पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः ३

कविरहात्तत्कुलं दीतं भवति । तस्यां पुनररोचमानायां भर्तृविद्विष्टतया नरान्तरसंपर्कात्सकलमेव कुलं मलिनं भवति ॥ ६२॥

कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।। ६३ ।।

कुविवाहैरिति ॥ आसुरादिविवाहैर्यथावर्णनिषिद्धैर्जातकर्मादिक्रियालोपैवेदापाठेन ब्राह्मणापूजनेन प्रख्यातकुलान्यपकर्ष गच्छन्ति ॥ ६३ ॥

शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः।
गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ ६४ ॥

शिल्पेनेति ॥ चित्रकर्मादिशिल्पेन कलया धनप्रयोगात्मकव्यवहारेण केवलशूद्रापत्येन गवाश्वरथक्रयविक्रयादिना कृषिराजसेवाभ्यां कुलानि बिनश्यन्तीत्युत्तरेण संबन्धः ॥ ६४॥

अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् ।
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः॥६५॥

अयाज्येति ॥ अयाज्यव्रात्यादियाजनैः कर्मणां श्रौतसार्तादीनां नास्तिक्येन 'शास्त्रीयफलवकर्मसु फलाभावबुद्धिर्नास्तिक्यम्' । वेदाध्ययनशून्यानि कुलानि क्षिप्रमपकर्ष गच्छन्ति । अत्र च विवाहप्रकरणे विवाहनिन्दाप्रसङ्गेन क्रियालोपादयो निन्दिताः । निन्दया चैतन्न कर्तव्यमिति सर्वत्र निषेधः कल्प्यते ॥ ६५ ॥ इदानीं क्रियालोपादिगतप्रासङ्गिककुलनिन्दानुप्रसत्त्या कुलोत्कर्षमाह-

मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः॥६६॥

मन्त्रेति ॥ यद्यपि धनेन कुलमिति लोके प्रसिद्धं तथाप्यल्पधनान्यपि कुलानि वेदाध्ययनतदर्थज्ञानानुष्ठानप्रसक्तान्युत्कृष्टकुलगणनायां गण्यन्ते महतीं च ख्यातिमर्जयन्ति ॥ ६६ ॥ विवाहप्रकरणमतिक्रान्तम् । इदानीं वैवाहिकाग्नौ संपाद्यं महायज्ञविधानं चेति वक्तव्यतया प्रतिज्ञातं महायज्ञाद्यनुष्ठानमाह-

वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पश्चयज्ञविधानं च पक्तिं चान्वाहिकी गृही ॥ ६७ ॥

वैवाहिक इति ॥ विवाहे भवो वैवाहिकः । अध्यात्मादित्वादृञ् । तस्मिन्नग्नौ गृह्योक्तं कर्म सायंप्रातर्होमाष्टकादि यथाशास्त्रमग्निसंपाद्यं च पञ्चमहायज्ञान्तर्गतवैश्वदेवाद्यनुष्ठानं, प्रतिदिनसंपाद्यं च पाकं गृहस्थः कुर्यात् ॥ ६७ ॥

पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः।
कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ।। ६८ ॥