राजनिघण्टुः/शाल्यादिवर्गः

विकिस्रोतः तः
← क्षीरादिवर्गः राजनिघण्टुः
शाल्यादिवर्गः
[[लेखकः :|]]
मांसादिवर्गः →

राजनिघण्टु, शाल्यादिवर्गः
धान्यं भोग्यं च भोगार्हमन्नाद्यं जीवसाधनम् ।
तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ १६.१
व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्तच्छूकधान्यमथ मुद्गमकुष्टकादि ।
शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यमन्यत् ॥ १६.२
वातादिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्यविवृद्धिदायि ।
शिम्बीभवं गुरु हिमं च विबन्धदायि वातूलकं तु शिशिरं तृणधान्यमाहुः ॥ १६.३
देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तद्दैवतैर्वा ।
तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥ १६.४
शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः ।
धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥ १६.५
राजान्नषष्टिकसिततररक्तमुण्डस्थूलाणुगन्धनिरपादिकशालिसंज्ञाः ।
व्रीहिस्तथेति दशधा भुवि शालयस्तु तेषां क्रमेण गुणनामगणं ब्रवीमि ॥ १६.६
राजान्नं दीर्घशूकः खरिपुदिवसजं षष्टिको वर्णतो द्वौ निःशूको मुण्डशालिः स्वगुणविशदितः स्वाभिधानास्त्रयोऽन्ये ।
मासैर्योऽन्यस्त्रिभिः स्यात्स भवति निरपो योऽपि वृष्ट्यम्बुसम्भूरेष स्याद्व्रीहिसंज्ञस्तदिति दशविधाः शालयस्तु प्रसिद्धाः ॥ १६.७
शालिर्नृपान्नं राजान्नं राजार्हं दीर्घशूककम् ।
धान्यश्रेष्ठं राजधान्यं राजेष्टं दीर्घकूरकम् ॥ १६.८
राजान्नं तु त्रिदोषघ्नं सुस्निग्धं मधुरं लघु ।
दीपनं बलकृत्पथ्यं कान्तिदं वीर्यवर्धनम् ॥ १६.९
राजान्नं त्रिविधं स्वशूकभिदया ज्ञेयं सितं लोहितं कृष्णं चेति रसाधिकं च तदिदं स्यादौत्तरोत्तर्यतः ।
त्रैविध्यादिह तण्डुलाश्च हरिताः श्वेतास्तथा लोहिताः सामान्येन भवन्ति तेऽप्यथ गुणैः स्युः पूर्वपूर्वोत्तराः ॥ १६.१०
षष्टिकः षष्टिशालिः स्यात्षष्टिजः स्निग्धतण्डुलः ।
षष्टिवासरजः सोऽयं ज्ञेयो मासद्वयोद्भवः ॥ १६.११
गौरो नीलः षष्टिकोऽयं द्विधा स्यादाद्यो रुच्यः शीतलो दोषहारी ।
बल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात्किंचिदूनो द्वितीयः ॥ १६.१२
कृष्णशालिः कालशालिः श्यामशालिः सितेतरः ॥ १६.१३
कृष्णशालिस्त्रिदोषघ्नो मधुरः पुष्टिवर्धनः ।
वर्णकान्तिकरो बल्यो दाहजिद्वीर्यवृद्धिकृत् ॥ १६.१४
रक्तशालिस्ताम्रशालिः शोणशालिश्च लोहितः ।
रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः ॥ १६.१५
रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः ।
सर्वामयहरो रुच्यः पित्तदाहानिलास्रजित् ॥ १६.१६
मुण्डशालिर्मुण्डनको निःशूको यवशूकजः ॥ १६.१७
मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥ १६.१८
स्थूलशालिर्महाशालिः स्थूलाङ्गः स्थूलतण्डुलः ।
एवंगन्धाढ्यशालेश्च नामान्यूह्यानि सूरिभिः ॥ १६.१९
महाशालिः स्वादुर्मधुरशिशिरः पित्तशमनो ज्वरं जीर्णं दाहं जठररुजमह्नाय शमयेत् ।
शिशूनां यूनां वा यदपि जरतां वा हितकरः सदा सेव्यः सर्वैरनलबलवीर्याणि कुरुते ॥ १६.२०
सूक्ष्मशालिः सूचिशालिः पोतशालिश्च सूचकः ॥ १६.२१
सूक्ष्मशालिः सुमधुरो लघुः पित्तास्रदाहनुत् ।
दीपनः पाचनश्चैव किंचिद्वातविकारजित् ॥ १६.२२
गन्धशालिस्तु कल्माषो गन्धालुः कलमोत्तमः ।
सुगन्धिर्गन्धबहुलः सुरभिर्गन्धतण्डुलः ॥ १६.२३
सुगन्धशालिर्मधुरोऽतिवृष्यदः पित्तश्रमास्रारुचिदाहशान्तिदः ।
स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिप्रदश्चाल्पकफश्च बल्यदः ॥ १६.२४
निरपो मधुरः स्निग्धः शीतलो दाहपित्तजित् ।
त्रिदोषशमनो रुच्यः पथ्यः सर्वामयापनुत् ॥ १६.२५
व्रीहिर्गौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च ।
पुष्टिं दत्ते श्रमशमनकृद्वीर्यवृद्धिं विधत्ते रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥ १६.२६
मण्डकः स्थूलशालिश्च स्याद्बिम्बशालिकस्तथा ।
निजातिशाणहुल्याश्च बिम्बी कौसेन्दुकस्तथा ॥ १६.२७
प्रसाधिका जीरकाख्या सश्यामा मधुरा मता ।
राजानां मौलिकस्यापि शालिः स्यादुर्वरी तथा ॥ १६.२८
सूक्ष्मशालिः कुदितिका सुशालिर्गुरुशालयः ।
वनशालिर्गुण्डुरूकी क्षीरिका पङ्क्तयः पृथक् ।
एतानि शालिनामानि प्रख्यातानि प्रसिद्धतः ॥ १६.२९
अशोचा पाटला व्रीहिर्व्रीहिको व्रीहिधान्यकः ।
व्रीहिसंधान्यमुद्दिष्टः अर्धधान्यस्तु व्रीहिकः ॥ १६.३०
गर्भे पाकणिकः षष्टिः षष्टिको बलसम्भवः ।
सुधान्यं पथ्यकारी च मुपविः प्रज्ञविप्रियः ॥ १६.३१
शालिस्तु कलमाद्यस्तु कलमो नाकलायकः ।
कदम्बपुष्पगन्धश्च कलजातः कलोद्भवः ॥ १६.३२
पित्तश्लेष्मकरो वृष्यः कलमो मधुरस्तथा ॥ १६.३३
लोहितो रक्तशालिः स्यात्काष्ठलोहितशालयः ।
रुणाली रुणशालिस्तु रक्तशाल्यः सुशाल्यकः ॥ १६.३४
तृष्णाघ्नो मलकृच्छ्रघ्नो हृद्यस्तु मतिदाः परे ॥ १६.३५
महाशालिः सुगन्धा स्यात्सुगन्धा गन्धसम्भवा ।
गन्धाढ्या गन्धमाल्या च गन्धानी गन्धमालिनी ॥ १६.३६
सुगन्धा मधुरा हृद्या कफपित्तज्वरास्रजित् ॥ १६.३७
जलोद्भवा जलरुहा जलजाता सुजातका ।
रक्ताङ्गुलं सुकारं च कुङ्कुमं समवर्णजा ॥ १६.३८
