कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०९

विकिस्रोतः तः
← प्रश्नः ०८ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०९
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १० →

1886
आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ५३
सत्याषाढविरचितं श्रौतसूत्रं गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।
तत्र
नवमदशमप्रश्नद्वयात्मको द्वितीयो भागः।
एतत्पुस्तकं
वे० शा० सं० रा० रा० काशीनाथशास्त्री आगाशे
इत्येतैः संशोधितम् ।
तच
हरि नारायण आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा ।
शालिवाहनशकाब्दाः १८३०
ख्रिस्ताब्दाः १९०८
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः।)
मूल्यमाणकद्वयाधिकं रूपकद्वयम् (२।२)


गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

9.1 अथ नवमः प्रश्नः । तत्र प्रथमः पटलः।
अभिषवादि माध्यंदिनꣳ सवनं तायते ।
तस्य प्रातःसवनेन कल्पो व्याख्यातः।
द्विदेवत्यर्तुग्रहैन्द्राग्नवैश्वदेवा दर्विहोमाश्च न विद्यन्ते ।
वसतीवरीभ्यो निषिच्य निग्राभ्याः करोति ।
सर्वꣳ राजानमभिषुण्वन्ति ।
ग्रावस्तुते सोमोष्णीषं प्रयच्छति ।
इहाइहेति सꣳराधयन्तोऽभिषुण्वन्ति ।
उत्तमस्य पर्यायस्य मध्यमेऽभिषवे बृहद्बृहदित्यभिषुण्वन्ति ।
उत्तमेऽभिषवे सुसंभृते राजनि ।
देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुरेन्द्रमचुच्यवुः परमस्याः परावत आऽस्मात्सधस्थादोरोरन्तरिक्षादासुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षाꣳस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ।
अत्र सबनीयानां निर्वपणमेके समामनन्ति ।
धाराग्रहकाले शुक्रामन्थिनावेवाग्रे गृहीत्वाऽऽग्रयणं तिसृभ्यो धाराभ्यो गृह्णात्याधव
नीयात्तृतीयां धारां करोत्युक्थ्यं गृहीत्वा ।
ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णीतो मरुत्वन्तं वृषभं वावृधानमिति स्वेन पात्रेणाध्वर्युः पूर्वं गृह्णाति मरुत्वाꣳꣳ इन्द्र वृषभो रणायेति स्वेन पात्रेण प्रतिप्रस्थातोत्तरम् ।
गृहीत्वा राजानमतिपादयति यावन्तं माध्यंदिनाय सवनायाऽऽप्तं मन्यते ।
विरमति धारा प्रपीड्य पवित्रं निदधाति ।
व्याख्यातमेकधनानामाधवनीयेऽवननम् । ।
पवमानग्रहान्कलशाञ्छुक्रामन्थिनावाग्रयणमुक्थ्यं च ग्रहावकाशैरुपस्थाय निःसर्पन्तः समन्वारभन्ते ।
वैप्रुषान्सप्तहोतारं च हुत्वा माध्यंदिनं पवमानꣳ सर्पन्ति
तस्य बहिष्पवमानेन कल्पो व्याख्यातः ॥ १ ॥
त्रैष्टुभः पन्था रुद्रा देवता वृकेणापरिपरेण पथा स्वस्ति रुद्रानशीयेति मन्त्रꣳ संनमति ।
उत्तरेण हविर्धानं गत्वोत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य दक्षिणेन वा मार्जालीयमन्तरेण वा।
पूर्वेण द्वारेण सदः प्रविश्याध्वयुर्यजमानो ब्रह्मा चावतिष्ठन्तेऽग्रेण प्रशास्त्रीयं धिष्णियं परीत्योद्गातारो माध्यंदिनेन पवमानेन स्तुवते।
यदन्यत्पश्वानयनात्तत्संप्रेष्यति प्रतिप्रस्थातर्दधिधर्मेण चरेति संप्रेषस्यान्तꣳ संनमति ।
विहृतेषु व्याघारितेषु धिष्णियेषु ।
स्तीर्णे बर्हिषि ।
प्रतिप्रस्थाता पशुपुरोडाशं निरू(रु)प्य सवनीयान्निर्वपति ।
एकादशकपालोऽत्र पुरोडाशः।
नाऽऽमिक्षा विद्यते ।
अलंकृतेषु प्रतिप्रस्थाता दधिघर्मेण चरति ।
यावती द्यावापृथिवी इत्याग्नीध्र्रागार औदुम्बर्याꣳ स्रुचि दधि गृह्णाति ।
वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वाऽपानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीताꣳ शृतोऽसि शृतं कृतः शृताय त्वा शृतेभ्यस्त्वेत्याग्नीध्रीयेऽधिश्रित्य ।
होतर्वदस्व यत्ते वाद्यमिति संप्रेष्यति ।
यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेत्युच्यमाने श्रातꣳ हविरिति प्रत्याह ।
तमादायाऽऽहवनीयं गत्वाऽऽश्राव्य प्रत्याश्राविते दधिघर्मस्य यजेति संप्रेष्यति ।
यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मै त्वा तेभ्यस्त्वा स्वाहेति वषट्कृते जुहोति ।
अनुवषट्कृते हुत्वा हरति भक्षम् ।
तं भक्षयन्ति ये प्रवर्ग्ये ।
तस्याऽऽरण्येऽनुवाक्यो भक्षमन्त्रः ॥२॥
इति हिरण्यकशिसूत्रे नवमप्रश्ने प्रथमः पटलः ।

9.2 अथ नवमप्रश्ने द्वितीयः पटलः ।
पुरोडाशानासाद्य तैः समवदाय प्रचरति माध्यदिनस्य सवनस्येति संप्रेष्यति ।
पशुपुरोडाशेन प्रचर्य समवदाय सवनीयैः प्रचरति ।
पशुपुरोडाशस्य सवनीयानां च समानꣳ स्विष्टकृदिडम् ।
आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युब्जति ।
उन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतः शुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपि त्वमुन्नयस्व प्रतिप्रस्थातः प्रोक्षिताप्रोक्षिताञ्छकलानुपकल्पयोन्नेतः सोमं प्रभावयेति संप्रेष्यति ।
होतृचमसमुख्यानेकादश चमसानुन्नयति पुरस्तादाग्नीध्रचमसादच्छावाकचमसमुन्नयति ।. माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यतः. कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तध्वमिति संप्रेष्यति यत्प्राक्पुनरभ्युन्नीतेभ्यस्तस्मिन्कृते प्रसर्पणमन्त्रैर्होत्रकाः प्रसृप्य पुनरभ्युन्नीतानां यजन्ति । अयाडग्नीदिति होतुराख्याय निरवदाय होत्र इडामादधात्युपहूयमानामुपोद्यच्छन्ते चमसाꣳश्चमसाध्वर्यवः ।
नेडाशकलमच्छावाकाय निदधाति ।
सन्नेषु नाराशꣳसेषु दक्षिणेन वेदिमवस्थितासु दक्षिणासु दाक्षिणानि जुहोति यथा वैसर्जनानि ।
प्रच्छादनार्थस्य वाससो दशायाꣳ हिरण्यं बद्ध्वाssज्येऽवधाय स्रुग्दण्डे वाससोऽन्तमुपनियम्योदु त्यं चित्रमिति द्वाभ्याꣳ शालामुखीये जुहोति शेषमाज्यस्य करोति ।
नीयमानासु पूर्वः प्रतिपद्याग्ने नयेति नयवत्यर्चाऽऽग्नीध्रे जुहोति ।।
शेषमाज्यस्य करोति ।
दिवं गच्छ सुवः पतेति हिरण्यꣳ हुत्वोद्गृह्णाति।
वनेषु व्यन्तरिक्षं ततानेति द्वितीयां यद्यनो रथोधीवासो वा दीयते ।
प्रजापते न त्वदेतानीति तृतीयां यद्यश्वः पुरुषो हस्ती वा दीयते ।
नीतासु दक्षिणासु यज्ञपतिमृषय एनसाऽऽहुरिति ॥ ३ ॥
पञ्चभिराग्नीध्रीये वैश्वकर्मणानि जुहोति ।
यथागृहीतं मरुत्वतीयावादायेन्द्राय मरुत्व तेऽनुब्रूहीन्द्राय मरुत्वते प्रेष्येति संप्रेष्यति ।
हुत्वा व्यवनयेते।
यथर्तुग्रहेषु प्रतिप्रस्थानेन भक्षयन्ति ।
द्विर्होता सकृत्सकृदितरौ ।
मार्जालीये पात्रं प्रक्षाल्य होतुः सकाशे निदधाति ।
जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा । इन्द्र मरुत्व इह पाहीत्यन्यतरेण स्वेन पात्रेणाभक्षितेन तृतीयं मरुत्वतीयं कलशाच्छस्त्रवन्तं गृह्णाति ।
ऋतुपात्रमारभ्य प्रतिगृणाति । .
उक्थं वाचीति शस्त्रं प्रतिगीर्य सर्वत्र माध्यंदिने सवने जपति ।
शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति । व्याख्यातमनुप्रकम्पनं ग्रहनाराशꣳसानां भक्ष आप्यायनसादने च नाराशꣳसानाम् ।
महाꣳ इन्द्रो य ओजसा महाꣳ इन्द्रो नृवदित्यन्यतरेण शुक्रपात्रेण माहेन्द्रं कलशात्स्तुतशस्त्रवन्तं गृह्णाति ।
तꣳ सादयित्वा स्तोत्रमुपाकरोति तद्व्याख्यातमपवृत्ते स्तोत्रे शस्त्रमुपाकरोति तद्व्याख्यातम् ।
शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यवः ।
अतिग्राह्यानितरेऽध्वर्यव आग्नेयं प्रतिप्रस्थातैन्द्रं नेष्टा सौर्यमुन्नेता।
उक्थशा यज सोमस्यति संप्रेष्यत्यग्ने तेजस्विन्तेजस्वीत्येतैर्यथारूपमतिग्राह्याञ्जुहोति ।
मयि मेधां मयि प्रजामित्येतैर्यथारूपमतिग्राह्यान्भक्षयन्ति ।
 सर्वभक्षा नाऽऽप्यायनसादने भवतः।
 त्रिभिरुक्थ्यविग्रहैः प्रचरतो यथा पुरस्तात् ।
इन्द्राय त्वेति सर्वत्र ग्रहणसादनौ संनमतः ।
विश्वे देवा मरुत इन्द्रो अस्मानिति सꣳस्थिते जुहोति ।
प्रशास्तः प्रसुवेति संप्रेष्यति सर्पतेत्याह
प्रशास्ता संतिष्ठते माध्यंदिनꣳ सवनम्॥४॥
इति हिरण्यकेशिसूत्रे नवमप्रश्ने द्वितीयः पटलः।

9.3अथ नवमप्रश्ने तृतीयः पटलः ।
आदित्यारम्भणं तृतीयसवनं तायते ।
तस्य माध्यंदिनेन सवनेन कल्पो व्याख्यातः।
अपिधाय हविर्धानस्य द्वारे यदा बहवोऽन्तर्वेदि।
यदा वाऽस्य भ्रातृव्यः।
अन्तर्वेदि यजमानः पत्नी च भवतोऽथाऽऽदित्यं गृह्णाति ।
यस्य भ्रातृव्यः सोमेन यजेत यावदादित्यं गृह्णीयात्तावद्बहिर्वेदि तिष्ठेत् ।
कदाचन स्तरीरसीति य आदित्यस्थाल्याꣳ सोमस्तस्यैकदेशमादित्यपात्रेण गृह्णाति ।
कदाचन प्रयुच्छसीति शृतातङ्क्यं दधि ।
यज्ञो देवानां प्रत्येतीति य आदित्यस्थाल्याꣳ सोमस्तꣳ सर्वं गृह्णाति ।
विवस्व आदित्येत्युपाꣳशुसवनेनाऽऽदित्यं मेलयति ।
या दिव्या वृष्टिस्तया त्वा श्रीणामीत्यादित्यं पयसा दध्ना वोपरिष्टाद्वृष्टिकामस्य श्रीणीयात् ।
न मध्यतो दधि गृह्णातीत्येकेषाम् ।
तस्मिन्नुपाꣳशुसवनं ग्रावाणमवदधाति ।
तमुद्यम्य विज्ञानमुपैति ।
यद्युद्द्रुतस्य क्षिप्रꣳ स्तोकः प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुकः ।
न सादयति ।
आसमुद्रादान्तरिक्षादिति दर्भैराच्यावयति ।
अहं परस्तादहमवस्तादिति दर्भैर्हस्तेन वाऽपिदधाति ।।
सूर्यो मा देवो देवेभ्यः पात्वित्युत्तिष्ठति ।
कविर्यज्ञस्य वितनोति पन्यामिति हरति ।
आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः पियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूह्यादित्येभ्यः प्रियेभ्यः पियधामभ्य: प्रियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्यति संप्रेष्यति ॥ ५ ॥
यास्ते विश्वाः समिधः सन्त्यग्न इति दर्भानाहवनीये प्रास्यान्यत्रेक्षमाणो जुहोति ।
उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात् ।
न हुत्वाऽन्वीक्षेत ।
नानुवषट्करोति न भक्षयति सूदवत्पात्रꣳ सादयति ।
वसतीवरीभ्यो निषिच्य निग्राभ्याः करोति ।
य उपाꣳशुपात्रेऽꣳशुस्तमृजीषेऽपिसृज्यादाभ्याꣳशुमुपाꣳशुपावनौ चर्जीषं तूष्णीमभिषुण्वन्ति ।
न ग्रावस्तुते सोमोष्णीषं प्रयच्छति ।
न प्रतिप्रस्थाता ग्राव्णोऽनुमोदते।
अत्र सवनीयानां निर्वपणमेके समामनन्ति ।
धाराग्रहणकाल आग्रयणं चतसृभ्यो धाराभ्यो गृह्णात्यादित्यपात्राच्चतुर्थीं धारां करोति ।
तं गृहीत्वा राजानमतिपावयति यावन्तं तृतीयसवनायाऽऽप्तं मन्यते विरमति धारा प्रपीड्य पवित्रं निदधाति ।
यत्प्राक्पवमानग्रहेभ्यस्तस्मिन्कृत आग्नीध्रागारे पत्न्याशिरं मथित्वाऽपरेण द्वारेण हविर्धाने प्रविश्यास्मे देवासो वपुषे चिकित्सतेति चतसृभिराशिरं यजमानः पत्नी च तिरःपवित्रं पूतभृत्यवनयतः ।
पवमानग्रहान्कलशानाग्रयणं च ग्रहावकाशैरुपस्थाय निःसर्पन्तः समन्वारभन्ते ।
वैप्रुषान्सप्तहोतारं च हुत्वाऽऽर्भवं पवमानꣳ सर्पन्ति तस्य माध्यंदिनेन सवनेन कल्पो व्याख्यातः ॥ ६ ॥
जागतः पन्था आदित्या देवता वृकेणापरिपरेण
पथा स्वस्त्यादित्यानशीयेति मन्त्रꣳ संनमति ।
यदन्यद्धिष्णियविहरणात्तत्संप्रेष्यति प्रतिप्रस्थातः पशौ संवदस्वेति संप्रेषस्यान्तꣳ संनमति ।
अविहृतेष्वव्याघारितेषु धिष्णियेषु स्तीर्णे बर्हिषि प्रतिप्रस्थाता सवनीयान्निर्वपति ।
द्वादशकपालोऽत्र पुरोडाशः ।
न पशुपुरोडाशो विद्यते ।
अष्टाकपालान्सर्वत्र सवनीयानेके समामनन्त्येकादशकपालानेके द्वादशकपालानेके ।
अलंकृतेषु प्रतिप्रस्थाता संवादप्रभृतिना पशुतन्त्रेण प्रतिपद्यते ।
तस्य दक्षिणेन हविर्धानमुत्तरेण वा समवत्तं परिहरति ।
न यजमानो भक्षान्भक्षयति भक्षणमेके समामनन्ति ।
पुरोडाशानासाद्य तैः समवदाय प्रचरति तृतीयस्य सवनस्येति संप्रेष्यति ।
आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युब्जत्युन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वं ... तीव्राꣳ आशीर्वतः कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपित्वमुन्नयस्वोन्नेतः सोमं प्रभावयेति संप्रेष्यति।
होतृचमसमुख्यानेकादश चमसानुन्नयति ।
प्रचरणकाले प्रस्थितैरेव प्रचरति ।
तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्राꣳ आशीर्वत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यत:कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा तीव्रस्याऽऽशीर्वतोऽभ्युन्नीयोपावर्तध्वमिति संप्रेष्यति ।
श्येनाय पत्वने स्वाहेति ॥ ७॥ एतैः पुनरभ्युन्नीताञ्जुहोति वट्स्वयमभिगूर्ताय नम इत्यनुवषट्कारान् ।
तृम्पन्ताꣳ होत्रा मधोर्घृतस्येति हुताननुमन्त्रयते ।
यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।
सन्नेषु नाराशꣳसेषु स्वꣳ स्वं चमसं ...न्यन्ते त्रीꣳस्त्रीन्पुरोडाशशकलान्दक्षिणत उपास्यन्ति । तत्कृत्वा प्राचीनावीतानि कृत्वा षड्ढोतारं व्याख्याय दानप्रभृतीन्प्रत्यायनान्तान्पिण्डपितृयज्ञमन्त्राञ्जपन्ति।
तस्मिन्कृते वाममद्य सवितरित्येतेषामेकेनान्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति ।।
न सादयत्युपनिष्क्रम्प देवाय सवित्रेऽनुब्रूहि देवाय सवित्रे प्रेष्येति संप्रेष्यति।
हुत्वा नानुवषट्करोति न भक्षयति सूदवत्पात्रꣳ सादयति।
उपयामगृहीतोऽसि सुशर्माऽसि सुप्रतिष्ठान इत्येतेनैव
पात्रेणाभक्षितेन वैश्वदेवं कलशाच्छस्त्रवन्तं गृह्णाति ।
एकया च दशभिश्च स्वभूत इत्येतस्याꣳ शस्यमानायां प्रातर्युजौ विमुच्येथामिति प्रतिप्रस्थाता द्विदेवत्यपात्राणि विमुच्यापरया द्वारा निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वया द्वारा प्रपाद्याऽऽयतनेषु सादयति ।
प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्येतस्याꣳ शस्यमानायामन्यतरतोमोदं प्रतिगृणानि मोदामोद इबोथामोद इति ।
विपरीतमेके समामनन्ति ।
उक्थं वाचीन्द्रायेति शस्त्रं प्रतिगीर्य सर्वत्र तृतीयसबने जपति।
शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यवः।
तेन प्रचरति यथा प्रातःसवने वैश्वदेवेन ॥८॥
इति हिरण्यकशिसूत्रे नवमप्रश्ने तृतीयः पटलः।

9.4 अथ नवमप्रश्ने चतुर्थः पटलः ।
सौम्यस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते ।
सौम्यं चरुं निर्वपति ।
तमासाद्य।
आज्यस्यावदाय घृतस्य यजेति संप्रेष्यति वषट्कृते हुत्वा ।
अत्रैव तिष्ठन्सौम्यस्य हस्तेन पूर्वमवदानमवद्यति मेक्षणेनोत्तरमुदङ्ङतिक्रम्याऽऽश्राव्य प्रत्याश्राविते सौम्यस्य यजेति संप्रेष्यति वषट्कृते दक्षिणामुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोति ।
घृतस्य यजॆति यथा पुरस्तात् ।
अन्यतरतः परीज्यामेके समामनन्ति ।
तमाज्येनाभिपूर्योद्गातृभ्यो हरन्ति ।
सन्नोऽत एतद्यदुत इहेत्यवेक्षन्ते।
तस्मिन्ह्यात्मानं परिपश्यन्ति ।
य आत्मानं न परिपश्येदितासुः स्यादभिदर्दि कृत्वा यन्मे मनः परागतमित्यवेक्षेत।
आमयाव्यन्नाद्यकामो वा प्राश्नीयात् ।
यो वाऽलमन्नाद्याय सन्नान्नमद्यात्तेन प्राश्यः ।
शलाकाभिर्धिष्णियानाग्नीध्रो ज्वलतो विहरति ।
नवगृहीतमाज्यमध्वर्युर्गृहीत्वा ज्वलतो व्याघारयति ।
शेषमाज्यस्य करोति धारयन्ति धिष्णियान् ।
उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इत्युपाꣳशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति ।
तं धिष्णियव्याघारणसंपातेनाऽऽज्येन श्रीत्वा न सादयति।
उपनिष्क्रम्याग्नीत्पात्नीवतस्य यजेति संप्रेष्यति।
अग्ना३ इ पत्नीवा३ इति वषट्कृते जुहोति ।
कृताकृतोऽनुवषट्कारः ।
उपाꣳश्वनुवषट्करोतीत्येकेषाम् ।
अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा पत्नीꣳ संख्यापयोन्नेतर्होतृचमसमुख्याꣳश्चमसानुन्नयन्होतृचमसे ध्रुवायावकाशं कुरु सर्वꣳ राजानमुन्नय माऽतिरिरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति संप्रेष्यति ॥ꣳꣳ॥
अन्तरा नेष्टारं धिष्णियं चाऽऽग्नीध्रो व्यवसृप्य भक्षयत्युपस्थे वा नेष्टुरासीनो नोपस्थ आसीत यद्युपस्थ आसीत क्लीबः स्यात् ।
होतृचमसमुख्याꣳश्चमसानुन्नयति ।
स्तुतशस्त्रे भवतः।
प्रज्वलयित्वा घिष्णियानग्निष्टोमस्तोत्रमुपाकरोति ।
अविस्रस्य नीवीराविरिव नाभी: कुर्वाणाः सर्वे सकर्णप्रावृता भवन्ति।
ये सदस्याः सदसः।
ऋत्विजो यजमानश्चेत्येकेषाम् ।
विश्वस्य ते विश्वावतो वृष्णियावत इत्युद्गात्रा पत्नीꣳ संख्यापयति ।
अगन्देवान्यज्ञ इति पत्नी दक्षिणमूरूं नग्नंकृत्य वङ्क्षणानाविष्कृत्य ।
स्वाहाकृता: समुद्रेष्ठा इत्यभ्यन्तरमूरोरुदीची पत्नी पन्नेजनीरूरुणोपप्रवर्तयति ।।
संख्यापनमुपप्रवर्तनं च: ऽऽ तृतीयस्याः स्तोत्रीयायाः क्रियते ।
स्वादुष्किलायं मधुमाꣳ उतायमित्येतस्याꣳ शस्यमानायामुभयतीमोदं प्रतिगृणाति मदामोद इव मोदामोद इवेत्याहावादूर्ध्वं व्याहावात्सिद्धः प्रतिगरः ।
तमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमभिमन्त्रयते ।
द्यावापृथिवीभ्यां त्वा परिगृह्णामीति परिगृह्णाति ।
विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्विति ध्रुवꣳ स्थानात्प्रच्यावयति ।
दिवि देवान्दृꣳहान्तरिक्षे वयाꣳसीति हरति ।
ध्रुवं ध्रुवेण हविषाऽव सोमं नयामसीति होतचमसे ध्रुवमवनयति परिधानीयायाꣳ शस्यमानाया सकृच्छस्तायामादितो वा शस्त्रस्य ॥ १०॥ मध्यदेशेऽन्ततो वा।
शस्त्रं प्रतिगीर्य होतृचमसमध्वर्युरादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ।
व्याख्यातश्चमसानां भक्षः।
सर्वभक्षा नाऽऽप्यायनसादने भवतः ।
अग्नीदौपयजानङ्गारानाहरेत्येतत्प्रभृति पाशुकं कर्म प्रतिपद्यते ।
नानूयाजान्ते स्वरुं जुहोति न हृदयशूलेन चरन्ति यद्यनूबन्ध्या भवति ।
प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य हारियोजनेन चरन्ति ।
उपयामगृहीतोऽसि हरिरसि हारियोजन इत्युन्नेता
द्रोणकलशेन हारियोजनꣳ सर्वमाग्रयणं गृह्णाति ।
तं बह्वीभिर्धानाभिः श्रीत्वा न सादयति ।
शीर्षन्नधि निधायोपनिष्क्रम्येन्द्राय हरिवतेऽनुब्रूहीन्द्राय हरिवते प्रेष्येति संप्रेष्यति धानासोमेभ्योऽनुब्रूहि धानासोमान्प्रस्थितान्प्रेष्येति वा।
हरीः स्थ हर्योर्धाना इति विक्रम्य वषट्कृते
जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।
त५ सर्वे समशः प्रतिविभज्योन्नेतर्युपहवमिष्ट्वेष्टयजुषस्ते देवसोमेति चिश्चिषाकारं धाना भक्षयन्ति ।
संदश्यासंभिन्दन्तो धानानां निम्नानि कुर्वन्तो निरवधयन्तः ।
आपूर्याः स्थाऽऽ मा पूरयतेत्युत्तरवेद्यां धाना
निष्ठीव्योपवपन्ति रय्यै त्वा पोषाय त्वेति वा ।
दधिक्राणो अकारिषमित्याग्नीध्रागारे दधिद्रप्सान्भक्षयन्तिः ।
एकधनपरिशेषान्यथाचमसं व्यासिच्य हरिणीर्दूर्वाः संप्लोम्नाय्य तीव्रीकृत्य रसं जनयित्वाऽप्सु धौतस्य सोमदेवत इति रसमवघ्रेण भक्षयित्वा चात्वालेवनयन्ति ।
यन्म आत्मनो मिन्दाऽभूदिति मिन्दयाऽऽहवनीयमुपतिष्ठन्ते ॥ ११ ॥
देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमसि परकृतस्यैनसोऽवयजनमस्येनस एनसोऽवयजनमसि यच्चाहमेनो विद्वाꣳश्चकार यच्चाविद्वाꣳस्तस्यैनसोऽ
वयजनमसीति प्रतिमन्त्रमाहवनीये शकलानभ्यादधति ।
उभा कवी युवाना सत्यादा धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामह इति सख्यानि विसृजन्ते ।
अभिमृष्टे वेदे पत्नीः संयाजयन्ति ।
स्तीर्णे वेदे नवगृहीतमाज्यमध्वर्युर्गृहीत्वा धातारातिरित्यन्त
र्वेद्यूर्ध्वस्तिष्ठञ्जुह्वाहऽऽवनीये नव समिष्टयजूꣳषि जुहोति ।
यं कामयेत प्रमायुकः स्यादिति स्रुवेण तस्य जिह्मस्तिष्ठꣳस्तूष्णीं प्रह्वो वा ।
इदं तृतीयꣳ सवनं कवीनामिति सꣳस्थिते जुहोति ।
प्रशास्तः प्रसुवेति संप्रेष्यति सर्पतेत्याह
प्रशास्ता संतिष्ठते तृतीयसवनम् ॥ १२॥
इति हिरण्यकेशिसूत्रे नवमप्रश्ने चतुर्थः पटलः ।

9.5 अथ नवमप्रश्ने पञ्चमः पटलः ।
अवभृथस्य तन्त्रं प्रक्रमयति ।
तत्र यावत्क्रियते तद्व्याख्यास्यामः ।
अग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ।
न प्रणीताः प्रणयति ।
निर्वपणकाले वारुणमेककपालं निर्वपति ।
यजुरुत्पूताभिः संयौति ।
अभिवासित आप्यलेपं निनीय संप्रैषेण प्रतिपद्यते।
यदन्यदिध्माबर्हिषः पत्नीसंहनाच्च तत्संप्रेष्यति ।
यत्प्रागाज्यग्रहणात्तत्कृत्वा प्रतिहृत्य
गार्हपत्य आज्यानि गृह्णाति ।
सर्वाणि चतुर्ग्रहीतानि द्विर्वोपभृति ।
अलंकृत्य पुरोडाशमुत्तरेऽꣳसेऽवभृथꣳ सꣳसादयति ।
पुरोडाशमाज्यान्यौदुम्बरीमधिषवणफलके खरपाꣳसूनृजीषं च यत्किंच सोमलिप्तमन्यत्र चतसृभ्यः सोमस्थालीभ्य आग्रयणस्थाल्या उक्थ्यस्थाल्या आदित्यस्थाल्या ध्रुवस्थाल्याः । आयुर्दा अग्ने हविषो जुषाण इति जुहोति यतरस्मिन्नग्नौ श्रपयति ।
समुप्तेऽवभृथे।
प्रस्तोतः सामानि गायेति संप्रेष्यति सह पत्न्या त्रिः सर्वे साम्नो निधनमुपयन्ति ।
उरुꣳ हि राजा वरुणश्चकारेति चात्वालं गत्वा वदन्ति चात्वालाद्वा प्रयान्तो वदन्ति ।
अन्तरेण चात्वालोत्करावुदञ्चो निष्क्रामन्ति ।
सर्वा दिशोऽवभृथगमनमाम्नातम् ।
नोदीचेन संचरितवा इत्येकेषाम् ।
मध्यदेशे द्वितीयꣳ साम्नो निधनमुपयन्त्युदकान्ते तृतीयम् ।
शतं ते राजन्भिषजः सहस्रामित्यपो दृष्ट्वा जपन्ति ।
अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभितिष्ठन्ति ।
अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति ।
ओढासु देवतासूदकमुपवाज्य स्रुवाघारमाघार्याग्नीदुदकं त्रिः संमृड्ढीति संप्रेष्यति ।
संमृष्टेऽप्सु तृणं प्रास्य ।
अग्नेरनीकमप आविवेशेति स्रुच्यमाघारयति ।
यथोपसत्स्वेवं प्रवरं प्रवृणीते ॥ १३ ॥ तिष्ठेत्येतावान्प्रवरः।
अपबर्हिषः प्रयाजान्यजति ।
नोपभृतꣳ समानयते।
अप्सुमन्तावाज्यभागौ ।
ताभ्यां प्रचर्य पुरोडाशाद्वरुणं यजति ।
कृत्स्नं पुरोडाशमवदायाग्नीवरुणौ स्विष्टकृतौ यजति ।
अग्नीदुदकꣳ सकृत्संमृड्ढीति संप्रेष्यति ।
अपबर्हिषावनूयाजौ यजति देवौ यज यजेति पूर्वमनूयाजꣳ संप्रेष्यति यजेत्युत्तरम् ।
एतावत्क्रियते।
यत्ते ग्राव्णा चिच्छिदुः सोम राजन्प्रियाण्यङ्गानि स्वधिता परूꣳषि । तत्संधत्स्वाऽऽज्येनोत वर्धयस्वानागसो अघमित्संक्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुर्नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते निष्ठ्यायतां देव सोम । यत्ते त्वचं विभिदुर्यच्च योनिं यदा स्थानात्प्रच्युतो वेनसि त्मना । त्वया तत्सोम गुप्तमस्तु नः सा नः संधासत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्यान्योऽन्यो भवति वर्णो अस्य । तस्मिन्वयमुपहूतास्तव स्म आ नो भज सदसि विश्वरूप इति चतसृभिरुदुम्बरशाखया दद्नर्जीषमभिजुहोति पञ्चभिः सप्तभिर्नवभिरेकादशभिस्त्रयोदशभिर्वा ।
ऋजीषस्य स्रुचं पूरयित्वा समुद्रे ते हृदयमित्यप्सूपमारयति । .
अप्सु धौतस्य सोमदेवत इति यो भिन्दूनामुच्चरति तमवघ्रेण भक्षयत्युपस्पृशति वा।
अवभृथनिचङ्कुणेत्यवभृथꣳ संप्रविध्यन्ति ।
देवीराप इत्युपतिष्ठन्ते ।
सुमित्रा न इति मार्जयन्ते ॥ १४ ॥
उन्नेतर्वसीयो न उन्नयाभ्युदु त्ये मधुमत्तमा गिरः स्तोमास ईरते सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुरित्युन्नेतारꣳ संप्रेष्यति ।
उदेत प्रजामुत वर्चो दधाना युष्मान्राय उत यज्ञा असृक्षत । गायत्रं छन्दोऽनुसꣳरभध्वमथा स्याम सुरभयो गृहेष्वित्युन्नेता होतृप्रथमान्यजमानप्रथमान्वोन्नयति ।
प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रतियौति ।
प्रत्यस्तो वरुणस्य पाश इत्युदकान्तं प्रत्यस्य ।
औदुम्बरीः समिधो धारयन्तः।
अपाम सोमममृता अभूमेति महीयां जपन्तः।
उन्नेतारं पुरस्कृत्वाऽप्रतीक्षमायन्ति ।
परोगोष्ठे मार्जयन्ते ।
एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधति ।
अपो अन्वचारिषमित्युपतिष्ठन्ते ।
एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ॥ १५ ॥

9.6 अथ नवमप्रश्ने षष्ठः पटलः ।
प्राग्वꣳश उदयनीयायास्तन्त्रं प्रक्रमयति ।
तस्याः प्रायणीयया कल्पो व्याख्यातः ।
अनूयाजसमिधमुपसंनह्यति ।
यस्याꣳ स्थाल्यां प्रायणीयꣳ श्रपयति तस्याꣳ
सनिष्कासायां तेन मेक्षणेन श्रपयति ।
पत्नीꣳ संनह्यति ।
न जुह्वामाज्यं गृह्णाति यदि प्रयाजा न भवन्ति ।
कृताकृताः प्रयाजाः ।
पथ्याꣳ स्वस्तिमुत्तमामाज्येन देवतां यजति ।
न स्थालीं निष्कासं मेक्षणं च निदधाति ।
न धुवायाः शेषं करोति ।
कृत्स्ना संतिष्ठते।
अनुबन्ध्यायास्तन्त्रं प्रक्रमयति ।
तस्या निरूढपशुबन्धेन कल्पो व्याख्यातः ।
मैत्रावरुणीं वशामुपाकरोति ।
तिस्रो वा द्विरूपां मैत्रावरुणीं बहुरूपां वैश्वदेवीꣳ शितिपृष्ठां बार्हस्पत्यामिति ।
उपाꣳशु मध्यतो वैश्वदेव्या प्रचरत्याश्रुतप्रत्याश्रुते अप्युपाꣳशु भवत उच्चैरितराभ्याम् ।
अनुबन्ध्यायाः पशुपुरोडाशं निरू(रु)प्य दैविकानि हवीꣳष्यनुनिर्वपति ।
धात्रे पुरोडाशं द्वादशकपालं निर्वपतीति यथा समाम्नातम् ।
सोमस्थालीष्वेते चरवः पयसि श्रप्यन्ते ।
अनूबन्ध्यायाः पशुपुरोडाशस्य देविकाहविषां च समानꣳ स्विष्टकृदिडम् ।
मैत्रावरुणीं पुरोनुवाक्यामन्वाह ।
संप्रैषश्च भवति ।
अनूयाजान्ते स्वरुं जुहोति हृदयशूलेन चरति यथा पुरस्तात् ।
मैत्रावरुणीमामिक्षामेकेऽनूबन्ध्यायाः स्थाने समामनन्ति हविराहुतिप्रभृति ॥ १६ ॥ इडान्ता संतिष्ठते ।
सदोहविर्धानानां प्रथमकृतान्ग्रन्थीन्विस्रस्योदीची हविर्धाने बहिर्वेदि निर्वर्त्य ।
यत्कुसीदमप्रतीत्तमित्याहवनीयाद्वेदिमुपोषति ।
प्राग्वꣳशे गार्हपत्यात्पत्नी।
एतꣳ सधस्थ परि ते ददामीति तिसृभिर्धूममुद्यन्तमनुमन्त्रयते।
विश्वलोप विश्वदावस्य त्वा संजुहोमीत्यञ्जलिना सक्तून्प्रदाव्ये जुहुयाद्यदि मिश्रमिव चरित्वा मन्यते ।
पृथगरणीष्वग्नीन्समारोपयते प्राजिहितं गार्हपत्यं दक्षिणाग्निꣳ शालामुखीयं गतश्रियस्तृतीयम् ।
प्राचीनमुदीचीनं वोदवसाय विहारꣳ साधयित्वोदवसानीयामिष्टिं निर्वपत्याग्नेयमष्टाकपालं पञ्चकपालं वा ।
तस्योपाꣳशु सर्वं क्रियत ओत्तमादनूयाजात् ।
उरु विष्णो विक्रमस्वेति पूर्णाहुतिमेक उदवसानीयायाः स्थाने समामनन्ति ।
सा यावद्रात्रौ कियद्रात्रेण वा संतिष्ठते तदैव सायमग्निहोत्रं जुहुयात्काल एव प्रातर्होमः ।
संतिष्ठतेऽग्निष्टोमः ।। १७॥
इति हिरण्यकेशिसूत्रे नवमप्रश्ने षष्ठः पटलः।

9.7 अथ नवमप्रश्ने सप्तमः पटलः ।
उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकारा भवन्ति ।
उक्थ्येन पशुकामो यजेत ।
तस्याग्निष्टोमेन कल्पो व्याख्यातः ।
पञ्चदशछदि सदः।
क्रतुकरणꣳ हुत्वैतेनैव मन्त्रेण मध्यमे
परिधावभ्यन्तरं लेपं निमार्ष्टि ।
ऐन्द्राग्नमुक्थ्ये द्वितीयꣳ सवनीयमालभते ।
तृतीयसवने धाराग्रहकाल आग्रयणं गृहीत्वोक्थ्यं गृह्णाति। *
अग्निष्टोमचमसानुन्नयꣳस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ।
सर्वꣳ राजानमुन्नय माऽतिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति च लुप्यते ।
एतदग्निष्टोमचमसानाꣳ संप्रैषस्य यो य उत्तमः सꣳस्थानचमसगणस्तमुन्नयन्नेतत्संप्रेष्यति ।
अनिष्टोमचमसैः प्रचर्य त्रिभिरुक्थ्यविग्रहैः प्रचरतो यथा पुरस्तात् । यथा पुरस्तादित्यनेन सर्वोऽपि प्रातःसवनिको विधिः प्राप्यते।
इन्द्रावरुणाभ्यां त्वेति प्रथमो ग्रहणसादनौ संनमतीन्द्राबृह
स्पतिभ्यां त्वेति द्वितीय इन्द्राविष्णुभ्यां त्वेति तृतीये।
षोडशिना वीर्यकामः ।
तस्योक्थ्येन कल्पो व्याख्यातः।।
तस्य शुण्ठ्याऽधीलोधकर्णया सोमं क्रीणाति । अधिकारादेव षोडशिनः प्राप्तौ तस्येतिवचनं काम्यत्वपक्ष एवैतादृशसोमकयो न नित्यत्वपक्षे । एतस्माज्ज्ञापकादपि नित्यत्वमप्यवमम्यते । शुण्ठाऽल्पकाया ह्रस्वेति यावत् । अधीलोषक चक्षुपोरधि उपरि लम्बमानकर्णा कर्णस्योपरि वर्णान्तरं यस्या.. इति वा।
अग्निष्टोमचमसानुन्नयꣳस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ।
सर्वꣳ राजानमुन्नय माऽतिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति च लुप्यते ।
एतदग्निष्टोमचमसानाꣳ संप्रैषस्य यो य उत्तमः सꣳस्थानचमसगणस्तमुन्नयन्नेतत्संप्रेष्यति ।
अनिष्टोमचमसैः प्रचर्य त्रिभिरुक्थ्यविग्रहैः प्रचरतो यथा पुरस्तात् ।
इन्द्रावरुणाभ्यां त्वेति प्रथमे ग्रहणसादनौ संनमतीन्द्राबृह
स्पतिभ्यां त्वेति द्वितीय इन्द्राविष्णुभ्यां त्वेति तृतीये।
षोडशिना वीर्यकामः ।
तस्योक्थ्येन कल्पो व्याख्यातः।।
तस्य शुण्ठ्याऽधीलोधकर्णया सोमं क्रीणाति ।
प्राचीनमुदीचीनं वोदवसाय विहारꣳ साधयित्वोदवसानीयामिष्टिं निर्वपत्याग्नेयमष्टाकपालं पञ्चकपालं वा ।
तस्योपाꣳशु सर्वं क्रियत ओत्तमादनूयाजात् ।
उरु विष्णो विक्रमस्वेति पूर्णाहुतिमेक उदवसानीयायाः स्थाने समामनन्ति ।
सा यावद्रात्रौ कियद्रात्रेण वा संतिष्ठते तदैव सायमग्निहोत्रं जुहुयात्काल एव प्रातर्होमः ।
संतिष्ठतेऽग्निष्टोमः ।। १७॥
इति हिरण्यकेशिसूत्रे नवमप्रश्ने षष्ठः पटलः।

9.7 अथ नवमप्रश्ने सप्तमः पटलः ।
उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकारा भवन्ति ।
सप्तदशछदि सदः ।
पात्रसꣳसादनकाल उत्तरेऽꣳसे खादिरं चतुःस्रक्ति षोडशिपात्रं प्रयुनक्ति ।
ऋतुकरणꣳ हुत्वैतेनैव मन्त्रेण द्रोणकलशꣳ रराटीं वोपस्पृशति ।
ऐन्द्रं वृष्णिꣳ षोडशिनि तृतीयꣳ सवनीयमालभते ।
आतिष्ठ वृत्रहन्नित्येतेषामेकेन षोडशिनं गृह्णाति ।
पुरस्तादुत्तमादुक्थ्यपर्यायात्पूर्वयोः सवनयोर्द्रोणकलशाद्गृह्णाति
सर्वैरुक्थ्यपर्यायैः प्रचरित आग्रयणात्तृतीयसवने ॥ १८ ॥
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतीꣳषि सचते स षोडशी । एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे प्र ते महे विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु हरिवर्पसं गिर इति सर्वेषु ग्रहणेषु षोडशिनमभिमन्त्रयते ।
अच्छावाकचमसमुख्याꣳश्चमसानुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति ।
तैः प्रचर्य षोडशिना प्रचरति ।
समयाविषिते सूर्ये हिरण्येन बर्हिर्भ्यां च षोडशिनः स्तोत्रमुपाकरोति ।
श्वेतमश्वं पुरस्ताद्धारयत्यरुणपिशङ्गं कृष्णं वा ।
हिरण्यꣳ सांप्रदायꣳ स्तुवते ।
हरिवच्छस्त्रम्।
उपरिष्टात्स्तोत्रियानुरूपाभ्यामोथामोद इव मदेमदामोद इवोमथेति व्यत्यासं प्रतिगृणाति ।
अनुष्टुप्सु सिद्धः प्रतिगरः।
शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव
उक्थशा यज सोमानामिति संप्रेष्यति ॥ १ꣳꣳ ।।
इन्द्राधिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति षोडशिनं जुहोति ।
इन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतं तयोरनुभक्षं भक्षयामि वाग्जुषाणा
सोमस्य तृप्यत्विति ग्रहस्य भक्षयति ।
आदित्यवद्गणेन चमसानाम् ।
अनुष्टुपच्छन्दस इति भक्षमन्त्रꣳ संनमति ।
अतिरात्रेण ब्रह्मवर्चसकामः ।
तस्य षोडशिना कल्पो व्याख्यातः।
एकविꣳशतिछदि सदः ।
न क्रतुकरणं जुहोति न द्रोणकलशꣳ रराटीं वोपस्पृशत्येतदेव यजुर्वदन्हविर्धाने प्रपद्यत एतावान्क्रतुकरणः ।
सारस्वर्ती मेषीमतिरात्रे चतुर्थीꣳ सवनीयामालभते मेषमित्येकेषाम् ।
षोडशिनश्चमसानुन्नयꣳस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति ।
तैः प्रचर्य रात्रिपर्यायैः प्रचरति ।
उपयामगृहीतोऽसीन्द्राय त्वाऽपि शर्वरायेति मुख्यं मुख्यं चमसमुन्नयति ।
स्तुतशस्त्रे भवतः।
होतृचमसमुख्यान्प्रथमानुन्नयति मैत्रावरुणचमसमुख्यान्द्वितीयान्ब्राह्मणाच्छꣳसिचमसमुख्याꣳस्तृतीयानच्छावाकचमसमुख्याꣳश्चतुर्थान् ।
स प्रथमो रात्रिपर्यायः ।
एवं विहितो द्वितीयस्तृतीयश्च रात्रिपर्यायः ।
तैः प्रचर्याऽऽश्विनस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यत आश्विनं द्विकपालं निर्वपति।
तमासाद्य ।
होतृचमसमुख्यान्संधिचमसानुन्नयति ।
स्तुतशस्त्रे भवतः ॥ २० ॥
त्रिवृद्राथन्तरꣳ संधिस्तोत्रम् ।
आश्विनꣳ शस्त्रम् ।
उदित आदित्य आश्विनं परिधाय होतृचमसमध्वर्युरादत्ते पुरोडाशं प्रतिप्रस्थाता च ।
आददते चमसाꣳश्चमसाध्वर्यवः ।
अश्विभ्यां तिरोअह्नियानाꣳ सोमानामनुब्रूह्यश्विभ्यां
तिरोअह्नियान्सोमान्प्रस्थितान्प्रेष्येति संप्रेष्यति ।
सह सोमैः पुरोडाशं प्रतिप्रस्थाता सर्वहुतं जुहोति ।
पङ्क्तिच्छन्दस इति भक्षमन्त्रꣳ संनमति ।
अप्तोर्यामेण पशुकामः।
तस्यातिरात्रेण कल्पो व्याख्यातः ।
संधिचमसानुन्नयꣳश्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति ।
चत्वारश्चमसगणाः स्तुतशस्त्रवन्तो होतुर्मैत्रा
वरुणस्य ब्राह्मणाच्छꣳसिनोऽच्छावाकस्य च ।
 तेषाꣳ संधिचमसैः प्रचरणकल्पो व्याख्यातः ।
अतिच्छन्दाश्छन्दस इति भक्षमन्त्रꣳ संनमति।
अग्नीदौपयजानङ्गारानाहरेत्येतत्प्रभृतीनि पाशुकानि कर्माणि सर्वासु सꣳस्थासु समानानि क्रियन्त आ प्रातरग्निहोत्रात्॥२१॥
इति हिरण्यकेशिसूत्रे नवमप्रश्ने सप्तमः पटलः।

