पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २९ )

एवं चान्यजनानपि खकमनश्चातुर्यतः प्रोचिरे
रात्रेरेव विनिर्णयं प्रहरकालादि दृष्ट्या वहिः ॥ ६ ॥

बुड्ढा नाम जगाद सार्धनयनं यामं गता यामिनी ।
पूर्वेस्मिन्नरघट्ट एव समयेऽस्माभिः सदा चाल्यते ।।
एवं सर्वजनैरभापि च निशापाश्चात्यभागो ह्ययम् ।
योगस्यापि हरेः स्मृतेरवसरो मैत्रक्रियापूर्वकम् ।। ७ ।।

पृष्टोऽहं पुनरवयं हि सकलो लोकस्तवाधीन्यभाक्
तत्सर्वं विदितं तवैव मनसीत्थं कस्तव स्वाशये ।
विज्ञातुं विदितुं क्षमः पुनरसौ तान् पृष्टवान् पूर्ववत्
पृष्टोऽहं सकलं पुरेव कथयामासेति स प्रीतवान् ।। ८॥

तेनोक्तं वसनानि भो वहिरितो गत्वा मम क्षालय
श्रुत्वेत्थं जगमाहमेव दिवसे जाते समक्षालयम् ।
भूयोऽहं वसनानि तस्य पुरतो धृत्वा निशां पूर्ववत्
ज्ञात्वाश्चर्य्यमबाप संननम भो ज्ञप्तः सशिश्य तथा ॥ ९॥

एकेद्युः पुनरेव पङ्कजलधौ क्षिप्त्वाम्बुपात्रं करात्
पार्श्वे पुत्रयुगं स मामवदकच्चोक्तं तु ताभ्यामिति ।
लङ्घित्वा गहनं विधाय वसति प्रेष्यान् गृहीत्वा वहून्
गत्वा कं च निवेश्य भाजनमतो लब्ध्वा समानीयते ।। १० ।।

तेनान्तःकथितं प्रहस्य मम नो वृत्तं बहिर्दर्शिनी
जानीतः सहितावुभौ मम सुतौ जानात्ययं चाङ्गदः ।
तस्मान्मत्पदभाग्यवेदयमहो अङ्गं मदर्थे दद-
दन्तर्यामिणमे हीरं गदति वाण्या चित्ततो ज्ञातवान् ॥ ११ ॥

ज्ञप्तोऽहं वसनैर्युतः परिकरं बद्ध्वा दृढं मजितः
पात्रं तज्जगृहे निवेद्य मलिनं स्वच्छं पुरो दृष्टवा ।