कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १८

विकिस्रोतः तः
← पटलः १७ द्राह्यायणश्रौतसूत्रम्
पटलः १८
द्राह्यायणः
पटलः १९ →

18.1 अष्टादशः पटलः । प्रथमः खण्डः
छन्दोदैवतसामान्तयोगान्याः य्यान् ब्रुवते यथा षोडशिमतोऽतिरात्रस्य ज्योतिष्टोमस्य १ उक्थोत्तमेऽनुष्टभो न्याय्याः २ विच्छन्दसस्तु वचनात् ३ यद्देवत्यासु स्तुवते सा स्तोत्रदेवता ४ अन्वध्यायमपवादनिशामनम् ५ स्वाराणि हाइकारस्वाराणि पदानुस्वाराणि च ६ तेभ्योऽन्यान्यैडवाङ्निधनेभ्यश्च निधनवन्ति ७ सर्वेषां तुल्यान्तसंनिपाते जामि ८ वाचोऽन्यत्र ९ तन्न कुर्यादनादेशे १० दशरात्रात् षाडहिकान्यष्टमनवमयोश्चैतान्यहीनतन्त्राणि ११ ज्योतिषश्च गोश्चैकाहिके तन्त्रे १२ तयोः समास उभयफलकम् १३ कल्पसप्रायाणि ऋक्सामानि यत्र समवयन्ति तदाशीस्तन्त्रं यदाभिचरणीयेषु १४ भूयिष्ठं तन्त्रलक्षणम् १५ उत्तरयोः सवनमुखीये गायत्राविति शौचि वृक्षिः १६ मध्यंदिनीया त्वाचार्याणाम् १७ द्विरात्रप्रभृतिष्वहीनेषु प्राक् षडहेभ्योऽन्त्यमन्त्यमेकाहिकमिति राणायनीपुत्रः १८ सर्वाण्याहीनिकानीति वैय्याघ्रपद्यः १६ अहीनैकाहसमासं तु लामकायनः २०
इति द्राह्यायणश्रौतसूत्रे अष्टादशे पटले प्रथमः खण्डः १

18.2 द्वितीयः खण्डः
अथ साम्नां पञ्चधाकारः १ प्रस्तावोद्गीथौ प्रतिहारोपद्रवौ निधनमन्तः २ तत्सर्वे श्रुतिसामर्थ्यात् ३ गायत्रे तु विकल्पः सर्वे वोदाता वा ४ सप्तधाकारमप्येके वचनात् ५ हिंकारः प्रस्तावात् पूर्वः ६ उद्रीथादोंकारः ७ चतुष्टयानि सामानि विषमभक्तीनि पदसस्तोभस्तोभविभाग्यानि यथा प्रवद्भार्गवं महावैश्वामित्रं सौमित्रम् ८ अवसानं प्रस्तावान्तलक्षणमविभाग्यानाम् ६ द्व्यवसानः पूर्वे वारवन्तीये १० पूर्वेण वा ११ चतुरक्षरो वाजभृत्कार्णश्रवसाजिगानाम् १२ सुरूपयोश्च १३ पदं वाजिगप्रभुतीनाम १४ एडेऽर्धं साकमश्वे १५ शौक्ते च १६ स्तोभान्त आभीशवयोः १७ अभ्यस्तेनोत्तरस्य १८ हाउकारान्तश्च्यावने १६ वाग्वाम्रे २० षोडशाक्षरो नानदस्य २१ तथा गोशृङ्गसंजययोः २२ यच्च रात्र्यां दैवोदासम् २३ षट्त्रिंशदक्षर ऋषभस्य रैवतस्य २४ सर्वेषामोङ्कारेणोद्गीथादानम् २५ प्रथमाक्षरलोपं तु धानंजय्योऽलोपं शाण्डिल्यः २६
इति द्राह्यायणश्रौतसूत्रे अष्टादशे पटले द्वितीयः खण्डः २