9.8 अथ नवमप्रश्नेऽष्टमः पटलः।
क्रतुपशव ऐकादशिनाश्च विकल्पन्ते ।
तेषाꣳ समवाये विभवन्ति तन्त्रमङ्गान्यविभवन्ति प्रत्यक्षार्थानि प्रतिसंस्कारमभ्यावर्तन्ते ।
यथार्थमूहः ।
यूपाहुतिꣳ हुत्वाऽग्निष्ठप्रथमानेकादश
यूपानुपशयपात्नीवतौ च च्छिन्नत्ति ।
एकयूपेन विकल्पते ।
दशरथाक्षामेकादशोपराꣳ रज्जुं मीत्वा तस्याश्चतुर्विꣳशेन भागेन वेदिं विमिमीते प्रक्रमस्थानीया भवति ।
अग्निष्ठं द्वाभ्याꣳ रशनाभ्यां परिवीयैकादशिनीरशना अग्निष्ठे परिवीय वासयति । • श्वोभूत आश्विनं गृहीत्वा यूपान्संमिनोति ।
पूर्वेद्युः संमानमेके समामनन्ति ।
तन्त्रमभ्रेरादानं परिलेखनोऽभ्यावर्तते ।
दक्षिणमग्निष्ठात्परिलिख्योत्तरं परिलिखत्येवं व्यत्यासमुदगपवर्गान् ।. .
रथाक्षमात्राणि यूपान्तरालानि भवन्ति ।
वेदिसंमितां वा मिनोति ।
समानजातीयेनैकैकमनुसमेति कृत्स्नमेकैकमाञ्जनप्रभृति द्विरशनमपवर्जयति ।
प्रतियूपꣳ स्वरवः ।
उपरसंमितां मिनुयात्पितृलोककामस्य ।
रशनसंमितां मध्ये च संमितां मनुष्यलोककामस्य ।
चषालसंमितामिन्द्रियकामस्य ।
सर्वान्समान्प्रतिष्ठाकामस्य ।
ये त्रयो मध्यमास्तान्समान्पशुकामस्य व्यतिषजेदितरान्प्रजयैवैनं पशुभिर्व्यतिषजति ।
यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथेतरान्ह्रसीयसः । दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्स्वर्गकामस्याथेतरान्ह्रसीयसो ह्रसीयसः ।
आराग्रामभिचरतस्तेषामग्निष्ठं वर्षिष्ठमथेतरान्ह्रसीयसो हृसीयसः ।
समवस्राविणीं वृष्टिकामस्य तेषामग्निष्ठꣳ
ह्रसिष्ठमथेतरान्वर्षीयसो वर्षीयसः ।
व्यत्यस्तं भ्रातृव्यवतो ह्रस्वं दीर्घं च व्यतिषजेत् ।
यदि कामयेत विट्क्षत्रादोजीयसी स्यादिति येsग्निष्ठाद्दक्षिणे तान्वर्षीयसो वर्षीयसो मिनुयात् ।
यदि कामयेत क्षत्त्रं विश ओजीयः स्यादिति येऽग्निष्ठादुत्तरे तान्वर्षीयसो वर्षीयसो मिनुयात् ॥ २२ ॥
आयामत उपराणि समानानि स्युस्तिर्यक्तो मध्यानि रशनाश्च प्रथिम्नश्चषालानि । उपशयमङ्त्वामा द्वाभ्यां रशनाभ्यां परिवीयाग्रेण दक्षिणार्ध्यं यूपं निदध्यात् ।
यद्यभिचरेदिदमहममुमामुष्यायणमिन्द्रस्य वज्रेणाभिनिदधामीति प्राञ्चमुपशयं निदध्यात् । पशुकाल आग्नेयमसितशीर्षमग्निष्ठ उपाकरोति सारस्वतीं मेषीमुत्तरतः सौम्यं बभ्रुं दक्षिणत एवं व्यत्यासं दक्षिणापर्गान्पौष्णꣳ श्यामꣳ शितिपृष्ठं बार्हस्पत्यꣳ शिल्पं वैश्वदेवमैन्द्रमरुणं मारुतं कल्माषमैन्द्राग्नꣳ सꣳहितमधोरामꣳ सावित्रं वारुणं पेत्वमुत्तमम् ।
यदि कामयेत योऽवगतः सोऽपरुध्यतां योऽपरुद्धः सोऽवगच्छत्वित्यैन्द्रस्य लोके वारुणमालभेत वारुणस्य लोक ऐन्द्रं य एवावगतः सोऽपरुध्यते योऽपरुद्धः सोऽवगच्छति ।
यदि कामयेत प्रजा मुह्येयुरिति पशून्व्यतिषजेदिति प्रजा एव मोहयति ।
यदभि वा हतोऽपां वारुणमालभेत प्रजा वरुणो गृह्णीयाद्दक्षिणत उदञ्चमालभतेऽप वा हतः ।
आरण्यं पशुमाखुं वोपशये निर्दिशत्यसौ ते पशुरिति ।। निर्दिशेद्यं द्विष्याद्यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात् ।
सर्वेषां प्रतिपशु बर्हीꣳषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाः प्लक्षशाखाश्च ।
तन्त्रमग्नेर्हरणमध्रिगुरुत्तमः प्रयाजस्तथा पूर्वः परिवप्योऽन्ततः संज्ञप्तहोमो रशनानामुदसनमुत्तरः परिवप्यो वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं वरदानं च ॥ २३ ॥
तस्य तस्याभ्यावर्तते मनोता वा।
सर्वेषां त्र्यङ्गाणि समवत्तं च।
तस्य तस्यार्धर्चे वसाहोमं जुहोति ।
सर्वेषां गुदैरुपयज उपयजति।
जाघनीभिश्च पत्नीः संयाजयन्ति ।
अनूबन्ध्यावपायाꣳ हुतायामग्रेण शालामुखीयमधोनाभिमचषालं द्विरशनं पात्नीवतस्य यूपꣳ संमाय तस्मिꣳस्त्वाष्ट्रꣳ साण्डं लोमशं पिङ्गलं बहुरूपमुपाकरोति
पर्यग्निकृतमुत्सृज्याऽऽज्येन शेषꣳ सꣳस्थापयेत् ।
यदि कापेयी पश्वेकादशिनी स्यादभित आग्नेयमैन्द्रौ पशू भवतः सारस्वतः सौम्यः पौष्णो बार्हस्पत्य इत्युत्तरतो वैश्वदेवो मारुतः सावित्रो वारुण इति दक्षिणतः ।
तामेतां कापेया विदुस्तामतिरात्रचरम आलभेत ।
साऽहीनेषु लिङ्गसंयोगात् ।
सत्रीयेतरा भवति ।
उक्षर्षभो वशा वेहद्धेनुर्वत्सोऽनड्वानिति गोनामभिर्गव्यान्पशून्प्रतीयात् ।
स्वैरितरान् ।
एकदेवतेष्वनन्यदेवतव्यवेतेषु समानः पशुपुरोडाशो भवति भवति ॥ २४ ॥
इति हिरण्यकेशिसूत्रे नवमप्रश्नेऽष्टमः पटलः ।
संपूर्णोऽयं नवमः प्रश्नः।

गोपीनाथमकृतज्योत्साव्याख्यासमेतम् ।

अथ नवमः प्रश्नः ।

तत्र प्रथमः पटलः ।

अभिषवादि माध्यंदिनꣳ सवनं तायते ।

अभिषवो महाभिषवः स अदिर्यस्य तदभिषवादि माध्यंदिनं सवनं तायत आर- म्यते क्रियत इति यावत् ।

तस्य प्रातःसवनेन कल्पो व्याख्यातः।

सस्य माध्यदिनस्य सवनस्य प्रातःसवनेन कल्पः प्रकासे व्याख्यात उक्त इत्यर्थः ।

द्विदेवत्यर्तुग्रहैन्द्राग्नवैश्वदेवा दर्विहोमाश्च न विद्यन्ते ।

प्रातःसवनिकरवे तेषां प्राप्ती निषेधोऽनेन कियते । दधिग्रहादयोऽन्तर्यामान्ता दविहोमास्ते च न. विद्यन्ते ।

वसतीवरीभ्यो निषिच्य निग्राभ्याः करोति ।

वसतीवरीभ्यो होतृचमसे निषिच्य नितरां सिकन्वा वसतीवरीम्यो होतृवमसेनापो गृहीत्वा निग्राभ्याः स्थेत्यनेन निग्राभ्याः करोतीत्यर्थः ।

सर्वꣳ राजानमभिषुण्वन्ति ।

तृतीयसवन ऋजोषममिषुण्वन्तीति श्रुतेस्तृतीयसवने सोमाभिषव एक नास्तीति भावः।

ग्रावस्तुते सोमोष्णीषं प्रयच्छति ।

वित्रस्य राजानमिति शेषः । विस्त्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छतीति । तथैवापठदापस्तम्बः-राजानमुपनद्धं तूष्णी पावसूपावरोह बन्धनाद्वित्रस्य अजी- न्यप्य तञ्चर्म परिमृज्य सर्व राजानमुपरे न्युप्य सोमोपहनने वासो प्रावस्तुते प्रगच्छनीति । इदं च न दानं किंतु पुनस्तस्मात्प्रत्यादेयमेव तस्य प्रज्ञातं निधा- मम् । सोमोपहननं वासो यजमानः परिधत्त इत्यने प्रतिमतिदर्शनात् । सोमपरिश्र- यणवाससोऽपि प्रज्ञातं निधानम् । सोमपस्श्रियणं पत्नीत्येतस्याप्यने प्रतिपत्तिदर्श- नात् । असंप्रेषितो ग्रावस्तोत्रीया अन्वाहेत्यायस्तम्बः । ग्रावस्तोतेति. शेषः । न पाव- स्तुते सोमाभिषवे प्रैषोऽस्तीत्यर्थः । प्रातःसक्नेन कल्पो व्याख्यात इत्यनेन महामि. षमधस्ताश्चर्मणों षयोऽपि तद्वत् । तत्र विशेषमाह-

इहाइहेति सꣳराधयन्तोऽभिषुण्वन्ति ।

इहाइहेति उच्चैर्वदन्त इत्यर्थः । संशब्दात्पुनःपुनरानेडनमेतस्य. शब्दस्य यावद- मिषवं न तु द्विवारमेव पठनम् ।

  • उमयतीति ज.म. पुस्तकयोः पाठः । ९०४

सत्याषाढविरचितं श्रौतसूत्र- [९नवमप्रश्ने-

उत्तमस्य पर्यायस्य मध्यमेऽभिषवे बृहद्बृहदित्यभिषुण्वन्ति ।

अत्राभिषण्वन्तोत्यस्य पुनर्वचनमत्र बृहबृहदित्यभिषवमन्त्र एवायं न तु संराधनमा. घम् । तेनात्र मन्त्रान्ते क्रियेति सिध्यति पूर्वत्र तच्चारणसमकालोऽभिषव इति भेदः ।

उत्तमेऽभिषवे सुसंभृते राजनि ।

उत्तमेऽभिषवे सुसंमृते राजनीत्यनेनोत्तमेऽभिषवे सर्वस्मिन्सोमरसे निर्गते प्तमृति सुसंभृते राजनीत्यर्थः । उत्तमेऽभिषव इत्यनुक्ते प्रत्यभिषवं यत्सुसंमरणं तंत्र सर्वत्रापि स्यात्तनिवृत्त्यर्थम् । मुसंभृते राजनीत्यनुक्तंऽभिषयोत्तरं सुसंभरणारपूर्वमेव स्यात्तनिव. त्यर्थम् ।

देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुरेन्द्रमचुच्यवुः परमस्याः परावत आऽस्मात्सधस्थादोरोरन्तरिक्षादासुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षाꣳस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ।

अनुमोदन कीडारूपेण लालनं क्रीसमापनयुक्तमनपठनम् । तच चतुर्णामपि पृथक्पृथक् । सकदेव मन्त्रः । बहुवचनलिमात् । तत उपरे प्राणः संमुखाकृत्वे. त्यादि मावस्वध्यूहनान्तं करोति ।

अत्र सवनीयानां निर्वपणमेके समामनन्ति ।

अत्रास्मिन्काले । अति वचनानोत्तरत्र विहितका न च पूर्वत्रापि तेन पूर्वोऽपि कालोऽस्तीति गन्यते । स चोक्तो बौधायनेन- -प्रातःसवन एव सर्वसवनीयानिपत्कृ. तान्तात्पौरोडाशिकं कर्म प्रत्यादीतोत्तरयोः सवनयोरनुप्तवनमध्यूहनेनैव कपालेषु प्रति- पधेत सिद्धमत अमिति तथा नु खलु माध्यंदिनीयाः सवनीया निरुप्यन्त इति क्षुल्लकवैश्वदेवस्य स्तोत्र इति ब्रूयात्ततीयसवने सवनीया इति माहेन्दस्य स्तोत्र इत्येव घूयादिति । अनुसवनमगाराध्यूहनेनैव प्रतिपद्यते । प्रातःसवनोपहितेष्वेव कपालेषुत्तरयो.. ईयोः सवनीययोरधिश्रयणमित्यर्थः । क्षुल्लकवैश्वदेवस्य स्तोत्र इत्याज्यानामादिमे स्तोत्र इत्यर्थः । तृतीयसवनसंबन्धिसवनीयाः क्वेत्याशङ्कायां माहेन्द्रस्तोत्र इति माहेन्द्रस्तो. अस्प काल इति तदर्थः । एतावता कालत्रयसत्वं सिध्यति ।

धाराग्रहकाले शुक्रामन्थिनावेवाग्रे गृहीत्वाऽऽग्रयणं तिसृभ्यो धाराभ्यो गृह्णात्याधवनीयात्तृतीयां धारां करोत्युक्थ्यं गृहीत्वा ।

जवध्यं गृहीत्वस्यनन्तरं प्रतिप्रस्थातारं मरुत्वतीयममहणे महत्त्वार्थ संनिहितं करोतीति शेषो स्यब्बोधितसमानकर्तृकतानिहाय | आधवनीयान्तृतीयधाराकरणमुदचनेन । अत्र च. तत्स। ९०५ . १५० पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । पूर्वोत्तरत्वं मन्त्रक्रमापेक्षया । शुक्रामन्थिनावेवामे गृहीत्वस्यनेनात्रैव कालः । तस्य प्रात:- सवनेन कल्पो व्याख्यात इत्यनेनातिदेशेन रथंतरसानेन्द्रवायवाग्रान्गृहीयाहहत्सान्नेि शुक्रामानिति व्यवस्था माध्यदिने सवनेऽपि स्यात्तमिवृत्यर्षम् । अममहणममता- विषयकत्वप्रदर्शनार्थम् ।

ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णीतो मरुत्वन्तं वृषभं वावृधानमिति स्वेन पात्रेणाध्वर्युः पूर्वं गृह्णाति मरुत्वाꣳꣳ इन्द्र वृषभो रणायेति स्वेन पात्रेण प्रतिप्रस्थातोत्तरम् ।

अत्र पूर्वोत्तरत्वं मन्त्रक्रमापेक्षया । मरुत्वद्देवताको ग्रहो मरुत्वतीयः । इन्द्रस्येदं विशेषणम् । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ चेति पाणि- निसूत्राच्छप्रत्ययः ।

गृहीत्वा राजानमतिपादयति यावन्तं माध्यंदिनाय सवनायाऽऽप्तं मन्यते ।

व्याख्यातं प्रातःसवने । अत्रापि गृहीत्वेत्यनुवाद उत्तरत्रान्वयी । गृहीत्वेत्य- अन्तरमध्वर्युरिति शेषो ग्रहणातिपावन योरध्वर्युकर्तकताया निहाय ।

विरमति धारा प्रपीड्य पवित्रं निदधाति ।

इदमपि प्रातःसवने व्याख्यातम् ।

व्याख्यातमेकधनानामाधवनीयेऽवननम् । ।

एकचनानामित्युक्तिमत्रावरुणचमसाभावोऽतिसूचनाय । एकपनकदेशानाधवनी- येऽवनीय तिर:पवित्रं पूतभृत्येकदेशमवनयतीत्यनेन सूत्रेण व्याख्यातमुक्तमित्यर्थः

पवमानग्रहान्कलशाञ्छुक्रामन्थिनावाग्रयणमुक्थ्यं च ग्रहावकाशैरुपस्थाय निःसर्पन्तः समन्वारभन्ते ।

अत्र त्यपा निःसर्पणातैनोपस्थानस्य न तु प्रसर्पणाता । तेनाध्वर्युब्रह्मयनमा. नानामेवोपस्थानमत्र न तु प्रतिप्रस्थातुः । तस्य निःसर्पणाभावात् । पवमानप्रहाणामु. पस्थानं कलशोपस्थानं शुकामन्थ्यादीनामुपस्थानमात्रमत्र न तु पदार्यक्रमोऽपि विव. क्षितः । किं तु मन्त्रक्रम एवात्र भवति । तेन प्रथम पवमानमहोपस्थानं कृत्वा शुक्रा- तु मन्थ्यादीनामुपस्थानं च कृत्वा कलशानामुपस्थानम् । द्वौ समुद्राविति द्रोणकलशाध- वनीययोः पवमानग्रहयोः । द्वे द्रधसी इति पूतभृतः पवमानमहस्य । चक्षुभ्याम इति शुक्रामन्थिनोहयोः । आत्मने म इत्याप्रयणस्य ग्रहस्य । अङ्गेम्यो म इत्यु- क्थ्यस्य ग्रहस्य । विष्णोर्नठरमिन्द्रस्य जठरं विश्वेषां देवानां जठरमित्येतैः क्रमेण कलशानामुपस्थानम् । उप कलशो यतामित्यादि षट्कमपि भवति । अनुक्तसमुच्चयार्थ- । । ९०६ सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्रभे- चकारेण संगृहीतत्वात् । एतेनैव मरुत्वतीयोपस्थानार्थ परिभूरग्निमिति कोऽसि को नामेत्येतदुपस्थानमपि संगृहीतं भवति । नाऽऽहवनीयधुवातिग्राह्यादीनामुपस्थान प्रातः- सवन उपस्थितस्वात् ।

वैप्रुषान्सप्तहोतारं च हुत्वा माध्यंदिनं पवमानꣳ सर्पन्ति तस्य बहिष्पवमानेन कल्पो व्याख्यातः ॥ १ ॥

वैनुषान्सप्तहोतारं च इत्वेति प्रातःसक्ने व्याख्यातम् माध्यंदिनं पवमान माध्यदिनपवमानार्थे सर्पन्ति सदः सन्ति । तस्य माध्यंदिनस्य पवमानस्य । अत्र मन्त्रविशेषमाह-

त्रैष्टुभः पन्था रुद्रा देवता वृकेणापरिपरेण पथा स्वस्ति रुद्रानशीयेति मन्त्रꣳ संनमति ।

पष्टम् ।

उत्तरेण हविर्धानं गत्वोत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य दक्षिणेन वा मार्जालीयमन्तरेण वा।

उत्तरेणाऽऽसोधीयं धिष्णिय परीत्यान्तरेण सदोहविर्धाने गत्वा दक्षिणेन मानी- कीय वेत्यर्थः । अन्तरेण वेत्यत्रान्तरेण हविर्धानमार्जालीयावित्यध्याहार्य सामर्थ्यात् । अत्र वाकारद्वयं द्वावपि पक्षौ मुख्यावितिद्योतनार्थम् ।

पूर्वेण द्वारेण सदः प्रविश्याध्वयुर्यजमानो ब्रह्मा चावतिष्ठन्तेऽग्रेण प्रशास्त्रीयं धिष्णियं परीत्योद्गातारो माध्यंदिनेन पवमानेन स्तुवते।

पूर्वण द्वारेण सदः प्रविश्याप्रेण प्रशास्त्रीयं धिष्णिय परीत्याध्वर्युर्यजमानो ब्रह्मा चावतिष्ठन्त इत्येवं वाऽन्वयः । अत्रावस्थानं नामोपवेशनमेव । अथवाऽग्रेण प्रशास्त्रीय धिष्णिय परीत्येत्यस्योत्तरसूत्रेऽन्वयः । दक्षिणेनौटुम्बसमिति सूत्रान्तरेऽस्मिन्पक्षेs- धिकमुक्तं तदप्यविरोधात्कर्तव्यम् ।

यदन्यत्पश्वानयनात्तत्संप्रेष्यति प्रतिप्रस्थातर्दधिधर्मेण चरेति संप्रेषस्यान्तꣳ संनमति ।

प्रतिप्रस्थातः पशुनेहीति पश्वानयनं तस्मादन्यद्यत्प्रेषणं तसंप्रेष्यति । तर्हि एता. वदेव प्रेषणं नेत्याह प्रतिप्रस्थातर्दधिधर्मेण चरेति संप्रेषस्यान्तं सनमति उहतीत्यर्थः । संप्रेष्यतीति वचनाद्यजुर्वेदेनाध्वर्युरिति परिमाषासूत्राद्विशेषावचनाचाध्वर्युः प्रेषवक्ता ।

विहृतेषु व्याघारितेषु धिष्णियेषु ।

विभूरसोत्यादिभिर्मन्त्रैरामीण विहतेषु अध्वर्युणा चतुर्ग्रहीतेन सोमेन पञ्च- S१५०पटलः] गोपीनाथमद्वकृतज्योत्याव्याख्यासमेतम् । ९०७ गृहीतेनाऽऽज्येन च यथापूर्व व्याधारितेषु शेषे च माक्षेते सति । अत्र विहरणात्पूर्व हविर्धान प्रविश्य विष्णो त्वं न इति ग्रहोपस्थानमेतेनैव मन्त्रेण पात्रसंमर्शश्च भवति ।

स्तीर्णे बर्हिषि ।

आमीण स्तीर्णे बहिषोत्यर्थः ।

प्रतिप्रस्थाता पशुपुरोडाशं निरू(रु)प्य सवनीयान्निर्वपति ।

पूर्वत्र सवनीय निर्वापपक्ष आग्नीधोऽत्र पुरोडाशालंकरणमपि करोति । पूर्वत्र सव. नीयनिर्वापपक्षे पशुपुरोडाशस्यैव निर्वापोऽत्र ।

एकादशकपालोऽत्र पुरोडाशः ।

पशुपुरोडाशस्य त्वाग्नेयविकारत्वात्प्रकृतिप्राप्तान्यष्टावेव । अत्र माध्यदिने सवने ।

नाऽऽमिक्षा विद्यते।

तस्य प्रातःसवनेन कल्पो व्याख्यान इत्यनेनाऽऽमिक्षाया अपि प्राप्तिः स्यात्तां वारयितुं निषेधः । अर्थः स्पष्टः।

अलंकृतेषु प्रतिप्रस्थाता दधिघर्मेण चरति ।

अत्र निपिपक्षेत्रवालंकरणं सवनीयानाम् । चरतीत्येकवचनं प्रतिप्रस्थात्रभिप्राय तस्यैव मुख्यत्वात् । बहुवचनान्तपाठस्त्वृनुरेव ।

यावती द्यावापृथिवी इत्याग्नीध्र्रागार औदुम्बर्याꣳ स्रुचि दधि गृह्णाति ।

अगारग्रहणं विष्णियसमीपोपविष्टस्य मण्डपबहिष्ठस्यापि दधिधर्मग्रहणं स्यात्तव्या- वृत्त्यर्थम् । सुग्ग्रहणं तूष्णी जुडूवत्समार्गः कार्य इत्येतदर्थम् ।

वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वाऽपानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीताꣳ शृतोऽसि शृतं कृतः शृताय त्वा शृतेभ्यस्त्वेत्याग्नीध्रीयेऽधिश्रित्य ।

अत्रोपस्तरणाभिधारणे न भवतः । अवचनात् ।

होतर्वदस्व यत्ते वाद्यमिति संप्रेष्यति ।

सष्टम् ।

यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेत्युच्यमाने श्रातꣳ हविरिति प्रत्याह ।

उच्यमान इत्यत्र होति शेषः । सत्यापादविरचितं श्रौतसूत्रं- [९नवमप्री-

तमादायाऽऽहवनीयं गत्वाऽऽश्राव्य प्रत्याश्राविते दधिघर्मस्य यजेति संप्रेष्यति ।

भाइननीयं गत्वेतिवचनं गमनाव्यवाहितोत्तरकालमेवाऽऽश्रावणं न तु मध्ये कालव्य. वधान कार्यम् । एतदर्थमेवाऽऽश्रावणप्रत्याश्रावणवचनम् । दधिधर्मस्य यनेति संप्रे. ष्यति । प्रतिप्रस्थातेति शेषः । अधिकारात् ।

यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मै त्वा तेभ्यस्त्वा स्वाहेति वषट्कृते जुहोति ।

पष्टम् ।

अनुवषट्कृते हुत्वा हरति भक्षम् ।

होतारं प्रतीति शेषः ।

तं भक्षयन्ति ये प्रवर्ग्ये ।

पे प्रवाये नियुक्ता ऋषिमस्ते तं दधिधर्म भक्षयन्तीत्यर्थः । भक्षिणामयं नियमः । तु मक्षणधर्मातिदेशः । यथाप्रवामित्यवचनात् । न च धर्मधर्माः । दधिधर्मस्य करनविधानात् । भतो नोपहवयाचनम् ।

तस्याऽऽरण्येऽनुवाक्यो भक्षमन्त्रः ॥२॥

इति हिरण्यकशिसूत्रे नवमप्रश्ने प्रथमः पटलः ।

तस्य दधिधर्मस्य दधिमक्षमत्र आरण्य आरण्यग्रन्थे पठितोऽनुवाक्योऽनुवाका. स्मकः । उक्को भवतीति शेषः । कोऽसौ । मुर्भुवः सुवर्मयि त्यदित्यनुवाकः । वक्ष्यति पवयंस्त्रे-भूर्भुवः सुवरित्यनुवाकेन दधिधर्म भक्षयन्तीति । अस्मिन्मक्षमन्त्रे पूर्वो- त्तरे शान्ती । तथा च प्रवाये मूत्रम्-मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्ति कृत्वाऽ. धीयोताधीत्य चोत्तमेनै कर्मस्विति । एवमित्यतिदेशादत्रापि मदन्त्युपस्पर्शः । अयं मत्रो ब्राह्मणोकेन मन्त्रेण विकाते । च मयि त्यदिन्द्रियं महदित्यारभ्य वाग्ज- षाणा सोमस्य तृप्यत्वित्यन्तः । अस्मिन्पक्षे न शान्ती । अत्राऽऽपस्तम्बेन विशेष -मित्रो जनान्प्रतमित्रेति भक्षयित्वा नाभिदेशमभिमृशन्त इति । अविरोधान्म- श्रविनियोगस्य सूत्रकृतोऽपीष्टत्वाचेदमप्यङ्गीकर्तव्यम् । अप्रवग्र्ये कतौ न दधिधर्मः । उक्त:- १ ग, इ. च, ज, झ म. द. प्रवर्यम् । ० रवि पटलः ] गोपीनाथमहतज्योत्साव्याख्यासमेतम् । अधिधर्म प्रकृत्याऽऽश्वलायनः-प्रवर्देवांश्वेक्षिति आपस्तम्बेन तु विकल्प उक्तो दधिधर्ममुक्त्वा नाप्रवग्ये स्यादित्यपरमित्यनेन सूत्रेण । अप्रपर्ये कतौ न स्याद्ध दविधर्म इति तदर्थः। इत्योकोपाहश्रीमदमिष्टोमयाशिसाहस्राप्रियुक्तताजपेययाजिसर्वतोमुखया- जिद्विसाहस्राप्रियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवम- नस्य प्रथमः पटलः॥१॥

9.2 अथ नवमप्रश्ने द्वितीयः पटलः ।

पुरोडाशानासाद्य तैः समवदाय प्रचरति माध्यदिनस्य सवनस्येति संप्रेष्यति ।

प्रतिप्रस्थात्रा हतान्पुरोडाशानासाय तेः पुरोडाशैः समबदाय प्रवरति । समय दानस्वरूपं तु प्रातःसवन एवोक्तम् । प्रचरतीत्येकवचनमध्वर्योर्मुख्यत्वाभिप्रायेण । प्रातः प्रातःसावस्येत्येतस्य स्थाने माध्यंदिनस्य सवनस्येति । एवमूहितेन प्रैषमन्त्रेण प्रेष्यति । प्रशास्तारं प्रत्ययं प्रेषः ।

पशुपुरोडाशेन प्रचर्य समवदाय सवनीयैः प्रचरति ।

पशुपुरोडाशेन प्रचतिवचनान्नित्य एव पशुपुरोडाशः । अनेनाऽऽपस्तम्घोक्तम- नित्यत्वं निवत्यते । नित्यत्वे लिङ्गमप्यस्ति । वपया प्रातःसवने चरन्ति पुरोडाशेन माध्यंदिने सक्नेऽस्तृतीयसवन इति । बचानामप्येष एव सिद्धान्तः ।

पशुपुरोडाशस्य सवनीयानां च समानꣳ स्विष्टकृदिडम् ।

गतार्थ प्रातःसवने ।

आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युब्जति ।

इसमपि गतार्थ तत्रैव ।

उन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतः शुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपि त्वमुन्नयस्व प्रतिप्रस्थातः प्रोक्षिताप्रोक्षिताञ्छकलानुपकल्पयोन्नेतः सोमं प्रभावयेति संप्रेष्यति ।

त्रैषमध्ये विशेषस्य सत्त्यात्तत्परिज्ञानाय प्रेषस्य कृत्स्नः पाठः । ९१० सत्यापाठविरचिंतं श्रौतसूत्र- [२नवमप्र-

होतृचमसमुख्यानेकादश चमसानुन्नयति पुरस्तादाग्नीध्रचमसादच्छावाकचमसमुन्नयति ।

पुरस्तादाग्नीधचमसादच्छावाकचमसमुन्नयतीत्येतावान्विशेषोऽन्न । अन्यत्समानम् । एकादशेति सदस्याभिप्रायम् ।।

माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यतः. कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तध्वमिति संप्रेष्यति यत्प्राक्पुनरभ्युन्नीतेभ्यस्तस्मिन्कृते प्रसर्पणमन्त्रैर्होत्रकाः प्रसृप्य पुनरभ्युन्नीतानां यजन्ति ।

पुनःशब्दोऽवधारणे । अम्युन्नीतेभ्यः प्रागेव यत्कर्म तस्मिन्कृते नमोऽनये मखन्न इत्यादयो मन्त्राः प्रसर्पणमन्त्रास्तोत्रकाः सदः प्रसृप्य । दक्षिणार्धपरक्षगा- न्तं सदाप्रसर्पणम् । अत्रापि पुनःशब्दोऽवधारणार्थक एव । यत्प्रा क्युनर म्युन्नीते. भ्यस्तस्मिन्कृत इत्येतस्थायमर्थः-यत्प्रागेवाभ्युन्नीतेभ्यः प्रेषणं तस्मिन्कृते तस्मिन्नुच्चा रिते सति । अस्मिन्नवसरे प्रसर्पणमहोत्रकाणां प्रसर्पणम् । एतदर्थमेव कृत्स्न. पस्य पाठः । प्रथमत आश्वलायनसूत्रोक्तरीत्योपविष्टेषु सत्स्वपीदं याजुषहौत्राविषयक पुनःप्रसर्पणं वाचनिकम् ।

अयाडग्नीदिति होतुराख्याय निरवदाय होत्र इडामादधात्युपहूयमानामुपोद्यच्छन्ते चमसाꣳश्चमसाध्वर्यवः ।

होतुराख्यायेतीदमाख्यानग्रहणात्समद्रमकरित्येतदुच्चारणकाल एव निरवदानं न तु तदनन्तरम् ।

नेडाशकलमच्छावाकाय निदधाति ।

एतादृशविशेषविधानार्थ एवायमनुवादः । अर्थस्तु स्पष्टः । प्रातःसवनेन कल्पों व्याख्यात इत्यनेनेडाशकलानिधानं प्राप्तं तदनेन निवार्यते ।

यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।

चमसमनतिक्रम्येति यथावमसम् । कृतव्याख्यानं प्रातःसवने

सन्नेषु नाराशꣳसेषु दक्षिणेन वेदिमवस्थितासु दक्षिणासु दाक्षिणानि जुहोति यथा वैसर्जनानि ।

दक्षिणेनेत्येनपा-वेदिसंलग्नदेशे दक्षिमानामवस्थानम् । वेदिमहावेदिः । दक्षिणा प्रयुक्तानि होमात्मकानि कर्माणि दाक्षिणानि । यथा वैतर्जनांनीत्यनेनामात्यान्वार- म्भोऽतिदिश्यते । . २द्वि०पठलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

प्रच्छादनार्थस्य वाससो दशायाꣳ हिरण्यं बद्ध्वाssज्येऽवधाय स्रुग्दण्डे वाससोऽन्तमुपनियम्योदु त्यं चित्रमिति द्वाभ्याꣳ शालामुखीये जुहोति शेषमाज्यस्य करोति ।

गतार्थमेतत् ।

नीयमानासु पूर्वः प्रतिपद्याग्ने नयेति नयवत्यर्चाऽऽग्नीध्रे जुहोति ।।

परिकर्मिभिरामीधीयमण्डपं प्रति नीयमानासु सतीषु, पूर्वः प्रथमं प्रतिपद्य गत्वा, भग्ने नयेत्युङनयवती । नयपदघटितत्वात् । यथा वैसर्जनानीत्येतावनैव प्रच्छादना- थस्य वाससो दशाया हिरण्यं बद्ध्वाऽऽन्ये ऽक्वाय नुग्दण्डे वास सोऽन्तमुपनियम्येत्येत. दन्तेषु पदार्थेषुः सिद्धेषु । अत्र पुनर्वचनमेले पदार्थाः पूर्वाहुत्योरेव न नयवत्यां दाक्षि- णहोम एव न वैसननहोम इतिविशेषोधनार्थम् । तेन वैसर्जनहोंमें नयवत्यामपि भवति । अत एवाऽऽपस्तम्बेन तथैव समन्वारब्धेषु वाऽग्ने नयेत्याग्नीधीये जुहोतीति पाक्षिकत्वमन्वारम्भस्योक्तम् ।

शेषमाज्यस्य करोति।।

स्पष्टम्-.

दिवं गच्छ सुवः पतेति हिरण्यꣳ हुत्वोद्गृह्णाति।

हुत्त्वोद्गह्नाति हिरण्यमित्यन्वयः । खुक्त ऊर्व हिरण्यं गृह्णातीत्यर्थः ।

वनेषु व्यन्तरिक्षं ततानेति द्वितीयां यद्यनो रथोधीवासो वा दीयते ।

यदि यजमानेनानः शक दीयते रथो वा दीयतेऽधीवासश्चर्मपटो या दीयते तदेय द्वितीयाहुतिः ।

प्रजापते न त्वदेतानीति तृतीयां यद्यश्वः पुरुषो हस्ती वा दीयते ।

यदि यजमानेनाश्वः पुरुषो दासो हस्ती वा दीयते तदेयं तृतीयाहुतिः ।

नीतासु दक्षिणासु यज्ञपतिमृषय एनसाऽऽहुरिति ॥ ३ ॥ पञ्चभिराग्नीध्रीये वैश्वकर्मणानि जुहोति ।

नातासु दक्षिणामु तेन तेनविना नीतामु दक्षिणामु सतीषु यज्ञपतिमूषय एनसाऽऽ- हुरिति पञ्चमिसनराधीधीये वैश्वकर्मणानि जुहोति । पञ्चम्यामाहुत। वैश्वकर्मणत्व साष्टिन्यायेन । यज्ञपति० घोरा ऋषयः ० अनन्यान्सोमपान् . ये भक्षयन्तः नमः पितृभ्य इति पश्चेति भरद्वानः स्पष्टमाह । एतदाहुत्यात्मकानि कर्माणि वैश्वकर्मणानि विश्वकर्मणः इमानि वैश्वकर्मणानि । एतान्यानीधीये जुहोति । आनीधीयग्रहणमाह- वनीयव्यावृत्त्यर्थम् । यथा पाठमवसानं त्यज्यतेऽत्र । यत्र विश्वकर्मपदं यावति माग. आयाति तदनुरोधेनावसानानि करप्यन्ते भरद्वाजेन स्पष्टतयोक्तत्वात् । . . १ ग. सूत्रा । ९१२ सत्याषाढविरचितं श्रौतसूत्र- [नवमप्रो-

यथागृहीतं मरुत्वतीयावादायेन्द्राय मरुत्वतेऽनुब्रूहीन्द्राय मरुत्वते प्रेष्येति संप्रेष्यति ।

गृहीतौ ग्रहावनतिक्रम्येति यथागृहीतम् । मरुत्वतीयौ ग्रहावध्वर्युप्रतिप्रस्थातारा- वादायेत्यर्थः । यजुर्वेदेनाध्वर्युरितिपरिभाषासूत्रादध्वयुरेव ।

हुत्वा व्यवनयेते।

वषट्कारानुवषट्कारयोर्तुत्वा व्यवनयेते । अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवन- यति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्र इति संपातावनयनं कुरुत इत्यर्थः । व्यवनयेते इत्यत्र विशव्दः प्रातःसवनिकसंपातावनयनतोऽत्र वैलक्षण्यद्योतनार्थः । तच वैलक्षण्यमुभयोरप्यैकरूप्येण न तु संपाताकनयनमध्वयोरेकदेशावनयनं प्रतिप्रस्थातुरि. स्येवरूपोऽत्र भेद इत्येवंरूपं वैलक्षण्यम् ।

यथर्तुग्रहेषु प्रतिप्रस्थानेन भक्षयन्ति ।

यथर्तुग्रहेषु प्रतिप्रस्थातृपात्रेण प्रथममुखेन भक्षणं तथाऽत्रापीत्यर्थः ।

द्विर्होता सकृत्सकृदितरौ ।

होतुर्द्विवारभक्षणं वषट्कारानुवषट्कारनिमित्तमितरयोरध्वर्युप्रतिप्रस्थात्रोहोमामिषव. निमित्तं सकृत्सकृत् । तत्राध्वयोर्मुखतः प्रवृत्तत्वात्तस्यैव प्रथमो भक्षोऽनन्तरं प्रति- प्रस्थातुः।

मार्जालीये पात्रं प्रक्षाल्य होतुः सकाशे निदधाति ।

सकाशे समीपे।

जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा । इन्द्र मरुत्व इह पाहीत्यन्यतरेण स्वेन पात्रेणाभक्षितेन तृतीयं मरुत्वतीयं कलशाच्छस्त्रवन्तं गृह्णाति ।

वाशब्देनैव विकल्पे सिद्धेऽन्यतरवचनं व्यवस्थार्थ विकृतिषु जनिष्ठा इति मन्त्रः प्रकृताविन्द्र मरुत्व इति । स्वेन पात्रेणामक्षितेनेति प्रातःसवने दर्शितप्रयोजनम् । द्वौ मरुत्वतीयौ गृहीतौ । अयं तृतीयो मरुत्वतीयो ग्रहग्रहणकालेऽयं शस्त्रवान्ग्रह इतिज्ञानावश्यकत्वार्थम् । एतज्ज्ञानाभावे यजुर्भेषप्रायश्चित्तं दक्षिणानौ ।

ऋतुपात्रमारभ्य प्रतिगृणाति ।

आरभ्याऽऽलभ्य । अत्राऽऽलम्भशब्दार्थो हस्ते ग्रहणमेव । तिष्ठतोऽध्वर्योर्मुख्याल- भशब्दार्थस्य यावत्प्रतिमरं कर्तुमसंभवात् । ऋतुपात्रं दक्षिणहस्ते गृहीत्वा शखं प्रतिगृणातीत्यर्थः । १..ग. रूप। . रद्वि० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ९१३

उक्थं वाचीति शस्त्रं प्रतिगीर्य सर्वत्र माध्यंदिने सवने जपति ।

स्पष्टम् ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति । व्याख्यातमनुप्रकम्पनं ग्रहनाराशꣳसानां भक्ष आप्यायनसादने च नाराशꣳसानाम् ।

ऐन्द्राग्नवच्छस्त्रप्रतिग्रहनाराशश्याश्चेत्येव लाघवात्सूत्रे कर्तव्ये गुरुसूत्रकरण(?) शस्त्रप्रतिगरोत्तरमेतत्सूत्रपाठ आवश्यकः । एतदकरणे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाग्नौ । अदृष्टमेवैतत्फलं दृष्टासंभवात् ।

महाꣳ इन्द्रो य ओजसा महाꣳ इन्द्रो नृवदित्यन्यतरेण शुक्रपात्रेण माहेन्द्रं कलशात्स्तुतशस्त्रवन्तं गृह्णाति ।

वाकारेणैव विकल्पे सिद्धेऽन्यतरग्रहणं विनिवेशविकल्पार्थम् । रथंतरे पूर्वया ग्रहणं बृहत्युत्तरया । एतदुक्तं बौधायनेन- बृहत्पृष्ठे महा५ इन्द्रो नृवदित्यतयेति । उभय- सानि तु ग्रहाग्रवत् । वैराजादिध्वनियमः । विनिवेशविकल्पे द्विवर्हा इति बृहतो लिङ्गमिदमप्यस्ति । एतेन यत्तुल्यविकल्प इति यैरुक्तं तन्निरस्तम् । तृतीयसवनेऽत्र सवनीयानां निर्वपणमेके समामनन्तीति वक्ष्यमाणसूत्रेऽत्रग्रहणेन ज्ञापितो माहेन्द्रग्रह- ग्रहणोत्तरमपि सवनीयनिर्वपणकालः । तेनात्र पक्षे सवनीयनिर्वपणम् । बौधायनेनाप्यत्र तातीयसवनीयानां निर्वाप उक्तः । तच्च दर्शितमेव प्राक् । भारद्वाजादयश्वाऽऽहु:- अत्र तार्तीयसवनिकमभिषवमभिषुणुयान्स(स)वनीयान्सौम्यमिति निर्वपेदाशिरमवनये. दित्येकं तृतीयसवनमित्यपरमिति । स्तुतशस्त्रवन्तमिति दर्शितप्रयोजनं प्रातःसवने ।

तꣳ सादयित्वा स्तोत्रमुपाकरोति तद्व्याख्यातमपवृत्ते स्तोत्रे शस्त्रमुपाकरोति तद्व्याख्यातम् ।

व्याख्यातमेतत्प्रातःसवने ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यवः ।

स्तुते वैश्वदेववच्छत्रग्रहनाराशमा इति लाघवाद्वक्तव्ये गुरुसूत्रकरणप्रयोजन सूत्र- पाठावश्यकत्वार्थम् । सूत्रं कृतव्याख्यानम् । शस्त्रं प्रतिगीर्येत्यपि दर्शितप्रयोजनम् ।

