लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०६०

विकिस्रोतः तः
← अध्यायः ५९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ६०
[[लेखकः :|]]
अध्यायः ६१ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां मल्लप्रमोक्षिणीम् ।
श्रीकारनगरे त्वासन् मल्लास्तद्युद्धकोविदाः ।। १ ।।
पञ्चाशत्संख्यकाः श्रेष्ठाः कृताभ्यासा दृढास्थिनः ।
अन्येऽपि मल्लवर्गस्य कुटुम्बिनोऽभवँस्तथा ।। २ ।।
नरा नार्यश्च ते यान्ति नित्यं कथाश्रवाय वै ।
श्रुत्वा नित्यं समायान्ति गृहाणि वर्णयन्ति च ।। ३ ।।
गृहस्थेभ्यः कथां दिव्यां श्रुतां यां मोक्षकारिणीम् ।
तथा वदन्ति दृष्टं यं चमत्कारं विमानजम् ।। ४ ।।
ये ये मोक्षं प्रयान्त्येव तां तां वार्तां वदन्त्यपि ।
ततो मल्लाः प्रसन्नाश्च कथास्थलीं ययुर्दृढाः ।। ५ ।।
बहुभिः स्वजनैः साकं मण्डपान्तमुपस्थिताः ।
कथान्ते ते मल्लयुद्धं महाश्चर्यकरं व्यधुः ।। ६ ।।
लोमशस्तु प्रसन्नः सन् मन्त्रं तेभ्यो ददौ मुदा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। '७ ।।
नामसंकीर्तनार्थं च भजनं प्रददौ तदा ।
प्रभोनारायणस्वामिनारायण नरायण ।। ८ ।।
अनादिमाधवीकृष्णनारायण रमायण' ।
मल्लास्ते सकुटुम्बा वै भजनं चक्रिरे सदा ।। ९ ।।
कथाश्रवणमेवापि नित्यं नित्यं प्रचक्रिरे ।
सतां सेवां व्यधुः प्रेम्णा पूजनं वाचकस्य च ।। 4.60.१ ०।।
आरार्त्रिकं संहितायाश्चक्रिरे धर्ममानसाः ।
दानानि स्वर्णरत्नानां भूषापात्रान्नवाससाम् ।। ११ ।।
चक्रिरे मुद्रिकाणां च गवां दानानि चक्रिरे ।
भेजुः श्रीपरमात्मानं शुश्रवुः संहिताकथाम् ।। १ २।।
पवित्रास्ते प्रजाता वै निष्पापा वासनोज्झिताः ।
मुक्तियोग्यास्तु ये जाता वृद्धा नार्यो नरा अपि ।। १ ३।।
तेषामग्रेसरा नाम्ना हरिवर्यो गजक्रमः ।
शतवाजः सिंहमर्दः शरभार्दः कसेरुकः ।। १४।।
द्रुमभञ्जो वंशवारः शिलादो लोहपेषणः ।
इत्येवमाद्याश्चान्येऽपि कृतकृत्या निराशयाः ।। १५।।
प्रदग्धवासना जाता नार्योऽपि वृद्धयोषितः ।
प्रतीक्षन्ते तु मुक्त्यर्थं सविमानागमं हरेः ।। १ ६।।
सायं चैत्रामावास्यायां कथान्ते कृतपूजनाः ।
सज्जा ये चाऽभवन् तांस्तु नेतुं कृष्ण उपाययौ ।। १७।।
दिव्यविमानसहितो दिव्याभरणभूषितः ।
श्रिया लक्ष्म्या पद्मया च रमया सह तेजसा ।। १८।।
प्रकाशयन् दिशो हरिर्हसन् मल्लानुवाच ह ।
मोक्षयोग्या भवन्तो वै मोक्षपुण्याभिभागिनः ।। १९।।
