पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• शकुन्तला । पञ्चमोकः - तचेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहदानि ॥ [अस्मृतिनिमित्तमुन्मनस्कतां निपपति] कञ्चुकी ॥ [उपसृत्य] जयति जयति देवः एते खस्तु हिमगिरेरुप- त्यकारण्यवासिनः कण्वसन्देशमादाय सस्त्रीकास्तपस्विनः प्राप्ता इति श्रुत्वा देवः प्रमाण। राजा ॥ [सविस्मयं] किं कण्वसन्देशहारिणः सस्त्रीकाः। कञ्चुकी ॥ अथ किं। राजा ॥ तेन हि विज्ञाप्यतां मदचना/पाध्यायः सोमरातः अमूना- श्रमवासिनः श्रौतेन विधिना पुरस्कृत्य स्वयमेव प्रवेशयितुमर्हसीति अहमप्येतांस्तपस्विदर्शनोचिते देशे प्रतिपालयामि। कंचुकी ॥ यथाज्ञापयसि - [इति निष्क्रान्तः] राजा ॥ [उत्थाय] वेत्रवति अग्रिशरणमार्गमादेशय। प्रतीहारी.॥ (१) इदो इदो एड देवो [परिक्रम्य] भट्टा एसो अहिणवसम्मन्नणरमणीयो समिकिदहोमधेणूत्रग्गिसरणालिन्दशो।ता आरोल्ड देवो। राजा॥ [साभिनयमारुत्य परिजनांशावलम्बी तिष्ठन्] वेत्रवति कि- . मुद्दिश्य तत्र भवता कावेन मत्सकाशमृषयः प्रेषिताः (१)"इत इत एतु देवो भर्तः एषोभिनवसंमार्जनरमपीयः सन्नि- हितहोमधेपवमिशरणालिन्दः । तस्मादारोहतु देवः । Digized ty, Google