Narayan murthy

विकिस्रोतः तः

एन् आर् नारयन् मुर्ती

नारयन् मुर्ती पूर्ण नाम नागवार रामराव् मुर्ती । सः भारतस्या उद्यमि अस्ति। अतः नामाकान्त भारतीया माहिति तन्त्रग्यना इन्फोसिस् संस्था संस्थापिका नारयन् मुर्ती ।

भारतस्य प्रसिद्ध सॉफ़्टवेय्र संस्था इन्फोसिस टेक्नोलाजी संस्थापक च जानेमाने उद्योगपतिः। तस्य जन्मस्तल मैसूर । ऐ.ऐ.टी मैसूर् नगरे पटने बैंगलौर अस्ति। तस्य जन्म 20 अगस्त 1946 मैसूर, कर्नाटक राज्ये अस्ति। एन् आर् नारयन् मुर्तीयस्य पत्नि सुधा मुर्तीः। नारयन् मुर्ती च सुधा मुर्तीः दम्पद्योः द्वे सुताः सन्ति। सः पद्म विभूषन्, पद्मष्रि प्रशस्ति लबति। सः एकः श्रेष्ठ वार्त्तापति अस्ति। सः तस्य व्यवसाय दश साहस्र रूप्यकम् व्यकसत्। तस्या पत्नी सुधा मुर्तीः एकः समाज सेवकि अस्ति। सा समाज सेवने इन्फोसिस् संस्था मुलके करिष्यति। सुधा मुर्तीः कन्न्डा भाष प्रसिद्ध कवियत्रि भवति। सुधा मुर्तीः आङ्ल भाष प्रसिद्ध कवियत्रि भवति । तस्य जन्म दारवाड जिल्ला मे अस्ति। २०१३ तमे वर्षे मुर्ती जि समधिक निर्देशिका नियुक्तः।

"https://sa.wikisource.org/w/index.php?title=Narayan_murthy&oldid=218529" इत्यस्माद् प्रतिप्राप्तम्