विहाय भौतिकान्देहानारोहन्तु विमानकम् ।
इत्युक्ता मल्लभक्तास्ते ये सज्जा गन्तुमक्षरम् ।।4.60.२०।।
नरा नार्यश्च ते देहान् विहाय दिव्यमूर्तयः ।
भूत्वा कृष्णेच्छया तूर्णमारुरुहुर्विमानकम् ।।२१ ।।
सर्वा मुक्तानिका मुक्ता दिव्यात्मानः सुरूपिणः ।
भूत्वा श्रीकृष्णदासाश्च जयशब्दान् प्रचक्रिरे ।।।२२।।
तान्नीत्वा श्रीकृष्णनारायणो बद्रीश्वरि निजम् ।
धामाऽक्षरं ययौ व्योम्ना सर्वेषां पश्यतां सताम् ।। २३ ।।
तेषां देहानपरे तु शिष्टा मल्लकुटुम्बिनः ।
नीत्वा प्रदाहयामासुश्चोर्ध्वदैहिकमाचरन् ।।२४।।
चमत्कारो महाँश्चायं प्रससाराऽतिवेगतः ।
देशे ग्रामेषु मल्लानां मोक्षात्मकोऽतिमानवः ।।२५।।
शृणु बद्रीप्रिये देवि चमत्कारं तथाऽपरम् ।
वार्धूषिकाश्च गोधादा लूणीनगरवासिनः ।।२६।।।
दन्तधावनविक्रेतारश्च कुटुम्बिनस्तदा ।
श्रुतवन्तो मानुषेभ्यः प्रशंसां परमात्मनः ।।२७।।
कथायाश्च चमत्कारं पापिनां पापनाशनम् ।
मोक्षं दिव्यविमानेन यानं श्रीकृष्णदर्शनम् ।।२८।।
तेन प्रजातजिज्ञासा नरा नार्यश्च संहिताम् ।
श्रोतुं कृतादराः सज्जा बभूवुर्वृद्धसंहिताः। ।।२९।।
बालाश्च बालिकाश्चापि शतं ते मानवाः सुखम् ।
वृषभैर्निजसामग्रीर्नीयमानाः शनैः शनैः ।।4.60.३ ०।।
वाघ्घरयः श्रौकृष्णं श्रीनारायणं परेश्वरम् ।
स्मरन्तः प्रययुः सिन्धुजले सस्नुस्ततो द्रुतम् ।।३ १।।
भक्षयित्वा तु पाथेयं प्रययुर्मण्डपान्तिकम् ।
उद्याने वृषभाऽऽवासं चक्रिरे तरुषण्डके ।।३२।।
ततः श्रोतुं कथां नीत्वा पूजासामग्रिकाः शुभाः ।
व्यासासनं कथास्थानं ययुर्भावभराश्च ते ।। ३३।।
पुपूजुः परया भक्त्या भावप्रकाशवाचकम् ।
लक्ष्मीनारायणसंहितां पुपूजुः समाहिताः ।।३४।।
उपदा फलपुष्पाणि स्वर्णमुद्राः पुरो न्यधुः ।
वस्त्रभूषामालिकाश्च मणिहारान् ददुस्तथा ।।३५।।
गुञ्जाहारान् पुष्पहारानक्षतान् निदधुः पुरः ।
धूपं दीपं च नैवेद्यं कुंकुमाऽगुरुचन्दनम् ।। ३६।।
समर्प्याऽऽरार्त्रिकं चक्रुः सर्वे चक्रुश्च दण्डवत् ।
दक्षिणां रूप्यमुद्राश्च पुरो न्यधुस्ततः कथाम् ।।३७।।
शश्रुवुर्भावतश्चापि पुपूजुर्लोमशं मुनिम् ।
सतां सेवामाश्रमेषु गत्वा चक्रुरहर्निशम् ।।३८।।
एवं वार्धूषिकाः सर्वे कथासेवाविधानतः ।
गतपापा विशुद्धाश्चाऽभवन् तेभ्यस्तु लोमशः ।।३९।।
मन्त्रं संश्रावयामास नामधुन्यं ददौ तथा ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।4.60.४०।।
 'प्रभोनारायणस्वामिन्मालतीन्रायणप्रभो ।
