कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ११

विकिस्रोतः तः
← पटलः १० द्राह्यायणश्रौतसूत्रम्
पटलः ११
द्राह्यायणः
पटलः १२ →

द्वितीयं दशकम् । चतुर्थः प्रपाठकः
11.1एकादशः पटलः । प्रथमः खण्डः
रोहितेनानुडुहेनोत्तरलोम्ना चर्मणा पिहितः स्यात् १ तस्य दशसु पश्चाच्छिद्रेषु दश दश तन्त्र्यो बद्धाः स्युर्मौञ्ज्यो दार्भ्यो वा २ त्रिष्विति शाण्डिल्यश्चतुस्त्रिंशमध्यमे त्रयस्त्रिंशतावभितः इति ३ पुरस्तादेकैकशस्तास्त्रैधं विभज्य भूर्भुवः स्वरित्येताभिः पृथगुत्तरोत्तर्युदूहेत् ४ तमभिमृशेद्वदोवद वदावदी वदो वदोरुः पृथुः सुगः सुगन्त्वः कर्मः करणः करः करस्युरभीषाट् चा भीषाहीचाभिमातिहश्चाभिमातिहा च सासहिश्च सहीयांश्च सहस्वांश्च सहमानाश्चोद्वयाश्च बृहद्वयाश्च सवयाश्च बृहद्वयाश्चैन्द्रीं वाचं बृहतीं विश्वरूपाᳪ शतायुषीं प्रवद देववाणेति ५ शिथिलाᳪ स्तन्तूनायच्छेत् एभिर्नो वाणतन्तुभिः शतं राद्धीरिहावद । अरात्स्म सर्वेऽतार्ष्म जीवा ज्योतिरशीमहि इति ६ वाक्सर्वं मनो ज्योतिर्मानो भद्र इति जपित्वा वादयेदिन्द्रेणतयेषीकया वेतसशाखया च सपलाशया ७ मूलतो या स्वयं वक्रा सेन्द्रणता ८ प्राणाय त्वेत्यूर्ध्वमुल्लिखेदपानाय त्वेत्यवाञ्चम् ६ व्यानाय त्वेति त्रिःसंल्लिख्योदञ्चं वाणं प्रोहेद्बाह्मणमुक्त्वा इममुल्लिखन्नास्वेति १०
इति द्राह्यायणश्रौतसूत्रे एकादशे पटले प्रथमः खण्डः

11.2 द्वितीयः खण्डः
आहत दुन्दुभीन् प्रवदन्तु वीणा इति ब्रूयात् १ अलाबुवीणां वक्रकपिशीर्ष्ण्यौ च पूर्वस्यां द्वारि बहिः सदसम् २ वक्राकपिशीर्यौांवे दुन्दुभींश्च प्रतिमन्त्रयेतयो वक्रायां कपिशीर्यांवाप दुन्दभौ च यच्च वाद्यम् । घोषो यो महतो महाᳪस्तेन नो राद्धि मावद इति ३ महावीणापिशीलवीणे चापरस्यामन्तरिति गौतमशाण्डिल्यौ बहिरिति धानंजय्यः ४ अलाबुवीणापिशीलवीणे च प्रतिमन्त्रयेतालाबुवीणापिशीली च यं मन्त्रमधिजग्मतुस्तेनेदमुपगायतां ते साम महयिष्यत इति ५ पश्चिमेनोपगातॄन् द्वे द्वे एकैका पत्नी काण्डवीणां पिच्छोरां च व्यत्यासं वादयेत् ६ उपमुखं पिच्छोरां वादनेन काण्डमयीम् ६ ता अपघाटिला इत्याचक्षते ८ ताः प्रतिमन्त्रयेत यां पत्न्यपघाटिलां मृदुकं वादयिष्यति सारातिमपबाधतां द्विषन्तं तैजनित्वगिति ९ सर्वमनुवीक्षमाणो जपेदाक्रन्दा उलूलयः प्रकोशा यच्च चेष्टति सर्वा सत्रस्य सा राद्धिस्तथेदᳪसाम गीयत इति १० जपेदेव सुपर्णोऽस्मि गरुत्मान् प्रेमां वाचं वदिष्यामि बहु करिष्यन्तीं बहु करिष्यन्त्स्वर्गमयिष्यन्तीᳪ स्वर्गमयिष्यन् मामिमान् यजमानानिति ११
इति द्राह्यायणश्रौतसूत्रे एकादशे पटले द्वितीयः खण्डः २