अतिग्राह्यानितरेऽध्वर्यव आग्नेयं प्रतिप्रस्थातैन्द्रं नेष्टा सौर्यमुन्नेता।

अध्वर्युशब्देन प्रतिप्रस्थातृनेष्टुन्नेतारः । अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेतत्यध्वर्यव इति सूत्रात् । एतेषां ग्रहाणामादानावसरस्तु आपस्तम्बेन प्रदर्शितः-माहेन्द्रं त्वति- ग्राह्या अनु गृह्यन्त इति । आग्नेयमतिग्राह्यं प्रतिप्रस्थाता, ऐन्द्रमतिमा नेष्टा सौर्य- मतिग्राह्य मुन्नेतेत्यर्थः । . ९१४ सत्यापाढ़विरचितं श्रौतसूत्रं-. [९नवमप्र-

उक्थशा यज सोमस्यति संप्रेष्यत्यग्ने तेजस्विन्तेजस्वीत्येतैर्यथारूपमतिग्राह्याञ्जुहोति ।

अग्ने तेजस्विन्नित्ययं मन्त्रः प्रतिप्रस्थातुराग्नेयातिग्राह्यहोमे । इन्दौमास्विनि- त्ययं मन्त्रो नेष्टुरेन्दातिग्राह्यहोमे । सूर्य भ्रानस्विन्नित्ययं मन्त्र उन्नेतुः सौर्योतिग्राह्य- होम इत्ययं यथारूपशब्दार्थः । एतद्धोमावसरस्त्वापस्तम्बेन स्पष्टमुक्तः-हुते माहेन्दे पश्चापिहोमधर्मेण यन्त इति । न त्वस्य वषट्कोरी । कुतः । आपस्तम्बसूत्रेऽनु. झूयन्त इति वधनात् । उक्थशा यज सोमस्येत्येकवचनाद्देवताभेदाच्च । ततो माहेन्द्र स्यानुवषट्कारः।

मयि मेधां मयि प्रजामित्येतैर्यथारूपमतिग्राह्यान्भक्षयन्ति ।

मयि मेधां मयि प्रजा मय्यग्निस्तेजो दधातु इत्याग्नेयं प्रतिप्रस्थाता भक्षयति माथि मेधां मयि प्रनां मयीन्द्र इन्द्रियं दधातु इत्येन्द्र नेष्टा भक्षयति । मयि मेधां मयि प्रजा मयि सूर्यो भ्रानो दधास्विति सौर्यमुन्नेता भक्षयतीति यथारूपशब्दार्थः । मन्दाभिभूतिर्वाग्दे. थीत्युभयोधिः । अध्वर्योोमाभिषवनिमित्तकभक्षकर्तृत्वादुपह्वानं त्रिमिः कार्यम् ।

सर्वभक्षा नाऽऽप्यायनसादने भवतः।

सष्टम् ।

त्रिभिरुक्थ्यविग्रहैः प्रचरतो यथा पुरस्तात् ।

यथा : पुरस्तादित्यनेनोक्थ्यस्थाल्या उक्थ्यपात्रेण तृतीयांशस्य ग्रहणमायतने सादनं स्थालीप्रत्यमिमर्शनं त्रिषु ग्रहेषु यथाक्रम तत्तच्छस्त्रिप्रमुखैकादशे चमसोन्नयन पुरस्तादाग्नीधचमतादच्छावाकचमसस्योन्नयनं स्तुतशस्त्रोपाकरणं शस्त्रप्रतिगरादिमक्षा- न्तानि कर्माणि च प्राप्यन्ते । तत्र विशेषमाह -

इन्द्राय त्वेति सर्वत्र ग्रहणसादनौ संनमतः ।

मित्रावरुणौ, इन्द्र इन्द्राग्नी इत्येता देवता बाधित्वेन्द्रदेवता विधीयते । इन्द्रश. ब्दवानेव मन्त्रः सर्वत्रेतरयोरपि भवति । तत्र ग्रहणमन्त्र उपयामगृहीतोऽसीति । एष ते योनिरिन्दाय वेति सादनः । गृह्यतेऽनेनेति ग्रहणः । साद्यतेऽनेनेति सादनः । मन्त्रयाविशेषणे एते।

विश्वे देवा मरुत इन्द्रो अस्मानिति सꣳस्थिते जुहोति ।

व्याख्यातं प्रातःसबने । . १ग, च, 'री कुरुतः। ९१५ श्तृ० पटलः]] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

प्रशास्तः प्रसुवेति संप्रेष्यति सर्पतेत्याह प्रशास्ता संतिष्ठते माध्यंदिनꣳ सवनम्॥४॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने द्वितीयः पटलः।

गतम् । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखपा. जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू. त्रांम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवम. प्रश्नस्य द्वितीयः पटलः ॥ २ ॥

9.3 अथ नवमप्रश्ने तृतीयः पटलः ।

आदित्यारम्भणं तृतीयसवनं तायते ।

प्रथमत आदित्यग्रहविधानादेव सिद्ध इदं वचनं भ्रान्त्याऽऽदित्यग्रहे विस्मृत्य वसतीवरीभ्यो निषिच्येत्यायेव करोति तदाऽऽदित्यग्रहप्रयु तं विधिं सूदवत्पात्र साद- यतीत्यन्तं कृत्वा पुनर्वसतीवरीभ्यो निषिच्येत्यादि कृतमपि करोति न तु विपर्यासप्र- युक्तप्रायश्चित्तेन चारितार्थ्यमितिज्ञापनार्थम् ।

तस्य माध्यंदिनेन सवनेन कल्पो व्याख्यातः।

स्पष्टम् ।

अपिधाय हविर्धानस्य द्वारे यदा बहवोऽन्तर्वेदि ।

अपिधायाऽऽच्छाद्य । यदा बहवोऽन्तर्वेदि उपविष्टाः स्युस्तदा द्वारापिधानं नान्यदेति। बहन इत्यनेन ये कर्मानभिज्ञा बहुननास्तेऽत्र बहुवचनेन गृह्यन्ते । तथा चाऽऽप- स्तम्बः-हविर्धानस्योभे द्वारौ संवृत्य बहुननायां वेद्यामिति ।

यदा वाऽस्य भ्रातृव्यः।

यदाऽस्य यजमानस्य भ्रातृव्यः शत्रुरन्तवेद्युपविष्टो भवति तदाऽपि द्वारापिधानम् ।

अन्तर्वेदि यजमानः पत्नी च भवतोऽथाऽऽदित्यं गृह्णाति ।

अन्तर्वेदि यजमानस्य सत्त्वे सिद्धेऽप्यत्र वचनं वेदिमध्यभागे हविर्धानात्मक उप- वेशनविधानार्थ तच्चोभयोः । समासाभावात्साहित्यं न विवक्षितम् । अथशब्दोऽन्तवेद्यु- भयकर्तृकोपवेशनानन्तयर्थिः । - सत्याषाढविरचितं श्रौतसूत्र- [९ नवमप्रभे-

यस्य भ्रातृव्यः सोमेन यजेत यावदादित्यं गृह्णीयात्तावद्बहिर्वेदि तिष्ठेत् ।

यदा बहूनां मध्ये भ्रातृव्योऽपि अन्तर्वेदि प्रविष्ट एवं यजमानो भवेत् । भ्रातृव्य. कर्तृ के सोम आदित्ये गृह्यमाणे तस्य यज्ञे तावत्पर्यन्तं बहिदि तिष्ठेदित्यर्थः । अमु. मर्थ स्पष्टमाहाऽऽपस्तम्बः-भ्रातृव्ययज्ञे तु गृह्यमाण आदित्ये बहिदि तिष्ठेविति । भातृव्ययज्ञे स्वयंगतस्त्वादित्यग्रहणकाले तत्र बहिर्वेयेव तिष्ठेदित्यापस्तम्बसूत्रार्थः ।

कदाचन स्तरीरसीति य आदित्यस्थाल्याꣳ सोमस्तस्यैकदेशमादित्यपात्रेण गृह्णाति ।

सोमोऽत्राऽऽदित्यस्थालीगतो द्विदेवत्यग्रहसंपातात्मकः ।

कदाचन प्रयुच्छसीति शृतातङ्क्यं दधि ।

यदादित्यग्रहार्थ पूर्व कृतं दधि तनाति ।

यज्ञो देवानां प्रत्येतीति य आदित्यस्थाल्याꣳ सोमस्तꣳ सर्वं गृह्णाति ।

द्विदेवत्यसंपातात्मकसोमावशेषः सोमस्त सर्व गृह्णाति । उपरिष्टादुपयामा अमेति. परिभाषात एतेषु मन्त्रेण्वन्त उपयामगृहीतोऽसीति भाति ।

विवस्व आदित्येत्युपाꣳशुसवनेनाऽऽदित्यं मेलयति ।

आदित्यग्रहार्थ तत्पात्रे गृहीतं सोमं दधि च मेलयत्यालोड पतीत्यर्थः ।

या दिव्या वृष्टिस्तया त्वा श्रीणामीत्यादित्यं पयसा दध्ना वोपरिष्टाद्वृष्टिकामस्य श्रीणीयात् ।

उपरिष्टादन्तिमसोमग्रहणानन्तरम् । अत्र यजमानेन वृष्टि कामेन पयसा दना वा. नितमसोमग्रहणानन्तरं श्रयणं करिष्य इति संकल्पः कार्यः । यानि तु कामयतिः श्रादयतीति दर्शपूर्णमासयानमानसूत्रात् ।

न मध्यतो दधि गृह्णातीत्येकेषाम् ।

एकेषामाचार्याणां मते कदाचन प्रयुच्छतीति शृतातङयदधिग्रहणस्य लोपः ।

तस्मिन्नुपाꣳशुसवनं ग्रावाणमवदधाति ।

तस्मिन्गृहीत आदित्यग्रह उपांशुप्तवनाख्यो यो प्रावा तमुपरि दधाति । अत्र पावपई न पठन्त्युदोच्यास्तद्युक्तिसहमेव ।

तमुद्यम्य विज्ञानमुपैति ।

तमुपांशुसवनमुन गृहीत्वा तस्मादादित्यग्रहाद्विज्ञान भाविवृष्टेश्चिई जानीयात । तदेवाऽऽहf तृ पटलः] गोपीनाथमट्टकृतज्योतसाव्याख्यासमेतम् ।

यद्युद्द्रुतस्य क्षिप्रꣳ स्तोकः प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुकः ।

पदि उद्भुतस्योच्छलितस्य सोमरसस्य क्षिप्रं शीघं स्तोको बिन्दुः प्रस्कन्देहिः पतेत्तदा वर्षको वर्षणशीलः पर्जन्यो भवेद्यदि चिरं विलम्बेन सदाऽवर्षणशील इत्येष विज्ञानशब्दार्थः । यदि चिरं प्रस्कन्देदिन्यन्वयः ।

न सादयति ।

अहमित्येव शेषः । सर्वग्रहाणां परिमार्जनं यथायोनि सादनं चेति परिभाषातः प्राप्त सादनमनेन निषिध्यते । परिमार्जनं तु भवत्येव तस्य निषेधकवचनाभावात् । मावाणं तु सादयत्येव कार्यानुरोधात्तथोपांशुसवनं ग्रावस्वपिसृजतीति बौधायनोक्तेश्च ।

आसमुद्रादान्तरिक्षादिति दर्भैराच्यावयति ।

परिभोजनीयदर्भरादित्यमाच्यावयति विलोडयति ।

अहं परस्तादहमवस्तादिति दर्भैर्हस्तेन वाऽपिदधाति ।।

पुनर्दर्भग्रहणादेवान्ये दर्मा न तु पूर्वगृहीता एव । हस्तेन दक्षिणेनापिदधाति भाच्छादयत्यादित्यग्रहम् ।

सूर्यो मा देवो देवेभ्यः पात्वित्युत्तिष्ठति ।

स्पष्टम्।

कविर्यज्ञस्य वितनोति पन्यामिति हरति ।

उत्तरवदि प्रति नयतीत्यर्थः ।

आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः पियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूह्यादित्येभ्यः प्रियेभ्यः पियधामभ्य: प्रियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्यति संप्रेष्यति ॥ ५ ॥

सष्टम्।

यास्ते विश्वाः समिधः सन्त्यग्न इति दर्भानाहवनीये प्रास्यान्यत्रेक्षमाणो जुहोति ।

अयं मन्त्रः प्रधानीभूतायां होमक्रियायामेवान्वेति न तु दर्भप्रासने । यत्तु मन्त्रेण दर्भासनं तूष्णी होम इति केचिद्वदन्ति तत्तुच्छम् । आहुति घृतस्येतिलिङ्गविरोधा- स्प्रधानीभूतहोमक्रियायामेवान्वयस्य युक्तत्वाच । ११८ सत्याषादविरचितं श्रौतसूत्रं- [ ९नवमप्र-

उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात् ।

अनेन मन्त्रेण यास्ते विश्वा इत्यस्य बाधः । तत्स्थानापन्नत्वात्प्रधानीभूतहोमक्रिया. विनियोमबदेतस्यापि विनियोगो लिङ्गाभावेऽपि । अत्र यजमानेन वृष्टिकामेन संकल्पः कार्यों वृष्टिकाम उन्नम्भय पृथिवीमित्यनेन मन्त्रेणाऽऽदित्यग्रहं होण्यामीति ।

न हुत्वाऽन्वीक्षेत ।

हुतमपि सादनपर्यन्तं न वीक्षेत कुनो होमकाले ।

नानुवषट्करोति न भक्षयति सूदवत्पात्रꣳ सादयति ।

सूदः शेषः । अवधानाथों निषेधो नानुवषट्करोतीति । होमाभिषवनिमित्तको भक्षः प्राप्तस्तद्वाधनार्थ न भक्षयतीति । भक्षणाभावेऽपि शेषस्थापनं न स्यात्तदर्थ सूदवविति। उत्तरत्र विनियोगादेव शेषस्थापने सिद्ध इदं वचनमवधानार्थम् ।

वसतीवरीभ्यो निषिच्य निग्राभ्याः करोति ।

होतृचमसे वसतीवरीभ्यो निषिच्य निग्राभ्याः स्थति निग्राभ्याः करोतीत्यनेन विधिनेत्यर्थः।

य उपाꣳशुपात्रेऽꣳशुस्तमृजीषेऽपिसृज्यादाभ्याꣳशुमुपाꣳशुपावनौ चर्जीषं तूष्णीमभिषुण्वन्ति ।

एतापदार्थानोषेऽपिसृज्य प्रक्षिप्यतैः सहर्ष तूष्णीमेवामिषुण्वन्ति । इहाइहेत्य. त्रापि भवति । तस्य माध्यदिनेन सवनेन कल्पो व्याख्यात इति सूत्रात् । नच तूष्णीमभिषुण्वन्तीति वचनेन विरोधः शङ्कयः । इहाइहेत्यस्याभिषवकरणत्वाभावात् । बृहबृहदिति तु न भवति । एतस्याभिषवकरणत्वेन तूप्णीमितिवचनेनैतस्य बाधात् ।

न ग्रावस्तुते सोमोष्णीषं प्रयच्छति ।

माध्यंदिनसवनातिदेशतः प्राप्तस्य निषेधः ।

न प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ।

अस्यापि माध्यदिनसवनातिदेशतः प्राप्तस्य निषेधः ।

अत्र सवनीयानां निर्वपणमेके समामनन्ति ।

अत्रास्मिन्काले न माध्यंदिने सवने माहेन्द्रग्रहग्रहणोत्तरं नोत्तरत्र विहिते व काळ इत्यर्थः ।

धाराग्रहणकाल आग्रयणं चतसृभ्यो धाराभ्यो गृह्णात्यादित्यपात्राच्चतुर्थीं धारां करोति ।

उक्तास्तिस्रो धारा माध्यंदिने सक्ने । सूदवदादित्यपात्राच्चतुर्थी धारेत्यत्र विशेषः । मादित्यपात्रादादित्यपात्रस्थेन सोमेन । $ 1 ६ तुं० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

तं गृहीत्वा राजानमतिपावयति यावन्तं तृतीयसवनायाऽऽप्तं मन्यते विरमति धारा प्रपीड्य पवित्रं निदधाति ।

क्रियाङ्गत्वेन पाठार्थमिदं सूत्रम् । एतापाठाभावे यजुर्भेषप्रायश्चित्तं दक्षिणानी ।

यत्प्राक्पवमानग्रहेभ्यस्तस्मिन्कृत आग्नीध्रागारे पत्न्याशिरं मथित्वाऽपरेण द्वारेण हविर्धाने प्रविश्यास्मे देवासो वपुषे चिकित्सतेति चतसृभिराशिरं यजमानः पत्नी च तिरःपवित्रं पूतभृत्यवनयतः ।

पवमाननहेभ्यः प्राग्य एकघनैकदेशावाऽऽधवनीयेऽवनीय तिर पवित्र पूत- त्यवनयतीति यत्कर्म तस्मिन्कृते सति आन धागार आग्नीधमण्डपे । पत्नीबहत्वे मुख्यैव मथनं पूतभृत्यवनयनं च करोति न तु सर्वाः । चतमभिरिति वचनात्सर्वमन्त्रा. न्तेऽवनयनम् । एकमन्त्राणि कर्मागीतिपरिभाषाया वाधः । हविधीने प्रविश्येत्येतद. नन्तरं तिष्ठतीतिक्रियाया अध्याहारः । तेनात्र का पत्नी की, उत्तरत्रोमयोः कर्तृ• स्वम् । एवं च समानकर्तृकत्वमनुपपन्नमिति पूर्वोत्तरविरोधः प्रातः सोऽनेनाध्याहारे- णोपपन्नो भवति । उत्तरत्र यदाशिरग्रहणं तवृत्तरं विभज्येति शेषः । तथा १ विभागार्थमुत्तरत्राऽऽशिरग्रहणं सप्रयोजनं भवति पवित्रशब्देन दशापवित्रम् ।

पवमानग्रहान्कलशानाग्रयणं च ग्रहावकाशैरुपस्थाय निःसर्पन्तः समन्वारभन्ते ।

माध्यदिनसवनवद्याख्येयम् ।

वैप्रुषान्सप्तहोतारं च हुत्वाऽऽर्भवं पवमानꣳ सर्पन्ति तस्य माध्यंदिनेन सवनेन कल्पो व्याख्यातः ॥ ६ ॥

तृतीयसवनस्य देवतासंबन्धादाभवत्वं, तृतीयसवनस्य तदीय पेनाऽऽभव. मिति तातीयतवनिक पवमानस्यापि संज्ञा । माध्यंदिनपवमानातिदेशेनोत्तरेणाऽऽौधीय विष्णिय परीत्य दक्षिणेन वा मार्जालीयमन्तरेण वेत्येतत्प्राप्यते ।

जागतः पन्था आदित्या देवता वृकेणापरिपरेण पथा स्वस्त्यादित्यानशीयेति मन्त्रꣳ संनमति ।

संनाम ऊहः।

यदन्यद्धिष्णियविहरणात्तत्संप्रेष्यति प्रतिप्रस्थातः पशौ संवदस्वेति संप्रेषस्यान्तꣳ संनमति ।

अमीहर्हिः स्तृणाहि पुरोडाशार अलं कुरु प्रतिप्रस्थातः पशी संवदस्वस्येतावा- षोऽत्र सूत्रासिद्धो भवति । प्रतिप्रस्थातः पशी संवदस्वस्यनुच्यमाने विष्णिय- .. A सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्रने विहरणादन्याभैषजातं तसंप्रेष्यतीत्यर्थे सिद्धे माध्यंदिनसवनातिदेशात्प्रतिप्रस्थात- दधिधर्मेण चरेति प्रैवान्तः प्राप्नुयात्तद्यावृत्त्यर्थमिदं वचनम् ।

अविहृतेष्वव्याघारितेषु धिष्णियेषु स्तीर्णे बर्हिषि प्रतिप्रस्थाता सवनीयान्निर्वपति ।

आमीण स्तीण बहिषि सति प्रतिप्रस्थाता सवनीयान्निर्वपति । अयमप्येकः सव- नीय निर्वापकालः।

द्वादशकपालोऽत्र पुरोडाशः ।

अत्र तृतीयसवने माध्यदिनेन सवनेन कल्पो व्याख्यात इत्यतिदेशान्नाऽऽमिक्षा विधतं इत्यामिक्षानिषेधोऽप्यत्र सिद्धो भवति ।

न पशुपुरोडाशो विद्यते ।

माध्यंदिनसवनातिदेशात्पशुपुरोडाशस्यापि प्राप्तत्वान्निषेधः क्रियते ।

अष्टाकपालान्सर्वत्र सवनीयानेके समामनन्त्येकादशकपालानेके द्वादशकपालानेके ।

अन मध्यमः पक्ष एकादशकपालानेव प्रातःसवने कुर्यादेकादशकपालामाध्यदिने सवने, एकादशकपालास्तृतीयसबने यज्ञस्य सलोमत्वायेति स्वशाखागत एव । इतरौ पक्षौ शाखान्तरीयौ।

अलंकृतेषु प्रतिप्रस्थाता संवादप्रभृतिना पशुतन्त्रेण प्रतिपद्यते ।

पूर्वत्र निर्वाऽपि अत्रैवालंकरणं प्रेषानुरोधात् । जुह्वां पञ्चगृहीतं गृहीत्वा पृषदाज्य- सुर्व पाऽऽझायेत्यादि हृदयश्ल प्रज्ञातं निदधातीत्यन्तं यत्पशतन्त्रं तेन प्रतिपद्यते सस्करोतीत्यर्थः । पञ्चहोत्रासादनादिरः प्रचारोऽध्वयोः सामर्थ्यात् ।

तस्य दक्षिणेन हविर्धानमुत्तरेण वा समवत्तं परिहरति ।

तस्य पशोः, वक्षिणेन हविर्धानमुत्तरेण वा समवत्तं झुग्गतमिडागतं च परिहरति. परितों हरन्ति ।

न यजमानो भक्षान्भक्षयति भक्षणमेके समामनन्ति ।

मक्षानिति बहुवचनादिडाहविःशेषयजमानमागानां निषेधः । भक्षणपक्ष एतेषां सर्वेषामपि भक्षणमस्ति ।

पुरोडाशानासाद्य तैः समवदाय प्रचरति तृतीयस्य सवनस्येति संप्रेष्यति ।

प्रतिप्रस्थात्रा हृतान्पुरोडशानासाय तैः पुरोडाशैः समवदार्थ सहावदाय प्रचरति । १०. चम O T 1 [३तृ ०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् ।

आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युब्जत्युन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वं ... तीव्राꣳ आशीर्वतः कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपित्वमुन्नयस्वोन्नेतः सोमं प्रभावयेति संप्रेष्यति।

भैषमध्ये विशेषस्य सत्त्वात्कृत्स्नः पाठः । तीवशब्देनातिकट्यम्लवन्तः सोमा उच्यन्ते । आशीर्वत इत्यनेनाऽऽशिरवन्त उच्यन्ते ।

होतृचमसमुख्यानेकादश चमसानुन्नयति ।

गतम् ।

प्रचरणकाले प्रस्थितैरेव प्रचरति ।

प्रचरणकाले प्रस्थितैरुत्तरवेदिं प्रति प्रस्थान प्राप्तैः । एतादृशैश्चमसैः सद्भिरेव प्रच- रति न तु पूर्वमित्यर्थः।

तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्राꣳ आशीर्वत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यत:कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा तीव्रस्याऽऽशीर्वतोऽभ्युन्नीयोपावर्तध्वमिति संप्रेष्यति ।

प्रेषमध्ये विशेषस्य सत्वात्कृत्स्नः पाठः श्रेषस्य । अत्र होत्रकचमसानां सकृत्सक- द्धोमे चमसाध्वर्यवो दक्षिणामुखा एव न प्राङ्मुखाः । प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्धिनाविति शुक्रामन्थिसंयोगवचनात् । उन्नीयमानसूक्ते परिहिते चमसाध्वर्युभिरितरेष्वात्तेषु पमसेषु अध्वर्यो)तृचमसमादायैव प्रेषो ग्रहयोरमावात् ।

श्येनाय पत्वने स्वाहेति ॥ ७॥ एतैः पुनरभ्युन्नीताञ्जुहोति वट्स्वयमभिगूर्ताय नम इत्यनुवषट्कारान् ।

एतैः पुनरित्यत्र पुनःशब्दोऽप्यर्थकः स चाभ्युन्नीतशब्दानन्तरमन्वेतव्यः । तथा चैतर्मन्त्रैरभ्युन्नीतानपि जुहोतीत्यर्षो भवति । एतस्मादर्थकरणाद्धोतृचमतस्यापि संग्रहो भवति । तेन प्रथमो मन्त्रः श्येनाय पत्वने स्वाहेति । अनेन होतृचमतस्य होमः । अन्ये षण्मन्त्राः प्रशास्त्रादीनां चमसेषु क्रमेण ज्ञेयाः । साम्यादयमर्थो लभ्यते । तञ्च साम्यं कथमित्याकाङ्क्षायां सप्तः मन्त्राः सप्त कर्तारश्च । तथा च सप्त मन्त्राः सप्तसु चमसेषु संबद्धा भवन्ति । मन्त्रसमुदायविनियोगे षड्भिरित्येवं विनियोगो न कृतः । अवशिष्टो विकल्पार्थ इत्यपि नोक्तम् । एवं चाऽऽचार्येणैतादृशस्वशैलीपरित्यागेन यत एवमेव मूत्रि. .ग. घ. सैः षड्भिरे । २. ग. य. माने सू। ५२२ सत्यापाढविरचितं श्रौतसूत्र-. [९नवमप्रश्न- तमतः सप्त मन्त्राः सप्तसु संबद्धा मवन्तीत्ययमर्थ एव सूचितो. भवति । तथा च मिनि:- समं स्यादश्रुतत्वादिति । विशेषस्याश्रवणात्साम्यमेव भवतीत्यर्थः । आश्वलायनेनापीय परिभाषोक्ता-बहुषु बहूनामनुदेश आनन्तर्ययोग इति । पाणिनिरपि स्वशान उपयो- गित्वात्परिभाषां कृतवान् यथासंख्यमनुदेशः समानामिति । तथा चैवमेवात्र व्याख्यान समीचीनं नान्यदिति । वट्स्वयमभिगूर्ताय नम . इत्यनुवषट्कारान् । अनुवषट्कारप्रयु- कान्होमान् ।

तृम्पन्ताꣳ होत्रा मधोर्घृतस्येति हुताननुमन्त्रयते ।

हुतान्प्रत्येकमनुलक्षीकृत्य मन्त्रयत इत्यर्थः ।

यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।

व्याख्यानमेतमाध्यदिने सक्ने । अस्मिन्सबने होत चमसेऽध्वयोंहोमाभिषव प्रयुक्तस्य पक्षस्य सत्वेन प्रतिभक्षितः सत्त्व द्योतः समाख्याभक्षः पृथगेव भवति न तु तन्त्रेणं सिद्धिः । तीब्रस्याऽऽशीर्वतोऽभ्युनीयोपावर्तध्वमित्यनेन सकृत्पूनभृत एवोन्नयनं कर्त- व्यमिति बोध्यते ।

सन्नेषु नाराशꣳसेषु स्वꣳ स्वं चमसं ...न्यन्ते त्रीꣳस्त्रीन्पुरोडाशशकलान्दक्षिणत उपास्यन्ति ।

एवं स्वं चमतमित्यनन्तरमनुरध्याहार्यः । अपभ्रष्टो वा सूत्र । तथा च द्वितीया युक्तैव । आपस्तम्बेनैवमेव पठितम्-स्व स्वं चमसमनु न्यन्त इति । श्री स्त्रीनिति वोप्सा सर्वचमतिव्यापिकर्तृत्वार्था । हविःशेषपुरोडाशसंबन्धिशकलान्स्वस्वचमासाइक्षि- णतः पितृतीर्थेनोपास्यन्ति निक्षिपन्ति । निक्षेपणं तूष्णीमेव । दानप्रभृतिमन्त्राणां जप- स्यैव विधात्यमानत्वात् । निक्षेपणे. यज्ञोपवीत्येव । अग्रे प्राचीनावीतविधानात् । अन्यथा प्राचीनावीतं विधायोपासनविधानं कृतं भवेन्न कृतं च तथा । तस्मात्पुरोडाश- शकलोपासने यज्ञोपवीत्येव । प्राचीनावीतानि कृत्वोपास्यन्तीत्येवमन्वयः कदाचित स्यात्तथा चौपासनेऽपि प्राचीनावीतं स्यादितिशङ्कानिरसनार्य तत्कृत्येत्युपासनानुवादः । तनुपासनं कृत्वा । तदित्यस्य तानीत्यर्थः । तानि उपासनानि । मुपां मुलगित्यनेन बहुवचनविभक्तेलृक् । कर्तृबहुत्वाभिप्रायं बहुवचनम् ।

तत्कृत्वा प्राचीनावीतानि कृत्वा षड्ढोतारं व्याख्याय दानप्रभृतीन्प्रत्यायनान्तान्पिण्डपितृयज्ञमन्त्राञ्जपन्ति।

पुरोडाशशकलोपासनकर्तारः स प्राचीनावीतानि कृत्वा सूर्य ते चक्षुरिति षड्दोतारं व्याख्याय वाक्यशः पठित्वा न वाग्वोतेति । एतस्य प्रायश्चित्त एव श्रुतो १.ब.न्तत । ९२३ . ० O O । [श्तृ० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । सूत्रे च विनियोगात् । अहोमार्थत्वादग्रहोऽत्र । पितृयज्ञे षड्ढोतारमिति श्रुतिरपि । चमससमीप एव षड्ढोतृव्याख्यानम् । एतत्ते ततामुकशर्मन्ये च त्वामनुः । एतत्ते पितामहामुकशर्मन्ये च त्वामनु । एतत्ते प्रपितामहामुकशर्मन्ये च त्वामनु । आपो देवीः । अत्र पितरो यथा ० स्वाहोष्म० अमीमदन्त पि ० आक्ष ततामुकशर्मन् । आक्ष पितामहामुकशर्मन् । आव प्रपितामहामुकशर्मन् । अध्यक्ष्य ततामुक- शर्मन् । अध्यक्ष पितामहामुकशर्मन् । अध्यक्ष्य प्रपितामहामुकशर्मन् । एतानि वः पितरो० नमो वः पितरो रसाय पितरो नमो वो० नमो वः पितरः शुष्माय पित. नमो वः पितरो जीवाय पि० नमो वः पितरः स्वधायै पित. नमो वः पितरो मन्यवे पित० नमो वः पितरोऽघोराय पित. ऊर्जस्वतीः स्व० उत्तिष्ठत पितरःप्रे० परेत पितरः सो० यन्तु पित० मनो न्वाहु० आ न एतु० पुनर्नः पित० अक्षन्न प्रजा- पते न० दानप्रभृतिपत्यायनान्ता एते पिण्डपितृयज्ञमत्रा एताञ्जान्त्येव न कर्मापि । वासोदानोदपात्रनिनयनोस्तु सकृदेव मन्त्रः । यजमानस्य स्वपितॄणामुपलक्षणं सिद्ध- मेव । इतरेषां चमतिनां तु स्वस्वपितृणामेव । स्वेभ्यः पितृभ्य उपास्येयुरित्याश्वलाय. नोक्तेः। कात्यायनमते तु यजमानपित्रणामुपलक्षणं सर्वेषाम् । तथा च तत्सूत्रम् - यजमानस्य पितृभ्यो वा तस्याविकारादिति । यजमानस्य फलार्थित्वात्फलार्थेषु कर्मसु तस्यैवाधिकारः । वाशब्दः स्वपितॄणामुपलक्षणं कार्यमितिपूर्वपक्षव्यावकि इति कात्या. पनसूत्रार्थः । अस्मिन्पक्षे यजमानस्य ततामुरुशर्मन्, यजमानस्य पितामहामुकशर्मन् , पजमानस्य प्रपितामहामुकशर्मन् , यजमानस्य ततावामुकशर्मन्यजमानस्य पितामहा। वामुकशर्मन्यजमानस्य प्रपितामहावामुकशर्मन्यनमानस्य तताम्यवामुकशम:' न्यजमानस्य पितामहाम्यवामुकशर्मन्यजमानस्य प्रपितामहाभ्यसामुकशर्मन् , इत्येवं मन्त्राणां प्रयोगः । असावितिवचनामावेऽपि पिण्डपितृयज्ञमन्त्रेषु अतावित्येतस्य शब्दस्य सत्तात्तत्स्थानिको नामनिर्देशोऽत्रापि भवति । पिण्डपितृयज्ञगन्त्राञ्जपन्ती- तिवचनात् । अत्र यजमानः सर्वे वा पुरोडाशशकलोपासनादिकर्मकर्तारो जीवपितृकाः स्युस्तदाऽपि शकलोपासनादिकर्म पितामहप्रपितामहवृद्धप्रपितामहोद्देशेनैव कर्तव्यम् । वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तभ्यो दद्यात्स्वयं सुतः ॥ इति वचनात् । उद्वाहे पुत्रजनने पिव्येष्टयां सौमिके मखे । तीर्थ ब्राह्मण आयाते षडेते जीवतः पितुः ॥ इतिमैत्रायणीयपरिशिष्टवचनाच्च । सौमिके मख इत्यनेन सोममखान्तर्गतं पित्रुद्देश्यकं कर्मोच्यते तत्रेत्यर्थः । एवं प जीवपितृकैरपि स्वस्य यजमानस्य वाऽपि पितामहप्रपितामहवृद्धप्रपितामहोद्देशेनेदं' ) ! ९२४ ‘सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्रश्ने- कार्यमेव । यदि पुरोडाशशकलनाशो देवात्तदा लोपः । पिण्डदानलोपनिमित्तकं सर्व. प्रायश्चित्तं होतव्यम् । यदा तु पितृपितामही जोवतस्तदा प्रपितामहवृद्धपपितामहा- तिवृद्धप्रपितामहानुद्दिश्य कर्तव्यम् । यदि त्रयाणामपि जीवनं तदा लोप एक । नात्र सर्वप्रायश्चित्तमपराधाभावात् ।

तस्मिन्कृते वाममद्य सवितरित्येतेषामेकेनान्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति ।।

शकलोपासनप्रभृतिप्रत्यायनमजपान्तसमुदायरूपे कणि कृते सतीत्यर्थः । तस्मि. स्कृत इत्यनेनाध्ययोन कर्मेति सूचितमचमसित्वादिति मावः । इदं सर्वेषामचमसिना- मुपलक्षणम् । इत्येतेषामेकेनेतिवचनान्मत्रत्रयमत्र श्रुतौ पठितमस्ति सत्र येन केनाच. न्मत्रेण ग्रहणं कर्तव्यमित्यवगतं भवति । सावित्रं सवितृदेवताकं ग्रहमायणात्परि- पुपया।

न सादयत्युपनिष्क्रम्प देवाय सवित्रेऽनुब्रूहि देवाय सवित्रे प्रेष्येति संप्रेष्यति।

भत्रोपनिष्क्रम्यति वचनादन्यप्रेषेषु विशेषत्रचनामावे हषिर्धाने स्पित्वाऽपि प्रेषा भवन्तीति गम्यते । अत्रोपनिष्क्रमणोत्तरमेवेति नियमः । एवमन्यत्रापि । अन्यत्स्पष्टम् ।

हुत्वा नानुवषट्करोति न भक्षयति सूदवत्पात्रꣳ सादयति।

द्विदेवग्रिहेष्वादित्यग्रहसावित्रयोश्च नानुवषट्कारो विद्यत इत्येतत्सूत्रादेव निषेधे सिद्ध प्रयोगे मटित्यवगमार्थम् । होमाभिषवनिमितमक्षस्य प्राप्तत्वानिषेधः । सूदक- पात्र सादयतीतिवचनं सर्वहोमव्यावृत्त्यर्थम् ।

उपयामगृहीतोऽसि सुशर्माऽसि सुप्रतिष्ठान इत्येतेनैव पात्रेणाभक्षितेन वैश्वदेवं कलशाच्छस्त्रवन्तं गृह्णाति ।

न भक्षयतीति निषेधेनैव सिद्धेऽत्राभक्षितेनेतिवत्रनं ग्रहग्रहणकालेऽयं सावित्र- ग्रहो न भलितस्तस्मिन्नेव वैश्वदेवो गृह्यत इतिज्ञानावश्यकत्वार्थम् । एतदभावे यजुर्भेष- प्रायश्चितं भुवः स्वाहेति दक्षिणामौ होतव्यम् । शस्त्रवन्तमित्येतस्य प्रयोजनं प्रातःस- वन ऐन्द्रामग्रहे प्रदर्शितमेव ।

एकया च दशभिश्च स्वभूत इत्येतस्याꣳ शस्यमानायां प्रातर्युजौ विमुच्येथामिति प्रतिप्रस्थाता द्विदेवत्यपात्राणि विमुच्यापरया द्वारा निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वया द्वारा प्रपाद्याऽऽयतनेषु सादयति ।

एतस्यामृचि शस्यमानायां प्रातर्युगो विमुच्येयामिति मन्त्रेणोत्तरवर्तनोतो द्विदेव- स्वपात्राणि विमुच्य हविर्धानमण्डपस्यापरया द्वारोपनित्य मान लीये प्रक्षास्य हवि. T 1 स्तु पटका] गोपीनाथमट्टकृतज्योत्यांव्याख्यासमेतम् । धीनस्य पूर्वया द्वारा नारवा तत्तदापतने मदति । प्रतिस्थातृग्रहणमध्वर्युव्यावस्थ- र्थम् । उपत्यनेन सपुग्ख मो धृपा निहरणम् । स्पष्टं च सूत्रान्तरे-मुखसमीरे द्विदेवस्यपात्राणि धृत्वा निह र तोति । नि शमे निगनोतरं झाटतेहरणार्थ इति उपसर्गवलादयमों मले।

प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्येतस्याꣳ शस्यमानायामन्यतरतोमोदं प्रतिगृणानि मोदामोद इवोथामोद इति ।

एतसंवन्विनि प्रथने विराने मोहासो होति प्रगव याभोद वेनि । अपम- न्यतरतो मोदः । यत्रै कस्मिन्नतिर मोदी, इ.त शब्द सोऽन्यारतोमोद इत्युच्यते ।

विपरीतमेके समामनन्ति ।

प्रथम अथ, मेद होते प्रणो मोबानोद इति । स एस प्रीगरोऽनन्तराळ्याहापादे- तस्या रच आरत्यर्थः । सप्तमी पञ्चम्या । ताः परं तु यथापूर्वमेव प्रतिगरः । एष यानुषहौत्राविषये विशेषः ।

उक्थं वाचीन्द्रायेति शस्त्रं प्रतिगीर्य सर्वत्र तृतीयसवने जपति।

उक्थ्याविष्वपि ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यवः।

वैश्च देववद्महनाराशमा इति ल बा'द्वत्ताने शस्त्रं प्रतिगोपतिवचनं तृतीयसवन आश्वलायनसूत्रोक्तो यः शस्त्रयो भिहि कारादिः स एवात्र भवति प्रकृत्यविनियुक्त- त्वेऽरीतिज्ञापनार्थम् । ग्रहमादत्त चममाश्चमपावर्गव इत्येतत्सूत्रपाठावश्यकत्वमेवैत- प्रयोजनं नान्यल्लम्यते । यथा प्रातःसवने वैश्वदेवनेत्यनन्तरं वक्ष्यमाणेनैव महादा- मचमसादानसिद्धः ।

तेन प्रचरति यथा प्रातःसवने वैश्वदेवेन ॥८॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने तृतीयः पटलः ।

4 5 तेन वैश्वदेवमहेण । यथा प्रातःसाने वैश्वदेवग्रहण प्रचरति तथाऽनेन वैश्वदेवान- हेणापि प्रचरतीत्यर्थः । प्रेषयोरप्यत्र तुल्यत्वात्कृस्तोऽतिदेशः कृतः । एतच नासर्श १५ " सत्याषाढविरचितं श्रौतसूत्र- नियम- सधर्मातिदेशार्थम् । तेन सर्वभक्षाश्चमसा भवन्तीति लिद्धं मवति । सहन्नाराशंस तृती- यसवनमिति वचनात् । इत्पोकोपाहश्रीमद मिष्टोपयाजिसाहस्रामियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विमाहस्रानियुक्तपौण्डरीकगाजिगणेशदीक्षिततनूनगोपीनाय. दीक्षितविरचितायां श्रीमद्भगव-सत्यापाढहिरण्यकशिमू. धाम्बुधिगतनिगूढार्थरत्नालाभकृतविदजनसंताप. शामिकायां ज्योत्स्नाख्यायां वृत्तो नवमम- नस्य तृतीयः पटलः ॥३॥

9.4 अथ नवमप्रश्ने चतुर्थः पटलः ।

सौम्यस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते ।

पात्रसंपादनपमृतौनीत्यनेनान्वाधानादि ब्रह्मानमानपदनकरणान्न निवयते । अत्र पदनावयुरिति सूत्रादध्वर्युः कर्षमु वयोगादिति कात्यांगनमूत्राचार्यः की पक्षे प्रतिप्रस्थातृकर्तृकनाऽपि । अत्र ज्ञ पकं प्रतिप्रस्थाता सवनोयानां पात्रपरमाद- नप्रभृतौमि कर्माणि प्रतिपद्यत इति सूत्रे दर्शितमस्ति । म यतिवये मूत्रकृता विशेषा- नुपदेशाद्वि नातीयशैलीस्वीकारश्च समन्त्रकमम प्रकं वा सौम्यामिति पक्षद्वयं प्रदर्शित मवति । तथा च द्वैधत्रम् --पौम्यस्य मन्त्र इनि मन्त्रवानस्यादिति बौधायनस्तष्णीक इति शालिकिरिति । पात्रामादनप्रभृगनि कर्माणि प्रतिपद्यत इति उक्तं तत्र पात्राण्ये. तानि. चरुस्थालीशूर्पकृष्णाजिनोलाव मुलानि प्रस्कन्दनवपनार्थ पात्री । प्रणीताप्रण- चनपात्रमप्यासादयति हनिमियानरूपं दृश्ययोजनमत्तान प्रणीताः प्रणयनोति निषेध 'कवचनाभावाच जुरु-पूनामिः संगोनोनिविशेषत्र वनामावाच । मदन्तोपात्रमपि श्रपणानु- गुणत्वात् । कुटादृषालानामभावः प्रयोजनाभावात् । भमति द्रव्ये कलापो यथा चरी समाहननमाष्येभ्यो निनयनमिति भरद्वानोक्तेश्च । शम्पया समाहननपक्षे तस्या अप्यभावः । स्फयाग्निहोत्रहवण्योः पिष्टमंगवनार्यमेक्षणवेदपा शत्रहरणेडापात्रान्वाहार्य- स्थालीयोक्र चतु|करणपात्रोपवेषादीनां निवृत्तिः । पाशुकामादननैव प्रप्त सिद्धः । अत एव यार्थमिति नोक्तम् । पवित्र कृत्वा प्रणीताप्रणयन समत्रपक्षे समन्श्रममन्त्र. पक्षे मत्ररहितं कुर्यात् ।

सौम्यं चरुं निर्वपति ।

निर्वाप समन्त्रक एवं तूष्णींपक्षेऽपि अग्निहोत्रहवण्यादामादिः परिदानान्तः । विपिमात्र का देवतासंबवाय. यम्मष्टिवत् । त्रिफलीकरणान्तं कर्म समन्वकपके ! । चापटक] गोपीनाथभट्टकृतज्योत्याध्यास्यासमेतम् । समन्त्रममन्त्रकपक्षे मवरहिनम् | धृष्टयानानादि समत्रपक्षे समत्रममाप्रपले मन्त्राहि- सम् । पवित्रे वेद्यामुभवपक्षेऽपि तूष्णीमेवापि जननि । यजमाने प्राणापानौ दयामीति- छिसाविरोधात् । यजमानां वै प्रस्तः प्राणापानौ पवित्रे यजमान एवं पाणापानौ दर्धा- सोत्यावाच । श्रमणमसिद्धम् । समत्रपक्षे सूर्य ज्योतिरित्यादि तूष्णीमेवाभिधारण समापोऽपि अनीपोमायविकास्वात् ।

तमासाद्य।

परमासाय | आसाइन मिना यागस्यमवादावासादने सिद्ध वच- नमासादनोत्तरसामिनीप्रया नाज्यभागामाबोधनार्थम् । आसानो नरं घृतयाग एक मान्यमिति ।

आज्यस्यावदाय घृतस्य यजेति संप्रेष्यति वषट्कृते हुत्वा ।

आज्यस्यापदित्यर्थः । अवयवषष्ठी वा । आज्यस्यैकदेश यागपर्याप्तमित्यर्थः । सच धोकं चतुरवत्तिपशातिव्यवस्थया चाहीतं पञ्चगृहीत या गृहीत्वा दक्षिणाऽति- क्रम्याऽऽश्राव्य प्रत्याश्रावित घृतस्य यति वषट्को नहोतीत्यर्थः । आज्यद्रव्यक- स्वादुपांशुन्यम् । आपस्तम्मोऽपि स्पष्ट भूपांशत्वमाह-आज्येनोपांशूभयतः सौम्य परि. पजत्यन्यतरती वेति । उपांशुधर्मकत्वादेवोपाशुत्वे सिद्ध पुनर्वचनं सर्वोषांशुत्वार्थमिति सब्यास्यातनिर्याख्यातम् । तेन सवनस्को बाध्यते । परप्रत्यायनार्थत्वायनेत्युचैः, आश्रा.. वणान्याश्रवणे च । अन्यत्र प्रवरसंवाशांवणसंप्रेषेभ्य इतिसूत्रात् । धृतस्येति पदस्यो- पांशुस्वमेवानया रीत्या । देवतानिर्गयस्तु याज्यातो ज्ञेयः । तत्र यान्ये आश्वलायने-' नोक्त-वं सोम पितृभिः संविशन इति सौम्यस्य याज्यात घृतयाज्याम्यामुपाशम-- पता परियान्ति कृताहक्नो पृष्ठो अभिवत श्रितो तमस्य धाम तपस्या हरितो वहन्तु घृतं फिवन्यास देवदेवानिति पुरस्तादरु विष्णो . विक्रमस्वोरक्षयाय: नस्कृधि । कृiयोने पिन प्र यज्ञपति तिरेक्युरिष्टादन्यतर[A] श्वेवमाविष्ण महि धाम प्रिय वामपश्विोति ।। धृताहान झी याज्ययाऽनिविताऽऽयस्य घृतयागस्य । उक्त विष्णो विकमस्वेति याज्यक्ष विष्णुदेवोत्तरस्य धृतयागस्य । अन्यतरती ज्यापले आविष्ण्योदेवतास्वम् ।

अत्रैव तिष्ठन्सौम्यस्य हस्तेन पूर्वमवदानमवद्यति मेक्षणेनोत्तरमुदङ्ङतिक्रम्याऽऽश्राव्य प्रत्याश्राविते सौम्यस्य यजेति संप्रेष्यति वषट्कृते दक्षिणामुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोति ।

सूत्रकारेण प्राचीनावीत्य(ता)विधानादनियमोऽन्यत्रेतिसूत्राद्विकरूपः । आपस्तम्बर १.म.स.मीय.अ.हस्यति । . १२८ - सत्पाषाढविरचितं श्रौतसूत्र-- [९नयमप्रो- प्राचीनाबीती सौम्गेन प्रपतीति प्राचीनावौनिश्वमेगात्राऽऽह | मेक्षणेन चरुणामिति सूत्राभयावदानमपि मेक्षगेनैव प्राप्तं तत्र पूर्वावदाने गेक्षणं बाधित्वा हस्तो विधीयते । अनियमशङ्काच्यावृत्त्यर्थ मेक्षणेनोत्तर मेति । उक्ड रेक तिवचनमुदग्दिशि स्थित्वा याग इत्येतदर्थम् । आश्राम प्रत्याश्रावित इति वननमाश्रावणविषय आश्रावयति- प्रकारत्रयमध्य आश्रवति प्रथम एरा प्रकारोऽत्र भवतीतिज्ञापनार्थम् : प्रत्याश्राव- णस्याऽऽश्रावणसंबद्धवादननम् । वपट्कृत इवननं वषट् हारममकालं दानमिति यः पक्षस्तद्वारणार्थम् । उदशि स्थित्वा यागेऽपि प्रमुखः स्थित्वा यार्ग कुर्यादिति स्यात्प्राङ्यायादितिमूत्रात पदाधना - दक्षिणामुखः इति । अर्था- दाग्नीध उत्तरामुखः सःमुरूप य । अगोदेव मिठतायां प्राप्तायां तिष्ठन्निति वचन घृतयागे प्रवनाऽपि पसे मनीति गतिम् । दक्षिणावर्षे नुहोतीति वचनमाधा- स्मनु महोतीति प्रकृतिप्राप्त स्थानस्य व धनार्थम् ।

घृतस्य यजेति यथा पुरस्तात् ।

घृतयाग इति शेषः।

अन्यतरतः परीज्यामेके समामनन्ति ।

आदर्शवन्ते वेत्यर्थः । सौम्पस्य न लिष्ट हादि । आ एवाऽऽपस्तम्बेन वपकृते प्रत्याकम्याऽऽज्येन बरु निघालोद तुम्यो हामीति सूत्रे प्रत्याक्रम्याऽऽज्येन चरुम- भिंघाचैत्यनेन स्विष्टकवादीनां निवृतशिनत्वात् ।

तमाज्येनाभिपूर्योद्गातृभ्यो हरन्ति ।

तंसौम्यम् । आउन थाल्यागेन । उद्गातृम्प इति वचनात्मः सहैव स सौम्य- 'श्वाह्य इत्यासियो । हरन्ति प्रयच्छन्ति । बहुचननं परिकार्यध्वर्युगणान्यतम- प्राप्त्यर्थम् ।.