जयाकृष्णललितान्रायणराधापते विभो' ।।४१ ।।
प्राप्य मन्त्रं नामधुन्यं जेपुश्चक्रुः सदा प्रगे ।
सायं त्वेवं कथां श्रुत्वा जेपुश्चक्रुः समागताः ।।।४२।
नित्यं चानाय्य ददति दन्तधावनकान्यपि ।
बर्बुरादिद्रुमाणां वा क्षीरवतां सुशाखिनाम् ।।४३।।
तनुशाखान्तलभ्यानि मृदूनि सुरसानि च ।
एवं गत्वा पार्श्ववने त्वानयन्ति मधून्यपि ।।४४।।
समर्पयन्ति साधुभ्यो वाचकाय महर्षये ।
कृष्णनारायणस्यापि पूजार्थमर्पयन्त्यपि ।।४५।।
आनयन्ति च समिधः काष्ठानि धुनिहेतवे ।
मृत्तिकां चानयन्त्यत्र सेवन्ते साधुयोगिनः ।।४६।।
एवं सर्वे क्रोष्टृव्याधा वैष्णवाः सेवयाऽभवन् ।
पावनाः पापहीनाश्च कथाश्रुतेर्विवासनाः ।।४७।।
मासान्ते श्रीप्रभुर्नारायणः श्रीमाधवीश्वरः ।
कृष्णः प्रसन्नस्तेषां वै स्वप्ने साक्षात्तदाऽभवत् ।।४८।।
चतुर्भुजः श्रीसहितः कृतसेवादिवस्तुयुक् ।
हसन् दिव्यस्वरूपश्च सहस्रसूर्यभायुतः ।।४९।।
क्षणात्तिरोऽभवच्चापि ततस्ते प्रातरेव ह ।
उत्थाय तूर्णं संस्नात्वा प्रसन्ना लोमशं ययुः ।।4.60.५०।।
पूजयित्वा तु वृत्तान्तं स्वाप्नं न्यवेदयन्मुदा ।
लोमशोऽपि समाकर्ण्य प्राह क्रोष्टृहणः शुभम् ।।५१।।
युष्माकं पातकं नष्टं पुण्यमभ्युदितं बहु ।
देवानां दुर्लभं कृष्णदर्शनं व उपस्थितम् ।।५२।।
यूयं योग्या मोक्षपदे नेतुं वित्त हि सर्वथा ।
भगवान् श्रीकृष्णनारायणो नेष्यति वस्ततः ।।५३।।
सज्जा भवत वृद्धाद्या ये वाञ्च्छन्त्यक्षरं पदम् ।
नारायणः स्वयं लक्ष्मीपतिः समागमिष्यति ।।५४।।
इत्युक्तास्ते वाघ्घरयोऽभवन् सज्जास्तु मुक्तये ।
वृद्धा नार्यो नराश्चापि प्रतीक्षन्ते तदागमम् ।।५५।।
चैत्रकृष्णामावास्याया रात्र्यन्ते प्रतिपद्दिने ।
प्रातरेव समायातः श्रीकृष्णः पुरुषोत्तमः ।।५६।।
चैत्रशुक्लाऽऽद्यदिवसे शुक्लातिशुक्लरूपवान् ।
उज्ज्वलः श्रीसहितः श्रीकृष्णनारायणः स्वयम् ।।५७।।
सर्वभूषाप्रभूषितः सर्वथा सौम्य ईशिता ।
विमानेन द्रुतं चाऽवातरत् पृथ्व्यां पुरःक्षितौ ।।५८।।
आश्चर्यं परमं जातं समुज्ज्वलं तदाऽम्बरम् ।
जयनादाः सुराणां च पुष्पवृष्टिर्दिवौकसाम् ।।५९।।
अभवन् परितस्तत्र क्रोष्टृहन्तॄनुवाच सः ।
आयात संप्रसन्नोऽस्मि भक्त्या कथाश्रवेण च ।।4.60.६०।।
साधूनां सेवया चापि मन्नामकीर्तनेन च ।
पावनाः स्थः समायात विमानं मोक्षनेतृ मे ।।६१ ।।
श्रुत्वा तु बद्रिके ये ये सज्जा गन्तुं परं पदम् ।
अभवँस्ते द्रुतं देहाँस्त्यक्त्वा तत्र हि भौतिकान् ।।६२।।
