पृष्ठम्:तिलकमञ्जरी.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला कक्षः प्रारब्धजलकेलिविनमाणामुमयश्रेणिविषाधरेन्द्रसुन्दरीणामनणु- मेखलादामरमणीयैः फणिराजनद्धमध्यमम्भोधिमथनजातमदमुपहसितु- मिव मन्दरमुत्रतिशालिभिनितम्बमण्डलैरतिस्फालमास्फालितमुखाननलि. मोपलाशपर्यकोपविष्टहंसैरमन्दमधुविन्दुचन्द्रकितवारिमिरपारपरिमला- मनिताभिः सरमसमापतन्तीभिरलिमालाभिर्मुखरितैः समन्तादुभिव्हे- मारविन्दवनैर्विराजितं प्रत्यूषायमाणं पचरागरत्तोत्पलखण्डैः संध्याय- मानमुन्मुद्रविमलतापयनैः प्रदोषायमाणमिन्द्रनीलेन्दीवरगहनैश्चन्द्रो- दयायमानमिन्दुकान्तकुमुदाकरैरामुक्ताहासमिव पाण्डुफेनपिण्डैरारब्ध- स्फोटनमिव प्रतिवेलास्फालितशिलातलोर्मिदण्डैः कृतकसमक्षेपमिव विवर्तनोत्तानतिमिगणैरुपक्रान्तताण्डवमिव पवनाहतोद्दण्डवानीरवनैरि- तस्ततो नभस्तलादवतरतामानतपक्षपुटकण्ठनालानां जलचरपतत्रिमण्ड- कानां हेलानिपातजन्मना अर्जररवेण मुखरितोद्देशमाराधनोधतविधान रावर्जितहृदयतया बताध्यमधिवसन्तीनां विद्यादेवतानामनवरतमापत द्वाहनैर्विहितानेकवृत्तान्तम् । तथा हि-कचिद्धरणमहिषीफणीन्द्र- पीतारविन्दवातम् , कचिचक्रायुधागरुडकृतक्रीडाजलप्रपातम् , कचिन्म- समानसीसिंहचपेटास्फालितघनघटम् , कचिदच्युतातुरगपुरनावाचा टितशिलातटम् , कचिन्मानसीहंसजग्धमुग्धमृणालम्, कचिमारली- कुलरकुम्भसिन्दूररक्षितोर्मिजालम् , सौमित्रिचरितमिव विखारितोर्मि- लास्यशोमम् , विलासिनीगमनमिव कलहंसकलापकतक्षोभम्, कुलर सायमिन केसरिमहापमतैगिच्छिभूषितगगनमिव मकरमिधुमामालि- बम्, दिनकरमिवानेकपत्ररथचनाकन्दमुखरिताम्बरम्, रणामणमि- बोत्कटशरारिबलाकाण्डकवरम्, मदुरुतरुचिवमपि नमस्तरुषितम् , औरवभासितमलि नवकैरमभासितना विकसरलयप्यापनक्स,