सन्नोऽत एतद्यदुत इहेत्यवेक्षन्ते।

उद्गातार इत्येव शेषः । बहुनिनाम तेिषामेव सांनिध्याच्च । स्पष्टमेतदाहा. - तमुद्गातारोऽवेक्षन्ते सन्नो एनद्यदा इगतिः। केचित्तु कल्पान्तस्कारास- वेक्षणमाध्वर्यव आम्नातमित्यर्य गामच्छन्ति तन्निरासार्थमुद्ानुग्रहणम् । यत्तु श्रुतावीक्षन्ते पवित्रं वै.सौम्येति तदप्युद्गतृकत्र प्रसादु तलिति भावः ।

तस्मिन्ह्यात्मानं परिपश्यन्ति ।

उद्गातार इत्येव । मिश्वगत आये हिरवचारणे । परिश्त्रावनामाकः । अवनती भूत्वा १३मीत्यर्थः । Hate सूत्रमुस्तके पारस्पति पाए । पस्तम्बः-

. T 1 १.पटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

य आत्मानं न परिपश्येदितासुः स्यादभिदर्दि कृत्वा यन्मे मनः परागतमित्यवेक्षेत।

यस्तस्मिन्नान्ये प्रतिविम्धि मामानमभिपूर गार्थीज्यस्यासन्यवशेन न परिपश्यदन्तन पश्शेदितासुर्गनासर्गतप्राणोऽप.य.. स्यादनई परिहारामानिदि कृत्वा यन्मे मनः परागतं गद्धा मे अपरागतम् । राज्ञा सोमेन तगम:म मु धारयामीति मन्त्रेण तस्मिन्नवेक्षतावननो भूत्वेक्षे ।। अमिददिन म ददितानमारिदानम मदति। तदुक्तं बौधाय. ननेल-अनि कृत्वाडोलेत तमिभूय आजमान गानेशति । एवं कृते हि आज्यस्थ भूयस्मादृश्यते हि च्छ.पति । श्रृतान्यपि उक्तमवेक्ष गस्य प्रयोजनम्-यो गतमनाः स्यात्सोऽवतेत यन्मे मनः परामनं या मे अार.गतम् । राजा सोमेन तद्वयमस्मासु धारयाममति: मन एनाऽऽस्मन्दाघर न गनमना भात आपस्तम्बेनापि यो गतमनाः स्यात्सोऽक्षेत यही मनः परागत मति न गमना भवतीति । योऽन्योऽपि कश्चित. तमनाः शून्याय इव भाति पाऽव्यासो यस्यार्यः ।

आमयाव्यन्नाद्यकामो वा प्राश्नीयात् ।

आमयो रे ग त हानाम गयी, अन्नाय काम नावान्वा चेतं सौम्य · चर प्राश्नीयात् । कमिधातश्रवणाय नमानेन करमः क योऽसाय हा सौम्यचरुनाशनं करिष्य इति । भीमगिरिवनिगित कपाशने कामपसामानन संकल्प

यो वाऽलमन्नाद्याय सन्नान्नमद्यात्तेन प्राश्यः ।

यः कश्चन पुरुषोऽन्नाद्यःयानपणागलं ममर्थः सन्के नित्प्रतिबन्धेन नान्नमद्या. तेन कर्महि नेनापि पुरुषेण प्रायः । सौम्य शहरति शेषः । नैमित्तिकमिदम् । विसर्गरहितः पाठः प्रामादितः ।

शलाकाभिर्धिष्णियानाग्नीध्रो ज्वलतो विहरति ।

" भागां तृगानां च मुनि शल कास्तानिः सहाऽऽप्रोची याहृताशलाकामिन. सतो विहरति । विहरणं नाम तत्तद्धि गयेषु स्थाानम् ।

नवगृहीतमाज्यमध्वर्युर्गृहीत्वा ज्वलतो व्याघारयति ।

आहवनीयान भी यहोत्रीयमान लीयानामप्याव्यौव व्यापारणं न सोमेन 1 अत. एक नवगृहीतमित्युक्तम् । पुनर्वसत इति वचनं व्यापारणकालेऽपि ज्वलत्तार्थम् । सोमा- भावाद्भक्षामावः। 0 सूत्रपुस्तकेमु प्रारधि मारः। संत्यापाठविरचितं भीतसूत्र- [९मवमप्रभे-

शेषमाज्यस्य करोति धारयन्ति धिष्णियान् ।

विष्णियानीन् ।

उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इत्युपाꣳशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति ।

पानीवन्त अहं गृहामी त्यन्तो मन्त्रस्य ।

तं धिष्णियव्याघारणसंपातेनाऽऽज्येन श्रीत्वा न सादयति।

संगृहीनं पानीव अहम् । पत्नीकान्ता यस्य स पानीवतस्तं पास्नीक्तम् । अमिरत्र विशेष्ा पत्नीवानिति विशेषणम् । एभिरग्न इति याज्यालिकात | आज्यवचनं यधुन पानी11५ श्रीणाति कजेगेवेनं वशे कृका गृह्णातिश्रुतिगतो पृतशन आज्यमेव गावष्टं न घनीभूताज्यामिति प्रदर्शयितु माज्यशबः।

उपनिष्क्रम्याग्नीत्पात्नीवतस्य यजेति संप्रेष्यति।

उपनिष्कम्यस्येतस्य प्रयाननं प्रादशितमेव ।

अग्ना३ इ पत्नीवा३ इति वषट्कृते जुहोति ।

षष्ट्रा सोम पित्र साहेत्यन्तो मस्स।

कृताकृतोऽनुवषट्कारः ।

कृताकृतो करिसकः । प.त्नावतशब्दस्य सूत्रकृतोपांशुत्वावभिधानादुचेष्टमेव ।

उपाꣳश्वनुवषट्करोतीत्येकेषाम् ।

अनुवषट्कारस्योपांशुत्वेऽपि सोमस्याने वीहोत्यन्तमेवोपांशु, वौषडिति तूचेरेव ।

अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा पत्नीꣳ संख्यापयोन्नेतर्होतृचमसमुख्याꣳश्चमसानुन्नयन्होतृचमसे ध्रुवायावकाशं कुरु सर्वꣳ राजानमुन्नय माऽतिरिरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति संप्रेष्यति ॥९॥

उपस्थोऽस्तमासीद तत्र निषीद मोमभक्षणार्थ, नेष्टः पत्नीमुहानयोद्भातृममीपे संख्यापनार्यम् । उद्गात्रा पनी प्रति हिकार हिंकारं प्रति संख्यापय पत्नीमीक्षयेति हिंकारोच्चारणकालेऽन्वीक्षवेक्षणं कारयेत्यर्थः । लाट्यायनद्राह्मायणाभ्यामप्येवमेवोक्तम्- यज्ञायज्ञीयस्य हिकारं प्रति पस्नीमुद्गातेक्षेत निधनं प्रति पत्नीदक्षिणमूरुमभिषिश्चेत्तृती. पायार स्तोत्रीयायां प्रस्तुताया सर्व तदुदकं निनयेविति । यदि ऋस्वन्तरे यज्ञाय. शीषसाम मास्ति तदा हिंकारामावास्कदा पनीमुदातेक्षतेत्याशङ्कायामाह-अहिंकारे तु प्रतिहारवेलायां पस्नीमुद्गातेक्षतेति । उन्नतहोतृचमतमुस्यांश्चमसानुन्नयनसन्होतृच- मसे ध्रुवाय धुवावनयनामवकाशं कुरु इत्यर्थः । अपशिष्टप्रैषः कृतन्याहयानः । 5 १०पटलः] . गोपीनाथमहकृतज्योस्लाव्यारवासमेतम् । अग्नीनेष्टुरुपस्थमासीदत्यस्यार्थमाह-

अन्तरा नेष्टारं धिष्णियं चाऽऽग्नीध्रो व्यवसृप्य भक्षयत्युपस्थे वा नेष्टुरासीनो नोपस्थ आसीत यद्युपस्थ आसीत क्लीबः स्यात् ।

व्यवसृप्य प्रविश्योपविश्य भक्षयति उपस्थ आसानो वा । नेष्टुरुषस्थ आमौनो पा मक्षयति । ननु पूर्व नेष्टुरुपस्थमामीत्युक्तमिदानीं तु नोपाध आसीनेत्युच्यते तकथ. मेतत्पूर्वविरुद्धंमुच्यते । सत्यमुभयं दुर्घटम् । अत एक विरोधाद्विकपः कृतः सूत्रकृता । अनीन्नेषुरुपस्थपापीदेस्योपस्थमिति द्विनीया सप्तम्यर्थे । इदं च सूत्रकृतैव प्रदर्शित । मुपस्थे वेतिसप्तम्यन्तनिशेिन । अन्तरा नेष्टारं विष्णियं चाऽऽग्नीध्रो व्यवसूप्येत्यनेन सामीप्यमुच्यते । अमीनेष्टुरुपस्थमासीदेस्यत्र यदा नोपस्थ मासीत सदाऽमीनेष्टुरुप. स्थमासोदेति संषांशस्य लोप इति केचित् । सामीप्यार्थकस्वमादायापि सप्तभ्युपपद्यत एवेति न छोप इत्यन्ये । क्लोषः षण्दः ।

होतृचमसमुख्याꣳश्चमसानुन्नयति ।

पष्टम् ।

स्तुतशस्त्रे भवतः ।

सष्टम् ।

प्रज्वलयित्वा घिष्णियानग्निष्टोमस्तोत्रमुपाकरोति ।

मग्निष्टोमग्रहणमनिष्टोमायाप्रयुक्तं मुख्यं स्तोत्रमिदमिनिप्रदर्शनार्थम् ।

अविस्रस्य नीवीराविरिव नाभी: कुर्वाणाः सर्वे सकर्णप्रावृता भवन्ति।

नौवीक्विमनमकृले। आविप्रकटा इवेषनामीः कृणा: मन्तः सकर्ण परियो मुखरहित तस्मावृत्यैव तिष्ठन्ति । सर्वग्रहणं कर्मासंबद्धानां सः प्रविष्टानामपि प्रावृत- शिरस्कत्यप्राप्त्यर्थम् । सानेवाऽऽह-

ये सदस्याः सदसः।

मरस सम्बन्धिनो ये सरस्याः सभासदस्तेऽपि सकर्णप्रावृता भाति । स- संबन्धित्वं सदाप्रविष्टस्वमेव । षष्ठ्यर्थः संबन्धित्वम् ।

ऋत्विजो यजमानश्चेत्येकेषाम् ।

अविनोऽपि सर्वे सकर्णप्रावृता भवन्ति न तु स्तोत्रसंबन्धिन एवपिन, इत्येतदर्थ- मत्रापि सर्वग्रहणमनुवर्तनीयम् । यजमानस्य स्तोत्रसंबन्धिस्वानियमेन प्राप्तौ विकल्पः । एकेषामित्यनेन यजमानस्य विकल्पः । एकेषामितिवचनं मलकरणार्थमिति प्रथम पाठक उक्तमेन प्राक् । 3 1 - a ११२ सत्यापाढविरचितं श्रौतसूर्व- [समप्रभे-

विश्वस्य ते विश्वावतो वृष्णियावत इत्युद्गात्रा पत्नीꣳ संख्यापयति ।

प्रेषान्नेष्टाऽत्र कर्ता।

अगन्देवान्यज्ञ इति पत्नी दक्षिणमूरूं नग्नंकृत्य वङ्क्षणानाविष्कृत्य ।

दक्षिणमूरुं न कृत्याचे ढापनं कृतयः । उत्पधिोक्षगत व संधये ऽत्र बहवः । अतो बहुवचनम् । आधिकरणं प्ररटे करण । अत्राऽऽतम्ले रे गामा एतस्या- प्राकट्यायोपाय उक्तः- उगरि दामादा वक्ष ग'नाविष्कारह मुरूपन्याः प्रमा जायत इति विज्ञायत इति । यथे रुचिssai: स्यात्तथे गेद्वासस्तथा कृते सति अहातमुखो,, अम्लानमुखी, अस्याः पत्न्यः पाना जायन एवं को सतीत्यर्थः ।

स्वाहाकृता: समुद्रेष्ठा इत्यभ्यन्तरमूरोरुदीची पत्नी पन्नेजनीरूरुणोपप्रवर्तयति ।।

उसीची, उदाखे, ऊरुगा दलिगेना दामने । पननीय उपगति प्रमा न्तरं गमयति । अत्र पक्षारमाहा5514 रिगिदित्येक इति । ओरेव वा हस्तेन प्रवर्तयति न तु न गमन्तरतो गायीत्यर्थः ।

संख्यापनमुपप्रवर्तनं च: ऽऽ तृतीयस्याः स्तोत्रीयायाः क्रियते ।

तृतीया स्तोत्रीया प्रथमपर्यायवन्धिन्येव । अग्र उत्तमायां स्तोत्रीयायामिति उत्तमवचनापत्र प्रथमपर्यायसंबन्धिन्येव तृतीया स्तोत्रीया छन्दोगसूत्रे द्रष्टव्या । अत्राऽऽभिविधौ । तृतीयस्तोत्रपतमि यर्थः । अर्थः पयः । इई पत्नीसंस्कारका स्प्रतिपत्त्यावर्तते । एकस्यां पत्न्यां रनम्नलाग पन्ने मनीग्रहणस्य तसंबद्धकर्मणां च लोपः। आनिमारुतशस्त्रे विशेषमाहऽऽास्तम्बः-- अमग्रमाग्निमारुतं प्रनिगृगातीति । अम्बग्रं त्वरितम् । आश्वलायने ऽपि स्वम्पप्रमानिमारुतमिति । सुशदादतित्वरितम् । आपस्तम्बेनान्योऽपि विशेषाऽत्रोक्त ---आपो हि छा मयोभुन इत्यभिज्ञायापो विषि- अन्धतिगृणातीति । अपोऽवस्कन्दयन्प्रतिगृणात्यापोहिष्ठीये तृच इत्यर्थः । आश्वला- यन:-आपोहि छनि तिम्रो वियतमप उपम्पृशन्नन्वारब्धेवपावृतशिरस्क इति ।

स्वादुष्किलायं मधुमाꣳ उतायमित्येतस्याꣳ शस्यमानायामुभयतीमोदं प्रतिगृणाति मदामोद इव मोदामोद इवेत्याहावादूर्ध्वं व्याहावात्सिद्धः प्रतिगरः ।

एतस्यां शस्यमानायामिति सप्तमी पञ्चम्य । तेनैतस्याः शस्यमानाया आरम्पत्यों भवति । एतस्या ऋच आरभ्योभयतोमोदः प्रतिगरः । मदामोद इवर योदामोद इत्युपयरूपप्रतिंगरेऽपि - मोदशब्दादुपयतोमोदत्वं प्रतिमरस्य । अयमुभयतामोदः प्रतिगर : आ, आहावात्स्वादुष्किलीयासंबन्धिमध्यातनाहावपर्यन्तम् । . स्वादुष्किली यान्तिमाहावो व्याहार उच्यते । व्याहावादित्यनन्तरं पूर्वतनस्यो शब्द .. प [४५० पटलः] गोपीनाथभकृतज्योत्स्नाव्याख्यासमेतम् । स्यानुवृत्तिः । ऊर्ध्वमित्यनन्तरं चकारोऽध्याहर्तव्यः । आहावादूर्ध्वमपि उभयतोमोद एवं प्रतिगरः । व्याहावासिद्धः प्रतिगरः । व्याहावादारभ्य सिद्धः प्रसिद्ध एव प्रति- गरो भवतीत्यर्थः ।

भूतमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमभिमन्त्रयते ।

.. नेष्टुन्नेतृव्यावृत्त्यर्थ प्रतिप्रस्थातृग्रहणम् । एतयोरप्यध्वर्युत्वाविशेषात् । अध्वयों- र्यावृत्तिस्तु तस्य व्यापृतत्वादेव भविष्यति । भूयासमित्यन्तो मन्त्रस्य ।

द्यावापृथिवीभ्यां त्वा परिगृह्णामीति परिगृह्णाति ।

अञ्जलिना ध्रुवं परिगृह्णाति । अञ्जलिना परिगृह्याऽऽस्त इत्यत्र दर्शनात्स्पष्टतयाs- नलिना परिगृह्णातीत्यापस्तम्बेनोक्तत्वाच्च ।

विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्विति ध्रुवꣳ स्थानात्प्रच्यावयति ।

प्रच्यावयति स्वस्थानाच्चालयति । प्रशब्दो झटिति चालनार्थः । प्रच्यावयन्त्विस्यन्तो मन्त्रस्य।

दिवि देवान्दृꣳहान्तरिक्षे वयाꣳसीति हरति ।

होतृचमतसमीपं हरतीत्यर्थः । पार्थिवानित्यन्तो मन्त्रस्य ।

ध्रुवं ध्रुवेण हविषाऽव सोमं नयामसीति होतचमसे ध्रुवमवनयति परिधानीयायाꣳ शस्यमानाया सकृच्छस्तायामादितो वा शस्त्रस्य ॥ १०॥ मध्यदेशेऽन्ततो वा।

• शस्यमानायामित्यत्राऽऽदित आरभ्याऽऽन्तम् । सकृच्छस्तायामित्यनेन मध्यमे पर्याये । शस्त्रादौ शस्त्रमध्ये शस्त्रान्ते वेति पञ्च पक्षाः सिद्धा भवन्ति ।

शस्त्रं प्रतिगीर्य होतृचमसमध्वर्युरादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ।

शस्त्र प्रतिगीति दर्शितप्रयोजनम् । अवशिष्टं सूत्रमपि दर्शितप्रयोजनम् ।

व्याख्यातश्चमसानां भक्षः।

यथाचमसं चमसिनो - भक्षयन्तीत्यारभ्य तृतीय५ होत्रका इत्यन्तेन सूत्रेण

व्याख्यात इत्यर्थः ।

सर्वभक्षा नाऽऽप्यायनसादने भवतः ।

अनाराशंसत्वादिति मावः ।

अग्नीदौपयजानङ्गारानाहरेत्येतत्प्रभृति पाशुकं कर्म प्रतिपद्यते ।

स्पष्टम् । १ ग. इ.च.ज.म. द. नाच्च्याव । ११८ ९३४ सस्याषाढविरचितं श्रौतसूत्र- [९नवमप्र-

नानूयाजान्ते स्वरुं जुहोति न हृदयशूलेन चरन्ति यद्यनूबन्ध्या भवति ।

इदं वाहनबन्ध्योपलक्षणम् ।

प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य हारियोजनेन चरन्ति ।

संसावणाभिस्येतिवचनं परिधिप्रहरणाझं संसापहोम इतिबोधनार्यम् । सोमात. स्वात्पुनर्वचनम् । हरिरस्मिन्युज्यते स्वस्थानं प्रति गमनायेन्द्रस्येति हरियोजन इन्द्रस्तरसंबन्धिग्रहो हारियोजनस्तं संस्त्रावामिहोमान्ते परिधिप्रहरणारूयकर्मणि कृते गृहातीत्यर्थः।

उपयामगृहीतोऽसि हरिरसि हारियोजन इत्युन्नेता द्रोणकलशेन हारियोजनꣳ सर्वमाग्रयणं गृह्णाति ।

अत्र तृतीया सम्पर्थे । आग्रयणस्थालीस्थसोमस्य स्थाच्या अल्पपात्रत्वेन द्रोणक. शस्य महत्पा(हापात्रत्वेन तस्माद्ग्रहीनुमशक्यत्वात् । सर्वमाप्रयणमाप्रयणस्थालीस्थ सर्व सोमं द्रोण कलशे हारियोजनं अहं गृह्णाति ।

तं बह्वीभिर्धानाभिः श्रीत्वा न सादयति ।

धाना अत्र लौकिक्य एव । भनिता यवा धानाः । बौधायनेनाप्युक्तं प्रैष एक- धाना हारियोजनीः कुरुतेति ।

शीर्षन्नधि निधायोपनिष्क्रम्येन्द्राय हरिवतेऽनुब्रूहीन्द्राय हरिवते प्रेष्येति संप्रेष्यति धानासोमेभ्योऽनुब्रूहि धानासोमान्प्रस्थितान्प्रेष्येति वा।

..शीर्षन् , शीणि । विभाषा शिश्योरिति लोप: सप्तम्या: । शीर्पन्नधि शीर्ण उपरीत्यर्थः । उपनिष्क्रम्येत्यनेन हविर्धानाद्वहिरीत्वैवायं प्रैषः ।

हरीः स्थ हर्योर्धाना इति विक्रम्य वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।

विक्रम्येति विविधं कमणं विक्रगणमग्रतः पृष्ठतश्च पादयोः करणं पुनः पुनः । भत्र हेतुः श्रुतौ विक्रम्प होन्द्रो वृत्रमहन्समृध्या इति । वषट्कारोत्तरं तूष्णीमेष विक्रमणम् । मन्त्रेण होमः । इन्द्राय स्वाहेति स्वाहाकारलिङ्गात् । हरति मक्ष सदः प्रति हरति मक्षम् ।

तꣳ सर्वे समशः प्रतिविभज्योन्नेतर्युपहवमिष्ट्वेष्टयजुषस्ते देवसोमेति चिश्चिषाकारं धाना भक्षयन्ति ।

वाचनिकोऽत्र भक्षलाभो होचुन्नेतृव्यतिरिक्तांनामपि निमित्ताभावेऽपि । होतुर्वषट्- कारप्रयुक्तो पक्षः । उन्नेतु)माभिषवप्रयुक्तो भक्षः । इतरेषां वाचनिकः । तं हारियो- 'ग, चरति T ३ - [च.० पटर:] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९३५ मनं होता, उन्नेता, अन्ये च । एते सर्वेऽपि हारियोजनगतस्यः सोमस्य पात्रान्तरे धानाभिः सह समान्मागान्कृत्क्त्यर्थः । प्रतिः सांमुख्यार्थः । उन्नेतरुपह्वयस्वेति सर्वेऽप्युन्नेतारमुपहूयेष्टयजुषस्ते देवसोमेति मन्त्रेण चिश्चिषाकारं चिश्चिषां कृत्वा कृत्वे. त्यर्थः । चिश्चिषति शब्दानुकारस्तथा शब्दं कृत्वा धानाम्यो रसं हृदयं ममयन्ति रसमात्र निगिरन्ति ।

संदश्यासंभिन्दन्तो धानानां निम्नानि कुर्वन्तो निरवधयन्तः ।

संद(द)श्य धाना असंभिन्दन्तश्च धाना भेदनं तासामकुर्वन्तः । दन्तैर्धानामु चिपि. टाकास्तामात्रं कृत्वा निम्नानि धानानां स्थूलप्रदेशे निम्नानि कुर्वन्तः । स्थूलप्रदेशे निम्नः भानाः कुर्वन्त इति यावत् । निरकधयन्तस्ताम्यो स्सं निष्कृष्य पिबन्त इत्यर्थः ।

आपूर्याः स्थाऽऽ मा पूरयतेत्युत्तरवेद्यां धाना निष्ठीव्योपवपन्ति रय्यै त्वा पोषाय त्वेति वा ।

निष्कृष्टरसा पाना उत्तरवेदिसमीपे निष्ठीव्य थूत्कृत्य वपन्तीत्यर्थः । आपूर्या इत्य- नेन रम्यै स्वेति विकल्पते । अत्राऽऽपस्तम्बेनाऽऽचमनमुक्तम्-तत आचामन्तीति । भानामक्षणेनोच्छिष्टत्वादिति भावः ।

दधिक्राव्णो अकारिषमित्याग्नीध्रागारे दधिद्रप्सान्भक्षयन्तिः ।

इप्सशब्देन दध्न उपरितनो घनीभूतॊऽश उच्यते ।

एकधनपरिशेषान्यथाचमसं व्यासिच्य हरिणीर्दूर्वाः संप्लोम्नाय्य तीव्रीकृत्य रसं जनयित्वाऽप्सु धौतस्य सोमदेवत इति रसमवघ्रेण भक्षयित्वा चात्वालेवनयन्ति ।

एकवनानां परिशेषास्तान्सश्चिमसेषु क्रमेण निक्षिप्य तेषु हरिणीहस्तिा दूर्वाः संप्लोम्नाय्य मर्दयित्वा तांत्रीकृत्य दूरिसनापां लक्ष्गीकरणं तीव्रीकरणं रसं दूरिस मनायित्वोत्पादयित्वा तं रसमप्स. धौतस्येति मन्त्रेणावगावनिवेग मक्षयित्वा चास्या- लेऽवनयन्ति चमसिनः । यथाचमसं व्यासिच्येत्यनेन चमसिनामवेदं कर्म नान्येषामा. मसिनामध्वर्यादीनामिति मम्यते । अपरेण चात्वालमास्तावे वेति भक्षणदेश. भापस्त- मोनोकः।

यन्म आत्मनो मिन्दाऽभूदिति मिन्दयाऽऽहवनीयमुपतिष्ठन्ते ॥ ११ ॥

धमसिनोऽचमसिनश्च । एकैवात्र मिन्दा । एकवचनात् । क.ग. ब. ज.ब.क. संदरश्या । क.ज.स.म. द. निरिव।।ग प.ज.स. म. द. गीर्वाः । ५. प. ज. स. म. 'माय ती।५ ग. प. 'वेनेति । ९३६ सत्यापाढविरचितं श्रौतसूत्रं- [ नवमप्रभे--

देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमसि परकृतस्यैनसोऽवयजनमस्येनस एनसोऽवयजनमसि यच्चाहमेनो विद्वाꣳश्चकार यच्चाविद्वाꣳस्तस्यैनसोऽवयजनमसीति प्रतिमन्त्रमाहवनीये शकलानभ्यादधति ।


प्रतिमन्त्रमितिवचनमेंकेतिकरणादेक एव मन्त्रस्तदन्ते शकलानामभ्याधानमिति स्यात्तन्मा भूदित्येतदर्थम् ।

उभा कवी युवाना सत्यादा धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामह इति सख्यानि विसृजन्ते ।

सत्यविप्सर्गोऽत्राद्रोहविसर्गः । तत ऊर्ध्वरद्रोहो द्रोहो वा न तु नियमेन दोह एव कर्तव्य इति विधिः।

अभिमृष्टे वेदे पत्नीः संयाजयन्ति ।

यजमानेनाभिमृष्टे वेदे सति पत्नी: संयाजयन्ति । परिधिषु संस्त्रावहोमानन्तरं हविः- शेषप्राशनं ततो वेदाभिमस्तितः पत्नोसयाना इत्येतावानेवात्र क्रम इति प्रकृतितोऽत्र विशेषः।

स्तीर्णे वेदे नवगृहीतमाज्यमध्वर्युर्गृहीत्वा धातारातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठञ्जुह्वाहऽऽवनीये नव समिष्टयजूꣳषि जुहोति ।

स्तीर्णे वेद इत्यनेन समिष्टयन)मात्पूर्व सर्वप्रायश्चित्तहोमोत्तरमत्र वेदस्तरणकाल इति प्रकृतितोऽत्र विशेषः । अध्वर्यग्रहणं नियमार्थमध्ययुरेव जुहोति न यजमानोऽपि अन्वारम्भद्वारा | सूत्रान्तरेऽत्रान्वराम्म उ को यनमानस्य तव्यावृत्यर्थमिदं वचनम् । अन्तर्वेदिवचनं दविहोमधर्मव्यावृत्त्यर्थम् । ऊर्धवस्य प्रकृतितः प्राप्तत्वेऽपीदं वचनम. न्यदाहोमात्मकेषु होमेषु पक्षे प्रताऽपि भवतीतिज्ञापनार्थम् । जुहुग्रहणं प्रकृति- प्राप्तध्रुवाव्यावृत्तये । आहवनीयग्रहणप्रयोजनं यद्यप्यत्र नास्ति तथाऽप्याहवनीये नवा- नामपि समिष्टयजुषामयं होम इति प्रयोगकाले स्मरणार्थमित्यदृष्टमेव प्रयोजनं करप्यम् । एतत्स्मरणाभावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति . दक्षिणाग्नौ होतव्यम् । नव समिष्ट- यपि जुहोति नवभिभत्रनैव समिष्टयशष जुहोतीत्यर्थः । तत्राऽऽयाः षण्मन्त्रा अचः । अवशिष्ट। यषि । षड्झाम्मियाणि जुहोति त्रीणि यक्षीति श्रुतिरपि । 'अग्मियाणि ऋपाणि । अङ्मयाणीत्यपेक्षित अश्मियाणीति च्छान्दसः पाठः । एतास्वृक्षु स्वाहाकारपरिभाषासिद्धः । यजुःषु तु पठित एवं स्वाहाकारोऽस्ति । . [४५० पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । भयोक्त्र एवाझलौ पूर्णपात्रानयनं सोमस्य फलीकरणहोमः सारस्वतहोमादि । उक- श्वायमों भरदानेन- 1- समानमा समिष्ट यजुष इति ।

यं कामयेत प्रमायुकः स्यादिति स्रुवेण तस्य जिह्मस्तिष्ठꣳस्तूष्णीं प्रह्वो वा ।

समिष्ट यजुमे यं द्वेष्यं प्रमायुकः सद्योमरणशीलः स्यादिति यो यजमानः काम- येत तस्यैतादृश कामवतो यजमानस्य प्रयोगे सुवेण जिह्मः कुटिलाङ्गस्तिष्ठन्नित्यर्थः । कामनाविषये नुवो निह्मता च विधीयते । तूष्णीमित्यनेन मन्त्रेषु मानसिकत्वं विधी- यत उपांशुता बाधित्वा । प्रहो वेत्यनेन पक्षे प्रहृता विधीयते । निह्म इत्यनेन तिर्यविक्रता प्रल इत्यनेन पृष्ठवक्रतेत्यनयों दः । अन्यत्स्पष्टम् । अत्र बहिषो नानु- प्रहरणम् । वेदिमुपोषतीत्यनेन विशेषप्रतिपत्तेरने विधास्यमानत्वात् , हृदयशूलचर्यातः प्रापशुवत् । अध्वर्योर्यज्ञविमोकः । यां घौ स्थालीमिति सौम्यस्थात्रीविमोकमत्र केचिदिच्छन्ति तन्न विमुक्तत्वात्तस्याः पूर्वमेव । प्रासङ्गिकं च नोत्कर्षेदसंयोगादिति न्यायात् ।

इदं तृतीयꣳ सवनं कवीनामिति सꣳस्थिते जुहोति ।

संस्थितवचनात्समिष्टयजुषः परमपि कर्मशेषः समापनीय एव । अनुबन्ध्यामा हृदयशूलोद्वासनादि यूपोपस्थानान्तं समानं ब्राह्मणतर्पणम् । ततः सोमप्रायश्चित्तानि मोमस्कन्दनप्रयुक्तानि प्रायश्चित्तानि अन्यान्यपि यथानिमित्तं शास्त्रान्तरोक्तानि प्राय- श्चित्तानि चात्र कर्तव्यानि सवनाइनेः पूर्वम् । व्याख्या तु प्रातःसवनवदेवात्रापि ।

प्रशास्तः प्रसुवेति संप्रेष्यति सर्पतेत्याह प्रशास्ता संतिष्ठते तृतीयसवनम् ॥ १२॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने चतुर्थः पटलः ।


इदमपि व्याख्यातं प्रातःसवन एव । इत्योकोपाइश्रीमदग्निष्टोमयाजिसाहस्रानियुक्तबाजपेययाजिसर्वतोमुखपा- जिद्विसाहस्राग्नियुक्तपौण्डरीकया जिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापांढहिरण्यकशिसू. वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवम- मनस्य चतुर्थः पटलः ।। ४ ।। V सत्यापादविरचितं श्रौतसूत्र- [९नवमप्र-

9.5 अथ नवमप्रश्ने पञ्चमः पटलः ।

अवभृथस्य तन्त्रं प्रक्रमयति ।

अथावभूयस्तत्र यावन्क्रियते तव्याख्यास्याम इत्येतावतैव सिद्धेऽवभूषस्य सत्रं प्रक्रमयतीत्येवं गुरुसूत्रकरणमध्वर्युतन्त्रविषय एव तत्र यावक्रियते तब्याख्यास्याम इत्येतस्य प्रवृत्तिनै हौत्रतन्त्रविषय इति । तेन दे।। यो अप्मु महिम इत्यत्र भवत्येक । भूः प्रपद्य इत्यादि तु न भवति वेदेरभावात् । तु

तत्र यावत्क्रियते तद्व्याख्यास्यामः ।

गृहमेधीयायां प्रायणीयायां च गतार्थम् ।

अग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ।

अग्न्यन्वाधानव वनमतद्वचनाभावे तत्र यावक्रियते तन्याख्यास्याम इतिसूत्राद. प्राप्तिः स्यात्तस्य प्राप्त्यर्थम् । कृतव्याख्यान प्रायणीयायाम् । कालतस्तनम् । पौर्ण- मासतम्यस्वे ज्योतिरुत्तमं यज्ञायेति, इमामू ये प्रविष्टा इति च । आमावास्यतन्त्रत्वे ज्योतिरुत्तममद्य यज्ञाय०इमामूर्न यथातिथीति । उभयत्रापि आवभूष हविरिति विशेषः समान एव । न व्रतग्रहणं पूर्वगृहीतत्रतस्याद्याप्यमुक्तत्वात् । अलोपात् । नेमाबहिराहरणम् । तूष्णीमसिदमादाय निष्टप्य परिभोजनीयांछित्त्वाऽऽदय परि- भोजनावदभ्यो वेदार्थ दर्मान्गृहीत्वा तेन वेदं कृत्वा परिस्तृणीत नोभावनी कर्मणे वामिति पाणी पक्षाश्योलपराजी यज्ञस्य संततिरसीति मन्त्रेण स्तीत्वा यथार्फ पथाप्रयोजनं पात्राणि दर्भेषु प्रक्षालिनानि न्याग्निनानि प्रयुनक्ति । उलपरानोमित्येक. वयनप्रयोजनं प्रायणी यायां दर्शितमेत । अत्र क्त्वापत्ययादुलपरानीस्तरणानन्तरमेव पात्राणां प्रयोगः। अवभृथस्य सर्वशेषत्वान ब्रह्मयजमानसदनकरणम् । सुथार्थ कृताभ्यामेव सदनाम्यां सिद्धेः । सपथ कपालमेक महासामर्यातू | अग्निहोत्री कृष्णाजिनं शम्यामुलूखलं मुसलं दृषदमुपलां सु जुहमुपभूतं धुवामाज्यस्थाली कुटर पात्रों मेक्षणं वेदं मदन्तीपात्रमुपवेषं निषेचनपानं वेदाप्राणि वस्त्रयुग्ममुडम्बरशा- खां चेत्येतावन्ति पात्राणि । न ब्रह्मवरण प्रधानार्यवरणेनैव सिद्धः । यजमानोपये शनम् । ततो वाचस्पत इत्याद्येव ब्रह्मणः पवित्रकरणम् ।

न प्रणीताः प्रणयति ।

ब्रह्मन्नपः प्रणेण्यामीति नास्ति न प्रणीताः प्रणयतीति प्रणयनस्य निषेधात् । पन- मान वाचं यच्छेत्सेतावानेवात्र प्रैषः । . । [१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ९६९

निर्वपणकाले वारुणमेककपालं निर्वपति ।

संविशन्तां दक्षाय वा. वेषाय. प्रत्युष्टं० यजमान हनिनिर्वस्यामीत्यादि मुच्योप्यस्यन्तं माति । निर्मपणकाल इत्यनेन संविशन्तामित्यादिसत्त्वं सूचितम् । वरुणाय जुष्टं निपामीति वारुणमेककपालं निपति । वरुण हव्य रसव । वरु. णाय यो जुष्टं प्रोक्षामोति । शुन्धवमिति पात्रप्रोक्षणं कृष्णाजिनादानादि अव्यवकि- रन्तीति भेषान्तं कर्म प्राकृतं तन्त्रं वचनामावेऽपि प्राप्यते । अन्यथतद्विना हविष एवासिद्धेः । मदन्त्यधिश्रयणम् । प्रथमेन मन्त्रेणैव पुरोडाशार्थककपालोपधानम् । निर्दग्ध० भृगुणामङ्गिरसां तपसा तप्यस्व । अङ्गाराध्यूहनं पात्रोनिष्ट पनादि पिष्टोस्प- वनान्तम् ।

यजुरुत्पूताभिः संयौति ।

यस्मिन्कस्मिंश्चित्पात्रे शुद्धा आ गृहीत्वा देवो वः सवितति पच्छः पठितगायत्र्यात्म. केन मन्त्रेण सकृन्मन्त्रेण द्विस्तूष्णीमित्येवंरीत्योत्पूर्ण ताभ्यः सुवेण गृहीत्वा समाप इति पिष्टं मिप्रयतीत्यर्थः । अद्भ्यः परिप्रजाताः स्थेत्यादि । न विभागो न निर्देशः । अर्थलो. पात् । यजुरुत्पूनस्वविधानप्रयोजनं सबनी यनिर्वापरकरणे प्रर्शितमेव ततो द्रष्टव्यम् ।

अभिवासित आप्यलेपं निनीय संप्रैषेण प्रतिपद्यते।

अभिवासितशब्देन वेदेन साकारं भस्माध्यूहनमनिवासनमुच्यते । अविदहन्तः अपयतेतिप्रेषनिवृत्तिरनेन क्रियते । श्रेषं विनैवात्राविदाहविशिष्टश्रपणं कर्तव्यम् । आप्यले निनीतिवचनं महावेदेरास्तृतत्वानिवृत्तिराशङ्किता स्यात्तनिवृत्त्यर्थम् । तूष्णीमेव स्यमादाय संप्रेषेण प्रतिपद्यते । आप्यलेपनिनयनोत्तरं संप्रेष एव नाsss. स्तम्बोक्ता वेदिरितिप्रदर्शनार्थो त्यप्प्रत्ययः ।

यदन्यदिध्माबर्हिषः पत्नीसंहनाच्च तत्संप्रेष्यति ।

यत्र स्तम्बयजुर्हरणं तत्रैव स्फ्यादानं समन्त्रकं नान्यत्र तस्य तदङ्गत्वात् । तत्र प्रेष एतत्सूत्रात्प्रोक्षणीरासादय स्रुवं च सुचश्व संमृड्ढ्यान्यनोदेहीत्येतावान्देषोऽत्र भवति । यद्यपि प्रोक्षण्यासादनस्य दृष्टार्थता नात्र तथाऽप्यदृष्टार्थ सादनं कर्तव्यमेव । इध्मबर्हिषः पत्नीसनहनाच्चान्यत्वात् । ततोऽग्निहोत्रहवण्यां पवित्रान्तहितायामप मनोयत्यादिनाऽयं परिमृशतीत्यन्ते निशिताः स्थेत्यादि दिवः शिल्पमित्यन्तं करोति । परिभोननीयदर्भानुदुम्बरशाखां चाऽऽदाय तूष्णीं निष्टप्य तूष्णीं जुहूवसंमृन्य पुननि- टप्य प्राक्ष्य सुचां समोपे निदधाति । तूष्णीं संमार्गानग्नौ प्रहरति । वक्ष्यमाणसूत्रादिदं प्राप्यते । न प्राशिवसंमार्गः । सस्यैवाभावात् ।