विमानं ते दिव्यदेहा भूत्वाऽऽरुरुहुरुत्सुकाः ।
हर्षलालादिनामानो नत्वा श्रीपतिमीश्वरम् ।।६३।।
श्रियं नत्वा नरा नार्यो मुक्ता मुक्तानिकास्तदा ।
श्रीकृष्णेन प्रणीतास्ते ययुर्ब्रह्माऽक्षरं पदम् ।।६४।।
सर्वेषां पश्यतां बद्रि परं मोक्षं ययुर्हि ते ।
कृपया श्रीकृष्णनारायणस्य च कथाबलात् ।।।६५।।।
अथाऽन्यत्ते कथयामि महाश्चर्यं तदा तथा ।
शृणु बद्रीप्रिये देवि शृण्वतां पापनाशकम् ।।६६।।
कश्चिन्मृगयुरभवत् सिन्धुवने कुटुम्बवान् ।
दृष्टवानम्बरे तेजः प्रातरेव विमानकम् ।।६७।।
मुमुदे वीक्ष्य सहसा कुटुम्बेन समन्वितः ।
तस्याऽभवत्ततो बुद्धिः शुद्धा मोक्षाभिगामिनी ।।६८।।
हिंसां विहाय पापानां नाशार्थं सकुटुम्बकः ।
कथास्थलं ययौ तत्र पुपूज लोमशं मुनिम् ।।६९।।
न्यवेदयत् स्ववृत्तान्तं पापनाशनहेतुकम् ।
कथां श्रोतुं तथा मन्त्रं चाप्तुं गन्तुं परं पदम् ।।4.60.७०।।
लोमशस्तं कीरवणं मृगयुं प्राह वै व्रतम् ।
स्नानं प्रपूजनं मालावर्तनं सेवनं सताम् ।।७१।।
नित्यं कथायाः श्रवणं कीर्तनं कमलापतेः ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।७२।।
ददौ मन्त्रं हरेः पादवार्यमृतं ददौ तथा ।
प्रसादं च ददौ ब्रह्मकूर्चं व्रतं ददौ ततः ।।७३।।
कीरवणादयः सर्वे कुटुम्बिनो व्यधुर्व्रतम् ।
भजनं सेवनं कथाश्रवणं रटनं सदा ।।७४।।
एवं मासे गते साक्षात् कृष्णनारायणः प्रभुः ।
आययौ साधुरूपो वै द्रुतं कीरवणं प्रति ।।७५।।
भिक्षां ययाचे सहसा फलपुष्पादिभोजनाम् ।
पात्राम्बरादिरूपा च नार्यर्पणात्मिकामपि ।।७६।।
प्रसन्नः स कीरवणो वीक्ष्य साधुं समुज्ज्वलम् ।
नारायणं विचिन्त्यैव ददौ नारीं फलादिकम् ।।७७।।
निःसंशयं निजं भक्तं भक्तां परीक्ष्य माधवः ।
साधुरूपादाविरास विष्णुरूपश्चतुर्भुजः ।।७८।।
प्राप्त्वा फलं प्रपस्पर्श नारीं नरं कुटुम्बकम् ।
दक्षकरेण भगवान् तावत् कीरवणादयः ।।७९।।
दिव्यदेहा द्रुतं जाता दिव्यरूपाढ्यमूर्तयः ।
विष्णुर्नारायणस्ताँश्च सर्वस्वदानकारिणः ।।4.60.८०।।
शरणागतभक्तान् वै विमानेन सुवर्चसा ।
अनयद् ब्रह्मलोकं वै पश्यतां देहधारिणाम् ।।८१ ।।
बद्रिके सा कृपा स्वामिकृष्णनारायणस्य वै ।
मृगयुं त्वनयत् कृष्णो यन्निजं धाम चाक्षरम् ।।८२।।
श्रीबद्रीप्रियोवाच-
कथं वै भगवन्नारायण विष्णो जगत्पते ।
हिंसकस्याऽभवद् व्योम्नि विमानस्याऽस्य दर्शनम् ।।८३।।
श्रीनरनारायण उवाच-
बद्रीप्रिये वने नित्यं साधुसेवापरः स हि ।
