महाभारतम्-05-उद्योगपर्व-054

विकिस्रोतः तः
← उद्योगपर्व-053 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-054
वेदव्यासः
उद्योगपर्व-055 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सञ्जयेन पाण्डवेषु जयसाधनसामग्रीमभिधाय तेषु धार्तराष्ट्रकृतापकारनुस्मारणपूर्वकं धृतराष्ट्रगर्हणम् ।। 1 ।।


सञ्जय उवाच।

5-54-1x

एवमेतन्महाराज यथावदसि भारत।
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते।।

5-54-1a
5-54-1b

इदं तु नाभिजानामि तव धीरस्य नित्यशः।
यत्पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः ।।

5-54-2a
5-54-2b

नैष कालो महाराज तव शश्वत्कृतागसः।
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ।।

5-54-3a
5-54-3b

पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान्।
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ।।

5-54-4a
5-54-4b

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्।
द्यूतकाले महाराज स्मरसे स्म कुमारवत् ।।

5-54-5a
5-54-5b

परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे।
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ।।

5-54-6a
5-54-6b

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः।
अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः।।

5-54-7a
5-54-7b

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता।
मयेदं कृतमित्येव मन्यसे राजसत्तम।।

5-54-8a
5-54-8b

ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि।
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ।।

5-54-9a
5-54-9b

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्।
पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः ।।

5-54-10a
5-54-10b

प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून्।
अप्यर्णवा विशुष्येयुः किं पुनर्मासयोनयः ।।

5-54-11a
5-54-11b

अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्।
केशवः सर्वभूतानामायुधानां सुदर्शनम् ।
वानरो रोचमानश्च केतुः केतुमतां वरः ।।

5-54-12a
5-54-12b
5-54-12c

एवमेतानि स रथो वहते सह यो रणे।
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ।।

5-54-13a
5-54-13b

तस्याद्य वसुधा राजन्निखिला भरतर्षभ।
यस्य भीमार्जिनौ योधौ स राजा राजसत्तम ।।

5-54-14a
5-54-14b

तथा भीमहतप्रायां मञ्जन्तीं तव वाहिनीम् ।
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ।।

5-54-15a
5-54-15b

न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो।
तव पुत्रा महाराज राजानश्चानुसारिणः ।।

5-54-16a
5-54-16b

मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः।
साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ।।

5-54-17a
5-54-17b

पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः।
भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते ।।

5-54-18a
5-54-18b

अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा।
योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै ।।

5-54-19a
5-54-19b

सर्वोपायैर्नियन्तव्यः सानुगः पापपुरुषः।
तव पुत्रो महाराज नानुशोचितुमर्हसि ।।

5-54-20a
5-54-20b

अपरोहं महाराज साक्षाच्चैनं ब्रवीम्यहम्।
द्यूतकाले मया चोक्तं विदुरेण च धीमता ।।

5-54-21a
5-54-21b

यदिदं ते विलपितं पाण्डवान्प्रति भारत।
अनीशेनैव राजेन्द्र सर्वमेतन्निरर्थकम् ।।

5-54-22a
5-54-22b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि चतुःपञ्चाशोऽध्यायः ।।

[सम्पाद्यताम्]

5-54-3 एष कालः कलनावुद्धिस्तव नैव स्थास्यति ।। 3 ।

उद्योगपर्व-053 पुटाग्रे अल्लिखितम्। उद्योगपर्व-055