सदस्यसम्भाषणम्:Harshith N 1810178/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः


सञ्चिका:Jeff-Bezos-2017.jpg



| image_caption = A picture of me. | image_width = 250px | name = Sujnan Herale | gender = Male | languages = English, Kannada, Hindi, Sanskrit | birthdate = 29.01.2000 | birthplace = Puttur, Karnataka | country = India | nationality = Indian | occupation = Student | education = Pursuing a degree | university = Christ University | college = Ambika Vidyalaya | hobbies = Classical Music, Martial arts | religion = Hinduism }}


जेफ़्फ़् बेशोस्[सम्पाद्यताम्]

जेफ़्फ़् बेशोस् महोदयः क्रि.श.१९६४ तमस्य वर्षस्य जनवरी मासस्य १२ दिनाङ्कः अमेरिकस्य कश्चन प्रसिद्धः उद्यमपतिः । सः वाणिज्योद्यमी मानवतावादी च । अमेज़्ओन् इति अन्तर्जालतन्त्रांशोद्यम वाणिज्यसंस्थायाः वर्तमानः अध्यक्षः । गतेभ्यः चत्वारिंशद्ववर्षेभ्यः अमेशोन् संस्थायां विविधस्तरेषु अभिवृद्धिदृष्ट्या मार्गदर्शनं कुर्वाणः अयं अमेरिकस्य प्रसिद्धः उद्यमी । फोरस् इति पत्रिकायाः लेखानुसारेण अमेरिकस्य आढ्यतमेषु तृतीयः, जगति आढ्यतमेषु १४ उत्तमः अस्ति अयम् । क्रि.श.२०१२ तमवर्षस्य सर्वेक्षणानुगुणं तस्य वैयक्तिकसम्पत्तिः ३५.९ बिलियन्-डालर्स परिमितम् । जगति द्वितियः अति श्रेष्ठपुरुषेषु एषः अन्यतमः । टैम्स् इति पत्रिकायाः उक्त्यनुसारेण जगतः दशं प्रभाविषु पुरुषेषु अयम् अन्यतमः ।

वृत्तिपूर्वजीवनम्[सम्पाद्यताम्]

जेफ़्फ़् बेशोस् महोदयः एवमेव वस्तूनाम् उत्पादनं संवर्धयन् मार्जकोत्पादनात् आरभ्य गणकतन्त्रस्य तन्त्रांशस्य च उत्पादनपर्यन्तम् अभिवृद्धिम् अकरोत् तत एतत् वस्तूम् व्यापारम् कुर्वन्ति। तदनन्तरं कालक्रमेण जेफ़्फ़् बेशोस् महोदयः नायकत्वे व अमेज़्ओन् संस्था अत्यन्तम् अभिवृद्धिम् अवाप्नोत् । जेफ़्फ़् बेशोस् महोदयस्य नेतृत्वे अमेशोन् संस्था भिन्नवस्तूनि उत्पाद्य वैविध्यं प्राप्तवती । क्रि.श.१९९० तमे वर्षे अमेशोन् संस्था व्यापरं कुर्वन् अन्तर्जालक्षेत्रं प्राविशत् । तस्मिन्नेव समये अमेशोन् संस्थया दिननित्यं सम्बद्धवस्तूनाम् उत्पादनार्थं सेण्टिनल्तः अनुज्ञापत्रं प्राप्तम् । तत्परिणामवशात् जेफ़्फ़् बेशोस् महोदयः अमेशोन् संस्थायाः आयं दशवर्षाभ्यन्तरे ४.५ मिलियन् $ तः ८ बिलियन् $ पर्यन्तम् अवर्धयत् । तान्त्रिकवस्तूनाम् उत्पादनेषु तथैव आहारपदार्थस्य उत्पादनेषु अमेशोन् संस्था जगति प्रथमं स्थानम् आप्नोत् । अधुना अमेशोन् संस्था अत्यन्तं धनाढ्या संस्था इति प्रसिद्धा । ५०० अत्यन्तं ऐश्वर्ययुतसंस्थासु इयमन्यतमा । तथैव अनया अमेशोन् संस्थया विद्युत्सामग्रीणाम् उत्पादनम् उद्यमः उपाक्रमत ।

विद्याभ्यासः[सम्पाद्यताम्]