यत्प्रागाज्यग्रहणात्तत्कृत्वा प्रतिहृत्य गार्हपत्य आज्यानि गृह्णाति ।

पूषा ते विलं. विष्यत्वित्यादि यत्नागाज्यग्रहणात्कर्म . तत्कृत्वाऽऽज्यं गार्हपत्य1 सत्याषाढविरचितं श्रौतसूत्र- [९नवमप्रश्ने- समीपे प्रतिहृत्य । प्रतिहरणं नाम पर्यावृत्य हरणं प्रतिहरणम् । गार्हपत्यस्योत्तरत भाज्यानि गृह्णाति ।

सर्वाणि चतुर्ग्रहीतानि द्विर्वोपभृति ।

उपभृत्यपि चनुगृहीतं द्विवेति लाघवाद्वक्तव्य एवं वचनं जुह्वादिषु प्रकृतितः पक्षे प्राप्तस्य पञ्चगृहीतस्य निवृत्त्यर्थम् । उपभृति ब्रह्मणस्त्वेत्यादिचतुर्भिः । नोपभृत५ समानयत इति वक्ष्यमाणनिषेधःहिरर्थमेव समानयनं न स्वाहाकारार्थमित्यवगम्यते । अतं औपभृदाज्यस्य प्रयान संबन्धाभावात्प्रथमस्य चतुर्गृहीतस्य प्रयानार्थस्य निवृत्तिः । द्विोपभृतीत्यस्मिन्पक्षे विशे त्वा सुवीर्याय त्वेति द्वाभ्यां द्विवारं ग्रहणम् । प्रकृतिवद्ध- पायाम् । अपोद्धृत्याऽऽज्यस्थाली खुववेदाभ्यां सह । अन्यत्र कार्यानुरोधेनापोद्धरण मर्थप्राप्तम् । स्वधा पितृभ्य ऊ• आसादितानां प्रोक्षणीनां प्रतिपत्तेरावश्यकत्वादिदम् । पवित्रापिप्सर्जनं तूष्णीमेव वेद्यामेव । प्रस्तराभावात् । प्रस्तरापिसर्जन एव मन्त्रः । यजमानो वै प्रस्तरः प्राणापानौ पवित्रे यनमान एव प्राणापानौ दधातीत्यर्थवादात् ।

अलंकृत्य पुरोडाशमुत्तरेऽꣳसेऽवभृथꣳ सꣳसादयति ।

अलंकृत्य पुरोडाशमित्यनेनेदमह५ सेनाया इत्यादिविधिः प्राप्यते । अत्रामिपूरणं न विद्यते । कृत्स्नस्य प्रधानकर्मण्यप्रदेयत्वात् । स्विष्टकृद्वचनाच । उत्तरवेदेरुत्तरेंs. सेऽवभृथे प्रक्षेपणीयं द्रव्य समुदाय संसादयति एकत्र करोति । समेवाऽऽह-

पुरोडाशमाज्यान्यौदुम्बरीमधिषवणफलके खरपाꣳसूनृजीषं च यत्किंच सोमलिप्तमन्यत्र चतसृभ्यः सोमस्थालीभ्य आग्रयणस्थाल्या उक्थ्यस्थाल्या आदित्यस्थाल्या ध्रुवस्थाल्याः ।

यत्किंच सोमलिप्तमित्यनेनाधिपवण चर्मादि गृह्यते । नास्मिन्पुरोडाशसादने यान- मानमपूर्वत्वात् । चतसृभ्यः सोमस्थालीभ्य इत्येतावतैव चतसृणां प्रसिद्धत्वाग्रहणे सिद्धे निर्देशो देविकाहविनिर्वापपक्षे चतस्रः स्थाल्योऽन्यत्र तस्मात्स्थलादपसार्य प्रज्ञाता अन्यत्र स्थाप्यास्ताश्च प्रथमत आग्रयणस्थाली स्थाप्या तत उक्थ्यस्थाली तत आदित्यस्थाली ततो ध्रुवस्थालीत्येवं क्रमेणैव स्थाप्या इत्येतादृशक्रमप्राप्त्यर्थम् ।

आयुर्दा अग्ने हविषो जुषाण इति जुहोति यतरस्मिन्नग्नौ श्रपयति ।

अत्रावभृथनिच कुणेति मन्त्रेण द्वितीयाऽऽहुतिः । नमो रुद्राय वास्तोष्पतय इति तृतीयाऽऽहुतिः । उक्तं चाऽऽपस्तम्बेन--आयुर्दा अग्ने हविषो जुषाण इत्यवभृथमवै. व्यजुहुयादवभूधनिघणेति च । नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । . १५०पटछः]] गोपीनाथभट्टकृतम्योरखाब्याख्यासमेतम् । उद्याने यत्परायणे । आवर्तने विवने । यो गोपायति तर हुन इति चेति । तत्राव- भृथनिचकृति मन्त्रस्य सूत्रकृताऽन्यत्र विनियुक्तत्वान्नाऽऽहुतौ विनियोगः । नमो रुद्रायेत्यस्य च मन्त्रस्याविनियुक्तत्वादन सामान्यपरिभाषया विनियोगः । जपे वा विनियोगः । स च होमोत्ताम् । यतस्मिन्नग्नौ अपयतीत्यत्राऽऽवृश्च्यते वा एतद्यन. मानोऽनिम्यामिति श्रुतिलिङ्गं मूलम् । यदि गार्हपत्ये श्रपणं तदा गार्हपत्य इयमा- हुतिर्यवाहवनीये श्रपणं तदाऽऽहवनीय इति ।

समुप्तेऽवभृथे।

समुप्त औदुम्बामासन्यां स्थापित । आसन्यत्रोपस्थितत्वादानासन्धेव ।

प्रस्तोतः सामानि गायेति संप्रेष्यति सह पत्न्या त्रिः सर्वे साम्नो निधनमुपयन्ति ।

निधन साम्नोऽन्या भक्तिः । त्रिःशब्दस्योपयन्तीत्यनेनान्वयः । तथा च त्रिरुप. यन्तीत्यन्तयो भवति । त्रिरुपयन्तीत्यस्य त्रिरारित्यर्थः । प्रेषे सामानीति बहुवचनं देशवयकर्तव्यसामगानाभिप्रायेण । तेन सकृदेव प्रेषः सिद्धो भवति ।

उरुꣳ हि राजा वरुणश्चकारेति चात्वालं गत्वा वदन्ति चात्वालाद्वा प्रयान्तो वदन्ति ।

पास्वालं गत्वा चावालसमोपे स्थित्वा वदन्तीति प्रथमपक्षार्थः । चास्वालं त्यक्स्या सदमे प्रयान्तो निर्गच्छन्तो वा वदन्तीति द्वितीयपक्षार्थः ।

अन्तरेण चात्वालोत्करावुदञ्चो निष्क्रामन्ति ।

उमयपक्षेऽपि चात्वालोकरावन्तरेण निष्कामन्ति । उच्च उदङ्मुखाः।

सर्वा दिशोऽवभृथगमनमाम्नातम् ।

अत्र या दिशं मन्ति सैव प्राची तदनुरोधेन तत्तदृस्विस्थानानि कल्पयित. व्यानि । सर्वेषां मन्त्रः । पन्या अपि । सह पल्येति पूर्वसूत्रानुवृत्त्येवं लम्यते ।

नोदीचेन संचरितवा इत्येकेषाम् ।

उदोचेनोदग्दिागतेन । इई पथो विशेषणम् । उदीचेन पथा न संचरेदित्ये- केषामाचार्याणां मतमित्यर्थः ।

मध्यदेशे द्वितीयꣳ साम्नो निधनमुपयन्त्युदकान्ते तृतीयम् ।

स्पष्टोऽर्थः ।

शतं ते राजन्भिषजः सहस्रामित्यपो दृष्ट्वा जपन्ति ।

सर्वेषां महुवचनाजपः । एकवचनपाठेऽध्वयोरेव अपः । बहुवचनपाठे पल्या अपि । १. ने निव । २ ग. व. प्रस्य वि । ३ ग. च. 'दुतिरि'। 7 1 ९४२ सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्र-

अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभितिष्ठन्ति ।

उदकान्तं गत्वोदकाभिमुखास्तिष्ठन्ति सर्व ।

अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति ।

अपः प्रगाह्यापो विलोडय । तिष्ठन्तोऽवमधेनः चरन्तीत्यनेनाऽऽघारादावाक्रमण- प्रत्याक्रमणयोनिवृत्तिः क्रियते । दक्षिणतो ब्रह्मा यजमानः पत्नी च ! उत्तरत आग्नीध्रः पश्चाद्धोता मध्ये हवोषि पात्रान्तरस्थानि केनचिद्धृतानि उच्चे मञ्चे वाऽऽसन्या वा स्थापयेत् । अपामवलोडनं सर्वेषाम् । होताऽनामन्त्रित एव बहिस्तूणीमाचम्य निवांती. मत्वा देवा यो अमु महिम इत्याचम्य यज्ञोपवीतो भूत्वा पुनराचम्य, अमिष्ठितो वरुणस्य पाशः, उदकान्तमभितिष्ठते । ततोऽपे ऽवलोड्य तिष्ठन्नवभथे न चरति ।

ओढासु देवतासूदकमुपवाज्य स्रुवाघारमाघार्याग्नीदुदकं त्रिः संमृड्ढीति संप्रेष्यति ।

ओढासु आवाहितासु देवतामु सतीषु । इदं याजुषहौत्रे । ओढासु देवतास्विति- सूत्राद्धोत्रा देवतावाहनं कर्तव्यम् । अग्निमग्न आ३० सोममा ३ • वरुणमा ३ . देवार आज्यपा५ आ० अग्नीवरुणौ स्विष्ट कृतावा : ३ : । ओढामु देवतास्वितिसूत्रा- यावत्यो देवतास्तासां केवलावाहनमात्र कार्य न तु निगदशेषपठनम् । उदकं वेदे- नोषवाज्य । अदृष्टार्थमिदमुपवाजनम् । नुनाघारमावार्य ध्रुवामाप्याययति । इदं धुवाप्यायनं धुवां वै रिच्यमानामितिनिषेधस्य प्राबल्यात् । अग्नीदुदकं त्रिः समृड्ढीति संप्रेष्यत्यध्वर्युः । ततः संप्रेषित आग्नीध्र उहितेन मन्त्रेणोदकं प्रामस्थं त्रिः समाष्टिं । स चोह इत्थम् - उदक वाजजिद्वानं त्वा सरिष्यद्वाज जेष्यद्वानि वाजजिद्वाजनित्यायै संभाजयुदकमन्नादमनायायति।

संमृष्टेऽप्सु तृणं प्रास्य ।

संमृष्ट इत्यनेन संमार्गः सूच्यते । संमृष्ट इति भूतनिर्देशान्समार्गोत्तरमप्सु प्रासन ममृष्टे. विहितेनोहितेनाऽऽग्नीधेण संमृष्ट उदक इत्यर्थः । अत्राग्निसंमार्जनानामभावात्त. रस्थाने परिभोननीयदर्भान्स्पयेन सह गृहीत्वा तैः सह स्पयन समान करोति । अत्र भरद्वाजेनोक्तम् --चौद्यमाने कर्मणि द्रव्यमुत्पादयेद्यथा गृहमेधीयेऽग्निसंमार्जनानोति । गृहमेधीय इत्यवभृयोपसदादीनामग्निसंमाननामाववतामुपलक्षणम् । आग्नीधेण समा. गै कृत आहवनीयदेशं सलक्ष्याप्सु तृणं प्रास्यति । अस्मिंस्तृणे सर्वा आहुतयो होतव्याः । बर्हिरभिजहोत्याहुतींना प्रतिष्ि प्रतिष्ठित्या अथो अग्निवत्येव जुहोतीति श्रुतेः । भुवनमसि विप्रथस्त्रीदक यष्ट्रिां नम इत्यग्निशब्दस्थान उद कशब्दस्योहः । अत्र- त्यानिशब्दस्याऽऽहवतीयपरत्वादत्राऽऽहवनीयामावादुदकस्य. तत्स्थानीयत्वात् । यष्ट. शब्दस्य तद्विशेषणत्वादुदकशब्दस्य नपुंसकलिङ्कत्वादेतदनुरोधेन विशेषणीभूतो यष्ट. ९४३ . . ५५०पटलः ]. गोपीनाथभट्टकृतज्योत्स्नाण्याख्यासमेतम् । शब्दोऽपि नपुंसकलिङ्गः कार्यः । सप्रथा नमो देवेभ्य इति मन्त्रपक्षे तु सप्रथों ममो इत्यूहः । सपका इति शब्दः सान्तः । तस्योदकविशपणत्वे संप्रथ इति नपुं. सकलिङ्गकत्वम् । स्वधा पितृभ्यः । मुद्दे ह्यग्निस्त्वा० उपभृदेहि देवस्त्वा० सुयमें मे० अग्नाविष्णू इति नास्ति । वैदेरमावेन तत्प्रयुक्तस्याऽऽक्रमणस्य तत्संबन्धिमन्त्रस्य चा- भाकः । विष्णोः स्थानमसीति नास्ति । अतिक्रमणाभावात् । अवस्थानस्य तसंबन्धि- मन्त्रस्य चाभावः । अन्तर्वेदि दक्षिणं पादमित्यादि लुप्यते वेदेरभावात् ।

अग्नेरनीकमप आविवेशेति स्रुच्यमाघारयति ।

स्रुच्यं त्रुक्साध्य । अत्रत्याग्निशब्दस्यज्यमानदेवप्रकाशकत्वानोहः । हुत्वाऽनु. आणिति । वृहद्भा इति चुचमुद्गृह्णाति । पाहि मान इति नास्ति प्रत्याक्रमणाभायात् । अग्नय इदमिति त्यागः । वागस्याऽऽशेयीत्यूहः । समक्तम० उन्नीतर रायः सुवीराय स्वाहा । यज्ञेन० सादयित्वा नुचौ । इध्मसनहनस्थाने समागतृणानि स्पय उपसं- गृह्य क इदमध्व • क इदमझी ब्रह्मन्प्रवरायाऽऽश्नावयिष्यामि । वाचस्प. ओ३. माना३ • आ ३ श्रा३ ० अस्तु • तिष्ठ होतरिति प्रयोगक्रमः ।

यथोपसत्स्वेवं प्रवरं प्रवृणीते ॥ १३ ॥ तिष्ठेत्येतावान्प्रवरः।

सौद होतरित्युपसत्सु इति तस्यात्र बाधितत्त्वात्तिष्ठेनि विशेषः । अग्निदेवो होते. त्यादिमानुष इत्यन्तस्य लोपः । नच प्रवरलोपे प्रवरार्थस्यावस्थानादेलोपः स्यादिति वाच्यम् । तिछेत्येतावान्प्रवर इत्यनेनैताशप्रवरसत्त्ववोधनेन तदङ्गभूतानामवस्थानादी- नामपि बोधनात् । देवाः पितर इत्यारभ्य मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्येतस्मा- माग्यो मन्त्रभागस्तस्य यस्यर्षेरहमस्मि तं नान्तरेमी त्यर्थकाद्यस्यास्मि न तमन्तस्मीति- 'लिङ्गादृष्युत्कीर्तनविशिष्टप्रवर संबन्धित प्रतीयते । प्रकृते • तादृशप्रवराभावादतस्य मन्त्रभागस्य लोपो युक्त एव । तिष्ठेत्येतावत एव शब्दस्य सूत्रकृता प्रवस्त्वैन्यवहारी- अवरत्व सिद्धं, सिद्धे च प्रवस्त्वे तस्य फलजनकत्वमपि । एवं च प्रवरसंबन्धि- फलयाचनार्थों यावानमन्त्रभागोऽत्राबाधितस्वावत' 'एव नपो मां देवेष्वाश्रावयाऽऽयुपे वर्चत इत्येतस्य कर्तव्य एव । होताऽग्निता वेत्व देवता । घृतव यान् ।

अपबर्हिषः प्रयाजान्यजति ।

अध्वर्यु तवतीमध्वयों खुघमास्यस्वेत्युच्यमाने जहफ्भूतानादायापहिषः प्रयागान् यजति । प्रयाजाङ्गत्वात्नुमादापनम् । यनं० पृथिवी हाता० वक्ता । अपगतो बहिः प्रयाजो येभ्यस्ते प्रयाजा अपवर्हिषः । बहिन चत्वारः प्रयाजा भवन्तीत्यर्थः ।

नोपभृतꣳ समानयते।

प्रयाजेषु नोपमृत५ समानयते । एतस्य बहिरर्थत्वात्प्रकृते तस्यामावात् । एत. स्मादेव ज्ञायतें वहिरर्थमेव समानयनं न स्वाहाकारार्थमपि । अतः स्वाहाकारार्थ, .3 ९४४ सत्पाषाढविरचितं श्रौतसूत्र- [९नवमप्रभे- प्रकृतावाज्यमवशेषणीयमित्यवगम्यते । अत्र प्रयाजशेषेण ध्रुवां वारुणं पुरोडाशमी- पभृतं चाभिधारयति । शेषप्रतिपत्तेरावश्यकत्वादेतस्य प्राप्तिः ।

अप्सुमन्तावाज्यभागौ।

अप्सु इति शब्दो थयोस्ताव मुमन्तौ । तोच अस्वग्ने सधिष्टव, अप्सु मे सोमो अबवौदिति ।

ताभ्यां प्रचर्य पुरोडाशाद्वरुणं यजति ।

ताम्या प्रचर्येतिवचनमप्सुशव्दघटिताभ्यामेव प्रचारो न तु चातुर्मास्यप्रकरणगत. श्रुतिपठितया वृषा सोम धमा असीतिद्वितीयाज्यभागसंबन्धिवैकल्पिकपुरोनुवाक्ययेत्ये- तदर्थम्, मध्ये नैमित्तिकप्रायश्चित्ताननुष्ठानार्थं वा । तहाँद कुत्र कर्तव्यमिति चेदनूया. मान्ते कर्तव्यमित्यर्थात् । अग्निहोतेति याजमानं पुरोडाशावरुणं यजति । अत्र न कृत्स्नावदानं तस्य स्विष्टकृत्येव विधास्यमानत्वात् । जुलामुपस्तीर्य ध्रुवामाप्याय्य मा भेरित्यभिमृश्य द्विरवदायाभिषार्थ भुवा नाऽऽप्याययति । यदक्दानानीति प्रत्यभि- घार्य वरुणायानुनहि । आश्राव्य प्रत्याश्राविते वरुणं यति प्रयोगो वरुणयागस्य, इमं मे वरुण श्रुधी तत्त्वा यामि ब्रह्मणा मोषावी. इति याज्यानुवाक्ये वरुणायेदं । वरुणस्याहं देवयज्ययाऽन्नादो भ्यासमिति ।

कृत्स्नं पुरोडाशमवदायाग्नीवरुणौ स्विष्टकृतौ यजति ।

तस्य प्रयोगः- जुह्वामुपस्तीर्य ध्रुवां नाऽऽप्याययति । कृत्स्नं पुरोडाशमवदाय द्विरभि. धारयति । उभयत्रापि धुवां नाऽऽप्याययति । एताम्यामभिधारणाभ्यां प्रौवसमाप्तिः । भग्नावरुणाभ्यार स्विष्टकृयामनु३हि । आश्राव्य प्रत्याश्रावितेऽग्नीवरुणौ स्विष्ट- कृतौ यजेति । उत्तरपूर्वार्धस्थान संलक्ष्य यागः स्विष्टकृत इति प्रयोगः । स्वं नो भने वरु० मुमुग्ध्यस्मो३म् । ये३ यजामहेऽनौवरुणौ स्विष्टकृतौ भू० वरयाडग्निरनेः प्रिया थामान्ययाट्सोमस्य प्रिया धामान्ययावरुणस्य प्रिया धामान्ययाङ्देवानामाज्यपानां प्रिया धामानि यक्षौवरुणयोः विष्टकृताहात्रोः प्रिया धामानि यक्षरस्वं महि. अषता हविः स खं नो अग्नेऽवमो. एधी वौ० इति होतुविशेषः । यजः अग्नी- वरुणाम्या स्विष्टकृयामिदम् । अग्नीवरुणयोः स्विष्टकृतोरहं देवयज्ययाऽऽयुष्मान्य- जेन प्रतिष्ठा गमेयम् । अग्नीवरुणो मे दुरिष्टास्पात सविताऽघशसायो मेऽन्ति दूरेऽ. रातोयति तावतेन जेषमिति । वैश्वानरे हवि• परिधिदेश संलक्ष्य प्रक्षालन विनयति ।

अग्नीदुदकꣳ सकृत्संमृड्ढीति संप्रेष्यति ।

संमार्गोऽत्रापि असिद्धः संमृष्ट इतिवचनामावेऽपि । आनोधः स्पयनितस्तै- रेव. परिभोजनीयरुपका समाधि उदक वाजनिद्वाज त्वा समवद्वाज जिगिषद्वाणि . . ५५० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । बामजिद्वाजनित्यायै समायुंदकमन्नादमनायायेति । तूष्णीमेव संमार्गदर्मानप्सु प्रक्षि- पति । नात्र यो भूतानामधिपतिरिति । हुतं तव स्वाहेतिलिविरोधात् । नास्ति वेदि- बहिनिविरोधात् ।

अपबर्हिषावनूयाजौ यजति देवौ यज यजेति पूर्वमनूयाजꣳ संप्रेष्यति यजेत्युत्तरम् ।

महाहविहीता• उद्गाता । यदुपयाज्यं राज्जुलमानीय तेनापबहिषावन्यानो चमति । अपगत बर्ययोस्ती बहिव्यतिरिक्तावन्यानो पनति । देवी यन यजेति पूर्व प्रथममन्यानं संप्रेष्यति । यन इत्युत्तरमन्या जम् । प्रथमस्यान्यानस्य द्वियजित्वाद्य. जिद्धयम् । उत्तरस्पैकपजियादेक एप यनिः । अहिरसो माऽस्य यज्ञस्य प्रातरनुवाक- रहोरिति नाराशंसान्याजे नपः ।

एतावत्क्रियते।

मान्यदुत्तरं कौत्यर्थः ।

यत्ते ग्राव्णा चिच्छिदुः सोम राजन्प्रियाण्यङ्गानि स्वधिता परूꣳषि । तत्संधत्स्वाऽऽज्येनोत वर्धयस्वानागसो अघमित्संक्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुर्नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते निष्ठ्यायतां देव सोम । यत्ते त्वचं विभिदुर्यच्च योनिं यदा स्थानात्प्रच्युतो वेनसि त्मना । त्वया तत्सोम गुप्तमस्तु नः सा नः संधासत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्यान्योऽन्यो भवति वर्णो अस्य । तस्मिन्वयमुपहूतास्तव स्म आ नो भज सदसि विश्वरूप इति चतसृभिरुदुम्बरशाखया दद्नर्जीषमभिजुहोति पञ्चभिः सप्तभिर्नवभिरेकादशभिस्त्रयोदशभिर्वा ।

जुहोति चोदितस्वारस्वाहाकारस्तत्तद्वगन्तेषु । पतमृभिग्भिः नुक्समार्गानन्तरं नासमृष्टेन पात्रेण जुहुयाच्छानान्तरप्रापितसंमार्गयोदुम्बरशाखया लौकिकन दधनी. षमभि ऋनीषस्योपरि जुहोति । पञ्चमिः सप्तभिर्नवमिरेकादशभित्रयोदशभिर्वेति पृथ- स्थगुपादानं समसंख्याव्यावृत्त्यर्थम् । आज्येनेति केचित्तरसंघरस्वाऽऽज्यनीत लिङ्गात्। तदयुक्तम् । दतिवचनविरोधापतेः । प्रोक्षणशब्दवदेवाऽऽज्यशब्दस्य दस्युपपत्तेश्च । १.क.बहिः ।लि। ९४६ सत्याषाढविरचितं श्रौतसूत्र- [रनामो-

ऋजीषस्य स्रुचं पूरयित्वा समुद्रे ते हृदयमित्यप्सूपमारयति ।

अनीषस्येति षष्ठ्यवयवे । तेन पैकदेशेन मुक्पूरणम् । बुचं प्रचरणीम् । तस्या एव सोमसंबन्धित्वात् । अन्यां वा लौकिकीम् । लौकिकस्चुग्ग्रहणपक्षेऽवभृथपात्रप्रयोग एतस्या अपि प्रयोगः । प्रोक्षणं संमार्गश्च तूष्णी जुहूवत् । अनीपैकदेशेन पूरितां सुचमप्सूपमारपति अप्मु निमजयतीत्यर्थः ।

अप्सु धौतस्य सोमदेवत इति यो भिन्दूनामुच्चरति तमवघ्रेण भक्षयत्युपस्पृशति वा।

पो भिन्दूनामुच्चरति उच्चलति रव्योः सावात् , भिन्दूनां बिन्दूर्ना मध्ये यो महत्त्वाद्धेतोविन्दुरुत्प्लवते तमवघेणावधाणेन भक्षयति उपरपृशति वा तं बिन्दुमवप्राणप- यन्तं तस्य स्थातुमशक्यत्व उपस्पर्शः।

अवभृथनिचङ्कुणेत्यवभृथꣳ संप्रविध्यन्ति ।

बहुवचनादध्वर्युपतिप्रस्थात्रनेतारो यजमानश्च संपविध्यन्ति अवमृषमषभूषद्रव्य- समुदाय सम्याक्षिपन्ति उदक इत्यर्थः ।

देवीराप इत्युपतिष्ठन्ते ।

बहुवचनात्सर्वे याजुषाः।

सुमित्रा न इति मार्जयन्ते ॥ १४ ॥

पूर्ववत्सर्वे याजुषाः।

उन्नेतर्वसीयो न उन्नयाभ्युदु त्ये मधुमत्तमा गिरः स्तोमास ईरते सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुरित्युन्नेतारꣳ संप्रेष्यति ।

वक्षीय इत्युन्नेतृविशेषणम् । अभि उदकतोराभिमुखं नोऽस्मानुन्नयोत्तारयेति ।। मधुमत्तमा इत्यादिनोत्तार्यविशेषणानि तन्माहात्म्यार्थकानि ।

उदेत प्रजामुत वर्चो दधाना युष्मान्राय उत यज्ञा असृक्षत । गायत्रं छन्दोऽनुसꣳरभध्वमथा स्याम सुरभयो गृहेष्वित्युन्नेता होतृप्रथमान्यजमानप्रथमान्वोन्नयति ।

सर्वानस्विनः । यजमान पत्नी छ । सकृदेव मन्त्रः। उदेतेति बहुवचनलिङ्गात् ।

प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रतियौति ।

मन्तिमसीमास्थमुदकं प्रतिलोडयति । ज़.मः वजिने। १५० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९४७

प्रत्यस्तो वरुणस्य पाश इत्युदकान्तं प्रत्यस्य ।

अन्तिमसीमास्थमुदकं पादाण प्रत्यस्येत्यर्थः । अमुमर्ममाह मौधायन:--पराम- वृत्तः प्रपदेनोदकान्तं प्रत्यस्यतीत्यर्थः (स्येति) । प्रत्यस्येति ल्यपोऽप्रतीक्षमायन्तीत्यत्रा- स्वयः । बहुवचनात्सर्वकर्तृकता प्रत्यसनेऽनवेक्षमाणाः प्रत्यायन्तीत्यत्र च ।

औदुम्बरीः समिधो धारयन्तः।

सर्व ऋविजो यजमानः पत्नी चेत्येककामोदुम्बरी समिधं धारयन्ति । समिध इति बहुवचनमनेककत्रभिप्रायम् ।

अपाम सोमममृता अभूमेति महीयां जपन्तः।

अपाम सोममित्यस्या ऋचः समाख्या महीयेति । संज्ञायाः प्रयोजनं व्याख्यात. मुन्नयन महीयेत्यत्रैतस्याः संप्रत्ययार्थम् । बहुवचनात्सर्वेषां जपः ।

उन्नेतारं पुरस्कृत्वाऽप्रतीक्षमायन्ति ।

पुरस्कृत्वा सर्वेषामने कृत्वाऽवभृथदेशमप्रतीक्षमप्रतीक्षमाणा आयन्ति विहार प्रति मागच्छन्तीत्यर्थः।

परोगोष्ठे मार्जयन्ते ।

गोष्ठी गवां वसतिस्थानं तस्य परः पुरोवर्ती यो देशस्तत्र मानयन्ते सर्व प्रविजो यजमानः पत्नी च । अत्र सुमित्रा न इति मन्त्रमाह भरद्वाजः ।

एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधति ।

तत औत्तरवेदिकेऽसौ गृहीता स्वां स्वामौदुम्बरों समिधमम्यादधति । आदौ यभमानः । ततः सर्व ऋस्विनः । तेनैव मन्त्रेणौत्तरवेदिकेऽनावेव ।

अपो अन्वचारिषमित्युपतिष्ठन्ते ।

समिदाधानक्रमेणोपतिष्ठन्ते ।

एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ॥ १५ ॥

अनन्तरं पाठान्सर्वेषामन्ते पत्नीकर्तृकाम्याधानमुपस्थानं च । एवमिति यथा समवे. णाम्याधानोपस्थाने कृते तथाऽनयाऽपि कर्तव्ये इत्येतदर्थम् । औसरवेदिका रति- देशतः प्राप्तस्य बाधनाथ गाई पत्यग्रहणम् । तत्र पयस्वत्यग्न आगमं तां मा ससृज बर्चसेति मन्त्र उहः । इत्योकोपाहश्रीपद प्रिष्टोमयाजिसाइनानियुक्तवाजपेयपाजिसर्वतोमुखपा. जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ. दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकशिसू- बाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवमम- श्नस्य पञ्चमः पटलः ॥ ५॥ ग. च. हीयामित्य" । SYG सत्यापाठविरचितं श्रौतसूत्र- [९नवमप्रो-

9.6 अथ नवमप्रश्ने षष्ठः पटलः ।

प्राग्वꣳश उदयनीयायास्तन्त्रं प्रक्रमयति ।

प्राग्वंशमात्रांशे विधानम् । तवं पक्रमपतीत्यनुमानः | प्राशविधानम् । एषोऽ. त्राऽऽहवनीयो यतः प्रणीयते स गाईपय इति शालामुखीय गार्हपत्यकर्मम्योऽन्न- वस्यन्ति तत्र गार्हपत्यकर्माणि क्रियन्त इत्येताम्यां सूत्राम्यामौतरवेदिकामिराहवनीयः शालामुखी यो मार्हपत्य इति प्राप्तं तयोर्यावृत्तिः क्रियोऽनेन । तेन प्राकृतेष्वेवानि- दयनीति सिद्धं भवति । तत्रं प्रकम यतीत्यनुवादोऽस्यामिष्टावपि हौत्रविषये नास्त्यपूर्वता किंवावयवनिषय एवेत्येतदमेव तत्रं प्रक्रमयतीतिवचनम् ।

तस्याः प्रायणीयया कल्पो व्याख्यातः ।

सस्या उदयनीयायाः प्रायणीयया कल्पः प्रकारोऽन्यन्वाधानादिको व्याख्यात उकः।

अनूयाजसमिधमुपसंनह्यति ।

अत्रेतावान्विशेषः प्रायणीयातः । अर्थः स्पष्टः ।

यस्याꣳ स्थाल्यां प्रायणीयꣳ श्रपयति तस्याꣳ सनिष्कासायां तेन मेक्षणेन श्रपयति ।

सनिष्कासायामित्यस्यायमर्थ:-निष्कासममि निरुतहाविष्कापामिति । तेन न श्रुतिः विरोधः ।

पत्नीꣳ संनह्यति ।

योक्त्रस्यास्मृथे त्यक्तत्वादिति भावः ।

न जुह्वामाज्यं गृह्णाति यदि प्रयाजा न भवन्ति ।

स्पष्टम्।

कृताकृताः प्रयाजाः ।

एतस्था इष्टेः कृत्स्नत्वेऽपि प्रयाजान्यानानां कृताकृतत्वमेवेतिज्ञापनार्य यदि प्रयाना न भवन्तीत्येतावव पाक्षिकत्वेऽगते कृताकृताः प्रयाजा इति वर्चनम् । सत्र देवताक्रमे विशेषमाह-

पथ्याꣳ स्वस्तिमुत्तमामाज्येन देवतां यजति ।

अग्निः सोमः सविता पथ्या स्वस्तिरदितिरिस्येवं देवताकमोऽत्रेत्ययं विशेषः । देशकमस्तु तत्तद्देवतानुरोधेनैव । तथा पाऽऽपस्तम्बः-तेष्वेव देशेष्वग्निमाग्यमागानां - १च. चनं स्पष्टार्थम् । २. ज.स.म.उ. वेवता । T हरप पटलः] गोपीनाथमहकृतज्योत्स्नाण्याख्यासमेतम् । ९५१ प्रथमं याति पथ्या स्वस्तिमुत्तमामिति । यत्र देशे या देवता प्रागिष्टा तत्रैव तां पजतीत्यापस्तम्बमूत्रार्थः । अन्यश्च विशेष उक्त आपस्तम्बसूत्रे-याः मायणीयस्य याज्या इत्युक्तमिति । पाग्यानुवाक्यानां विपर्यासोऽपि ब्राह्मणोकोऽनुसंधेय इत्याप. स्तम्बसूत्रार्थः ।

न स्थालीं निष्कासं मेक्षणं च निदधाति ।

भन्ने प्रयोजनामावादिति भावः ।

न ध्रुवायाः शेषं करोति ।

भयोजनामावात्।

कृत्स्ना संतिष्ठते।

शयमस्वव्यावृत्त्यर्थमिदं वचनम् ।

अनुबन्ध्यायास्तन्त्रं प्रक्रमयति ।

अत्र तत्रं प्रकायतीतिवचनमुदपनीयासमाप्त्यव्यवहितोत्तरमेव तन्त्रप्रक्रमः कर्तव्य इत्येतदर्थम् ।

तस्या निरूढपशुबन्धेन कल्पो व्याख्यातः ।

तस्या अनुबन्ध्याया निरूढपशुबन्धेन्द्रामेन सौर्येग प्राजापत्येन वा कल्पः प्रकारो व्याख्यात उक्तः । यज्ञमनु यज्ञसमाप्तिमनु बध्यत इत्यनूपन्ध्या दीर्घ आवः । षड्ढोता पश्विष्टिश्चाङ्गमते न विद्यते इतिसूत्रारषड्डोतृपश्चिष्टी न स्तः ।

मैत्रावरुणीं वशामुपाकरोति ।

वशा वन्ध्या । सा च गौः । तथा चाऽऽपस्तम्बेन गोपघटिताव प्रैषावुक्तौ- मित्रावरुणाम्यां गावपाया मेदसोऽनुबाहे मित्रावरुणाभ्यां गोर्वपाया मेदसः प्रेष्येति संघषाविति । उमयोवंशागोशब्दयोरपि वा प्रयोगः । पशाशब्देनेदमपि ज्ञायते गोशब्देन स्त्रीजातिरत्र गृह्यत इति । हषिरवदानप्रेषविषयेऽप्यापस्तम्ब:-एवमवदा- नेषु हविष इत्यन्तौ नमतीति । वपाया मेक्स इत्येतस्य स्थाने हविष इत्यूह इत्यर्थः । पञ्चपशूनां मध्ये घ्यक्षरोज़संख्यकाक्षरवादग्नीषोमीय एवैतस्याः प्रकृतिः । तेनानीपो. मीय तद्विकारेषु घाऽश्ववाल: प्रस्तर ऐसवो विधृती कामयमयोऽधि(!) का पौतुदारवे. म्योऽमुष्मा अमुष्यः वपाया मेदसः प्रेष्यामुष्मै पुरोडाशस्य प्रेष्यामुष्मा अमुष्य हविषः प्रेष्येत्येतसूत्रोपाना धर्मा. अत्र मवन्ति । अत्र स्त्रीपशुत्वादसुष्मा इत्येतस्य स्थानेऽ. मुल्या इत्यूह इति विशेषः। . । सत्पाषाढविरचितं श्रौतसूत्र- [९नवमप्र-

तिस्रो वा द्विरूपां मैत्रावरुणीं बहुरूपां वैश्वदेवीꣳ शितिपृष्ठां बार्हस्पत्यामिति ।

द्विरुपा द्विवर्णा मैत्रावरुणी । पहरूपांऽनेकवर्मा वैश्वदेवी । शितिपृष्ठा श्वेतपृष्ठा बार्हस्पत्या एवं तिस्त्रः । शितिपृष्ठायां द्विरूपत्वेऽपि पृष्ठे श्वेतवर्णसत्त्वं. नियतमिति द्विरूपवशातो विशेषः । इतिशब्दो बार्हस्पत्यानुबन्ध्याविषये प्रकारान्तरमप्यस्तीति. ज्ञापनार्थम् । तेनाऽऽपस्तम्बोक्तो रोहिणो बार्हस्पत्येति रोहितवर्णोऽपि पक्षे सिद्धो 1 भवति ।

उपाꣳशु मध्यतो वैश्वदेव्या प्रचरत्याश्रुतप्रत्याश्रुते अप्युपाꣳशु भवत उच्चैरितराभ्याम् ।

यदि मध्यतस्तदैव वैश्वदेव्या उपांशुत्वं नाऽऽावन्ततो वा । तेनाऽऽदावन्ते चाऽपि यागपक्षोऽस्तीति अवगम्यते । अन्यत्र प्रवरसंवादाश्रावणसंप्रेषेभ्य इति सूत्रा. स्माप्तस्याऽऽश्रावणस्योच्चैष्ट्रस्यानेन बाधः । आश्रावणग्रहणमस्मिन्मत्रे प्रत्याश्रावणोप- लक्षणम् । अपिशब्दासप्रैषा अप्युपाशु मान्तीतिसूचनार्थम् । परप्रत्यायनं तु हस्ताङ्गुलिस्फोटनाद्युपायेन सूत्रकृविधानबलादनन्यगतिकत्वाचेदं कल्प्यते : इतराभ्यां मैत्रावरुणीचार्हस्पत्याभ्याम् । अनियमशङ्काव्यावृत्त्यर्थमिदं वचनम् । अनबन्ध्यात्रि- स्वपक्ष एवं विकृतिविशेष एवं समावेश इत्याहाऽऽपस्तम्बः-ता न सर्वत्राऽऽलभन्ते वाजपेये सजसूये सत्रे पहले सर्ववेदसे वेति ! अन्यश्च विशेषोऽस्मिन्पक्षे तत्रैवोक्त:-यः कामयेत सो मे यज्ञः स्यात्सरस इति स एतास्तिस्रोऽनबन्ध्या आलमैतेति । अनेन तु कामेन सर्वत्राऽऽलम्भः । सरसो वीर्यवान् । प्रस्तरस्यैवाऽ हरणं बर्हिषः कल्पेनात्र । यपरशनास्वरुद्ददयशूलानां प्रयोगामावः । उत्तरदिदेश एव पाशुकाज्यग्राणम् । अमे मयनाभावात् । पुंलिङ्गशब्देषु स्त्रीलिङ्गेनोहः सर्वमन्त्रेषु । मित्रावरुणाम्यां मोर्वपाया भेदसोऽनुहि । मित्रावरुणाम्यां गोपाया मेदसः प्रेष्येत्यूहः । मित्रावरुणाभ्यां गोः पुरोडाशस्यानुहि । मित्रावरुणाभ्यां गोः पुरोडाशस्य प्रेष्य । मित्रावरुणाम्या गोर्हविषोऽनुशहि । मित्रावरुणाभ्यां गोहविषः प्रेष्यति प्रैषाः । गोशब्दानन्तरं सर्वत्र पशाशब्दो वा प्रेषेषु ।

अनुबन्ध्यायाः पशुपुरोडाशं निरू(रु)प्य दैविकानि हवीꣳष्यनुनिर्वपति ।

देविकानामिमानि दैविकानि देविकावदेवतासंवन्धीनीत्यर्थः ।

धात्रे पुरोडाशं द्वादशकपालं निर्वपतीति यथा समाम्नातम् ।

धाने पुरोडाशं द्वादशकपालं निर्वपत्यनुमत्यै चरुः राकायै चरु सिनावास्ये बरं कुबै चरुमित्येतानि पञ्च । पञ्चेति स्पष्टमेवापठदापस्तम्बः । धात्रे पुरोडाशं द्वारस- . २ [१०पटलः] गोपीनाथमहकृतज्योत्साव्याख्यासमेतम् । ९५३ कपालं निर्वपस्यनुमत्यै घरु राकायै चार सिनीवाल्यै चर कुक चलमित्यत्र यया समाग्नातं सत्यः ।

सोमस्थालीष्वेते चरवः पयसि श्रप्यन्ते ।

पात्रे द्वादशकपालः पुरोडाशः । आम्रपणस्थाल्यामनुमत्यै चरुः । उक्थ्यस्थाल्यो राकायै बरुः । आदित्यस्थाल्यां सिनीवाल्यै चरुः । वस्याल्यां कुरे चरित्यर्थः ।

अनूबन्ध्यायाः पशुपुरोडाशस्य देविकाहविषां च समानꣳ स्विष्टकृदिडम् ।

सष्टम्।

मैत्रावरुणीं पुरोनुवाक्यामन्वाह ।

स्पष्टम् । मैत्रावरुणी पुरोनुवाक्यामन्याहेतिवचनं प्रकृतावेकवानन्या त्रित्वप. सस्तु भनन्तरप्रदशितविकृतिविषय एवेतिज्ञापनार्थम् ।

संप्रैषश्च भवति ।

अग्नीषोमीय विकृतित्वमेव न तु स्त्रीत्वसामान्यमादाय सरस्वतीविकृतित्वमितिज्ञाप- नायेदं सूत्रम् । सोर्निव श्वेता वशा अनूबन्ध्या भवन्ति पञ्चदश वेत्यश्वमेधे पा भनूबन्ध्यास्तास्वपि अनूवन्ध्यानामातिदेशात्तास्वप्यतोऽतिदेशात्तत्रापि संप्रेषी मवति । एवं सास्वघ्यन बन्ध्यासु ।

अनूयाजान्ते स्वरुं जुहोति हृदयशूलेन चरति यथा पुरस्तात् ।

परिधिप्रहरणोपलक्षणमिदम् ।

मैत्रावरुणीमामिक्षामेकेऽनूबन्ध्यायाः स्थाने समामनन्ति हविराहुतिप्रभृति ॥ १६ ॥ इडान्ता संतिष्ठते ।

स्थान इत्यनेनानूबन्ध्याकार्यपादनमामिक्षया क्रियतेऽस्पत्वेऽप्येतस्याऽऽमिक्षाकर्मण इति सूच्यते । कलौ गवालम्भस्य- अमिहोत्रं गवालम्भ संन्यासं पलपैतृकम् । देवराच सुतोस्पत्तिः कलौ पञ्च विवर्जयेत् ॥ इति गवालम्भनस्य निषेधनादामिक्षायाग एव । स्थानशब्दस्वारस्यादेतस्पाः प्रतिनिधित्वं नास्ति । हविरातिप्रभृति प्रधानप्रभृतोडान्ता भवतीत्यर्थः । स्थाऽन्तः समाप्तिर्यस्याः सेडान्ता । इडान्तेत्यनेनैव संस्थायां सिद्धायां पुनः संतिछत इविवचनं प्रतिपत्तिकर्मणाऽपि संस्थाऽऽवश्यकीतियोतनार्थम् । तेन बानिनयागस्य मिष्पन्नद्रव्य- प्रतिपत्तिरूपत्वाकर्तव्यता सिद्धा मवति । तथा च मरद्वाजः-निष्पन्ने द्रव्ये न कर्मकोप इति । आश्वलायनोऽपि आज्यभागप्रभृति वानिनान्तेति । हविराहुतिप्रमृती- M . १९५४ 'सत्याषाढविरचितं श्रौतसूत्रं- [एनवमप्र- त्यनेन द्रव्योत्पादकानि पावन्ति कर्माणि तावन्त्येव कर्तव्यानि नान्यन्वाधानादितंत्र- मिति सूच्यते । लौकिकेन दध्नवाऽऽमिक्षाऽत्र | सायंदोहावचनात् । खण्डेष्टिरामिक्षा समाख्याता । ततो देविकाहविषा यागः । अन्यान्वाधानादिब्राह्मणतर्पणान्तकर्मकला- पेन()। उभयोस्तन्त्रं तु न भवति । स्वरूपविरोधात् । आपस्तम्बस्त्वत्राप्येतेषामनुनि- पिमिच्छति तामनु देविकाहवोषि निर्वपतीति । बौधायनोऽत्रानुग्रहमाह-आज्येन देविका यदित्याञ्जीगविरिति । भरद्वाजोऽन्याह-आमिक्षां करिष्यन्नाज्येन देविका इति । आज्यपक्ष उमांशुयानधर्मेण यागः । निर्वापक्षेत्रापि समानं स्विष्ट कृदिडम् । तथा चाऽऽपस्तम्ब आमिक्षायागं प्रकृत्य समानं तु स्विष्टकृदिडमिति । समपि स्वीकार्यमशक्तौ । एवकाराश्रवणात् ।