11.3 तृतीयः खण्डः
ब्राह्मणोऽभिगरः पूर्वस्याᳪ सदसो द्वारि प्रत्यङ्मुख उपविशेद् वृषलोऽपगरोऽपरस्यां प्राङ्मुखः १ स ब्रूयान्नारात्सुरिमे सत्रिण इति २ अरात्सुरित्यभिगरः ३ दक्षिणेन मार्जालीयमर्योऽन्तर्वेदि दक्षिणामुखस्तिष्ठेत् ४ बहिर्वेदि शूद्र उदङ्मुखः ५ अर्याभावे यः कश्चार्यों वर्णः ६ तौ श्वेतं परिमण्डलं चर्म व्यायच्छेताम् । शूद्रः पूर्वः ७ पूर्वेणाग्नीध्रीयं ब्रह्मचार्यन्तर्वेद्युदङ्मुखस्तिष्ठेद्बहिर्वेदि पुंश्चली दक्षिणामुखी ८ सा ब्रूयाद्दुश्चरितिन्नवकीर्णिन्निति ६ धिक्त्वा जाल्मि पुंश्चलि ग्रामस्य मार्जनि पुरुषस्य पुरुषस्य शिश्नप्रणेजनीति ब्रह्मचारी १० एवमातृतीयं व्यत्यासम् ११ सर्वेषां कर्मणि निष्ठिते तदेवाभिगरस्त्रिर्ब्रूयात् १२ अवसृज्य शूद्रः प्रद्रवेत् १३ तं तेनैवावक्षिणुयात् १४ यथाभिप्रेतमितरां ब्रह्मचार्याक्रोशेत् १५ पश्चिमेनाग्नीध्रीयं बहिर्वेदि परिश्रिते मिथुनौ संभवेतां यौ वर्णौ लभेरन् १६ गृहपतेर्दास्योऽभीष्टा वा नवानुदहरणान्पूरयित्वा प्रदक्षिणं मार्जालीयं परीयुर्हैमहा३इदं मध्विदं मध्विति वदत्यः १७ पञ्चावरार्ध्याः पञ्चशतं परार्ध्याः पञ्चविंशतिर्वा १८ ताभ्योऽपि वीणा वादयेयुः १९ सर्वासु स्रक्तिषु दुन्दुभीनाबध्नीयुः २० उत्तरोत्तरि वाचो व्याहरयेयुर्यावतीरधि गच्छेयुः २१ घोषांश्च २२ हिंकारमन्वभिगरप्रभृतयः कृत्वा यथार्थᳪ स्युः २३ आस्तोत्रान्तात्कुम्भिन्यः सर्वे च घोषाः २४
इति द्राह्यायणश्रौतसूत्रे एकादशे पटले तृतीयः खण्डः ३

11.4 चतुर्थः खण्डः
पञ्चविंशे चतुर्विशस्योत्तमे पर्याये परिचरायामावपेदिति गौतमः १ आवापस्थान इति धानंजय्यः २ प्रथमस्यावापस्थान इति शाण्डिल्यः ३ चतुर्विंशेन वा स्तुत्वा मध्यमामहिंकृतां तृचस्य प्रस्तुयात् ४ स आस्कन्दो नाम ५ तं न कुर्यादिति शाण्डिल्यायनः ६ उत्तमायाᳪ स्तोत्रीयायां प्रस्तुतायां पादावुपाहरेत् ७ सह निधनेन भूमौ प्रतिष्ठापयेत् ८ आह्रियमाणे भक्षे प्रतिलोमैरारोहणीयैरवरुह्य जपेन्मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्पिपृतां नो भरीमभिरिति ६ अध आसीनाः शेषेण स्तुवीरन् १० उदयनीयेऽतिरात्रे संस्थितेऽवभृथमभ्यवेयुः ११ अनुपमज्जन्तः पाणिभिः संधावेरन् १२ यस्यात्र पत्नी स्यात् पृष्ठं तया व्युद्धावयेत् १३ तानुन्नेतोदानयेत् १४ उदेत्य गृहपतिः सोमोपनहनं परिदधीत १५ अहतानि वसनानीतरे १६ अभ्युक्षणप्रभृति समापयेयुः १७ येनेतो गच्छेयुरन्येन प्रत्याव्रजेयुः पाप्मनोऽव्यतिषङ्गाय १८ अनुबन्ध्यवपायां हुतायां दक्षिणे वेद्यन्ते केशश्मश्रूणि वापयेत् १६ तस्मिन् सᳪस्थिते प्राञ्च उदञ्चो वा गत्वा पृथगुदवसनीयाभिरिष्टिभिराहिताग्नयो यजेरन् २० गृहपतिं यजमानमनाहिताग्नय उपासीरन् २१ तद्देवत्यैः स्थालीपाकैर्यजेरन्निति धानंजय्यः २२ संवत्सरं संवसेयुः २३ द्वादशरात्रमहोरात्रौ वा २४ यावद्वा सुनुयुर्यावद्वा सुनुयुः २५
इति द्राह्यायणश्रौतसूत्रे एकादशे पटले चतुर्थः खण्डः ४