फलपुष्पादिभिश्चापि विश्रान्तिसंप्रदानकः ।।८४।।
सतां पादादिसंवाहसेवाकृत् सकुटुम्बकः ।
नारायणम्प्रभुं कृष्णं जपन् सत्संगकारकः ।।८५।।
तेन योगेन देवेशि निर्मलात्मा सुपुण्यवान् ।
त्यक्तमृगयाधर्मः स पश्चकालादवर्तत ।।८६।।
एवमासीत् पुण्यशाली साधुभक्तोऽतिभाववान् ।
ततोऽस्य श्रीविमानस्य दर्शनं त्वभवत्तदा ।।८७।।
बद्रिके ये भागवतास्ते तु कृष्णप्रतापिनः ।
दिव्यदृष्टयः पश्यन्ति दिव्यं कृष्णं विमानकम् ।।८८।।
ये पापा दोषभृद्देहा दोषात्मानश्च दोषिणः ।
नास्तिका भक्तिहीनाश्च सतां विद्वेषिणस्तथा ।।८९।।
तेषां नैवाऽस्ति निस्तारस्तेषां न दिव्यदर्शनम् ।
तेषां न योगः सुभगो मोक्षदः स्वर्गदोऽपि वा ।।4.60.९०।।
अपि सत्संगपार्श्वे ये वसन्तोऽपि तु नास्तिकाः ।
तेषां सत्संगलाभो न न पुण्यं नैव मोक्षणम् ।।९१ ।।
अपि दूरे वसन्तो ये स्नेहवन्तो हरौ सति ।
सत्सु तादात्म्यहृदयास्तेषां पुण्यं च मोक्षणम् ।।९२।।
बद्रिके बाह्यसद्भिश्च सहाऽऽन्तरिकसाधवः ।
मेलनीयाः प्रयत्नेन तदा मुक्तिः करे स्थिता ।। १३।।
बाह्यतो न सतां योगश्चान्तरे विषयान्वितः ।
तादृक् सत्संगहीनस्य न स्वर्गं न परा गतिः ।।९४।।
बद्रिके वै जगत् सर्वं मायाविकृतिशोभनम् ।
अन्तर्नग्नं बहिश्छन्नं गार्हस्थ्यं सुतरां तथा ।। ९५।।
सदा विषयचित्तात्म सदा भोगपरायणम् ।
बर्हिः सुवेषमपि तन्नग्नं न याति मोक्षणम् ।। ९६।।
बद्रिके साधवः शान्ता जितेन्द्रिया हरौ स्थिराः ।
अन्तर्विषयहीनाश्च बहिर्दिग्वाससोऽपि च ।। ९७।।
ब्रह्मगुणैर्दिव्यवस्त्रैश्छन्ना विभूषितास्तु ते ।
अविकृता अकामाश्च वासनाविषवर्जिताः ।।९८।।
स्त्रीपुंभानविहीनास्ते सुवेषाः साधवो मताः ।
तेषां योगेन पापानां विनाशो ब्रह्मदर्शनम् ।।९९।।
आत्मना दिव्यताप्राप्तिरैश्वर्याणां समर्जनम् ।
मोक्षप्राप्तिर्हरेः प्राप्तिः सतां योगेन जायते ।। 4.60.१००।।
कालनाशस्तथा मायानाशः कर्मविनाशनम् ।
बन्धनाशो वासनानां क्षयः सद्योगतो भवेत् ।। १० १ ।।
एवं मृगयुश्चारण्ये साधुसेवापरायणः ।
बीजबलवान् कृष्णस्य विमानं समलोकयत् ।। १ ०२।।
पठनाच्छ्रवणादस्य स्वर्गो मुक्तिर्भवेदपि ।
भुक्तिः स्यात्तु सकामानां साधुसंगाद्धि मोक्षणम् ।।१ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने हरिवीर्यादिमल्लानां, हर्षलालादिमृगयूणां, कीरवणादिव्याधानां च कथाश्रवणादितो मोक्षणमित्यादिनिरूपणनामा षष्टितमोऽध्यायः ।। ६० ।।