कुङ्कुमा मधुरा शीता रक्तपित्तातिसारजित् ॥ १६.३९
तिलजा नीलनामा स्याद्दीर्घकृष्णा सुपूजका ।
मधुरा च सुगन्धा च तिलवासी निगद्यते ॥ १६.४०
राजादनी राजप्रिया राजभावा मुनिप्रिया ।
तिलनी तिलपर्णी च आमगन्धा प्रवासिनी ॥ १६.४१
कफपित्तहराः स्निग्धाः कासश्वासहराः पराः ।
शीघ्रपाककरा हृद्या लघवः शुक्रवर्धनाः ॥ १६.४२
कोमलाहारसम्भूतास्तिलवासीमहागुणाः ।
पाण्डुरोगेषु शूलेषु चामवाते प्रशस्यते ॥ १६.४३
वक्तको वक्तशालिः स्यात्दीर्घस्तु आशुकोपितः ।
राजप्रिया पथ्यकरा मध्यदेशसमुद्भवा ॥ १६.४४
वक्तिका लघवः प्रोक्ता मुखपाककरास्तथा ॥ १६.४५
कलाटकः कविलः स्याद्गुरुसो गरुडः स्मृतः ।
गुरुवको गुरडकः सुखभोजी सुभोजकः ॥ १६.४६
कविलो गन्धकारी च लघुपाककरोऽपि च ।
कफपित्तहरः स्वादुः शूलश्वासनिवारणः ।
ग्रहणीगुल्मकुष्ठघ्नो विकलो भोजने शुभः ॥ १६.४७
कुष्माण्डिका कुम्भडिका रक्ता सुमधुरा गुरुः ।
सुगन्धा दुर्जरा पीता स्थूलतण्डुलकोमला ॥ १६.४८
कुम्भिका मधुरा स्निग्धा वातपित्तनिबर्हिणी ॥ १६.४९
सौरभं शुण्डिकः शुण्डी कौसुम्भी कठिनोऽफलः ॥ १६.५०
कौसुम्भी लघुपाका च वातपित्तनिबर्हिणी ॥ १६.५१
उम्पास उम्पिकाशालिर्मधुरा गुरुतण्डुला ।
बहुशूका सुगन्धाढ्या तारुण्यजनवल्लभा ॥ १६.५२
उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका ।
पित्तश्लेष्महरा रूक्षा उम्पिकानिलनाशिनी ॥ १६.५३
पक्षिकः पक्षिलावण्यः पक्षिराजो मुनिप्रियः ।
स्थूलतण्डुलसम्भूतागन्धो बहलगन्धकृत् ॥ १६.५४
दग्धायामवनौ जाताः शालयो लघुपाकिनः ।
किंचित्सतिक्ता मधुराः पाचना बलवर्धनाः ॥ १६.५५
केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः ।
ईषत्कषायाल्पमला गुरवः कफनाशनाः ॥ १६.५६
शालयो ये छिन्नरुहा रूक्षास्ते बद्धवर्चसः ॥ १६.५७
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः ।
विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ॥ १६.५८
यावनालो यवनालः शिखरी वृत्ततण्डुलः ।
दीर्घनालो दीर्घशरः क्षेत्रेक्षुश्चेक्षुपत्त्रकः ॥ १६.५९
धवलो यावनालस्तु पाण्डुरस्तारतण्डुलः ।
नक्षत्राकृतिविस्तारो वृत्तो मौक्तिकतण्डुलः ॥ १६.६०
जूर्णाह्वयो देवधान्यं जूर्णलो बीजपुष्पकः ।
जूनलः पुष्पगन्धश्च सुगन्धः सेगुरुन्दकः ॥ १६.६१
धवलो यावनालस्तु गौल्यो बल्यस्त्रिदोषजित् ।
वृष्यो रुचिप्रदोऽर्शोघ्नः पथ्यो गुल्मव्रणापहः ॥ १६.६२
अथ तुवरयावनालस्तुवरश्च कषाययावनालश्च ।
स रक्तयावनालो हितलोहितस्तुवरधान्यश्च ॥ १६.६३
तुवरो यावनालस्तु कषायोष्णो विशोफकृत् ।
