महाभारतम्-05-उद्योगपर्व-100

विकिस्रोतः तः
← उद्योगपर्व-099 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-100
वेदव्यासः
उद्योगपर्व-101 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नारदेन दैत्यदानवायतनं हिरण्यपुरमुपेत्य मातलिंप्रति तत्र वरान्वेषणचोदनम् ।। 1 ।।
मातलिना दैत्यदानवानां देवकुलनित्यविरोधितया परपक्षानुबन्धानभिरुचिवचनम् ।। 2 ।।

नारद उवाच।

5-100-1x

हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत्।
दैत्यानां दानवानां च मायाशतविचारिणाम् ।।

5-100-1a
5-100-1b

अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा ।
मयेन मनसा सृष्टं पातालतलमाश्रितम् ।।

5-100-2a
5-100-2b

अत्र मायासहस्राणि वविकुर्वाणा महौजसः ।
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ।।

5-100-3a
5-100-3b

नैते शक्रेण नान्येन यमेन वरुणेन वा।
शक्यन्ते वशमानेतुं तथैव धनदेन च ।।

5-100-4a
5-100-4b

असुराः कालखञ्जाश्च तथा वुष्णुपदोद्भवाः ।
नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये ।।

5-100-5a
5-100-5b

दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः ।
मायावीर्योपसंपन्ना निवसन्त्यत्र मातले ।।

5-100-6a
5-100-6b

निवातकवचा नाम दानवा युद्धदुर्मदाः ।
जानासि च यथा शक्रो नैताञ्शक्रोति बाधितुं ।।

5-100-7a
5-100-7b

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः ।
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ।।

5-100-8a
5-100-8b

पश्य वेश्मानि रौक्माणि मातले राजतानि च ।
कर्मणा विधियुक्तेन युक्तान्युपगतानि च ।।

5-100-9a
5-100-9b

वैदूर्यमणिचित्राणि प्रवालरुचिराणि च ।
अर्कस्फटिकशुभ्राणि वज्रसारोञ्ज्वलानि च ।।

5-100-10a
5-100-10b

पार्थिवानीव चाभास्ति पद्मरागमयानि च।
शैलानीव च दृश्यन्ते दारवाणीव चाप्युत ।।

5-100-11a
5-100-11b

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च ।
मणिजालविचित्राणि प्रांशूनि निबिडानि च ।।

5-100-12a
5-100-12b

नैतानि शक्यं निर्देष्टु रूपतो द्रव्यतस्तथा ।
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ।।

5-100-13a
5-100-13b

आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत ।
रत्नवन्ति महार्हाणि भाजनान्यासनानि च ।।

5-100-14a
5-100-14b

जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च ।
कामपुष्पफलांश्चापि पादपान्कापचारिणः ।।

5-100-15a
5-100-15b

मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत् ।
अथवाऽन्यां दिशं भूमेर्गच्छाव यदि मन्यसे ।।

5-100-16a
5-100-16b

मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् ।
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ।।

5-100-17a
5-100-17b

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः ।
परपक्षेण संबन्धं रोचयिष्याम्यहं कथम् ।।

5-100-18a
5-100-18b

अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान् ।
जानामि तव चात्मानं हिंसात्मकमनं तथा ।।

5-100-19a
5-100-19b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि शततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-100-11 शैलानि शिलामयानि ।। 5-100-14 आक्रीडान् क्रीडास्थानानि ।। 5-100-19 हिंसात्मकमनं हिंसाप्रधानानां दैत्यानां कमनं अपेक्षणीयम्। जानामि तु तवात्मानमिच्छसे कलहानिति इति कo पाठः ।।

उद्योगपर्व-099 पुटाग्रे अल्लिखितम्। उद्योगपर्व-101