सदोहविर्धानानां प्रथमकृतान्ग्रन्थीन्विस्रस्योदीची हविर्धाने बहिर्वेदि निर्वर्त्य ।

सदश्च हविधीने च सदोहविधानानि तेषां सदोहविर्धानानां हविर्धानयोर्दक्षिण- मणाऽऽहवनीयमुनीत्वा बहिदि निर्गमयति अव्यवासार्थम् । प्रथमं कृताः सदसो हविर्धानस्य हविर्धानयोश्च ये ग्रन्थयस्तान्तिस्त्रस्य । एतेन ज्ञायते प्रथमग्रन्थयः प्रज्ञाता भवन्तीति । यं प्रथमं ग्रन्थि प्रश्नीयाधत्तं न विलमयेदोहेनावयुः प्रमी- येत तस्मारस वित्रस्य इति श्रुतौ दोषश्रवणादावश्यक प्रन्थिविसंतनम् । अमेहेन मूत्रनिरोधनेत्यर्थः । उदीची उदगमे निर्वाव्यवायेन निष्काश्य ।

यत्कुसीदमप्रतीत्तमित्याहवनीयाद्वेदिमुपोषति ।

वेदिमुपोषतीत्यत्र स्तृतबहिषा वेदेवाहन स्वरूपनाशासंभवाल्लक्षणया तत्स्थं कहिल. क्ष्यते । तेन वेद्यां स्तीर्णस्य बहिषो दाहः सिध्यति । न च्छाप्यपि । यदोषीमि. दि स्तृणाति यदनुपोष्य प्रयायादिति ब्राह्मणेन स्तोर्णस्य वहिष एव दाहविधानात् ।

प्राग्वꣳशे गार्हपत्यात्पत्नी।

एतस्मादेव सूत्राज्ञायते-उदयनीयेष्टिबर्हिषः प्रहरणं नैव समिष्टयजुहोमे । अप्रह- तस्योदयनीयोष्टबर्हिष उपोषणं पत्न्या कार्यमिति । उप मुष दाह इति धातुर्दाहेऽर्थे वर्तते । उपशब्दः समीपेऽवस्पानार्थः ।

एतꣳ सधस्थ परि ते ददामीति तिसृभिर्धूममुद्यन्तमनुमन्त्रयते।

बहिर्दाहजन्यं धूममुद्यन्तमुदूर्व यन्तमनुमन्यत इत्यर्थः ।

विश्वलोप विश्वदावस्य त्वा संजुहोमीत्यञ्जलिना सक्तून्प्रदाव्ये जुहुयाद्यदि मिश्रमिव चरित्वा मन्यते ।

सक्तुशब्दो यपिष्टेषुः रूदो नित्यं महुवचनान्त: शनसामाव्यात् । अत्र मणि. - - प.पट] गोपीनाथमहकतज्योत्याच्याख्यासमेतम् । तानामेव यवाना सक्तयोः ग्रामाः । होमे विनियोक्ष्यमाणस्वात् । यदि साध्वसाधु मिश्रमिव यज्ञे चरितवानिति मन्यते तदा प्रदाव्ये वेधुपोषणेऽौः सक्तलौकिकामहु- यात् । श्रुतिरपि-यदि मिश्रमिव चोदनलिना सक्तपदाव्ये जुहुयादेष वा अमि. श्वानरो यत्प्रदाव्यः स एवैनर स्वदयतीति । अत्राऽऽपस्तम्बेन विशेष उक्त:--हो विधान्यामित्युक्तमिति । योऽवक्सिंवत्सरादात्मनः शुभाशुभे जिज्ञासते तस्यायमयज्ञ- संयुक्तः कलाः क्रमप्राप्तो ब्राह्मणस्पः प्रदश्यत इत्येतस्याऽऽपस्तम्बसूत्रस्यार्थः । उक्त बाह्मण इति शेषः । तच्च ब्राह्मणम् -अह्नां. विधान्यांमेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षमुपेद्यदि दहति पुण्यप्तमं भवति यदि न दहति पापंसमभेतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्धसत्रमुपयन्तीति । तत्रैकाष्टकां स्वयमेव गृह्ये वक्ष्यति-भष्टका व्याख्यास्यामो माध्याः पौर्णमास्या योऽपरपक्षस्तस्थाष्टमीमेकाष्टके. त्याचक्षत इति । अष्ट का नाम नित्यः पितृकार्यसमुदायस्तं व्याख्यास्यामः । मघाभिः प्रायेणोपयुज्यते सा माघी पौर्णमासी माघमासस्य पौर्णमासीत्यर्थः । तस्याः समीपे योऽपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षत भाचार्याः। एकशब्दः प्रधानवाची । एका प्रधानाऽटका । कपुरुष इत्यत्र प्रधानपुरुष उच्यते । किमपेक्ष्य प्राधान्यमिति घेदुच्यते-हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणां याश्चतस्रोऽष्टम्यस्ताः सर्वा इष्ट कास्ता अपेक्ष्य । किमर्थमेतद्वचनं तस्याः पूर्वेधुरुत्तरेयश्च कर्मविधानार्थम् । यद्येवं तस्य सप्तम्यामनराधैरित्येव वक्तव्यम् । एवं तर्हि कालसंयोगादष्टकाशब्दः कर्मणीदमेव चाष्ट कादीनां प्राधान्यमिति ज्ञापनार्यम् । किमतस्य ज्ञापने प्रयोजन समाख्याप्सामा स्तस्विम्यष्टकाविच्छातः क्रिया स्यादस्यास्तु प्राधान्यानियतता च । एकाष्टकार्या दोलेरनिति एकाष्टकायां क्रयः संपद्यत इति च । अत्राप्यस्याः संप्रत्यय इत्येतदर्थ- मेतस्या एकाष्टकाया एवं विशेषणमद्धां विधान्यामिति । सा हि संवत्सरस्याहानि विदधाति प्रक्रमयति । क संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरनिति श्रुतेः। तस्यां प्रातश्चतुःशरावहिपिष्टसमितमपूपं पक्वाारसात्कृत्वा तेनारण्ये कथं संद- हेस चेदपूपः प्रदीप्तो दहति कथं तदा पुण्यप्तमं शुभं भविष्यतीति विद्यात् । विपर्यये खशममिति । एवमृषयः पुरा परीक्ष्य दीर्घसनेष्वेव दीक्षयन्तीति ।

पृथगरणीष्वग्नीन्समारोपयते प्राजिहितं गार्हपत्यं दक्षिणाग्निꣳ शालामुखीयं गतश्रियस्तृतीयम् ।

गतश्रियस्तृतीयमित्यनेनाऽऽहवनीयानसत्व एवेदमिति बोध्यते । समारोपयत इत्यनेनाऽऽत्मसमारोपोऽप्यत्राथिमतः । मापस्तम्बोक्तिवदुत्तरत्र निर्मध्येत्यवचनात् । M गच मन्येस। - - सत्याषाढविरचितं श्रौतसूत्र- [ नवमप्रमे

प्राचीनमुदीचीनं वोदवसाय विहारꣳ साधयित्वोदवसानीयामिष्टिं निर्वपत्याग्नेयमष्टाकपालं पञ्चकपालं वा ।

उदवसानाष्टिरुदवसानीया सां निर्वपतीत्यर्थः । अग्न्यन्वाधानादिबामणतर्पणानते. पमिष्टिः । अष्टाकपालपक्षः शाखान्तरीयः पश्चकपालपक्षः स्वशाखागतः । भत्र विशेषमाह-

तस्योपाꣳशु सर्वं क्रियत ओत्तमादनूयाजात् ।

तस्याष्टाकपालस्य पश्चकपालस्य वा। सर्वमित्यनेन सबसहितस्य सर्वस्य प्रधान- स्थाऽऽश्रावणप्रत्याश्रावणतषादिसहितस्योपांशुता विधीयते । परप्रत्यायनं संज्ञया । भा, उत्तमानूयानात् । अत्राऽऽङ्मर्यादायाम् । तेनोक्तमादनूगाजास्पामित्ययमों भवति । उत्तमान्यानप्रभृति प्राकृत एव स्वर इत्यर्थात् । अत्राऽऽपस्तम्बो हौके विशेषमाह -यदि पश्चकपालो गायको संयाज्ये यद्यष्टाकपालः पतयः वित्ति । दक्षि. णाविशेषोऽपि तेनोक्तः- अनड्वान्दक्षिणाऽनडुदई वा हिरण्ममिति । आश्वलायने नापि पौनराधेयिक्या धर्मा उक्ताः-पौनरायिक्यविकृतेति ।

उरु विष्णो विक्रमस्वेति पूर्णाहुतिमेक उदवसानीयायाः स्थाने समामनन्ति ।

द्वादशगृहीतेन स्वचं पूरयित्वाऽन्तर्धस्तिष्ठन्नित्यापस्तम्बः ।

सा यावद्रात्रौ कियद्रात्रेण वा संतिष्ठते तदैव सायमग्निहोत्रं जुहुयात्काल एव प्रातर्होमः ।

सेष्टिरुदवसानीया । यावती चासो रात्रिश्च यावद्रात्रिः । तत्र रात्रिद्विविधा महती, अल्पा च । एतयोरुभयोरपि राज्योः कियद्रात्रेण वा प्रतिष्ठते । किदित्यनेन कालानियमः सूच्यते। कियात्रियंत्र स कियद्रातः कालः । यदा संतिष्ठते तदैव सायम- मिहोत्रमतिपन्नकालमपि जुहुयात्। गौणकालानतिपातात्। प्रात) में त्यागामिनं सकाळ एवं जुहोति । नन्वस्मिन्काले कः प्रप्तङ्गः। अस्ति प्रसङ्गः । उदवसानीयान्ते सायंप्रात- राहुतिरिति श्रुतेः । सूत्रकारमताच्च । यथाऽऽह बौधायनः-सायंप्रातरग्निहोत्रे प्रतिजुहो. तीति । सूत्रकाराभिप्रायस्तु मायमाहुतिश्रुतिस्तावन्नित्याया एव सायमाहुतेरतीतका. लाया गौणकालानुज्ञार्था । प्रातराहुतिश्रुतिरपि प्रसङ्गादाविन्याः प्रातराहुतेरनुवा. दिका नत्वपूर्वाग्निहोत्रविधायिकेति । अत एवोक्तं काले प्रातह)म इति । केचित्तु अग्नि- होत्रद्वयमिदं सोमाझं संतिष्ठतेऽग्निष्टोम इत्युत्तरत्र वचनादिति प्राहुः । तथा चोदव- सानीय प्रकृत्याऽऽह कास्यायनः-तदन्ते सायमाहुतिः सोमाझं संनिध्यविरोधाम्यां नित्या वा प्रातराहुतेरिति श्रुतेरिति । एतेषां मतेऽनारब्धेऽग्निहोत्रेऽपि कसम्पममिहो[९५०पठछः] गोपीनाथमकृतज्योस्वाग्याख्यासमेतम् । त्रम् । अनन्तरे काले दशहोत्रादिधर्मेण यावज्जीवसंकोनाऽऽरब्धव्यमिति । जमिनि- नाऽपि उक्तं षष्टाध्याये सप्तमे पादे दीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुस्कर्षः प्राप्तकालत्वात् । उत्कर्षो वा दीक्षितत्वादविशिष्टं हि कारणमिति । दैवादवभृयो. स्कर्षे दीक्षाकालस्य शिष्टत्वादसमाप्तरवान्नियतानामतिक्रमेऽप्यनुत्कर्षः प्राप्तकालत्वा- दिति पूर्वसूत्रार्थः । वाशब्दः पूर्वपक्षव्यावर्तकः । दीक्षितत्वाद्दोक्षाया अनुन्मुक्तत्वा- दुत्कर्ष एव हि यस्मादविशिष्टं पूर्वेण तुल्यमेव कारणमत इत्यर्थो द्वितीयसूत्रस्य । स एव तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् । कालपाधान्याच । तत्र दैवादुदवसानी. येष्टयुत्कर्षे यथा पूर्वेषां यथाऽवभृथेष्टेः पूर्वतना होमास्तेषां प्रतिहोमो न विद्यते तथा दैवात्कृष्टाया उदवसानीयाया उत्तरेषामपीति प्रथमसूत्रार्थः। कालप्राधान्यात् । सा यावद्रात्रौ कियद्रात्रेण वा संनिष्ठते तव सायमग्निहोत्रं जुहुयादिति कालपाधा. न्यादपि प्रतिहोमो न विद्यत इति द्वितीयमूत्रार्थः । अन्यच्च जैमिनिः-प्रतिषेध ऊर्ध्व- भवभृथाविष्टेरिति । अवधेष्टरूमिष्टेः प्रकृति भूतायाः प्रतिषेध इत्यर्थः । अन्यत्र स एवाऽऽह प्रतिहोमाश्चेत्सायमग्निहोत्रप्रभृतीनि हुयेरनिति । प्रातस्तु पोडशिनीति पादेवान्मानुषाद्वा विलम्बादुतरेधुरुत्कृष्ट। यद वसानीया तदोत्तरस्यवादः सायं होमः कर्तव्यो न पूर्वस्य । अव/गुदवसानीयेष्टेरमिहोत्रेऽनधिकारात् । अयमर्थ एताभ्यां मैमिनिसूत्राभ्यां लभ्यते । श्रुतिरपि-एतया पुनराधेय समितये श्वेष्वाऽग्निहोत्रं जुहुया. दिति । सर्वप्रायश्चित्तं तु होतव्यम् । उदवसानीयोत्कर्षात् । पत्र तु क्रतुवश दुल्क- स्तित्र न प्रायश्चित्तम् । यथाऽतिराने । भारद्वाजस्तत्राऽऽह-मुत्यावदग्निहोत्रप्र. समिहोत्राण्यतिपन्नानि प्रतिजहुयान्न वा प्रतिजुहुयादिति ।

संतिष्ठतेऽग्निष्टोमः ॥ १७ ॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने षष्ठः पटलः।

संतिष्ठतेऽमिष्टोम इति वचनमग्निहोत्रद्वयस्य सोमाङ्गत्वं वक्तुम् । अर्थः स्पष्टः । इस्पोकोपाहश्रीमदमिष्टोमयाजिप्साहस्राप्रियुक्तपाजपेययाभिसर्वतोमुखया- मिद्विसाहस्रामियुक्तपौण्डरीकपाजिगणेशदीक्षिततनूजगोपीनाय. दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकशिसू. वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवयः मनस्य षष्ठः पटलः ॥४॥ सत्यापाविरचितं मौतसूत्र-- [९नवमप्र-

9.7 अथ नवमप्रश्ने सप्तमः पटलः ।

उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकारा भवन्ति ।

"एवं तावत्सवयोतिष्टोम इति सूत्रकृत्प्रदर्शितज्योतिष्टोमत्वरूपन्यापकधर्मावच्छिन्न ज्योतिष्टोमावान्तरगतानिष्टोमस्वरूपन्याप्यधर्मावच्छिन्नाकान्ता सर्वकामोऽग्निष्टोम हत्या दिना सूत्रकारेणाग्निष्टोमशब्देन व्यवहताकाहाहीनसमूलप्रकृतिमताग्निष्टोमसंस्था व्याख्याता । इदानी संस्थान्तराणि व्याख्यायन्ते । तत्रेद तावद कन्यं किययोऽस्य संस्था इति । तिस्र इत्येकः पक्षश्चतख इत्यपरः पक्षः । तत्र त्रित्वे तापल्लिकानि यग्निष्टोमो जुहोति याक्थ्यः परिधी निमाष्टिं यद्यतिरात्रो यजुर्वदन्प्रपद्यत इति, पद्यनिष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत याक्थ्यः स्यादतिरानं कुर्वनिति, यावा दमिष्टोमेनोपामोति तावहुप.म.ति यावदुक्थ्येनोपाप्नोति तावदुपामांति यावदतिराने णोपामोति तावदुपामोतीत्यादि द्रष्टव्यम् । अथ चतुष्ट्येऽपि नाग्निष्टोमो नोक्थ्यो न षोडशी नातिरात्र इति एतद्वा अग्निष्टोम प्रथममुपयन्त्ययोक्थ्यमय षोडशिनमयाति- रात्रमिति । तानग्निष्टोमेन नाऽऽमोत्तानुक्थ्येन नाऽऽमोत्तान्पोडाशेना नाऽऽमोता. वात्रिया नाऽऽमोदित्यादि । द्रष्टव्यम् । तत्र कैश्चित्कल्पकास्त्रित्वकाल आश्रितः । यया लाट्यायनद्राह्मायणादिमिरुक्तं-स्वतन्त्रस्य ज्योतिष्टोमस्य संस्थाकल्पा अग्नि- ष्टोममुक्थ्यमतिरात्रमित्यादि अन्यैराचार्यस्तु चतस्र एताः संस्थाः प्रकृत्यधिकारेऽनु. क्रान्ता यथाऽऽश्वलायनादिनिः । एवं मतभेदे संप्लवमाने स्वमतेनाऽऽचार्यः प्रकृति- संस्था दर्शयति उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्वामिष्टोमस्य गुणविकारा भवन्ती- त्यनेन सूत्रेण । आपस्तम्बेनाप्येवम् । तत्रायमभिप्रायः सूत्रकारस्य--अग्निष्टोम एव तावत्सर्वसोमानां मौलिको प्रकृतिः । यथा च वक्ष्यति सप्तदशनने प्रथमे खण्डे सर्वक्रतुना प्रकृतिरनिष्टोम इति । संस्थान्तराणि तु दाक्षायणयज्ञादय इव . दर्शपूर्ण- मासयोस्तस्यैव गुणविकारमात्राणि भवन्ति न तु त्रिकटुकादिव कत्वन्तराणि अग्नि- ष्टोमो ज्योतिरादेमिष्टोमस्य प्रकृतिः । उक्थ्यो गवादेरुक्थ्यस्य । षोडशोच वानपेयादिषोडशिनः | अतिरात्रों विश्वजिदारतिरात्रस्य । अतोर्यामः सप्तदशे प्रश्ने द्वादशे खण्डे-अप्तोर्यामेण पशुकामो यस्मात्पशवः प्रवः भ्रशेरन्नित्यै- कादशिनाः पशवो भवन्तीति । एतस्यैव सवात्मकत्वं वक्ष्यति त्रयोदशे प्रश्ने त्रयोदशे सण्डे सवप्रकरणे व्याख्यातोऽप्तोर्याम इत्यनेन सूत्रेण । त्सवात्मकत्वमप्येतस्य । नामातिदेशमात्रमत्र । एवं च ये सर्वपृष्ठाः सर्व. स्तोमा विश्वजित्प्रकृतेरसोर्यामनाम्नो वैकृतातिरात्रविशेष एवं । अतो नाप्लायर्यामो सवप्रकरणा७म०पटल:] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९५७ नाम ज्योतिष्टोमः प्रकी तोऽस्तीति संगिरन्ते ते प्रत्युक्ता भवन्ति । तस्यापीह ज्योति- होमसंस्थाधिकारवचनात्प्रकृत्यधिकाराचास्त्येव प्रकृतिभूतत्वम् । भरद्वा जेनाप्यत्र ज्योतिष्टोमं प्रकृत्य पञ्चैताः प्रकृतिसंस्था अग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्या- म इत्युक्त्वा यज्ञपुच्छमपिधायान्तत उपसंहृतं संतिष्ठते ज्योतिष्टोम इति । अतोऽप्य. स्त्येव प्रकृतिभूतो न्योतिष्टोमोऽप्तोर्याम इति । ननु गौतमाद्या आचार्याः सप्त संस्थाः सोमः स्योपदिशन्ति अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वानोयोऽतिरात्रोतोर्याम इति सप्त सोमयज्ञसंस्था इति । तासु चोत्तराः षडप्याद्यस्याग्निष्टोमस्य गुणविकार। एतत्केन विशेषणात्यग्निष्टोमवाजपेययोरनुपादानमिति चेन्न । प्रकृतिभूतानामेव ज्योतिष्टोमसंस्थाना- मत्रानुक्रमणस्याभिप्रेतत्वात् । न तु सोमसंस्थामात्रस्याग्निष्टोमगुणविकारमात्रस्य वा । तत्र न तावदत्यग्निष्टोमः कस्यचित्क्रताः प्रकृतिः । वाजपेयस्तु न प्रकृतिः । ज्योति- टोमः सर्वसप्तदशस्वाद्वाजपेयस्थ । अतो युक्तमेवानयोरनुपादानम् । तस्मादेवं सिद्धं पञ्चशाखोऽग्निष्टोमो ज्योतिष्टोम एत सर्वसामानां प्रकृतिरिति । तथा सर्वऋतूनां प्रकृति- रग्निष्टोम इत्येतदभिप्राय द्रष्टव्यम् । न चाग्निं व्यास्यास्यामः स उत्तरकत्वयं इति मत्रादुत्तरक्रत्वर्थत्वस्यामिविषये विधानेनादिग्निष्टोम उत्तरवेदिसिद्धः, आपस्तम्वेन परिमाषासूत्रेऽग्निष्टोम उत्तरवेदिरुतरेषु कनुष्वग्निरिति स्पष्ट व चनाचोक्थ्यादीनामग्निष्टी- मविकारत्वादुक्थ्यादिष्वप्यग्निचित्यानिषेधोऽस्विति वाच्यम् । गुणविकृतेन रूपेण सेषामनग्निष्टोगत्वादुत्तरकतुत्वाच । न चाग्निष्टोम उत्तरवेदिरित्यापस्तम्बसूत्रमपि पञ्च- शाखप्रकृत्यभिप्रायमुत्तोषु कतुष्विति नु तद्विकाराभिप्रायमिति वाच्यम् । अन्यत्र साय- स्केभ्यो वानपेयात्पडशिन इति षोडशिपयुदासानुपपत्तेः । न च षोडशिविकाराद्वाजपे- पादिति वाजपेयविशेषणतया षोडशीयोज्य(?) इति वाच्यम् । व्यभिचाराभावेन विशे. पणीयात् । संभवव्यभिचाराम्यां स्थाद्विशेषणमर्थवदित्यभियुक्तोक्तेः। न ह्यषोडाश. विकारोऽपि वाजपेयोऽस्ति येन तद्यवच्छेदाद्विशेषणमर्थवद्भवेत् । किमिदानीमुक्थ्या. दिशु लम्यत एवोत्तरवेदिः । मैवम् । सर्वास्वेव विकृतिषु लम्पते विकल्पेन । सप्तदशे प्रश्न एकादशे खण्डेऽपचितिकामोऽपचितिभ्यामुभयसामानौ भवतः पक्षिम्यां साग्निचि- स्याम्यामित्यत्र नियमदर्शनात् । अनग्नि कान्वा यज्ञातूनाहरेविति बौधायनोक्तेश्च । तस्मासिद्धमुक्थ्यादिष्वपि भवत्येव पक्षेऽग्निचित्येति । उक्थ्यपर्यायः सह संस्था यस्य स उक्थ्यः । षोडशेन स्तुतेन शस्त्रेण च संस्था यस्य स षोडशी । रात्रिमतीत्य संस्था यस्य सोऽतिरात्रः । यदानोत्तदप्तोर्यामस्याप्तोर्या मत्वमिन्युक्तमप्तोर्यामस्य निचिनम् । अथवाऽत: सोमः, आग्रयणादप्तुं प्रस्कन्दयतीति बौधायनीय दर्शनात्तस्यातिरिक्तयापनमस्मिन्नित्य. सोर्याम इति । एतदुदाइनं बौधायनेन-सोमो वा अगम तरिचमानमनपा यन्तो देवा १२१ ९५८ सत्यापाविरचितं श्रौतसूत्र- [९नवमप्रभे- अब्रुवन्नप्तो अयमतिरेचितः को याम इति तदप्तोर्यामस्याप्तोर्यामत्वं तस्मा एतानि स्तोत्राण्यवकल्पयांचकुरितीति । नित्यानां कर्मणां संस्थानां च मेद: संस्थाशब्दार्पश्च मत्कृतसंस्कासनमालायां मत्कृतीतोपयोग्युपोद्धातप्रकरणे व द्रष्टव्यः ।

उक्थ्येन पशुकामो यजेत ।

गुणषिकारास ते कामास्तेन सत्सु कामेष्देव मवन्ति नासत्सु कामेषु । गौतमैन तु गर्भाधानपुंसपनसीमन्तोनयनजातकर्मनामकरणान्नप्राशनचौलोपनयनानि चत्वारि वेद. प्रतानि स्नान सहधर्मचारिणीसंयोगः पञ्च महायज्ञा अष्टकाः पार्वणः श्राद्धं श्रावण्या- ग्रहायणी चैञ्याश्वयुनोति सप्त पाकयज्ञसंस्था अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातु- मस्यिान्याग्रयणेष्टिनिरूद्धपशुबन्धः सौत्रामणीति सप्त हविज्ञसंस्था अमिष्टोमोऽत्यग्नि- टोम उक्थ्यः षोडशी वाजायोऽतिरात्रोऽतोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वा- रिंशत्संस्कारा भष्टावात्मगुणा दया सर्वभूतेषु शान्तिरनसूया शौचमनायाप्तो माङ्गल्यम- कार्पण्यमस्यहेति यस्यैते चत्वारिंशसंस्कारा अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यमा- मोतीति फलश्रवणात्काम्यता, यो तानसंस्कारान्न करोति स पापीयान्भवतीति दोष- श्रवणानित्यताऽप्येषामुक्ता । तेनैतेषां काम्यत्वं नित्यत्वं च ।

तस्याग्निष्टोमेन कल्पो व्याख्यातः ।

तस्योक्थ्यस्य। सत्र विशेषमाह-

पञ्चदशछदि सदः।

नियमविधिरयम् ।

क्रतुकरणꣳ हुत्वैतेनैव मन्त्रेण मध्यमे परिधावभ्यन्तरं लेपं निमार्ष्टि ।

-यमझे पृत्सु ममितिमन्त्रसाध्यो होमः ऋतुकरणसंज्ञकस्त हुत्वा । एतेनैव यमग्ने स्नु मामिति मन्त्रेणव।

ऐन्द्राग्नमुक्थ्ये द्वितीयꣳ सवनीयमालभते ।

द्वितीयवचनारसमम्युच्चयः सवनीयपश्वोरवगम्यते । उक्ष्याधिकारे पुनरुक्थ्यग्रहण मसमभ्युच्चयपक्षोऽप्यस्तीतिज्ञापनार्थम् । अत एवोक्तमापस्तम्न समभ्युश्चयवदेके समा. मनन्तीति । अयं च शालान्तरीयः पक्षः । खशाखायां तु वाजपेयप्रकरणे श्रुताकै. केन पशुनैकैकसंस्था प्रदर्शिता ।

तृतीयसवने धाराग्रहकाल आग्रयणं गृहीत्वोक्थ्यं गृह्णाति।

पष्टम् । ७स०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९५९ n य अत्र विशेषमाह-

अग्निष्टोमचमसानुन्नयꣳस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ।

अग्निष्टोमचमसोन्नयनकाले त्रिभ्यश्चमसमणेभ्यश्चमसगणत्रयार्थ रामानमतिरेचयति अतिरिक्तं करोति ।

सर्वꣳ राजानमुन्नय माऽतिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति च लुप्यते ।

चस्त्वर्थेऽत्र । अधैतदुपयोगिपरिभाषामारचयति-

एतदग्निष्टोमचमसानाꣳ संप्रैषस्य यो य उत्तमः सꣳस्थानचमसगणस्तमुन्नयन्नेतत्संप्रेष्यति ।

एतत्सर्वर रानानमुन्नय माऽतिरीरिचो दशाभिः कलशो मृष्ट्वा न्युन्जेत्येतत्सप्रैषस्यै- घोऽशो यो य उत्तमः संस्थानचमतगणः संस्थासमापनभूतश्चमसगणस्तानुनयंस्तत्र वक्तव्य इत्यर्थः । यो य इति वीप्सा सर्वक्रतुसंस्थानचमसगणविषयत्वं बोध- यितुम् ।

अग्निष्टोमचमसैः प्रचर्य त्रिभिरुक्थ्यविग्रहैः प्रचरतो यथा पुरस्तात् ।

यथा पुरस्तादित्यनेन सर्वोऽपि प्रातःसवनिको विधिः प्राप्यते । अत्र विशेषमाह--

इन्द्रावरुणाभ्यां त्वेति प्रथमो ग्रहणसादनौ संनमतीन्द्राबृहस्पतिभ्यां त्वेति द्वितीय इन्द्राविष्णुभ्यां त्वेति तृतीये।

स्पष्टम् ।

षोडशिना वीर्यकामः।

वीर्य बलम् ।

तस्योक्थ्येन कल्पो व्याख्यातः।

तस्य षोडशिनः।

तस्य शुण्ठ्याऽधीलोधकर्णया सोमं क्रीणाति ।

अधिकारादेव षोडशिनः प्राप्तौ तस्येतिवचनं काम्यत्वपक्ष एवैतादृशसोमकयो न नित्यत्वपक्षे । एतस्माज्ज्ञापकादपि नित्यत्वमप्यवमम्यते । शुण्ठाऽल्पकाया ह्रस्वेति यावत् । अधीलोषक चक्षुपोरधि उपरि लम्बमानकर्णा कर्णस्योपरि वर्णान्तरं यस्या.. इति वा। 1

९६० सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्रभे-

सप्तदशछदि सदः ।

नियमविधिरयम् ।

पात्रसꣳसादनकाल उत्तरेऽꣳसे खादिरं चतुःस्रक्ति षोडशिपात्रं प्रयुनक्ति ।

आमिष्टोमिकपात्रसंसादनकाले सत्रासादनानन्तरमागन्तुनःमन्ते निवेश इति न्यायनान्ते यथावकाशं कस्त्वेति मन्त्रेण प्रयुनक्ति । तेषां यान्यनादिष्टवृक्षाणि विक- तस्य तान्यहोमार्यानि तु वारणस्थेत्यनेन होमार्थत्वाद्वैकङ्कते प्राप्ते तधनाय खादिरमिति । उलूखला कारता प्रकृतितः प्राप्ता सा चतुःस्रक्तीत्यनेन बाध्यते ।

ऋतुकरणꣳ हुत्वैतेनैव मन्त्रेण द्रोणकलशꣳ रराटीं वोपस्पृशति ।

स्पष्टम् ।

ऐन्द्रं वृष्णिꣳ षोडशिनि तृतीयꣳ सवनीयमालभते ।

वृष्णिपः । पोडशिग्रहणप्रयोजनं तनीयग्रहणप्रयोननवत् ।

आतिष्ठ वृत्रहन्नित्येतेषामेकेन षोडशिनं गृह्णाति ।

एतेषां षण्णां मन्त्राणामेकनान्यतमेन मन्त्रेण ।

पुरस्तादुत्तमादुक्थ्यपर्यायात्पूर्वयोः सवनयोर्द्रोणकलशाद्गृह्णाति सर्वैरुक्थ्यपर्यायैः प्रचरित आग्रयणात्तृतीयसवने ॥ १८ ॥

पूर्वयोः सवनयोः प्रात-सबने माध्यदिने सवने च । अन्यत्स्पष्टम् ।

यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतीꣳषि सचते स षोडशी । एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे प्र ते महे विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु हरिवर्पसं गिर इति सर्वेषु ग्रहणेषु षोडशिनमभिमन्त्रयते ।

सर्वेषु ग्रहणेवित्यनेन ग्रहणं ग्रहणं प्रत्यभिमन्त्रणम् ।

अच्छावाकचमसमुख्याꣳश्चमसानुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति ।

पाख्यानं गतार्थम् । १०. स. सेवते। ७० पटलः] गोपीनाथभकृतज्योत्साव्याख्यासमेतम् । ९६१

तैः प्रचर्य षोडशिना प्रचरति ।

अच्छावाकचमसमुख्यैश्चमतैः प्रचरतीत्येकवचनमध्वर्युमुख्यत्वाभिप्रायेण । बहुवच. नपाठस्त्वृजुरेव । ननु तैः प्रचर्य षोडशिना प्रचरतीतिल्यब्बोधितसमानकर्तृकत्वमनुपप- नम् । अच्छावाक चमसमुख्यानां चमसानां प्रचरणस्य प्रतिप्रस्थातृकर्तृकत्वात्षोडशि. प्रचारस्याध्वर्युकर्तृकत्वादिति चेत्सत्यम् । तैः प्रचर्येत्यनन्तरं प्रतिप्रस्थातरि स्थित इति समानकर्तृकत्वनिर्वाहायाध्याहार आवश्यकः। अन्यथा समानकर्तृकत्वमनुपपन्नं स्यात् । बौधायनमतात्त सवने सवने गृह्णातीति पक्षे प्रथमे त्रयः क्रमात्तत्र तत्र सक्ने सवनग्रहणार्थी उत्तरे तु त्रयस्तैरेव विकल्पन्ते ।

समयाविषिते सूर्ये हिरण्येन बर्हिर्भ्यां च षोडशिनः स्तोत्रमुपाकरोति ।

समयाविषित आदित्येऽस्तं गच्छति सति स्तोत्रोपाकरणमित्यर्थः ।

श्वेतमश्वं पुरस्ताद्धारयत्यरुणपिशङ्गं कृष्णं वा ।

पुरस्ताच्छब्देन समीपप्रदेश उच्यते । उद्गातृभ्य इति शेषः । अरुणो लोहित. वर्णः । पिशङ्गो गोरोचनवर्णः । एतदुभयवर्णवानित्यर्थः । अश्वधारणप्रदेशनियमो लाट्यायनद्राह्यायणाभ्यामुक्तः-अश्वः कृष्णः पूर्वस्या५ सदसो द्वारि प्रत्यङ्मुखस्ति- ष्ठेदिति धानंजय्योऽपरस्यां प्राङ्मुख इति शाण्डिल्य इति । सर्वथा विहितवर्णाश्वस्या- भावस्तदोपाय उक्तस्ताभ्यामव-तदभावे यः कश्चनेति । उक्तवर्णाश्वस्याभावे यः कश्चन नास्मिन्वर्णनियमः । यदि तु सर्वथाऽश्वस्यैवाभावस्तदा प्रतिनिधिरुक्तस्ताभ्या- भेव गौर्वाऽनो वाऽश्वाभाव इति । गौरव बलीवर्द एव स्त्रीत्वसानात्यात् ।

हिरण्यꣳ सांप्रदायꣳ स्तुवते ।

अध्वर्युणा दत्तं हिरण्यं संप्रदाय संप्रदाय स्वस्वभक्तिगानकाले परस्परं संप्रदाय संप्रदाय स्तुवते । उद्गातार इति शेषः सामर्थ्यात्। लाट्यायनद्राह्मायणाम्यामपि उक्तम्- यो यः सामाङ्गं ब्रूयात्स हिरण्यं धारयेदुद्गाता निधनमुपयत्सु सर्वे वाऽभिमशेयुरिति ।

हरिवच्छस्त्रम्।

भवतीति शेषः । हरिपदसमुदाय_टतं शस्त्रं भवतीत्यर्थः ।

उपरिष्टात्स्तोत्रियानुरूपाभ्यामोथामोद इव मदेमदामोद इवोमथेति व्यत्यासं प्रतिगृणाति ।

यासूद्गातृभिर्गानं कृतं ता ऋचः स्तोत्रिया उच्यन्ते । तदुत्तरभूता ऋचोऽनुरूपा उच्यन्ते । एताम्य उभयौम्य ऋग्भ्योऽनन्तरमोथामोद इव मदेमदामोद , इवोमथेति । १६. ज. स. न. 'यन्त्यरु। २ क. ग. च. ढ. 'दाय्य । सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्रश्ने- आ स्वा वहन्तु हरय इत्यारम्यावसानप्रणवक्रमेण व्यत्यासमवसान ओथामोद इव मद इति प्रणव मोदामोद इयोमथेति एवं क्रमेणानुष्टुभ्यः । अयमवधिरनुष्टुप्सु सिद्धः प्रतिगर इति सूत्राश्चम्यते ।

अनुष्टुप्सु सिद्धः प्रतिगरः।

प्रप्रवस्त्रिष्टुपमिषमित्यनुष्टुप आरम्य प्रसिद्धः प्रतिगर धामोद इव, श्यामोर इति प्रतिगर इत्यर्थः । एकवचनं जात्यभिप्राय प्रतिगर इति ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ॥ १९ ।।

शस्त्र प्रतिगोति वचनं दर्शितप्रयोजनम् । अव्यवधानार्थता वाऽप्यत्र | अदृष्टा- ताऽप्यत्र सूत्रपाठस्य ।

इन्द्राधिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति षोडशिनं जुहोति ।

वषट्कृतेऽनेन मन्त्रेण जुहोति । तूष्णोमेव होमोऽनुवषट्कारे ।

इन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतं तयोरनुभक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति ग्रहस्य भक्षयति ।

- ग्रहस्य षोडशिनो ग्रहस्य । ग्रहस्पेति षष्ठी द्वितीयार्थे । होत्रा षट्कारनिमित्त. ककृतभक्षं होमाभिषवनिमित्तं षोडशिनं ग्रहं भक्षयतीत्यर्थः ।

आदित्यवद्गणेन चमसानाम् ।

षोडशिनास्त्विन्द्रश्च सम्राडित्येव नित्यं पक्षमश्रः प्राकृतं मक्षणमा बाधित्वा । चमतांस्तु प्राकृतैरेव मन्त्रैर्मक्षयन्ति महीत्यादिभिर्यजमानादयः ।

अनुष्टुप् च्छन्दस इति भक्षमन्त्रꣳ संनमति ।

अनुष्टुप्छन्दस इति शब्दं जगतीछन्दस इत्येतस्य स्थाने योनयतीत्यर्थः । यथाss- दित्यवद्गणस्य सोमदेवते मतिक्दिस्तृतीयस्य सवनस्यानुष्टपूछन्दस. इन्द्रपीतस्येति मात्रो t भवति ।

अतिरात्रेण ब्रह्मवर्चसकामः ।

स्पष्टम्।

तस्य षोडशिना कल्पो व्याख्यातः।

तस्पातिरात्रस्य । ७स पट:] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

एकविꣳशतिछदि सदः ।

नियमार्थमिदम् ।

न क्रतुकरणं जुहोति न द्रोणकलशꣳ रराटीं वोपस्पृशत्येतदेव यजुर्वदन्हविर्धाने प्रपद्यत एतावान्क्रतुकरणः ।

एतावान्यजुर्वदन्हविर्धानप्रपदनमेवेत्यर्थः । होम उपस्पर्शनं चेत्येतदुमयरूपाऽत्र न माझा क्रियेत्यर्थः । यथोक्ध्ये समुच्चयस्तथाऽत्र समुच्चयन्यावृत्तिरनेन क्रियते ।

सारस्वतीं मेषीमतिरात्रे चतुर्थीꣳ सवनीयामालभते मेषमित्येकेषाम् ।

सारस्वतः प्रचरणकल्पोऽत्र, ऐन्द्रे सारस्वत्यां च दार्शपौर्णमासिकः प्रचरणकरूप इति सूत्रात् । सर्वे यजप्रैषाः प्रधानेषु मैत्रावरुणव्यापारामाव इत्यर्थः ।

षोडशिनश्चमसानुन्नयꣳस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति ।

षोडशिनः षोडशसंबन्धीश्चमसानुनयन्पर्यायत्रयं मिलित्वा द्वादश चमसगणा आश्विनसंबन्धी त्रयोदशश्चमतगण एवं त्रयोदश चमसगणास्तेभ्यस्तदर्थ राजानम- तिरेचयति अतिरिक्त करोति षोडशिनश्चमसानुन्नयन्निति पूर्वसूत्रे च नित्यवदनुवादा- नित्यः षोडशी प्रदश्यते । पूर्व तु काम्पतयोक्तः कथमिदमुभवं घटिप्यत इति चेत् । नात्र किंचिदुर्घटम् । दधिग्रहवन्नित्यस्यापि काम्यत्वाविरोधात् । कचित्तु पुनरत्र विरोधाच्छानान्तरदर्शनाच षोडशिनो वैकल्पिकत्वमातस्थिरे ।

तैः प्रचर्य रात्रिपर्यायैः प्रचरति ।

ननु तैः प्रचर्येत्यत्र समानकर्तृकत्वमनुपपन्नं घोडशिप्रचारस्याध्वयुमात्रकर्तृकत्वा- दाविपर्यायाणामुभयकर्तृकत्वादिति चेत्सत्यम् । स्वसूत्रे सर्वेषां पर्यायाणामप्यध्वर्यु- कर्तृकताया एवोक्तत्वेन समानकर्तृकत्वानुपपत्यभावात् । उभयकर्तृकत्वे हि समान. कर्तृकत्वानुपपत्तिः । सूत्र उत्तरयोः पर्याययोः प्रतिप्रस्थातुर्विधानामावान्नास्ति सा ।

उपयामगृहीतोऽसीन्द्राय त्वाऽपि शर्वरायेति मुख्यं मुख्यं चमसमुन्नयति ।

वीप्सा सर्वचमसगणार्या । उन्नतेति शेषः सामर्यात् ।

स्तुतशस्त्रे भवतः।

सष्टम् । ५ च. 'नरेतद्विरो । 1 ९६४ सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्र-

होतृचमसमुख्यान्प्रथमानुन्नयति मैत्रावरुणचमसमुख्यान्द्वितीयान्ब्राह्मणाच्छꣳसिचमसमुख्याꣳ स्तृतीयानच्छावाकचमसमुख्याꣳश्चतुर्थान् ।

प्रथमान्प्रथमगणान् । एवं द्वितीयतृतीयचतुर्थगणान् ।

स प्रथमो रात्रिपर्यायः।

रात्रिसंबन्धी पर्यायः । आवानि स्तुतशस्त्राणि पर्यायशब्देनोच्यन्ते ।

एवं विहितो द्वितीयस्तृतीयश्च रात्रिपर्यायः ।

सष्टम्।

तैः प्रचर्याऽऽश्विनस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यत आश्विनं द्विकपालं निर्वपति।

अत्रापि समानकर्तृकत्वान्यथानुपपत्त्या प्रतिप्रस्थातुर्वचनाभावाचाऽऽश्विनपात्र- संसादनादिकमध्वयोरेवे । पात्राणि कपालद्वयशूर्पकृष्णानिनोलूखलमुसलदषदुपलपात्री- मेक्षणात्मकानि पात्राणि । द्वंद्वसंपत्तिस्त्वित्थं कपालाभ्यां सह द्वंद्वत्वार्थ तृणं शूर्पक- प्णाजिने द्वंद्वम् । उलूखलमुसले द्वंद्व दृषदुपले द्वंद्वं कुटरुणा सह द्वंद्वत्वार्थ तृणं पात्रोमेक्षणे द्वंद्व मदन्तीपात्रेण सह द्वंद्वत्वार्थ तृणं सोमार्थाज्यस्थाल्याः सत्तासैवा- ऽऽज्यस्थाली तदेव चाऽऽज्यम् । संयवनरूपप्रयोजनसत्वात्प्रणीताप्रणयनं कर्तव्यः मेव । प्राशिवहरणेडापात्रचतुर्धाकरणपिष्टलेपपात्रफलीकरणपात्राणि न सन्ति अकृत्स्नत्वात्प्रयोजनामावाच्च । समन्त्रं निर्वापः पवित्रकरणादिनिर्वपणकालेऽश्विभ्यां जुष्टं निर्वपामीति । अश्विनौ हव्य रक्षेथां वो जुष्टं प्रोक्षाम्यश्विम्याम् । पात्रप्रो- क्षणादि यवाग्रयणोत्तरमेतदनुष्ठाने यवमय एव पुरोडाशः । बोहिम्यं पुरोडाशं निर्वपतीत्येतादृशवचनस्यात्राभावात् । त्रिफलीकरणान्ते मदन्तीरधिश्रित्य कपाल- द्वयमुपदधाति आधाभ्यां मन्त्राभ्यामाप्यनिनयनान्ते ।

तमासाद्य ।

तमाश्विनं पुरोडाशमुद्रासनविधिना वेद्यां प्रियेण नाम्ना प्रिय सद आप्तीदवित्या- साद्य | व्यक्षरनामत्वान्द्रामविकारः । भत एव तूष्णीमभिधारणम् ।