क्रि.श.२०१२ तमे वर्षे जेफ़्फ़् बेशोस् महोदयः फौण्डेषन् इति लाभरहितां संस्थाम् आरब्धवान् । इयं संस्था समग्रतया शिक्षाप्रदानस्य स्वस्थसमाजनिर्माणस्य च उद्देशेन प्रतिष्ठापिता । प्राथमिकशिक्षणे सुव्यवस्थितरूपेण नियमान् कृतवान् । अधुना अमेरिक देशे १.३ मिलियन् सर्वकारीयशालासु स एव नियमः अस्ति । क्रि.श.२०१० तमस्य वर्षस्य डिसेम्बर् मासे जेफ़्फ़् बेशोस् महोदयवर्यः दानरूपेण तथैव दत्तिनिधिरूपेण २ बिलियन् $ धनराशिं सर्वकारीयशालानिर्माणार्थं शैक्षिकाभिवृद्ध्यर्थं विनियोजितवान् । जेफ़्फ़् बेशोस् महोदयः तद्धनं अमेशोन् इक्विटिट्रस्ट्तः जेफ़्फ़् बेशोस् महोदयःट्रस्ट् तः च दत्तवान् । तत्र उन्नतशिक्षां प्राप्य उद्योगं ये कुर्वन्ति तेषामपि साहाय्यमभवत् । मास्टर् इन् डेवलप्मेण्ट् । मास्टर् इन् एज्युकेशन् । मास्टर् इन् बुसिनेस्स् आद्मिनिस्त्रेसन् इत्याद्याः शिक्षाप्राल्यः सन्ति । शैक्षणिकक्षेत्रे उन्नतशिक्षणम् अत्यन्तं शीघ्रतया प्राप्तव्यम् इति कारणतः जेफ़्फ़् बेशोस् महोदयःप्रतिष्ठानम् आरब्धम् । चिकागो विश्वविद्यानिलयस्तरे शैक्षणिकाभिवृद्धिम् उद्दिश्य समग्रचिन्तनं कृत्वा प्रस्तुतशैक्षणिकपद्धतौ आमूलाग्रपरिवर्तनं करणीयम् इति धिया यु.आर्.सी.अस्तित्वं दृश्यते ।

उद्यमस्य उत्पन्नानि[सम्पाद्यताम्]

अमेज़्ओन्,अमेशोन्शिखाकाय् इति अङ्कितेन मार्जकाणि क्रि.श.१९९६ तमे वर्षे लोकार्पितानि । अमेज़्ओन् सुगन्धद्रव्यं शिशुवस्तूनि च क्रि.श.१९९८ तमे वर्षे विपणिं प्रति आगतानि । अमेज़्ओन् इति मुखमार्जकद्रवः अमेशोन् सञ्जीविनीति वस्त्रमार्जकः क्रि.श.२००४ तमे वर्षे आरब्धः । अमेशोन् हस्तमार्जकः क्रि.श २००६ तमे वर्षे विपणिमागतः । अमेशोन् सुगन्धद्रवः क्रि.श.२०१० तमे वर्षे लोकार्पितः। अमेशोन् संस्थया उत्पादिताः अन्योत्पन्नाः नाम ग्लुकोबोल्ट् क्रि.श.२०१२ तमे वर्षे च लोकर्पिता । जेफ़्फ़् बेशोस् महोदयस्य नेतृत्वे क्रि.श.१९९१ तमवर्षतः क्रि.श.२००९ वर्षपर्यन्तं विद्युदुपकरणोत्पादनस्य विधानं जि. डि. औषधोत्पादनविधानम् इत्यादिषु क्षेत्रेषु अभिवृद्धिं प्राप्य विप्रोसंस्था सङ्गणकयन्त्रक्षेत्रे अन्तर्जालक्षेत्रे च सक्रिया अभवत् । विप्रोजलम् अर्थात् जलं शुद्धीकृत्य पानजलोद्यमः अपि आरब्धः । तथैव नैसर्गिकशक्तिम् अवलम्ब्य विविधानि वस्तूनि अमेशोन् संस्थया उत्पादितानि । जेफ़्फ़् बेशोस् महोदयस्य नायकत्वे अमेशोन् संस्था सर्वदृष्ट्या अभिवृद्धिम् आप्नोत् । जेफ़्फ़् बेशोस् महोदयः वर्यस्य विवाहः जाक्क्ल्य्न् इति नामिकया कन्यया सह अभवत् । दम्पत्योः द्वौ शिशुनः अभवताम् । एकः मैक् अन्यः जेन्निफ़ेर् च । मैक् अमेशोन् संस्थायाम् ए.ऐ व्यवहारक्षेत्रे मुख्यकार्यनिर्वहणाधिकारी । मैक् भोहरा इस्मयिल् महम्मदीयपथम् आश्रितवान् ।

