विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०

विकिस्रोतः तः

मे-मासस्य १ दिनाङ्कतः १० दिनाङ्कपर्यन्तं भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा प्रचलति। तत्र संस्कृतसमुदायः अपि भागग्रहणं करोति ।अस्यां स्पर्धायां विकिस्रोतसि पुस्तकानां पाठशुद्धिः भवेत् इति लक्ष्यं वर्तते ।

नाम भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा
दिनाङ्कः मे १ तः १०, २०२०
स्थितिः समाप्ता
निरीक्षकः सायन्त माहातो

उद्देश्यम्[सम्पाद्यताम्]

विकिस्रोतसि बहुषु पुस्तकेषु पाठशुद्धिः नास्ति। तेषां शुद्धीकरणम्, पाठकानां कृते शुद्धस्य पुस्तकस्य उपलब्धिः।

भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२० नियमाः

पाठशुद्ध्यर्थं निर्दिष्टाः ग्रन्थाः[सम्पाद्यताम्]

  1. श्रीपञ्चरात्ररक्षा
  2. पातञ्जलयोगसूत्रभाष्यविवरणम्
  3. चोरचत्वारिंशीकथा
  4. बालनीतिकथामला
  5. दिव्यदृष्टिः
  6. नवरात्रप्रदीपः
  7. काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)
  8. शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः)
  9. दैवम्
  10. मृच्छकटिकम्
  11. सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१)
  12. सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२)

कर्तव्यानि[सम्पाद्यताम्]

  • स्वसदस्यनाम्ना प्रविश्य (log in कृत्वा) पाठशुद्धिः करणीया ।
  • निर्दिष्टानाम् एव ग्रन्थानां पाठशुद्धिः ।
  • आयोजनगणेन सूचितानाम् एव पुटानां पाठशुद्धिः ।
  • निर्दिष्टेषु दिनाङ्केषु यदाकदापि पाठशुद्धिः ।
  • सम्यक् पठित्वा पाठशुद्धिः ।
  • पुटस्य संरक्षणात् पूर्वं पुटस्थितिसूचकस्य पिञ्जस्य (पीतवर्णस्य/हरितवर्णस्य) नोदनम् ।


अकर्तव्यानि[सम्पाद्यताम्]

  • प्रवेशं विना पाठशुद्धिः न करणीया।
  • निर्दिष्टात् भिन्नस्य ग्रन्थस्य पाठशुद्धिः न करणीया। तेन स्पर्धायां परिगणनं न भवति।
  • आयोजकगणेन असूचितस्य पुटस्य पाठशुद्धिः न करणीया। तेन समानं पुटं बहुभिः स्पर्धिभिः शुद्धीकरणीयम् आपतति।
  • पाठशुद्धिं विना पृष्ठस्य रक्षणं न करणीयम्।
  • पाठशुद्ध्यनन्तरं वर्णपरिवर्तनेन (पीतपिञ्जनोदनेन/हरितपिञ्जनोदनेन) विना रक्षणं न करणीयम्।


भागग्राहिणः[सम्पाद्यताम्]

  1. Soorya Hebbar
  2. Shubha
  3. Surekha Kamath
  4. Sayant Mahato
  5. Suhota173
  6. Tkkaushikrao
  7. YogitaChhatre
  8. Raghavendra Purohit
  9. PrashantPSJR
  10. Narayanan V T
  11. Swaminathan sitapathi
  12. धुनी साकेततरङ्गिणी
  13. Latha Raghavendra
  14. Mahalakshmi Prasanna
  15. Ravishankara Bhat K S
  16. सत्यनारायण भट्ट्ः
  17. Ashwini
  18. Prasadnayak28
  19. Dayasagara
  20. Parvathavardhini
  21. Shardashah
  22. Purna75
  23. Madhu M Hegde
  24. Sandhyayajur
  25. Rsachi
  26. Suvarna Ashish Shetti
  27. Harikrishnan
  28. Radha Ramachandra
  29. Sreemathi V. Hegde
  30. Sahana19
  31. Dattatreya vajralli
  32. Shirish bhedasgaonkar
  33. Vishnu34
  34. Shyamala Anand Bhagwat
  35. Renuka venu
  36. Truptihubli
  37. Shivaram ac
  38. Premaskanth13
  39. Suryanarayana jois
  40. Asha Gangur
  41. MEGHANA MADHAVAN
  42. L SREENIVASULU
  43. Pranavasagar
  44. Shridhar V Hegde
  45. Abhirama
  46. Udayana
  47. UshaMa
  48. Geetha Hegde
  49. Shashikala Hegde
  50. Mallikarjunasj
  51. कन्हाई प्रसाद चौरसिया
  52. Dr.BHAGYALAKSHMI
  53. Ranjini V
  54. Advaitasb
  55. Vishvak2004
  56. Vidvat2004
  57. Swarnaaravind
  58. Veenaudayana
  59. Dr. Sachin Kathale
  60. vijirak
  61. Bharati Kolekar
  62. Nagaraj maiya
  63. Pariksht zodekar
  64. Sunder27
  65. Veena keshav
  66. P.Jayashree
  67. Sapthami K N
  68. Nithin Subrahmanya

कार्यविवरण्[सम्पाद्यताम्]

विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची

सामान्यप्रश्नाः[सम्पाद्यताम्]

(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति।
  • पञ्जीकरणप्रक्रिया कथम्?
अत्र अस्मिन् पुटे प्रवेशं कृत्वा हस्ताङ्कनं करणीयम्। (चतुर्वारं tild (~~~~) नोदनेन हस्ताङ्कनं स्वयं भविष्यति। तत्र नामादिकं किमपि न लेखनीयम्।
  • अहं कस्य पुटस्य पाठशुद्धिं कुर्याम् इति कथं जानीयाम्?
भवतः/भवत्याः सम्भाषणपुटे तद्विषये सूचना स्पर्धारम्भात् प्राक् दीयते।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।

सन्दर्भसम्पर्काः[सम्पाद्यताम्]