होतृचमसमुख्यान्संधिचमसानुन्नयति ।

अहोरात्रयोः संधौ जायन्त इति संधिचमसास्तानन्नयति उन्नतैव सामर्थ्यात् ।

स्तुतशस्त्रे भवतः ॥ २० ॥

सष्टम्। ! ग. च. 'वियुद्वास्य । श्च । [सं-पटलः] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् ।

त्रिवृद्राथन्तरꣳ संधिस्तोत्रम् ।

त्रिवृच्छब्देन नवसंख्योच्यते । रार्थतरमिति स्वार्थेऽप्रत्ययः । नवावृक्ष रधंतरे गातव्यमुद्गातृभिरित्यर्थः ।

आश्विनꣳ शस्त्रम् ।

अश्विनी देवता यस्य तदाश्विनम् । अश्विदेवताक शस्त्र होता शंसतीत्यर्थः । तत्र परःसहसमित्यापस्तम्बाश्वलायनादयः ।

उदित आदित्य आश्विनं परिधाय होतृचमसमध्वर्युरादत्ते पुरोडाशं प्रतिप्रस्थाता च ।

उदिते सौर्याणि प्रतिपद्यत इत्याश्वलायनः । आश्विनं परिधायाऽऽश्विनशस्त्रस्य परिधानोत्तरं होतृचमसमध्वर्युरादत्ते पुरोडाशमाश्विनं पुरोडाशं प्रतिप्रस्थाता । अत्र चस्त्वर्थे । प्रतिप्रस्थाता चायुत्तरत्र प्रतिप्रस्थातृविधानेनाध्र्योः प्राप्तेरासिद्धा- पत्र वचनं पक्षे पर्यायत्रये सर्वपर्यायसंबन्न्यन्तिमगणद्वयसंबन्धिस्तोत्रशस्त्रोपाकर- णादावाश्विननिर्वापादिसादनात्प्राक्तनकर्मणि च प्रतिप्रस्थातृकर्तृकताऽप्यस्तीतिज्ञापना- र्थम् । तेनाऽऽपस्तम्बबौधायनभरद्वाजमूत्रैः सहाविरोधः सिद्धो भवति । परिधायेत्यत्रा- न्त वितणिजों विवक्षणीयः समानकर्तृकत्तनिर्वाहाय । अत्रैव प्रतिप्रस्थातृविधाना- त्पूर्वध प्रतिप्रस्थाापारो नेवास्तीत्यवगम्यते । तेन पक्षद्वयमत्र सिद्धं भवति ।

आददते चमसाꣳश्चमसाध्वर्यवः ।

होतृचमसव्यतिरिक्तांश्चमसांस्तत्तञ्चमसाध्वयंव आवरते होतृचमसस्याध्वर्युगोंss. तत्वात् । तस्य चमसाध्वर्युविरमति । गतम् ।

अश्विभ्यां तिरोअह्नियानाꣳ सोमानामनुब्रूह्यश्विभ्यां तिरोअह्नियान्सोमान्प्रस्थितान्प्रेष्येति संप्रेष्यति ।

संधिना तिरोहितेनाहि तायन्त इति तिरोभनियाः । इदं च सोमविशेषणम् ।

सह सोमैः पुरोडाशं प्रतिप्रस्थाता सर्वहुतं जुहोति ।

सर्वहुतं कृत्स्नम् । जुइपभृतावादाय प्रत्याकम्येत्यादि सर्व वर्तते । अपर्यावर्तनाइयो धर्मा नात्र भवन्ति । एककपालवाभावात् । वाचनिकै कृत्स्नावदानम् ।

पङ्क्तिच्छन्दस इति भक्षमन्त्रꣳ संनमति ।

आदित्यवद्गणस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य पत्रिच्छन्दस इन्द्रपी- सस्येति मन्त्रे संनाम उहः कार्य इत्यर्थः । १च. 'ता वेत्यु । २ च. णा गृहीतत्वा' । १२२ 1 ". सत्यापादविरचितं श्रौतसूत्र- [नवमप्र-

अप्तोर्यामेण पशुकामः।

पशवो गवाश्चादयः।

तस्यातिरात्रेण कल्पो व्याख्यातः ।

तस्याप्तोर्यामस्य कपः प्रकारो व्याख्यात उक्तः ।

संधिचमसानुन्नयꣳश्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति ।

गतापम् ।

चत्वारश्चमसगणाः स्तुतशस्त्रवन्तो होतुर्मैत्रावरुणस्य ब्राह्मणाच्छꣳसिनोऽच्छावाकस्य च ।

चतुर्ग्यश्चमसगणेभ्यो रानानमतिरेचयतीत्येतावतेव गणचतुष्व सिद्ध पत्यारचमस. गणाः स्तुतशस्त्रवन्तो होतुर्भेत्रावरुणस्य ब्राह्मणाच्छ सिनोऽच्छावाकस्य चेतिवचनं राजातिरेककाले चत्वारश्चमतगणाः स्तुतशस्त्रवन्त एको गणों होतुद्धितीयो मैत्रायह- णत्य. तृतीयो ब्राह्मणाच्छंसिनश्चतुर्थोऽच्छावाकस्येतिस्मरणावश्यकत्वार्थम् । अन्यस्य प्रयोजनस्यामावात् ।

तेषाꣳ संधिचमसैः प्रचरणकल्पो व्याख्यातः ।

पष्टम् । मत्राऽऽपस्तम्लेन विशेष उक्तः- -आग्नेवाप्रपमानुन्नयस्यैन्द्राद्वितीया. वैश्वदेवास्तृतीयान्वैष्णवाचतुर्थीनिति । चमतगणानामेतानि विशेषणानि । ताननि- निवृता स्तोमेन नाऽऽमोदित्याद्यर्थवादोक्ता अग्न्यादय एव तस्य तस्य चमसगणस्य देवता इति भावः । अन्योऽपि विशेषस्तनैवोक्त:-तेषार संघिचमसवत्प्रचरणकरूप इस्येक इति । अथवा संधिचमतवदेवाऽऽश्विनान्येव सर्वेषां स्तुतशस्त्राणि भवन्ति । संधिचमसविकारत्वादुत्तरेषां गणानामिति मावः । तद्क्तं बौधायनेन-तनु वा आहुः सर्वाण्येवाऽऽश्विनानि स्तुतशस्त्राणि स्युः पररात्रमतिरिच्यते यन्स तदाश्विनमिति पैकमयापरं त्रिवृत्पश्चदशं सप्तदशमेकर्विशमयतेषां देवता अग्निरिन्द्रो विश्वे देवा विष्णुरितीति । मरदानश्वाऽऽह-तत्र चत्वारि स्तोत्राणि शस्त्राण्याश्विनानि सयाग्या- म्यानातानि मवन्तीति । आश्वलायनेनापि शस्त्रसूक्तानि सयाज्यान्याश्विनान्येपो- क्तानि स्तोत्रियानुरूपास्त्वाग्नेय्यादयः कृता यथोमयमनुगृहीतं स्यादिति । तत्र संधि- घमसवकल्पोऽश्विम्या सोमानामनुब्रह्मश्चिम्या सोमानां प्रेष्येति संप्रेषौ नतक्यशा पम सोमानामिति । नच तिरोहियानामिति मवति संधितिरोधानामावादेषां सोमाना. मिति द्रष्टव्यम् ।

अतिच्छन्दाश्छन्दस इति भक्षमन्त्रꣳ संनमति।

आदित्यवद्गणस्य सोमदेवते मतिविवस्तृतीयस्य सवनस्यातिच्छन्दाश्छन्द इन्द्रपीत. स्पेति मन्त्र ऊहः कर्तव्य इत्यर्थः । [८० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

अग्नीदौपयजानङ्गारानाहरेत्येतत्प्रभृतीनि पाशुकानि कर्माणि सर्वासु सꣳस्थासु समानानि क्रियन्त आ प्रातरग्निहोत्रात्॥२१॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने सप्तमः पटलः।

भनीयौपय नानारामाहरेत्येतदादीनि पशुसंवन्धिकर्माणि प्रातरनिहोत्रपर्यन्तानि सर्वास संस्थासु समानानि क्रियन्ते भवन्तीत्यर्थः । प्रातरमिहोत्रस्याप्यङ्गत्व इदमकि लिकम् । इत्योकोपाहश्रीमदमिष्टोमयाजिसाहसानियुक्तवाजपेययाजिसर्वतोमुखयां- निद्विसाइनामियुक्तपौण्डरीकया जिगणेशदीक्षिततनुजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापादहिरण्यकशिमू- श्राम्बुधिगतनिगूढार्थरनालाभकृतविद्वज्जनसंताप- शापिकायां ज्योत्स्नाख्यायां वृत्तौ नवम- प्रश्नस्य ससमः पटलः ।।७॥

9.8 अथ नवमप्रश्नेऽष्टमः पटलः।

क्रतुपशव ऐकादशिनाश्च विकल्पन्ते ।

एवं सर्वसोमप्रकृतिभूता भमिष्टोमादिसंस्थारूपा ज्योतिष्टोमा व्याख्याताः। पानी सर्वपशुगणप्रकृतिभूता ऐकादशिना व्याख्यायन्ते । एकादास्यां पशन इत्य- कादशिनोज्या तत्र मवा ऐकादशिनाः । के पुनस्ते, आग्नेयः कृष्णग्रीवः सारस्वती मेषी पधुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऐन्दोऽरुणों मारुतः कस्माष ऐन्द्रामः सहितोऽघोरामः सावित्रो पारुणः पेत्त्व इत्यनुवाक उपात्ताः। कतुपशवस्तु प्रागेव तत्तसंस्थासु वर्शिताः । उभये चैते. प्रकृतावेव पृषक्शाखास्वाना- सास्तुल्यार्थरवाहिकरूपन्ते ।

तेषाꣳ समवाये विभवन्ति तन्त्रमङ्गान्यविभवन्ति प्रत्यक्षार्थानि प्रतिसंस्कारमभ्यावर्तन्ते ।

तेषामैकादशिनानां समवाये सह प्रयोमे यान्यङ्गानि अदृष्टानि सकृत्कृतान्येक अर्वेषामुपकर्तुं प्रमवन्ति तान्यङ्गानि तन्त्रं भवन्ति सकृदेव क्रियन्ते यथाऽऽरादुपकार- काणि प्रयाजादीनि । अविमवन्ति सन्त्रासंभवानि यानि प्रत्यक्ष दृष्टोऽर्थः प्रयोजन येषां तानि प्रत्यक्षार्यानि प्रत्यक्षोपकारकर्सनिपातीनि तान्यावर्तन्ते । आवर्तमानानि च कानि संस्कार संस्कारमन्यावर्तन्ते । एतावता. किमुक्कं भवति पदार्थानुसमयनैकैक: 7 १६८. सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्रने- संस्कारः सर्वेषां कार्यः, न तु काण्डानुप्समयनैकैक इत्यर्थः । तद्यथा सर्वानुपाकृत्य सर्वान्नियुनक्ति ततः सर्वान्प्रोक्षतीत्यादिप्रोक्षणस्यादृष्टार्थत्वे(त्व) संभवे तन्त्रमपि क्रमस्तेषां यः पशूनां क्रमः स एवोपाकरणनियोजनादीनां कम इत्यर्थसिद्धम् । स्पष्टमुक्तमाप- स्तम्भेन–यथाचोदित सस्कारा इति ।

यथार्थमूहः ।

विकृतौ यथार्थमूह इति परिभाषणात्मकृतावूहनिवृत्तिं मा शङ्कोति पुनरूहवपनम् । तेन पशुभिरेहि पशुषु संवदस्व पशवो मायूनकृषतेत्यायूह्यत एव ।

यूपाहुतिꣳ हुत्वाऽग्निष्ठप्रथमानेकादश यूपानुपशयपात्नीवतौ च च्छिन्नत्ति ।

पुनपाहुतिवचनाद्दीक्षितस्यापि हूयते यूपाहुतिनिषेधे सत्यपि । सा चैकैवाऽऽरा- दुपकारित्वादुपशयस्यापि ।

एकयूपेन विकल्पते ।

एकयूपेनेयं यूपैकादशिनी प्रकृतिविकृतिताधारण्येन विकल्पते । यूपसंस्कारविषय भापस्तम्बः-सर्वेषार शकलाहरणावश्चनहोमा इति । उपशयपानोवती पच्छिनत्ती- त्युक्तं तत्र च्छेदनार्था धर्मा आज्यशेष त्रुवं चाऽऽदत्त इत्यादयोऽत्यन्यानगामित्याद. यश्वाच्छेदनान्ता एकैकस्य यूपस्याऽऽवर्तन्त । विभवन्ति तन्त्रमनान्यविभवन्ति प्रत्य- क्षार्थानि प्रतिसंस्कारमभ्यावर्तन्त इति परिभाषास्त्रात् । मानं तक्षणं चैकैकस्य सर्वेषां प्रथमशकलपाताहरणमवटार्थत्वान्नोपशयस्यावटाभावात्तस्य सर्वत्र स्थावाहुतिः । स्पष्ट- मध्येतदुक्तमापस्तम्बेन-सषा शकलाहरणावश्चनहोमा इति । शकलस्यावरसंस्का- रार्थत्वादनवटस्योपशयस्य न शकल उपशयस्यावनिक्षेपणाभावात्सर्वस्यैव तक्षणं नोपरार्थमवशेषणमित्यर्थसिद्धमिति सूत्रकृता नोक्तम् । आपस्तम्बेन स्पष्टमेतदुक्तं सर्व. मुपशयं तक्षतीति । उपशयशब्दार्थस्तु तत्तयूपस्योप समीपे शेत एव नावट स्थाप्यत इति । पानीवतमपि तथैव छिनत्ति । तस्यास्त्येवोपरः । अधोनाभिमित्यग्रे वक्ष्यमाण- त्वादधोनाभिसमितो यथा भविष्यति तावत्परिमाणं छिनत्ति । अचषालमित्यने वक्ष्य- माणत्वाञ्चषालरहितः।

दशरथाक्षामेकादशोपराꣳ रज्जुं मीत्वा तस्याश्चतुर्विꣳशेन भागेन वेदिं विमिमीते प्रक्रमस्थानीया भवति ।

वेदिमानकाले चतुरधिकशताङ्गुलां रज्जु दशकृत्वोऽभ्यस्तां कृत्वैकादशोपरां रग्नु तस्यामुपसमस्यति यावति देश एकादशयुपमूलानि स्थास्यन्ति तावती रज्जरेकादशो. १.अ. ज. स. न. विकल्पन्ते ।। [अ० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । परा दशरथाक्षा, एकादशोपरमितायास्तस्याश्चतुर्विशो मागः पञ्चतिलोनकोनपञ्चाशद- अलात्मकस्तत्पमाणेन दण्डेन वेदि विगिमीत इत्यर्थः । इयं चतुर्विशमागसमिता रज्जः प्रक्रमस्थानीया भवति । इयमेव रज्जुरत्र प्रक्रमो भवति न तु द्विपदस्निपदो का प्रक्रम इतिशुल्बसूत्रोक्तोऽत्रेत्यर्थः ।

अग्निष्ठं द्वाभ्याꣳ रशनाभ्यां परिवीयैकादशिनीरशना अग्निष्ठे परिवीय वासयति ।

अग्निप्तमीपे तिष्ठतीत्यनिष्ठतं संमाय तं द्वाम्या रशनाम्यां युगपरपरिव्ययति । सत्र रशनादाने द्विववूहः । परिवारसीति नोह्यते यूपाभिधानात् । ततोऽन्या एका- पशिनीरशना एकादशीनी संबन्धिरशना एकादशिनीरशना अवशिष्टा दशानिष्ठे परि- वीय परिवेष्ट्य वातयति । अवशिष्टा एकादशिनीरशना अग्निष्ठ एवं यावत्पर्यन्तं यथा यथाऽऽसा विनियोगस्तावत्पर्यन्तं तदहरेव परिवेष्टिता एव स्थापिता भवन्तीत्यर्थः ।

श्वोभूत आश्विनं गृहीत्वा यूपान्संमिनोति ।

गतम्।

पूर्वेद्युः संमानमेके समामनन्ति ।

पूर्वेचुरग्निष्ठेन सहैवोपस्थापयतीत्येक आचार्या वदन्तीत्यर्थः । नास्मिन्पक्षेऽग्निष्ठे रशना वासयति । परिवीता एव तु यूपास्तिष्ठन्ति । अन्यथाऽअनाद्यापरिव्ययणायन- मानस्य यूपानुत्सर्गविरोधात् ।

तन्त्रमभ्रेरादानं परिलेखनोऽभ्यावर्तते ।

विभवन्ति तन्त्रमनानीत्युक्तस्यैव न्यायस्य दर्शनार्थमिदं वचनम् । परिलेखनो विधिरम्यावर्तते । अविभवन्ति प्रत्यक्षार्थान्यम्यावर्तन्त इत्यस्य न्यायस्य दर्शनार्थमिदं वचनम् । परिलेखने क्रमविशेषमाह-

दक्षिणमग्निष्ठात्परिलिख्योत्तरं परिलिखत्येवं व्यत्यासमुदगपवर्गान् ।

उदङ्न्यायानौतिपरिभाषाप्राप्तोदगपवर्गत्वबाधनापार्य क्रमविशेषः । अनिष्ठाय. पावटाक्षिणं यूपावट परिलिख्योत्तरं यूपावटं परिलिखति । ततो दक्षिणयपाक्टाइ- लिणं यूपावटं तत उत्तरयूपावटादुत्तरं यूपावट ततस्ततोऽपि दक्षिणं ततस्ततोऽप्युत्त- रम् । एवं रीत्या याबद्दश यूपावटाः स्युस्तावतः पञ्च दक्षिणतः पश्चोत्तरतः परिलि- खति । उदगपवर्गवचनं दक्षिणस्य कृत्वोत्तरस्य क्रिययोदगपवर्गासमिनोति न तूपक- मानुसारेण दक्षिणापवर्गानिति मावः । . ९७० सत्याषाढविरचितं श्रौतसूत्र- ((नवमप्र-

रथाक्षमात्राणि यूपान्तरालानि भवन्ति ।

स्थासमतुरधिकशताकुलः । तिर्यगक्षश्चतुःशतमितिशुल्बसूत्रात् । चतुशतं चतुरधि.. कशतं चतुःशतम् । चतुरधिकशताकुलो स्पाक्ष इत्यों भवति ।

वेदिसंमितां वा मिनोति ।

थावत्प्रमाणा वेदिश्चतुर्विशतिः पुरस्तातिरश्चीति प्राकृतप्रमाणसिदा वेदिस्तस्यामे. कादश यूपावटाम्परिलिखति न तु दशरथाक्षामेकादशोपरार रज्जु मास्वा तस्या- श्चतुविश्शेन मागेन वेदि विमिमीते प्रक्रमस्थानीया भक्तीत्येप्रमाणां बेदि भाषा तस्यामेकादश यूपावटापरिलिखतीतिविधिर्भवति ।

समानजातीयेनैकैकमनुसमेति कृत्स्नमेकैकमाञ्जनप्रभृति द्विरशनमपवर्जयति ।

एकविधिविहितमेकप्रकारं कमैका कर्मव्यक्तिः समानार्थ संबन्धिनी क्रियमाण- प्रकारत्वात्समाननातीया व्यक्तिर्न तु सैव व्यक्तिः । नहि. पूर्वपदार्थे कृतानष्टोत्तरत्र संपदा कत शक्या तस्माद्यक्तिभेदे जातिरवश्य वाच्या । तस्या अभिन्याकं तु तत्त. विधिविहितत्वमात्रम् । तेन संस्कार्येषु पदार्थेषु मध्य एकमेकमेव पदार्थमनुक्रमेण सजातीय केनैककर्मणाऽनुसमेत्यनन्तरं तथैव विजातीयेनापति । समेति सननाति । सोऽयं पदार्थानुप्तमय इति व्यपदिश्यते क्रमविशेषः । तत्रै कर्मकमः परिलेखन. कमेणैवावटखननयूपप्रक्षालनमोक्षणायकैकस्य करोति । ततः प्रोक्षणोशेषनिनयनादि- शकलाभिहोमान्तमप्येकैकस्य करोति । भवटसंस्कारार्थत्वेनैककर्मत्वात् । कृत्स्नं समु. दायीभूतं कर्माजनादि परिन्ययणान्तमपि कर्म काण्डानुसमय कैकस्य करोति । मध्ये प्पोत्सर्गविरोधायजमानस्य व्यक्तवचनाचेत्यभिप्रेत्यानेन काण्डानुसमयमाह- कृत्र- मेकेकमित्यादिनाऽपवर्जयतीत्यन्तेन सूत्रेण । आजनप्रभृतियुगाअनप्रभृति दिरशनं द्वाम्यां द्वाभ्यां रशनाम्यां परिन्ययतीत्यन्तन स्थविमायासि प्रत्यतीति विधिनाडप:'. वर्नयति । अपवर्गः समाप्तिस्तं गमयतीत्यर्थः । मीमांसकाश्चाऽऽहुः-वचनात्तु परि.. व्यषणान्तमञ्जनादीति । तत्रोपशयस्य निखननामावादवटसंस्कारा निवर्तन्ते । पास्नी- बतस्य तु सर्वेऽप्युत्तरत्र मविष्यन्ति ।

प्रतियूपꣳ स्वरवः ।

यूपः स्वरोः प्रयोजको न तु पश्वञ्जनमतो न प्रतिपशु भवन्तीति भावः । दियः सूनवः स्थति तन्त्रेण स्वरूणामासन्नानामादानं तेषां विमवन्ति तश्रमकानोति सूत्राद: न्तरिक्षस्य त्वत्यन्हेनावगृहनं यूपभेदानोपशयस्य । १.ग. 'दनिमति [प] गोपीनाथमकृतज्योत्यांव्याख्यासमेतम् । ९७१

उपरसंमितां मिनुयात्पितृलोककामस्य ।

पस्यामुपरा एव समानाः सोपरसमितेत्युच्यते । पितृलोकं कामयतोयममानस्ये. त्यर्थः।

रशनसंमितां मध्ये च संमितां मनुष्यलोककामस्य ।

यस्यां रशना एव समाना यूपानां मध्यभागाश्च समानास्ताम् । अस्मिन्मनुष्यलोक इतरेमातुलता बुधुर्मनुष्यलोककाम इत्युच्यते ।

चषालसंमितामिन्द्रियकामस्य ।

यस्यां चषालाः समानास्तामिन्द्रियकामस्य, इन्द्रिय सन्द्रियपाटवं तत्काम इन्द्रिय. काम इत्युच्यते ।

सर्वान्समान्प्रतिष्ठाकामस्य ।

मिनुयाविति सर्वत्र शेषः । उपसमितामित्यत्रोपराणामापामसा यमगन्तव्यम् । पन्मध्यसमितत्व रशनासमितत्व.प तापमध्यानां रशनानां च तिर्यक्त्वस्पाप्येतस्मा- म्पम् । यचवालमितत्वं तवषालपृथुत्वसाम्यम् । एतदर्थे प्रमाणीभूतं सूत्रमायामत उपराणीत्येतदारभ्य प्रथिन्नश्चषालानीत्येतदन्तमने वक्ष्यते ।

ये त्रयो मध्यमास्तान्समान्पशुकामस्य व्यतिषजेदितरान्प्रजयैवैनं पशुभिर्व्यतिषजति ।

मध्यमा मध्यतना ये त्रयो युपास्तान्समान्कुर्यात्पशुकामस्य । मध्यतनेम्य इतरांन्व्य. तिषनेत् । एकैकान्तरिता मध्यमेभ्य इतरे ये ते न समा भवन्ति कि तु विषमा एवाऽऽ. भवन्ति । एतेन व्यतिषलेणैन यजमानं प्रजया पशुभिश्च व्यतिषिक्तं विशेषेणातिरिक्त समृद्धं करोतीत्यर्थः । उभयोः पार्श्वयोरमिष्ठादेककान्तरितास्ते न समा भवन्ती- तर विवमा एष व्यतिषत इत्यापस्तम्बः ।

यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथेतरान्ह्रसीयसः ।

पं यजमानं प्रमायुको झटिति मरणशाली स्यादिति यः कामयेत तस्य पममा.

मस्य गमितमेकादशिनयपानां गर्तेन मितं परिमाणं मिनुयात् । गर्तमितस्वरूपमाह-- उत्तराध्य वर्षिष्ठमथेतरान्हसोयस इत्यनेन । इयं पारिभाषिकी संज्ञा । उत्तरार्धे मव उत्तरार्ध्वस्तमुत्तराय॑ वषिष्ठं स्थविष्ठम् । अथशब्दः क्रमाः । उत्तराय॑स्य वर्षि- छत्वसंपादनोत्तरमितरेषु हसीयस्त्वसंपादनमिति ।

दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्स्वर्गकामस्याथेतरान्ह्रसीयसो ह्रसीयसः ।

अत्र वर्षिष्ठता देर्येण । इसीयसो हसीयत इति वीप्साश्रवणादितरेषां किंचित्कि- १ ग. च, म. यात्सुवर्ग। A ९७२ सत्याषाढविरचितं श्रौतसूत्र- [९नक्मप्रश्न- चिदुत्तरोत्तरं हसीयस्त्वमितिज्ञापनार्थ पूर्वत्र वीप्ताया अश्रवणादुत्तरोत्तरं हसीयस्त्वं नास्ति किंतु तुल्यं हृसीयस्त्वमिति ।

आराग्रामभिचरतस्तेषामग्निष्ठं वर्षिष्ठमथेतरान्ह्रसीयसो हृसीयसः ।

आरामास्वरूपं तेषामग्निष्ठं वर्षिष्ठमधेतरान्हप्तीयसो हसायस इत्येतेन सूत्रेणोच्यते । अत्रापि वर्षिष्ठना दैण । पूर्ववद्वीप्साश्रवणादितरेषां किंचिकिचिदुत्तरोत्तरं इसीय- स्त्वम् । आरामास्वरूपं स्पष्ट माहाऽऽपस्तम्बः-मध्य उन्नता भवत्यनुपूर्वमन्तौ निनता- विति । अग्निष्ठ उन्नतो भवति ततः प्रभृति क्रमेणान्ता निनता भवन्ति दक्षिणत उत्तरतश्चैषाऽऽराग्रेत्यर्थः । आरमिवानं मध्यमागो यस्याः साऽऽराग्रेति । आरश- ब्देनोच्चतोच्यते ।

समवस्राविणीं वृष्टिकामस्य तेषामग्निष्ठꣳ ह्रसिष्ठमथेतरान्वर्षीयसो वर्षीयसः ।

तेषां यूपानां मध्येऽनिष्ठ हसिष्ठमितरान्वयतो वर्षीयः । वर्षीयलो वर्षीयस इति वीप्सया क्रमेणोत्तरोत्तरमनिष्ठव्यतिरिक्तानां वर्षीयतः । अथशब्दः क्रमाोंड. मिष्ठस्य हसीयस्त्वसंपादनोत्तरमितरेषु क्रमाद्वर्षीयस्त्वसंपादनमिति । सम्यगवस्राक- णमुच्चप्रदेशादाकाशात् । निनतायां पृथिव्यां सम्यक्स्रावणमिव यस्यां पा समवस्त्रावि. गीति । वृष्टिर्वर्षणम् ।

व्यत्यस्तं भ्रातृव्यवतो ह्रस्वं दीर्घं च व्यतिषजेत् ।

हस्व दीर्घ च व्यत्यस्तमैकैकान्तरित व्यतिषनेद्योजयेदित्यर्थः । स्पष्टममुमर्थमा. हाऽऽपस्तम्बः-व्यतिषक्ता भ्रातृव्यवत उभयोः पार्श्वयोरग्निष्ठादेकैकान्तरितास्तेन समा भवन्तीतरे विषमा एष व्यतिषङ्ग इति ।

यदि कामयेत विट्क्षत्रादोजीयसी स्यादिति येsग्निष्ठाद्दक्षिणे तान्वर्षीयसो वर्षीयसो मिनुयात् ।

यदि यजमानः क्षत्रात्क्षत्रियजातेर्विड्वैश्य जातिरोनीयप्ती बलीयसो स्यादिति काम - येत तदा येऽग्निष्ठाइक्षिणतो यूपास्तान्वर्षीयसो वर्षीयस उत्तरोत्तरं क्रमेण मिनुया- दध्वयुरित्यर्थः ।

यदि कामयेत क्षत्त्रं विश ओजीयः स्यादिति येऽग्निष्ठादुत्तरे तान्वर्षीयसो वर्षीयसो मिनुयात् ॥ २२ ॥

क्षत्रं क्षत्रियजातिपिशो वैश्य नातेरोजीयो बलिष्ठ स्यादिति यदि यजमानः काम- येत तदा येऽनिष्ठादुत्तरे तान्वर्षीयसो वर्षीयस उत्तरोत्तरं क्रमेण मिनुयादित्यर्थः । मर्यादुमय नावशिष्टानां हसीयस्त्वम् । [८०पटः] गोपीनाथमट्टकृतज्योरनाम्याख्यासमेतम् । ९७३

आयामत उपराणि समानानि स्युस्तिर्यक्तो मध्यानि रशनाश्च प्रथिम्नश्चषालानि ।

आयामतो देण समानान्युपराणि भवन्ति । मध्यानि रशनाश्च तिर्यक्तस्तियक्त्वेन समानानि भवन्ति । प्रथिम्नः स्थास्येन चषालानि ममानानि भवन्ति । उपरसंमिता मिनुयात् , रशनसंमिता मध्येन समिता मिनुपाचपालसमिता मिनुयादित्येतेष्पयुज्यत इदं सूत्रम् ।

उपशयमङ्त्वामा द्वाभ्यां रशनाभ्यां परिवीयाग्रेण दक्षिणार्ध्यं यूपं निदध्यात् ।

दक्षिणार्धे भवो दक्षिणायस्तं दक्षिणायं यूपमप्रेणोपशयं निदध्यात् । दक्षिणेन वेत्यापस्तम्बः।

यद्यभिचरेदिदमहममुमामुष्यायणमिन्द्रस्य वज्रेणाभिनिदधामीति प्राञ्चमुपशयं निदध्यात् ।

अभिचार एवं प्रागग्रयपनिधानं न तु मित्यतया निधाने सूत्रकृता प्राक्त्वाया। विधानात् । तेनाऽऽपसम्बोक्तं प्राक्त्वं न नित्यतया निधाने भवति । अमुमित्यत्र द्वितीयाविभक्त्ये कवचनान्तव्यावहारिकमाम्नी ग्रहणम् । तच्च शर्मानं ब्राह्मणस्य येन व्यवहिपत इति वासिष्ठमूत्रात् । आयुष्यायणमित्य ने न गात्र प्रयुक्तनामनिर्देशः । यथा वासिष्ठमिति । येन व्यवयित इति वासिष्ठसूत्राच्छन्तिता व्यावहारिकनामाविषय एव नान्यनाम

पशुकाल आग्नेयमसितशीर्षमग्निष्ठ उपाकरोति सारस्वतीं मेषीमुत्तरतः सौम्यं बभ्रुं दक्षिणत एवं व्यत्यासं दक्षिणापर्गान्पौष्णꣳ श्यामꣳ शितिपृष्ठं बार्हस्पत्यꣳ शिल्पं वैश्वदेवमैन्द्रमरुणं मारुतं कल्माषमैन्द्राग्नꣳ सꣳहितमधोरामꣳ सावित्रं वारुणं पेत्वमुत्तमम् ।

अमितं कृष्ण शिरो यस्य सोऽसितशीर्षः । अवा(शार्प)शब्देन मुखमप्युपलक्ष्यते। मेषी प्रसिद्ध! । बभ्रुः कपिलः । नामः कृष्णः सर्वोऽपि । शिनिपृष्ठः श्वनपृष्ठः । शिल्पो लवणवर्ण: । अरुणो लोहितवर्णः । कल्माषः कृष्णविन्दुयुक्तवर्णान्तरः । संहितोऽन्यवर्णमिश्रितवर्णः । अधोराम उदरप्रदेश कृष्णवर्णः । पेत्वोऽपगतपुंको मेषः । अग्निष्ठेऽग्निष्ठयपसमीप आग्नेयमसितशीर्षमुपाकरोति । सारस्वती मेषीमुत्तररूपे सौम्यं बभ्रु दक्षिणयूपे पोष्णं श्याम, तदुत्तरयूपे बार्हस्पत्यं शितिपृष्ठं दक्षिणयो १म, ज.द.शीशम । १२० ९७४ 'सत्यापाढविचित्र प्रौतसूत्र- [९मवमप्र- वैश्वदेवं शिल्पमुत्तरपे, ऐन्द्रमरुणं दक्षिणपे मारुतं कस्माषमुत्तरयुपे, 'ऐन्द्रानं संहितं दक्षिणयूपे सावित्रमधोराममुत्तरयूपे पाहणं पेत्वं दक्षिणपे । एवं व्यत्यानं व्यत्यस्य व्यत्यस्य दक्षिणापवर्गानेतान्पशनुपाकरोति । एवमुत्तरमुत्तरमुपाकृत्य दक्षिणं दक्षिणमुपकुर्वनितरान्पोष्णादीनपि पश्नुपाकरोति । तत्र व्यत्यासक्रमादर्थसिद्धे दति- गापवर्गत्वे पुनर्वचनं यत्राप्येकयूपे पश्वकादशिनी तत्राप्येवमपवर्गार्थम् । नैतेपा पशूनामुपाकरणकाले प्राच्यादिदिगमिमुखत्वनियमः । अर्थादेवोत्तमत्वे सिद्ध उत्तमवचन वक्ष्यमाण ऐन्द्रस्य लोके वारुणमालमेत वारुणस्य लोक ऐन्द्रमित्यनेन सूत्रेण विहिते स्थानव्यत्यासेऽपि वारुण एवोत्तम इत्येतदर्थम् ।

यदि कामयेत योऽवगतः सोऽपरुध्यतां योऽपरुद्धः सोऽवगच्छत्वित्यैन्द्रस्य लोके वारुणमालभेत वारुणस्य लोक ऐन्द्रं य एवावगतः सोऽपरुध्यते योऽपरुद्धः सोऽवगच्छति ।

यदि यजमानो योऽवगतो द्वेष्यः किंचिदपरुध्य प्राप्तराज्यः स्यात्सोऽपरुध्यतान. श्वर्याद्भ्रष्टो भवतु । यस्तु तेनापरुद्धोऽवरुद्धः सोऽवगच्छतु प्राप्तैश्वर्यो भवतु इति यो । यजमानः कामयेत तदाऽध्वर्युरेतादृशयजमानकर्तृके कर्मणि ऐन्द्रस्य लोके स्थाने

वारुणं पशुमालभेत वारुणस्य पशोर्लोक ऐन्द्रं पशुमालभेत । एतत्फलं य एवावगतः

सोऽपरुध्यते योऽपरुद्धः सोऽवगच्छति । गतार्थ कामनावाक्येनैवेदम् ।

यदि कामयेत प्रजा मुह्येयुरिति पशून्व्यतिषजेदिति प्रजा एव मोहयति ।

प्रजा मुह्येयुः प्रजा मोहं गच्छेयुरिति यदि यजमानः कामयेत तदैकैकान्तरिताप. शूनृपाकुर्यादेष व्यतिपङ्गो नाम । यथाऽग्निष्ठ आग्नेयमुपाकृत्य सौम्यमुत्तर आलो ततः सारस्वती मेषी दक्षिणे वार्हस्पत्यमुत्तरे पौष्णं दक्षिण ऐन्द्रमुत्तरे वैश्वदेवं दक्षिण ऐन्द्राग्नमुत्तरे मारुतं दक्षिणे वारुणमुत्तरे सावित्रं दक्षिणे । एष पशूनां व्यतिषङ्गः । अस्मिन्करूपे वारुणं पेत्वमुत्तममित्यस्य बाधः । स्थानव्यतिषङ्गमात्रं वाऽत्र । पश- वस्तु क्रमेणैवोपाकरणीया इति पक्षे दक्षिणापवर्गानित्यस्य बाधः । एतत्फलमाह प्रना एवं मोहयतीत्यनेन ।

यदभि वा हतोऽपां वारुणमालभेत प्रजा वरुणो गृह्णीयाद्दक्षिणत उदञ्चमालभतेऽप वा हतः ।

यदि धनमानः, अपामिति षष्ठी द्वितीयार्थे । समुखं समीपं स्वगृहसमीप नथा. । ग. च. एवं [८१०पटला] गोपीनाथमट्टकृतम्पोस्खाव्यास्यासमेतम् । दिगता औप मागच्छेयुरिति यो यजमानः कामयत तया प्राचं वारुणमालभेतः तत्तदा प्रमा वरुणो गृह्णीयात् । प्रजा वरुणो गृह्णीयादितिदोषश्रवणात्प्रत्यङ्मुखमेवोपाकुर्यात् । एतावता नैप दोषोऽभिवाहतो (१) मवति । दक्षिमत उदइचमालभतेऽप वा इतर

आरण्यं पशुमाखुं वोपशये निर्दिशत्यसौ ते पशुरिति ।। निर्दिशेद्यं द्विष्याद्यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात् ।

उपशय आरण्यं पशुं गवयाचन्यतममातुं वा पशुत्वेन बुद्ध्या निर्दिशेयथा गक यस्ते पशुरास्तृस्ते पशुरिति । अथ वा यं द्विष्यात्तमेव द्वेष्यं पशुत्वेन निर्दिशेदमुकस्ते- पशुरिति । यदि न द्विण्याद्वेप्यो नास्त्येव तदाऽऽखुस्ते पशुरिति व्यात् । यस्तुं संततमपि द्वेष्यन्नपि न द्विषते तस्याऽऽलस्ते पशुरित्येव निर्देशो न गवयाद्यन्यतमो विकल्पते । केवलं द्वेष्दैव न स्वयं द्विष्यमाणस्तदा पूर्व एव विधिः । मति द्वेष्ये द्विप्य- माणे च तिरो विधिर्विकल्पते । सत्यपि तस्मिन्नविष्यमाणे त्क्योक विधिरिति ।

सर्वेषां प्रतिपशु बर्हीꣳषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाः प्लक्षशाखाश्च ।

पशुसमुदायापेक्ष बहिरादिषु बहुवचनम् । बहिरादीनि यथाविहितानि प्रतिपशु भवन्तीत्यर्थः।

तन्त्रमग्नेर्हरणमध्रिगुरुत्तमः प्रयाजस्तथा पूर्वः परिवप्योऽन्ततः संज्ञप्तहोमो रशनानामुदसनमुत्तरः परिवप्यो वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं वरदानं च ॥ २३ ॥

एतान्यहानि सर्वेषां पशूनां तन्त्रेण भवन्ति । प्रतिप्रधान गुणावृत्तिरिति न्यायेन द्रव्यपृषक्स्वेऽम्यावर्तते यथाऽऽज्यग्रहणे लवने स्तरणे पति मूत्रस्याऽऽज्यग्रहणादि- परपशूनामपि द्रव्यभेदादत्रापि प्रवृत्तेश्च । अभिहरणादीनां प्रतिपश्चावृत्तौ प्राप्तायाम- नेषु तप्रविधानम् । तत्रायं कर्मकमः-सर्वान्पशन्स्नापयित्वेषे त्वेतिमन्त्रावृत्या वीपी आदायोपवीरसीति क्षशाखामग्नये त्वा. - जुष्टमुपाकरोम्युपो ... देवानित्याग्नेयमग्नि- छसमीपमसितशीर्षमुपाकरोति । प्रज्ञाते बहिषी निदधाति -पुनरिणे. त्वेत्यादि सरस्वत्यै त्वा जुष्टामुपाकरोमीत्यादि अमिष्ठस्योचरस्मिन्यूपे मेषीमुपाकरोति । निधाय प्रज्ञाते बहिषी पुनरिषे ज्वेत्यादि सोमाय स्वानुष्टमुपाकरोमीत्यनिष्ठस्य दक्षिणे यूपे ब_ सौम्यमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे त्वेत्यादि पूणे