प्रशस्तिपुरस्काराः[सम्पाद्यताम्]

बिसनेस् वीक् इति आङ्ग्लपत्रिकायाम् जेफ़्फ़् बेशोस् महोदयः अत्यन्तं परिश्रमी उद्यमपतिः इति प्रशंस्य लेखः प्रकटितः । क्रि.श.२०१६ तमे वर्षे अमेशोन् समवायः अत्यन्तम् अभिवृद्धिशीलसंस्था इति परिगणिता । अतः हैदेराबाद् अकादेमी उन्नतशिक्षणसंस्थया जेफ़्फ़् बेशोस् महोदयःवर्याय गौरवडाक्टरेट्-पुरस्कारः प्रदत्तः । क्रि.श.२००६ तमे वर्षे व्यावहारिकस्वप्नदृष्टा इति प्रशस्तिः राष्ट्रियौद्योगिकतान्त्रिकसंस्थया प्रदत्ता । साहित्यात्मके विचारे सगौरवं डोक्टरेट् पदवीं जेफ़्फ़् बेशोस्महोदयःवर्याय हार्वर्द् बुसिनेस्स् विश्वविद्यानिलयः क्रि.श.२००८ तमे वर्षे जून् मासस्य१८ दिने घटिकोत्सवे अयच्छत् । क्रि.श.२००९ तमे वर्षे आसलेयन् विश्वविद्यालयः स: महोदयःवर्यस्य लोकोपकारं स्मरन् सगौरवं डोक्टरेट् पदवीम् अयच्छत् ।

समाजवात्सल्यम्[सम्पाद्यताम्]

जेफ़्फ़् बेशोज़् महोदयःवर्यः अमेज़्ओन् इक्विटि ट्रस्ट् इति संस्थां प्रतिष्ठापितवान् । सा तत्रत्योद्योगिनां कृते अत्यन्तं सहर्कारिणी अभवत् । तदेव अमेज़्ओन् संस्थायाः अभिवृद्ध्यर्थं कारणम् अभवत् । अमेज़्ओन् संस्थायाः उन्नताधिकारिणः निर्णयं कृत्वा अर्होद्योगिनां कृते केनचित् नियमानुसारेण निर्दिष्टं समयम् अवलम्ब्य संस्थायाः स्थिरनिध्यंशः दत्तवन्तः । तदवलम्ब्य समवायस्य औद्यमिकलाभः अपि भागिभिः विभक्तः। स्थिरनिध्यंशः तु संस्थायाः नाम्नि तथैव यः क्रीणाति तस्य नाम्नि भवति । इक्विटि रिवार्ड् संस्थायाः नियमानुसारेण उद्योगिनः स्वेच्छया धनं विनिवेशयितुं शक्नुवन्ति । बहुन्यूनवृद्ध्या ऋणमपि लभ्यते, तथैव स्थिरनिध्यंशः अस्ति । खलु तस्य लाभांशम् अपि प्राप्नोति संस्था । एवमेव उद्योगी यदि मरणं प्राप्नोति अथवा केनापि कारणेन उद्योगभ्रष्टः भवेत् चेदपि तस्य जनस्य बन्धवः स्थिरनिध्यंशस्य लाभं प्राप्नुवन्ति । व्यक्तिः मृतः भवेत् अथवा अन्यकारणेन ९० दिनेषु सम्बद्धव्यक्तिः स्थिरनिध्यंशंस्य स्वीकरणार्थम् यत् कार्यम् अस्ति तत् न करोति चेत् संस्था तस्य कृते स्थिरनिध्यंशः न ददाति । उद्योगी वर्षचतुष्टयपर्यन्तं कार्यम् करोति चेत् स्थिरनिध्यंशः उद्योगिनां नाम्नि एव भवति ।