोदश।
कति-भेदा भवेत् संख्या यदि वेत्सि निगद्यताम्॥ लीला_२७०
अत्र अङ्क-ऐक्यम् १३/ निस्-एकम् १२ एतत् निस्-एक-स्थान-अन्तम् एक-अपचितम् एक-आदिभिस् च भक्तम् जातम् १२_१/ ११_२/ १०_३/ ९_४/ एषाम् घातैस् समास् जातास् संख्या-भेदास् ४९५॥(लीला_२७०p)
न गुणस् न हरस् न कृतिस् न घनस् पृष्टस् तथा अपि दुष्टानाम्।
गर्वित-गणक-बटूनाम् स्यात् पातस् अवश्यम् अङ्क-पाशे अस्मिन्॥ लीला_२७१
इति लीलावत्याम् अङ्क-पाशस्/(लीला_२७१p)
[ग्रन्थ-समाप्ति]
येषाम् सु-जाति-गुण-वर्ग-विभूषित-अङ्गी शुद्धा अखिल-व्यवहृतिस् खलु कण्ठ-सक्ता।
लीलावती इह स-रस-उक्तिम् उदाहरन्ती तेषाम् सदा एव सुख-संपद् उपैति वृद्धिम्॥ लीला_२७२
इति श्री-भास्कर-आचार्य-विरचिते सिद्धान्त-शिरोमणौ लीलावती-संज्ञस् पाटी-अध्यायस् संपूर्णस्॥(लीला_२७२p)


स्रोतः[सम्पाद्यताम्]

  • GRETIL से IAST टेक्स्ट लेकर उसे diCrunc द्वारा यूनिकोड देवनागरी में परिवर्तित करके यहाँ रखा गया है।

See Also[सम्पाद्यताम्]

Notes[सम्पाद्यताम्]

Bhāskara: Līlāvatī


# Header
 This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/saπbhAskara-lIlAvatI.xml
 with a rudimentary header. For a more extensive header please refer to the source file.
## Data entry: T. Hayashi
## Contribution: T. Hayashi
## Date of this version: 2020-07-31
## Source: 
  - the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by  'ApaTe.'; 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.'.
## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen
## Licence:
  This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
  Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
## Structure of references:
  A reference is assembled consisting of
  - a pragmatic abbreviation of the title: Līlāvatī = ,
  - the number of the  in arabic numerals,
  - the number of the verse in arabic numerals.
## Notes:
  This file has been created by mass conversion of GRETIL's Sanskrit corpus from lilavatu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:


Bhaskara: Lilavati

Input by T. Hayashi (20 April 1993)
This digitalized version of the Lilavati is based on the following two editions:
1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.'
2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.'
Notation (local rules)
The numbering system is the same in both editions.
The first and the second halves of a stanza for mathematical rules are sometimes interrupted by stanzas for mathematical examples. In both ApaTe and zarma the two halves are given different numbers, and the same numbering-system is followed in this digitalized version also.
The numbers given to the stanzas by Colebrooke in his English translation is different from ours. They are noted as [Cb-].
The symbol Ω indicates a verb. (removed in this text)


## Revisions:
  - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus
"https://sa.wikisource.org/w/index.php?title=लीलावती_2&oldid=304548" इत्यस्माद् प्रतिप्राप्तम्