  • भत्र 'सन्तमाप ट्रेण्यं न द्विष्टे इत्यपेक्षितम् ।

- 3 १७. ग. भाप । २ ष, पूर्वोत्तते । ३ क. ग. 'शूल ल । . च. भूत पक्ष । ४ ब. ९७६ सत्याषाढविरचितं श्रौतसूत्रं- [नवमप्रश्ने- त्वा जुष्टमुपाकरोमीत्यग्निष्ठम्योत्तरस्मिन्यूपे पोष्णं श्याममुपाकरोति प्रज्ञाते बर्हिषी निधाय पुनरिषे त्वेत्यादि बृहस्पतये त्वा जुष्टमुपाकरोमीत्यग्निष्ठस्य दक्षिणे शिति- पृष्ठं बार्हस्पत्यमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे त्वेयादि विश्वेभ्यो देवे. म्यस्त्वा जुष्टमुपाकरोमीत्यनिष्ठस्योत्तरस्मिशिल्पं वैश्वदेवमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे स्वत्यादीन्द्राय त्वा जुष्टमपाकरोमीत्यादि अग्निष्ठस्य दक्षिणेऽ. कुणमैन्द्रमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे खेत्यादि मरुभ्यस्त्वा जुष्टमुपा. करोमीत्यग्निष्ठस्योत्तरस्मिन्कल्माष मारुतमुगाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे स्वेत्यादीन्द्राग्निभ्यां त्वा जुष्टमुणकरोमात्यनिष्ठस्य दक्षिणे संहितमैन्द्राग्नमुपाकरोति । प्रज्ञाते बर्हिपी निधाय पुनरिष नेत्यादि सवित्रे त्वा जुष्टमुपाकरोमीत्यादि अग्निष्ठ. स्योत्तरस्मिन्नधोसम सावित्रमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे त्वेत्यादि वरुणाय त्वाजुष्टमृपाकरोमीत्यग्निष्ठस्य दक्षिणे पेत्व वारुगमपाकरोति । तत उपाकृतेषु पशुषु आरण्यपशुनिदशं द्वेष्यनिर्देशं वोपशगयूपे कृत्व.पाकृत्य पञ्च जुहोति । एतस्य होमस्य विभवन्ति तन्त्रमणानीति सूत्रात्तन्त्रेणैव होमः । तत्र पशूनां बहुत्वा- त्पश्वभिधानशब्देषु बहुवचनान्त उहः सर्वत्र । सुवर्ग यात. प्रतितिष्ठत० निष्क्रीता इमे ० यन्सु • वध्यमानान् ० उपाकृताञ्छशमानान्यद० अपियन्नु पाथः० जीवशब्देऽ. प्यूह केचिदिच्छन्ति । ततो मन्थनं तन्त्रेण विभवन्ति तन्त्रमणानीति सूत्राददृष्टार्थ- त्वस्य प्रत्यक्षतःसिद्धत्वात् । सावित्रेण रशनादानादि नियोजनान्तमेकैकस्य । अविभवन्ति प्रत्यक्षार्थानि प्रतिसकारमयावन्ति इति सूत्रात् । संयुक्तानि त्वेकाप- वर्गाणीति परिभाषया कृत्स्न-कैकमपवर्जयतीति सूत्रात्काण्डानुममयः । यूपस्य दक्षि- णतः पशुनियोजनं पूर्वोक्तक्रमेण । प्रोक्षणाद्यधस्तादुपोक्षणान्तमेकैकस्य क्रमेण करोति । सर्वेषां मेध्यकरणत्वरूपायोजनक्यात्संयुक्तत्वं संयुक्तत्वादधस्तादुपोक्षणा- 'न्तानां पदार्थानामेव कर्मत्वम् । कृत्स्नमेकैकमपवर्जयतीतिसूत्रात्संयुक्तानि त्वेकाप- वर्गाणीति सूत्राच । स्वदतैनामिति मेप्यां मंत्र उहः । स्रुच्यमाघार्य प्रत्याक्रम्य से ते प्राण इत्यादि सं यज्ञपतिराशिषेत्यन्तं क्रमेण सर्वेषाम् । अजनरूपपदार्थस्यैकत्वात्। ततो धुंवासमञ्जनादि दश प्रयाजास्तेषां तन्त्रमेव । विभवन्ति तन्त्रमणानीति सूत्रात्। नचोत्तमप्र- याजस्य तन्त्रविधानादेतेषां तन्त्रं न भवतीति वाच्यम् । अन्तिमप्रयाजस्य निष्पन्नवपारू. पद्रव्यसंस्कारकत्वेन संनिहितत्वेन च साक्षादपकारकत्वात्प्रतिवर्ष प्राप्तिः शङ्किता स्यात्त- निवृत्त्यर्थ वचनस्याऽऽवश्यकत्वात् । इतरेषां प्रयानानां तु वपारूपद्रव्याधारसंस्का- रकत्वेन सनिहितत्वाभावेन च साक्षादुपकारकत्वाभावाद/देवाऽऽवृत्तरप्राप्तेर्न तत्रवि- थाने सूत्रं कृतपाचार्येण । दशप्रयानेज्यानन्तरं जुह्वा प्रथमं स्वरुमङ्क्त्वा स्वधिर्ति चाकृत्वाऽऽग्नेयपशोः शिरोञ्जनादि श्रेोयञ्जनान्तं करोति । स्वधितिरेक एव । तस्य च पुनः पुनरञ्जनं पूर्वकृत अनाज्यस्य पूर्वपशौ विनियुक्तत्वात् । एवरीत्या है [अ० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । सर्वेषां पशुना तत्तत्स्वजनादि कृत्वा शिरोजनादि श्रोण्यञ्जनान्तमेकैकस्य क्रमेण करोति । शमित्रे स्वधितिप्रदानान्ते तस्य सस्य स्वरोः क्रमेण तत्तत्स्वस्वस्थान उपग- हनं शमित्रे स्वधिति प्रयच्छति यथास्थान, स्वरुमवगूोति पशुसूत्रे शमित्रे स्वधितेः प्रदानानन्तरं स्वर्ववगृहनस्य विहितत्वात् । अवगूहनपर्यन्तं क्रनेण प्रज्ञाताः स्वरवो अमावेव स्थापिता भवेयुः । पर्यग्नि करणं तन्त्रेण विभवन्ति तन्त्रमझानीतिसूत्रात् । पर्यग्निम्पः क्रियमाणेभ्योऽनुब्रूहीति प्रैष ऊहः। यत्तु केचित्परिती-हियमाणो योऽग्निरि- अग्न्यभिधानादनह इति वदन्ति तदयुक्तम् । पग्नि करोति पग्नि कृत्वेत्यादी नपुंसकलिङ्गानुपपत्तेः । ननु तवापि गाभण्यां पशौ पर्यनौ क्रियमाणे जुहोतीति श्रुती पुंलिङ्गानुपपत्तिः पर्यनौ क्रियमाणायामिति तदा स्यात् । नायमस्ति दोषः । तत्र पशोविशेष्यत्वेन पुलिङ्गाविरोधात । तस्म युक्त एवोहः । पर्यग्निकरणं सकृद्गृहीतेनै- वोरमुकेन । तत्र प्रतिपशु पग्निकरणम् । दयपृथक्व:म्यावर्तत इति सूत्रात् । तत्रापाव्यहोमः प्रथमषष्ठकादश संख्या विशिष्टपशूनां पर्यनिकरणे प्रथमे प्रथमापाच्य- होमः । षष्ठे द्वितीयापाव्यहोमः । एकादशे तृतीयापाव्यहोमः । पर्यनौ क्रियमाण इतिवर्तमानाकशान्त्रयोगात् । तत्रोपाकृताञ्छशमानान्यरस्थाजीवं देवानामपियन्तु पाथ इति पूर्ववदूहः । क्रमेण पशून्-मुच्याऽभाव्य प्रत्याश्रावित उप प्रेष्य होतहव्या देवेभ्य इति श्रेषः सकृदेव । विश्वन्ति तन्त्रमनानौति . सूत्रात् । रेवतीर्थज्ञपति प्रियधा विशतेति मन्त्रेण बहिर्या वपाश्रपर्णीम्या प्लक्षशाखया च पश्वारम्भः पशुसं- स्कारकत्वात्प्रतिपशु । यत्तु मुरूपस्यैव पशोरन्यारम्भ केविदिच्छन्ति तदात् । विभवान्त तन्त्रमशानीतिसूत्रविरोधाहिपिनपणीप्लस शाखाना भेदेन प्रतिपश्वारम्म. स्यार्थादेव सिद्धेश्च । नहि अन्यनीयवाहपाश्रपणीप्लक्षशाखाभिरन्यस्य पशोरारम्मः संस्कारोपयोगी भवति । एतेन यावतां पशूनामन्वारम्भस्तन्त्रेण संभवति तावत्सु समित्यपि निरस्तम् । यनमानानिमन्त्रणं तन्त्रेण विभवन्ति तन्त्रमनानीतिसूत्रात् । अत्र नानाप्राणो यजमानस्य पशुभिर्यज्ञमिति विशेषो मन्ने । अग्नेर्हरणं तत्र तन्त्रमने ईरणमितिसूत्रात् । एतस्याग्नेः पाकप्रयोजनत्वेन प्रत्यक्षार्थत्वाव्यपृथक्त्वेऽभ्यावर्तत इति सूत्राच प्रतिपशु प्राप्तौ तन्त्रमनहरणमितिवचनम् । एकस्यैवानेः पुरस्तान्नयने पाकरूपदृष्टप्रयोजनबलवत्तानुरोधेन रक्षोपहननरूपादृष्टफलस्यापि सिद्धरिति भावः । यावच्छामित्रदेशनयनं तावत्पर्यन्तमन्वारम्प इति नियमाभावः । एतादृशवचनामावात्। पशूनां नयनेऽनुग्रहमाह बौधायन:- यथाऽऽग्नेयमेवाध्वर्युपाश्रपणी यामन्वारभते पृथगि- तरान्परिकर्मिण उदम्चो नयन्त्यनुपूर्वमप्यतिषजन्त इति । अन्वारम्भः पृथक्पृथगेव भवति न शमितृकर्तृक परिकर्मिकर्तृकं वा । अध्रिगुस्तन्त्रेण । द्रव्यपृथक्त्वेऽम्यावर्तत इति प्राप्तापिदं वचनम् । तत्रेत्यं याजुषहौत्रानुसारिप्रयोगः-देव्याः शमितार उत० मेधपति- म्यो मेधान्म्यो आम रन्वेनान्माता. उदीचीनानेष. पृथिवी शरीराणि एकधै. o ९७८ . 7 । . 0 सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्रभे- कथैषां त्वचः आच्छयतात्पुरा पुरा नाम्या अपिशसो वा उरिखदत दन्तरन्तरेवाष्माण चारयतात् । श्येनमेषां वक्षारसि कृणुतात्प्रशसा नाहन्छलादोषरण कश्यपेवासान- छिद्राः श्रोणीः कवोरून्नेकपर्णाष्ठीवतः घडिमातिः पदिशतिरेषां वक्रयस्ता भनु० गात्रं गात्रमेषामनू० पनिष्ट्रनेषां मारा. ताविमान्पशून्छुपयतो०. नामिरुप मा मेदो हविरित्यनूह्यानीति । आश्वलायनः पुरातरिति चैक इति च । स एव मुख्यकमेण पशूञ्छमिता नयति क्रमेण शमितनं कण्ठे गद्ध्वा नयतीति वाजसनेषिश्रुतेः । उत्तरेग पात्वालं शामित्रदेशस्तस्मिन्नामी गोल्मुकनिधाने कृते तत्तद्वाह: समस्य तनुवा मवे. स्युदसंस्थं प्रासंस्थं वा न्यस्यति । संज्ञपनप्रेषस्तत्रेण विभवन्ति तन्त्रमझानीति मूत्रात् । अमायन्कृण्वतः संज्ञपयताच्छया प्रबूतादिति । शक्यशब्दस्यानूहो # क्रियाविशेषत्वात् । यजमाननपरतन्त्रेण विभवन्ति तन्त्रमझानीति सूत्रान् । स्वादिः स्प स्वर्वित्त्वा स्वरित लोकविदः स्थ छोकं वित्त्वा लोकमित गातुविदः स्थ मातुं वित्त्वा गातुमित नायविदः स्थ नाथं वित्त्वा नापमित न वा उवेतान्निध्यध्वे न रिष्यय देपार इदिय० दुष्कृतस्तत्र वो दे. अशानां व भाशा० पजमानानिमन्त्रणं पूर्ववत् । पृषदाज्यावेक्षणं तन्त्रम् । पृषदान्यस्यैवैकत्वात् , एसस्य तु पृषदाज्यसंस्कास्त्वात् । नैमित्तिककरणानिमन्त्रणमपि तन्त्रम् । विभवन्ति तश्रमजानीति सूत्रात् । यो नों द्वेष्टंयनु तर रमध्वमनागस इत्यूहः । पूर्व इति विशेषणं पूर्वः परिवण्यः स्वाहा देवेभ्य इति उत्तमप्रयाजस्य पूर्वपरिवप्यहोमात्माक्सत्वात्पूर्वमुत्तमप्रयानम-- हणं पूर्वपरिवप्यहोमस्यानन्तरं ग्रहणम् । एतच्चतुष्टयमपि क्रमप्राप्तं संज्ञप्तहोमर- शनोदसनयोरनन्तरमुत्तमप्रयानपूर्वपरिवप्यहोमयोहणे कर्मक्रमानुरोधात्कर्तव्ये व्यत्या- सेन विधानमाद्यपदार्थस्य संनिधिकर्तव्या अग्निहरणाधिगत्तमप्रयानास्तथा पूर्वः परि- वप्य इतिप्रदर्शनार्थम् । तेनाग्नेहरणाधिगृत्तमप्रयाना आदाय भवन्ति । अथ वैवं योजना--अग्रे तथाशब्दस्य दर्शनात्पूर्वत्र दृष्टान्तार्थको यथाशब्दोऽध्याहा- रस्तु सिद्ध एव । स चाऽऽद्यपदार्थद्वय एव न तत्तमप्रयाजेऽपि । प्रयानस्य प्रधानारपू- वतायाः सर्वमतप्रसिद्धरवात् । अग्रिमतयाशब्दस्तु देहलोदीपन्यायेनोमयत्रान्वेति यथै- तत्पदार्थद्वयं तयोत्तमः प्रयाजस्तथा पूर्वः परिवप्यहोम इत्यर्थः । अथवा संनिक्षिपदार्थ एव पषा शब्दाध्याहारो ययोत्तमः प्रयानस्तपा पूर्वपरिवप्यहोम इति । भन्ते. कर्तव्यं, कर्म संज्ञप्तहोमो रशनानामुदसनरूपचात्वालनिधानकर्म चेति प्रदर्शनाय व्यत्यासेनों: भयोरेतयोः कर्मग्रिहणम् । पूर्वपरिवष्योत्तरपरिवप्यवपाश्रपण्यनुप्रहरण स्रावामिहोमः मार्जनवरदानानां प्रतिप्रधान गुणावृत्तिरिति न्यायेन द्रव्यपृथक्त्वेऽम्यावर्तत इति परि. माषासूत्राच तत्तद्धपायागान्ते प्राप्ताविदं सूत्रम् । वेपिढ्वं ततो नो अमयं. कृत । ... "दोषाणि ॥ १ ग: 'पणत्वा ।.३ क वितिष ।। क. ग. "चंय । . 0 . . . स्पिट] गोपीनाथमद्वकृतज्योत्यांव्याख्यासमेतम् । ९७९ प्रमाम्यः सर्वाभ्यो मृडत न्यषरत कृत• मृडत० वाशिव• कृत० मृहत समु. रक्रमित कृत० मृडत निमेष• कृतमृडत • शकृत्कुरुष० कृत. मृडत एत. स्प्रायश्चित्तद्वयं सूत्रान्तरीपम् । एतयमुपलक्षणपरत्वेनाऽऽनेयम् । सपज्ञाध्य. कृत. मृडत एतत्प्रायश्चित्तमकामसंज्ञाननिमित्तम् । अकामसंज्ञपनं स्वतःसिद्धं मरणम् । पलायित्व० कृत: मृडत. निषण्णस्योत्थापने मन्त्रावृत्तिः । संज्ञप्तहोममन्त्रे यत्पशयो मायुमकृषतोरो वा पद्धिरानत इति उहः । शमितार उपे० पाशेभ्यः पशून्प्रमुचत। अरातीयन्तमघरं कृणोमि व द्विष्मस्तस्मिन्प्रतिमुश्चामि पाशानिति । तत्तदेकशूलया तो तां रशनामुपसृज्य तन्त्रेण चात्वाले न्यासस्तासां पूर्णपात्रानयनादिमार्जनान्तं तन्त्रम् । विभवन्ति तश्रमशानीति सूत्रात् । वाक्क आप्यायतामित्याप्यायन प्रतिपश्वावर्तते । भविभवन्त्यावर्तन्ते प्रत्यक्षानीति मूत्रात् । अवशेषनिनयनं तन्त्रम् । विमवन्ति तश्रमजानोति । पशौ तृणान्तर्धानादि उत्कृन्तनान्तमेकैकस्याऽऽवर्तते । ओषधे त्राय- स्वैनामिति मेष्यामूहः । गधादेवतं वपोत्कृन्तनम् । अग्नये स्वा जुष्टामुत्कृन्तामि सर. स्वत्यै त्वा जुष्टामु. सोमाय त्या जुष्टामु • पूष्णे त्वा जुष्टामु• बृहस्पतये त्वा जुष्टाम विश्वेभ्यो देवेभ्यस्वा जुष्टामु ० इन्द्राय वा जुष्टामु • मरुभ्यस्त्वा जुष्टामु० इन्द्राग्निभ्यां स्वा अष्टामु. सवित्रे त्वा जुष्टामु • वरुणाय त्वा जुष्टामु. अच्छिन्न इति वा सर्वे- पाम् । सर्वाण्यप्राणि पाणी कृत्वा सर्वाणि स्थविमन्ति लोहितेनाङ्क्त्वा प्रज्ञातानि निधाय युगपदन्ते निरस्यति । विभवन्ति तत्रमशानीति मूत्रात् । तत्रामाणां पाकार्य विभागेन प्रतितपनं पृथक्पृथक् । उल्मुकहरणस्य पूर्ववदेव तन्त्रम् । तन्त्रमनहरणमि- तिवचनात् । विभागपक्षे सर्वेषामग्नीनाएकीभावं कृत्वा तस्योल्मुकस्याऽऽहरणं तत्रेणैव । अनन्तरप्रदर्शितहेतोः । उर्वन्तरिक्षमन्निहोत्यस्मिन्मन्ने केचिद्वदन्ति तत्खण्डितमेक सवनीयबहिराहरणे । पुनरन्वारम्भणं पूर्ववत् । उपायनं तन्त्रेणैव । विमवन्ति तन्त्रम- शाभीति मूत्रात् । उल्मुकविसननं तश्रेणैव । अनन्तरप्रदर्शितहतोः । वपानिग्रहणमग्र- प्रासनं च । सह प्रतिप्रस्थाता श्रपयति । तत्तर्हिरग्रस्य तस्यास्तस्या वपाया अध- स्तादपासनम् । अभिहोमस्तरेण । एतस्य तम्प्रसाध्यकर्मसु परिगणनात् । प्रादुनेषु तन्त्र स्तोकसंप्रेषः । शृतामिषारणं तन्त्रेण । ये व आत्मानः पशुपु. सोमवृतवन्तो हि भूत्वा देवान्गच्छत सुपिन्दत यजमानाय मामिति । अनूहो वा । उद्वांसनमपि तन्त्रेणैव । दृहत गा० दक्षिणस्यां वेदिभोण्यां तत्ताप्लक्षशाखायां तां तां निदधाति । प्लाशाखाभेदारेदेन निधानं मत्रभेदश्च । वपाश्रपणीप्रवृणमाव- तते । अविभवन्त्यावर्तन्त इति सूत्रात् । याजमानं तश्रम् । इमा इन्दिय ० माभिरिक सामिदेवा. सनेय शृता मपि श्रयन्ताम् । अयं य० अग्निहोता, इति वप वर्मा अत्यभिमर्शः । बुगादानाद्याज्यभागान्त प्रकृतिवत्कृत्वा प्रयानशेषेण यथाक्रम द्विरभि- आत्मन्वन्तः . 2 . ९८० सत्यापाठविरचितं श्रौतसूत्र- [नयमाप्रश्ने- घारयति । प्रचरणकालेऽनये छागस्य वपाया मेक्सोऽनुशहि । आश्राव्यः प्रत्याश्रा- वितेऽग्नये छागस्य वपाया मेदसः प्रेक्ष्य स्वाहा देवेषः प्रथमपायामेवात्रैव पूर्वः परिवप्यहोमः । तथा पूर्वः परिवप्य इति सूत्रात् । सरस्वत्यै मेष्या पाया मेदसोऽनु. सरस्वत्यै मेल्या वपाया भेदसः प्रेष्य । पञ्चपशुप्रकृति-वपक्ष ऐन्द्रे सारस्वत्यां तद्वि. कारेषु च दार्शपर्णिमासिकः प्रचरणकल्प इतिसूत्राद्यनिषा एव सर्वे । मैत्राव- रुणव्यापारः प्रधानहविःपु नास्ति । अग्नीषोमीयविकारपक्षे प्रकृतिवत् । अस्मिन्पक्षेऽमी. पोमीये तद्विकारेषु चाऽऽचिवालः प्रस्तर ऐक्षवी विधृती इत्यारभ्यामुष्मा अमुष्य हविषः प्रेष्येत्येतदन्तात्सूत्रादेतेषामग्नीषोमीयधर्माणां पले सर्वेषु पशुषु प्राप्तिः । .सर- स्वत्या अहं देवयज्यया वाचमन्नायं पुषेयं सोमाय च्छा. सोमस्याहं देवयज्ययेन्द्रि- पावी भूः पूष्णे छा• पूष्णोऽहं देवयज्यया पुष्टिमा-पशुमानभू० बृहस्पतये छा० बृहस्पतेरहं दे० येन्द्रियावी भू० विश्वभ्यो देवेभ्यश्छा ० विश्वेषां देवानामहं देवा दे. या प्राणैः सा० इन्दाय छा० अत्र दार्शपोगमासिकः पक्षे प्रचरणकल्पः पक्षेऽोषोमी. यस्य, इन्द्रस्याहं दे० येन्द्रियावी भू. मरुञ्चश्छा • मरुतामहं दे० येन्द्रियानी भू. इन्द्राग्निभ्यां छा० इन्द्रा नगारह दे० मेन्द्रिगावी ५० सवित्र उपांशु । अयोचैः, छाग• सर्वत्रोपांशु साविककपालगोर्देवता गजनीति चातुर्मास्यमूत्रात्सर्वत्र सवितृ. शब्द उपांशु । देवतावाचित पदानामन्येषामप्युगांशुवमाश्वलायनेनोक्तम्-आद. द्धसज्जुषत्करदग्रमौदिति देवतानामिति । एतत्प्रयोगातु मैत्रावरुणप्रयोगे स्पष्टी भवि. प्यति । सवितुरहं दे येन्द्रियात्री भू० बरु गाय मेषस्य व ० । अत्रोत्तरपरिवप्यहोमः । वरुणस्याहं देव्येन्द्रियावी भ० वपाश्रमण नां प्रहरणं तश्रेण । ख होर्धनमा मारुन गच्छतेति जहः । संस्त्रावणं च । चावाले मार्जन तन्त्रेग। विभवन्ति तन्त्रमनानाति सूत्रात् । ततः पशुपुरोडाशपचारः । आग्नेयादिव रुगान्तानां निर्वापः । श्रीहिमया: पशुपुरोडाशाः सर्वेऽप्येकादशकपाला द्वादशकपाल! वा । एनेपा पुषधानं, तत्तद्विकारध- मेंण । तत्राऽऽग्नेयम्य प्रकृतिवत् | सारस्वतपोष्णवाईप य मात्रिवारुणानामप्याग्नेश- विकारत्वादाग्नेियाष्टाकपालधर्मेण कपालोपधानम् । सौम्यवैश्वदेवयोरग्नीषोमीयवत् 1 ऐन्द्रमारुतेन्द्राग्नानामै दाग्नवत् । शमितः पन्विशाधि गुदामा निवर्तेषीः क्लेम्नः लोहा पुरीततानि मेदांसि समवधातवा इति । पशुश्रपणार्थ तन्त्रं धृयादानं क्रमेण कुम्भाना- मधिश्रयणमा परीन्धनमावपनं च क्रमेण । अथ पशुपुरोडाशयागानामनुमन्त्रणानि क्रमेण-- अन्नादः १. वाचमन्नाद्य. पुषेयम् २.: वृत्रहा३ पुष्टिमान्पशुमान् ४ अन्नादः प्राणां सायुज्यं गमेयम्। इन्द्रियाध्यन्नादः५ इन्द्रियाव्यन्नादार इन्द्रियाव्य न्नादार अन्नादः१ अन्नादः १.१ इति क्रमेणानुमन्त्रणानि . पशुषुः संवदस्वेति संवादप्रयुक्तप्रै- पउहः । जुवामेकः पञ्चगृहीत: गृहीत्वा पृषदागनुवं चाऽऽदाय शृतर हवी ३: शमि- [अ०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ९८१ तरित्यनूहः । नाभिरुप मा मेदो हविरित्यगृह्यानीत्याश्वलायनेन हविःशब्देऽनूहस्योक्ते- हेविष इत्यन्तो नमतीत्यनूबन्ध्याप्रकरणस्थापस्तम्बसूत्रोक्तालिकाच । प्रथमहृदयं सदीयहरयशूलात्प्रवृह्य प्रथमकुम्भ्यामवधाय सं ते मनसा मन इति पृषदाज्येन एंदयमभिधार्य स्वाहोष्मणोऽव्ययिष्या इत्यूष्माणमुद्यन्तमनुमन्व्य यस्त आत्मेति कुम्भी. गतं पशमभिधारयति । ततः प्रत्यावृत्य पुनः पञ्चगृहीतं पृषदाज्यस्त्वं च पूर्ववदादाय तृष्णीमेवाभिप्रवनति न संवादः । केचित्तु अन्यः पञ्चगृहीताज्यपृषदाज्यनुवावान- यंतीति वदन्ति । पूर्वववृदयस्य दृदयशूलात्प्रवृहणादि यस्त आत्मेत्यभिधारणा. न्तम् । एवं तृतीयादीनां पशूनामेकैकां कुम्भीमुद्रास्यैकैकां पञ्चहोत्रा क्रमेण तत्तत्प्ल. सशाखायां निदधाति । दृश्ह गा दृश्हत्यस्मिन्मन्त्रे नोहः कित्वावृत्तिरेव । अविभष. न्त्यावर्तन्त इति सूत्रात् । यस्त आत्मेति मन्त्रे यपावदूहः । इमानीन्द्रियाण्यमृतानि बीण्येभिरिन्द्राय पशवोऽचिकित्सन् । तैर्देवा० शृतानि मयि श्रयन्ताम् । अयं यज्ञः पघहोता । एतयोरप्यत्र संभवे तन्त्रमविभव आवृत्तिः ।

तस्य तस्याभ्यावर्तते मनोता वा।

तस्य तस्य पशोरम्यावर्तते जुहूपभृतोर्वसाहोमहवन्या समबत्तधान्यां चोपस्तृणीत इत्यादीज्यान्तमेकैकस्याऽऽवर्तते । अविभवन्त्यावर्तन्त इति सूत्रात् । मनोता वेत्यनेन मनोतासूक्तस्याप्यावृत्तेनियमेन प्राप्तौ विकल्पमाह मनोतासूक्तस्य । अथवैवं सूत्रान्वयः- तस्य तस्य पशोरवदानकाले मनोता वाऽऽवर्तत इति मनोताविकल्पार्थमेव सूत्रकरणम्। मुहूपमृतसाहोमहवनीसमवत्तधान्युपस्तरणादीनां स्वर्थादेव प्राप्तिः । अवदानसम- काला तावन्मनोता हविषोऽवदीयमानस्येति लिङ्गात् । तत इज्याकालेन व्यवायात्प्र- तिपश्चावर्तनमित्यावृत्तिरर्थत एव सिद्धी । उक्त चाऽऽपस्तम्बेन स्पष्टं परिभाषासूत्रे मनोतस्याऽs(ताया आ)वृत्तिभिन्नकालेन्विति । अत्र वर्तमानकालभेदादावृत्तिरिति भावः । अनावृत्तिपक्षोऽप्यापस्तम्बेमोक्तः-तनं वेति । एवं च सूत्रकृतः पक्षद्वयस्यापीष्टत्वाति करूपः कृतः सूत्रकृताऽपि । तत्रपक्षे कथं समकालत्यमिति चेत्सत्यम् । आग्नेयीय मनोता, इतरपश्ववदानकाले तु नान्यहविषो देवतायाः संस्काराय प्रभवति आग्ने- यपश्ववदानसमकाल एवाऽऽग्नेयहविषो देवताया एकदेवतत्वासंस्काराय प्रभवत्ये.. I बेति भावः ।

सर्वेषां त्र्यङ्गाणि समवत्तं च।

इदं सूत्रं प्रधानार्थतत्तत्पश्ववदानोत्तरकालमेव व्यङ्गाणां विष्टकृदर्थमवदानं न तु भन्ते यागेऽपि तदेत्येतद्वोधनार्थम् । उपभृति हिरण्यशकछावधानमन्तेऽमिघारणं च । देवतार्थस्य तु तत्तदनन्तरमेव । समवत्तशब्दनेडावदानाप तदा तदैव । अभिधारणे स्वन्ते । ज्यान्तमेकै कस्य क्रमेण । ९८२ सत्यापादविरचितं श्रौतसूत्र- [९नवमप्र-

तस्य तस्यार्धर्चे वसाहोमं जुहोति ।

दिग्योमार्थ शेषं पात्रान्तरे स्थापयेहिग्यागस्यादृष्टार्थत्वाद्विभवन्ति तन्त्रमनानीति सूत्रादेव सूत्रकृता प्रदर्शितमेव भवति । आपस्तम्बः स्पष्टमवेदमाह-उद्रेकासमपनीय दिशः प्रति यजतीति । निहितं शेषमेकीकृत्य तन्त्रेणैव दिघोमः । उद्रेकसमवनयनं दिग्धोमतन्त्रतासिध्द्यर्थमेव । अन्यथतस्य व्यर्थत्वापत्तेः । सर्वेषां व्यङ्गाणि समवत्तं चेत्यनेमोत्तमे पशौ स्विष्टकृयाग इति ज्ञापितमेवार्थात् । वनस्पतेरपि. स्विष्टकृद्विकार- खात्तस्यापि स्विष्टकृत्समीपस्थान एव याग इत्यपि दर्शितप्रायमेवार्थात् । आपस्तम्षेन स्पष्टमेवोकम् - उत्तमे पशौ वनस्पति विष्टकृतं चेति ।

सर्वेषां गुदैरुपयज उपयजति।

उपयड्ढोमस्थान्यानानुनिपातित्वात्प्रथमपशोरुपस्थितत्वेन तदीयगदेनैवोपयाज इति शङ्कामपाकर्तुं सर्वेषामितिवचनं प्रतिपत्त्यर्थमिति भावः । प्रत्येकहोमस्या देव निवृत्त- स्वातन्त्रमेव । समुद्रं गच्छत स्वाहेत्येवम्ह: सर्वेषु मन्त्रेषु । स्वरुहोमे यां पो भू० एणध्वमित्यूहः । अनूबन्ध्यापक्षेऽग्निष्ठय्पस्वरुहोमो न ।

जाघनीभिश्च पत्नीः संयाजयन्ति ।

प्रतिपत्त्यर्थमिति भावः ।

अनूबन्ध्यावपायाꣳ हुतायामग्रेण शालामुखीयमधोनाभिमचषालं द्विरशनं पात्नीवतस्य यूपꣳ संमाय तस्मिꣳस्त्वाष्ट्रꣳ साण्डं लोमशं पिङ्गलं बहुरूपमुपाकरोति पर्यग्निकृतमुत्सृज्याऽऽज्येन शेषꣳ सꣳस्थापयेत् ।

अनुबन्ध्यावपायां हुतायामामिक्षायाः प्रधानयागे कृते वा स्वास्य पशोस्तश्रमा- रम्यते । त्वष्टा देवता यस्य स त्वाप्टूः । पानीवतस्य यूपं छिनत्तीत्यनेन पत्नीवद्विशे. षणविशिष्टोऽत्र देवतेति प्रदर्शितम् । पत्नीवानिति देवता यस्य स पानीवतः । विशेषणप्रयुक्ताऽप्यस्मिन्यूपे संज्ञाप्रवृत्तिरिति दर्शयितुं द्विविधाऽपीयं संज्ञा श्रुती प्रवृत्ता–इष्टं वपया भवत्यनिष्टं वशयाऽथ पालीवतेन प्रचरति तीर्थ एव प्रचरत्ययो एतद्देवास्य यामस्त्वाष्ट्रो मवतीति । यस्पनिकृतं पानीवतमुत्सृजतीत्यादि । अप्रेण शालामुखीयमित्यनेन शालामुखीय एव प्रचारोऽस्येति सूचितम् । स्पष्टमिदमुक्त. मापस्तम्न-शालामुखोये प्रचरन्तीति विज्ञायत इति । एवं चोदयनीयवत्प्राग्वं. शिके विहारे सर्व तन्त्रमित्युकं भवति । अत्राग्नेविहृतत्वादुत्तरवेद्यादीन्यर्थलुप्तानि निवर्तन्ते । वेदिस्तु दाशिको क्रियते । ये चान्बन्ध्यार्थाः - प्राकृताः संस्कारास्तेऽपि कियन्ते । यथा प्राजहितपरिस्तरणोपराज्यास्तरणादयः । नाम्ययो यस्प्रमाणं ताव. [(म०पटलः] गोपीनाथमट्टकृतज्योत्याव्याख्यासमेतम् । परिमितं मिनोतीत्यर्थः । यूपत्वाञ्चषालप्राप्तावचषालमिति वचनम् । द्विरशनभेतस्य पशोरेकादशिन्यङ्गत्वात्तदभूतस्य यूपस्य रशनाद्वयमप्राप्तं स्यात्तत्प्राप्त्यर्थमिदं वच- नम् । संमाय यत्ते शिल्पः परावधादित्यादिविधिना संमाय स्थितं कृत्वा छेदन तूप: शयच्छेदनोत्तरमेव तस्मिन्यूपे त्याष्ट्रं त्वष्टदेवताक, पात्लोक्तस्य यूपं समायेत्यनेन पत्नी- पद्विशेषणस्यापि पशी संबन्धप्रदर्शनात्पत्नीवडणविशिष्टोऽत्र त्वष्टा देवतेति सिद्ध मवति । पत्नीवतें त्वष्ट्रे त्वा जुष्टमुपाकरोमोत्येवं सर्वत्रोहः | साण्डमित्यनेन भयोषल. वत्त्वं लक्ष्यते । लोमशमित्यनेन बहुललोमवत्त्वं पिङ्गलं बहुरूपं पिङ्गलबाहुल्येन पिङ्गल- वर्णवन्तं सद्ध(न्तंब)दुरूपं विचित्रवर्णमुपाकरोतीत्यर्थः । तमुपाकृतं पशुं पत्नीवते त्वष्ट्र इदमुत्सूनामीत्युत्सृन्याऽऽज्येन प्रतिनिधिना शेष तन्त्र संस्थापयेत्समापयेत् । वाचनिक- मिदम् । एवं च. कुम्भाशलादयः संज्ञप्तहोमादयश्चार्थलमा द्रव्यक्रिया निवर्तन्ते । अधिगोलोपः । आज्यशेषेण समापनस्य प्रकारस्तु स्पष्टमापस्तम्बेनोक्तः-यावन्ति पशोरवदानानि स्युस्तावत्कृत्व आज्यस्य धौवाज्यस्यावयेदिति । यद्यत्पशोरवदानं वपा- हृदयादि तस्य तस्य स्थाने धौवादाज्यादवद्येत् । त्रीस्त्रीपञ्चावत्तिनः । हिरण्यशक- लास्तु सर्वत्राविशिष्टा एव । अन्यत्र विशेषमाहाऽऽपस्तम्बः-पशुधर्माज्यं भवतीति । तत्राऽऽज्यं पशुधर्मकं भवति । वक्ष्यति च स एव परिभाषायां तद्धर्मात्स्यादिति । भतो वपास्थानस्याऽऽज्यस्य पत्नीयते खष्ट्रे छागस्य वपाया मेदस इति प्रेषः । तथा पशुपुरोराशहविषोरपि दृष्टव्यम् । तथा नातवेदो वपया गच्छ देवानित्येव होमः । एवं प्रयाजान्याजसमिष्ट यजुरादयश्च पाशुका एव भवन्ति न प्राकृताः । अत्र पक्षान्त- रमप्यक्तमापस्तम्बेन-अपि वा पर्यनिकृतमेवोत्सन्न संस्थापयेदिति । अपि वा पभिकरणान्तं कृत्वा पशुतन्त्रमन्त्यमुत्सृजेत् , न त्वाज्येन शेष संस्थापयेत् । पशु- पुरोडाशायनबन्ध्यायाः शेषं संस्थापयेत् । एवं पर्यग्निकरणान्ते कृत्स्वतन्त्रे वा सस्थिते पानीपतेऽनूबध्यायाः शेषं संस्थापयेत् ।

यदि कापेयी पश्वेकादशिनी स्यादभित आग्नेयमैन्द्रौ पशू भवतः सारस्वतः सौम्यः पौष्णो बार्हस्पत्य इत्युत्तरतो वैश्वदेवो मारुतः सावित्रो वारुण इति दक्षिणतः ।

पूर्व स्वशाखोक्तकादर्शिनी व्याख्याता । इदानी गस्यामेपैकादशिन्यां शाखान्त- रोक्तो विशेषः प्रदश्यते-कपयो नामर्षयस्तैदृष्टा कापेथी सा चेच्चिकोर्षिता स्थात्त- दाऽऽग्नेयमग्निष्ठ उपाकृत्य दक्षिणोत्तरयोयूपयोरेन्द्रावपाकृती भवतः। तत उत्तरेषु यूपेषु सारस्वतसौम्यपाणबार्हस्पत्यानुकृपाकृत्य दक्षिणपेषु वैश्वदेवमारुतसावित्रवा- रुणानुपाकुर्यात् । व्यत्याप्तो दक्षिणापवर्गत्वं च पूर्ववत् । नान्द्रानो विद्यते । १.च. ज. स.न. पवा। - . ९८४ सत्यापाढविरचितं श्रौतसूत्रं- [स्तषमप्र-

तामेतां कापेया विदुस्तामतिरात्रचरम आलभेत ।

मालमतेत्यनन्तरमितिकारोऽध्याहर्तव्यः । कपोनामन्तवासिनः कापेट्यध्यायिनो वा कापेयास्तामेतामेकादशिनीमधिकृत्यैवं विदुः-तामतिरात्रचरम आलभतेति । ननु कोऽयमतिरात्रचरमो नाम ऋतुर्यत्रेयमालम्या तमेव व्यनक्ति-

साऽहीनेषु लिङ्गसंयोगात् ।

सा कापेगी, अहीनेष्वेवाऽऽलम्या भवति लिङ्गसंयोगाद्धेतोः । अतिरात्रचरमनाना होनस्य स्पष्टवसाप्रदर्शनाच्छब्दशनस्य हेतुत्वं नात्र युज्यते । अतः शन्दशब्दं परित्यज्य लिङ्गशब्दप्रयोगः कृतः सूत्रकृता । यत्र फलतश्चरमत्वस्य पर्यवसानं तत्र लिङ्गशब्द इत्याचार्याभिप्रायः । लिङ्गयते ज्ञाप्यते चरमस्वरूपोऽभिमतोऽर्थो येन तल्लिङ्गम् । भप्रत्यक्षः शब्दतोऽर्यो यत्रेति यावत् । तस्य संयोगः संबन्धो यत्रेत्यर्थः । अन्तिमातिरात्ररूप लिङ्गं तस्य संबन्धोऽवास्तीति तेष्वेव ह्ययमतिरात्रचरमः शब्दोड: तः संयुज्यते यस्मादतिरात्रा एव परमास्तेषाम् । यथा वक्ष्यति सप्तदशे प्रभे त्रयो दशे खण्डे द्विरात्रप्रभृतय उपरिष्टादतिरात्रा अहोना एकादशरात्रादिति । ननु सत्रेष्वप्यविशिष्टमतिरात्रचरमत्वमुभयतोतिरात्रत्वात्तेषाम् । यथा वक्ष्यति भष्टादशे प्रश्ने प्रथमखण्ड उभयतोतिरात्राणि सत्राणीति । तत्तेष्वनथैव भवितव्यं तत्राह-

सत्रीयेतरा भवति ।

सत्राणि याऽर्हति सा सत्रीया, इतरा कापेयर्याव्यतिरिक्ता स्वशाखोक्ता सत्रेवेव भवति न कापेयी सत्रेषु इत्यर्थः । येषां ह्यतिरावचरमत्वमेव विशेषगमकं नातिरात्र- प्रथमत्वमपि तेषामेव कापेयाव्यतिरिक्तैकादशिनीयुक्ततरेति तात्पर्थिः । अथ षोडशे प्रश्नेऽष्टादशेऽथ पशुक्लूप्तिरित्येतस्मिन्खण्डे गवामयनप्रकरणस्थ एका. दशिर्नी प्रकृत्य प्रवृत्ते वक्ष्यति तेषु गब्यानतिरिक्तपशून्वैष्णवं वामनमेकविश ऐन्दाम त्रिणवे वैश्वदेवं त्रयनिश्शे द्यावापृथिव्यां धेनुं प्रथमे छन्दो मे तस्या एव वत्सं वायव्यं मध्यम आदित्याम िवशामुत्तमे मैत्रावरुणीमविवाक्ये प्रानापत्यमृषभं तूपरं महावत आग्नेयमुदयनीय इति लिङ्गायनिकानीति सूत्रे गव्याः पशव उक्तास्तत्र के गया इति आकाक्षायामेकादशिनीप्रसन्नाद्यान्पशूनत्रैवाऽऽह--

उक्षर्षभो वशा वेहद्धेनुर्वत्सोऽनड्वानिति गोनामभिर्गव्यान्पशून्प्रतीयात् ।

एसान्यपि गोजातीयानामेतेषां नामानि मवन्त्यतो गव्या एवैते पशवः । यत्र क. कानिति । १.अ.ब. उन ऋषभो। [अ०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ९८५ गव्याः पशव आलभ्यन्त इति श्रुतावुक्तिर्यत्र च गन्यानतिरिक्तपशूनितिसूत्रोक्तिस्त- अतान्प्रतीयाज्जानीयादित्यर्थः ।

स्वैरितरान् ।

इतरानगव्यव्यतिरिक्तान्पशून्स्वैः स्वस्वनामभिरेव तं तमेव प्रतीयान्नतु बहुनाममिर. नेकनातीयाः संगृस्यन्ते किंतु एकनातीयैव व्यक्तिरितिप्रसिद्धयर्थमिदं सूत्रम् ।

एकदेवतेष्वनन्यदेवतव्यवेतेषु समानः पशुपुरोडाशो भवति भवति ॥ २४ ॥

इति हिरण्यकेशिसूत्रे नवमप्रश्नेऽष्टमः पटलः ।

पया वाजपेये सप्तदश प्राजापत्येषु सप्तदशे प्रश्नेऽष्टादशे खण्ड उक्षाणः पशवो विहितास्तेषु च पुनर्वाजपेये सर्वेषां प्रतिपशु बहाँषि वपाश्रपण्य इत्यारम्य वरदान चेत्यन्तमेतत्समान सूत्रं पुनः कृतं तत्प्रयोजनमेकदेवतपशषु एकदेवतेष्वनन्यदेवतव्य- तेष्विति परिभाषाया अनित्यत्वज्ञापनार्थम् । तेनैकदेवतपशष्वपि पक्षे प्रतिपश्वपि पुरोडाशा भवन्तीतिज्ञापनम् । न विद्यतेऽन्यदेवतं व्यवेतं व्यवधायकं येषां तेऽनन्यदे. पसाः। एतादृशा य एकदेवताः पशवस्तेषु एक एव पुरोडाशो भवतीत्यर्थः । द्विरुक्तिः प्रश्नसमाप्तिद्योतनार्थी। इत्योकोपादश्रीमदनिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिदिसाहस्राग्निचित्पौण्डरीकयाजिगणेशदीक्षिततनुजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकशिसू. प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायो ज्योत्स्नाख्यायां वृत्तौ नवम- प्रश्नस्याष्टमः पटलः ॥८॥ संपूर्णोऽयं नवपः पश्नः। ९८६ सत्याषाढविरचितं श्रौतसूत्रं-

10.1 अथ दशमः प्रश्नः। तत्र प्रथमः पटलः ।

तत्र प्रथमः पटलः ।

. उक्ता अग्निष्टोमाइयः संस्थाः पश्वकादशिनीयूपैकादशिन्यौ च । अपेदानीममि- ष्टोमादिष्वाकाक्षित पाजमानकर्म वक्तुं शिष्यावधानाय प्रतिमानीते-

अग्निष्टोमस्य याजमानं व्याख्यास्यामः ।

अग्निष्टोमस्येति वचनं मुख्यं कर्मणो नामधेयमनिष्टोम इत्येव तस्यैव पक्ष्य इत्येतया क्रियया साक्षादेवान्वयो न तु ज्योतिष्टोमसोमशब्दयोः, तयोस्तु अमिष्टोपशब्दात्पूर्व- मित्येतादृशार्थज्ञापनार्थम् । यद्यपि यन देवपूजासंगतिकरणदानेवितिधास्वनुशासन- सूत्रेण यमधातोः पूनाद्यर्थकालटः शतृशानचाविति सूत्रेण सडादेशशानच्यत्ययस्तेन निष्पादितेन यजमानशब्देन देवपूजादिकर्मणां कर्ताऽऽत्मनेपदाच फलमोक्ता प्रतीयो सथाऽपि योगरूढ्यस्विक्ताध्यकमणि फलभोक्ता यः स एव प्रतीयते । पर्तेष्वयमत्यर्येष्वपि यजमानशब्दप्रयोगदर्शनात् , देवपूनाकर्तर्यदर्शनाच । तस्मादृस्विकर्तृके कर्मणि पः फलमोक्ता स एव यजमानपदवाच्यः । न च कर्ममात्रफलभोकार दृश्यते प्रयोम उपनयनादिषु सामयाचारिफेष्वपि च फलमोकरि प्रयोगाभावात् । यजमानस्य कर्म यत्तद्यानमानम् । पन्यामपि उपहतेयं यजमानति मन्त्रलिङ्गाद्यजमानत्वसत्त्वात्तस्या अपि कर्मात्र संग्राह्यम् । तथा चैवं विग्रहवाक्यं भवति य नमानयोः कर्म यत्तद्याम- मानमिति । यद्यपि तत्तद्वेदविहितानि होतृवेदादिसंज्ञाभिर्होत्रादिनियतकर्तृकाण्येवेति व्यवस्थापितं तथाऽपि विशेषप्रमाणैस्तद्वाधने दंपत्योरपि क्वचित्कर्तृवं प्राप्तं तनि- रूप्यत इत्यर्थः । अत्राऽऽदौ संकल्पात्पूर्वमेव सामग्र्युपकरुपनमृत्विगुपकरुपनं . कर्तव्यम् । तद्विना त्वसिद्धः । तथाच सूर्य द्रव्यप्रकल्पनं. यजमानस्य दक्षिणादानं ब्रह्मचर्य जपाश्चेति । बौधायनेन कल्पसूत्रेऽत्र स्पष्टमिदमुक्तम्-अग्निष्टोमेन यक्ष्य. माणो भवति स उपकल्पयते कृष्णाजिनं च कृष्णविषाणां चेत्यादिना । कौन्तेऽपि स पुरस्तादेवोपकल्पयते प्रस्तं तृणं वशं पश्वाज्यं स्थाल्यमत्रं कुम्मं च कुरीरं घेत्यादि । द्वैधेपि अथातोऽग्निष्टोमं व्याख्यास्यामः स ह स्माऽऽह बौधायनो नादृष्ट्या राजानं चविनश्च दीक्षेदितीति । सामग्र्यविक्संपादनोत्तरं कृच्छ्रचान्द्रायणगायत्री- जपतिलहोमप्राणायामकूश्माण्डहोमगणहोमतीर्थयात्रा सेतुदर्शनादिभिः सपत्नीकमात्मानं संशोध्य ब्राह्मणैरनुज्ञातो वैराणि च प्रशाम्य संकल्पं कुर्यात् । शुचिना कर्म कर्तव्य- मिति श्रुतेः पूतः कर्मण्यो भवतीति श्रुतेश्चाधिकारार्थ प्रायश्चित्तनातं समुच्चितमसमुचित वा पातकानुसारेण कर्तव्यम् । निर्वैरः सर्वभूतेषु यज्ञेष्वधिकृतो भवेदिति स्मृतेनिरि- 1