18.3 तृतीयः खण्डः
प्रस्तुतं वै सामावसीदति तदुद्गातोङ्कारेणोत्तभ्नातीति ब्राह्मणम् १ स्वरादिषु वा तमेव स्वरमोङ्कारीकुर्यादागन्तुमोङ्कारं व्यञ्जनादिषु २ प्रत्यवेतस्वरेषु ३ प्रत्यक्षपरोक्षिप्रचिरन्यस्तोढात्तकृष्टाकृष्टानां येन संस्वरेत्तत्कुर्यात् ४ सर्वं तु लघीयसाऽमात्रालोपन ५ पदादिः प्रतिहारस्थानं सर्वत्र ६ पदानिर्देशे चोत्तमे पदे ७ संख्याविषये चाक्षराधिकारः ८ अन्तःप्रतिहारं स्तोभान् प्रतिहर्ता ब्रूयात् ६ ऊर्ध्वं चार्चिकाव्यपेतान् १० अष्टाक्षरपदोत्तमानां चत्वार्यन्यत्र पङ्क्तिभ्यः ११ तस्मिन्न्याय्यसंज्ञा १२ पदान्तमविशेषे चोपोत्तमात्पदात्प्रतीयात् १३ एष न्यायोऽनादेशे १४ सौमेधस्यौर्णायवयोर्ऋषभस्य पावमानस्य निधनस्य मार्गीयवस्यैतेषामुपरिष्टात्प्रतिहारस्योद्गाता स्तोभं भजते १५ न्याय्यप्रतिहाराणामिडानां संक्षाराश्वसूक्तैडस्वरवार्षाहरस्वारकौत्सानां गोराङ्गिरसस्य साम्नोऽभ्यासवतश्च क्रौञ्चस्याग्निमीयामस्यैतेषां पुरस्तात् प्रतिहर्ता १६ संहितमार्षर्भं शाकलं वाजदावर्यः स्वारं सौमित्रं पदनिधने काण्वरोहितकूलीये १७
इति द्राह्यायणश्रौतसूत्रे अष्टादशे पटले तृतीयः खण्डः ३

18.4 चतुर्थः खण्डः
यौक्ताश्वे सौपर्णानामुत्तरे यौधाजयं नौधसमाष्कारनिधनं काण्वं यौक्तस्रुचं वाम्रं तीरश्चीनिधनमायास्यमिन्द्रस्ययशो वैष्णवमुत्तरं सफं प्रमंहिष्ठीयं दीर्घं पौष्कलमान्धीगवं बृहदाग्नेयं श्यावाश्वत्रैशोके तेषां द्वे १ पुरस्तात्स्तोभो यौक्ताश्वयोः पूर्वस्य २ श्यावाश्वत्रैशोकयोः पदान्तः ३ अस्तोभस्तु श्यावाश्वस्य ४ पदान्तो वाम्रे न्याय्यो वा ५ ओंकारादिस्तृतीयचतुर्थाभ्यां विशोविशीये ६ हिंकारादिर्वा पञ्चमषष्ठाभ्याम् ७ शौक्तनार्मेधे द्विप्रतिहारे ८ प्रथमनवमाभ्यां शौक्तस्य ९ पदान्तश्चतुर्भिः पूर्वो नार्मेधस्य चतुर्भिरेव मध्यमैरुत्तरः १० एकप्रतिहारं वोत्तरेण ११ भासवैरूपयोर्गायत्रीसाम्नोः पदान्तः १२ द्वाभ्यां भासे १३ चतुर्भिरुत्तरस्य १४ तृतीयेन पदेन यज्ञायज्ञीयनिधने सौहविषे १५ श्रायन्तीयवरुणसामद्वैगताञ्जसा दश १६ तेषां पूर्वयोः सर्वं पदं द्वे च पुनरुक्तस्य १७ द्वैगते तु पदान्तः १८ उपोत्तमस्य पदस्य पदादिरञ्जसः १९ विशोविशीयप्रभृतीनां वा नवानामुत्तमस्य पदस्यादौ द्वे २० हाइकारान्तो विशोविशीये २१ श्रायन्तीयवरुणसाम्नोरभ्यासादिः २२ चत्वारि वा प्राग्घिंकारात् प्राग्घिंकारात् २३
इति द्राह्यायणश्रौतसूत्रे अष्टादशे पटले चतुर्थः खण्डः ४
इति द्राह्यायणश्रौतसूत्रे षष्ठः प्रपाठकः समाप्तः ६