संग्राही वातशमनो विदाही शोषकारकः ॥ १६.६४
शारदो यावनालस्तु श्लेष्मदः पिच्छिलो गुरुः ।
शिशिरो मधुरो वृष्यो दोषघ्नो बलपुष्टिदः ॥ १६.६५
गोधूमो बहुदुग्धः स्यादपूपो म्लेच्छभोजनः ।
यवनो निस्तुषः क्षीरी रसालः सुमनश्च सः ॥ १६.६६
गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् ।
गुरुः श्लेष्मामदो बल्यो रुचिरो वीर्यवर्धनः ॥ १६.६७
स्निग्धोऽन्यो लघुगोधूमो गुरुर्वृष्यः कफापहः ।
आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥ १६.६८
यवस्तु मेध्यः सितशूकसंज्ञो दिव्योऽक्षतः कञ्चुकिधान्यराजौ ।
स्यात्तीक्ष्णशूकस्तुरगप्रियश्च सक्तुर्हयेष्टश्च पवित्रधान्यम् ॥ १६.६९
यवः कषायो मधुरः सुशीतलः प्रमेहजित्तिक्तकफापहारकः ।
अशूकमुण्डस्तु यवो बलप्रदो वृष्यश्च नॄणां बहुवीर्यपुष्टिदः ॥ १६.७०
वेणुजो वेणुबीजश्च वंशजो वंशतण्डुलः ।
वंशधान्यं च वंशाह्वो वेणुवंशद्विधायवः ॥ १६.७१
शीतः कषायो मधुरस्तु रूक्षो मेहक्रिमिश्लेष्मविषापहश्च ।
पुष्टिं च वीर्यं च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ १६.७२
मुद्गस्तु सूपश्रेष्ठः स्याद्वर्णार्हश्च रसोत्तमः ।
भुक्तिप्रदो हयानन्दो भूबलो वाजिभोजनः ॥ १६.७३
कृष्णमुद्गस्तु वासन्तो माधवश्च सुराष्ट्रजः ॥ १६.७४
कृष्णमुद्गस्त्रिदोषघ्नो मधुरो वातनाशनः ।
लघुश्च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः ॥ १६.७५
शारदस्तु हरिन्मुद्गो धूसरोऽन्यश्च शारदः ॥ १६.७६
हरिन्मुद्गः कषायश्च मधुरः कफपित्तहृत् ।
रक्तमूत्रामयघ्नश्च शीतलो लघुदीपनः ॥ १६.७७
तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः ।
कषायो मधुरो रुच्यः पित्तवातविबन्धकृत् ॥ १६.७८
पित्तज्वरार्तिशमनं लघु मुद्गयूषं संतापहारि तदरोचकनाशनं च ।
रक्तप्रसादनमिदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि ॥ १६.७९
माषस्तु कुरुविन्दः स्याद्धान्यवीरो वृषाकरः ।
मांसलश्च बलाढ्यश्च पित्र्यश्च पितृजोत्तमः ॥ १६.८०
माषः स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् ।
हन्याद्वातं गुरुबलकरो रोचनो भक्ष्यमाणः स्वादुर्नित्यं श्रमसुखवतां सेवनीयो नराणाम् ॥ १६.८१
राजमाषो नीलमाषो नृपमाषो नृपोचितः ॥ १६.८२
कफपित्तहरो रुच्यो वातकृद्बलदायकः ॥ १६.८३
चणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकञ्चुकः ।
बालभोज्यो वाजिभक्षश्चणकः कञ्चुकी च सः ॥ १६.८४
चणको मधुरो रूक्षो मेहजिद्वातपित्तकृत् ।
दीप्तिवर्णकरो बल्यो रुच्यश्चाध्मानकारकः ॥ १६.८५
आमश्चणः शीतलरुच्यकारी संतर्पणो दाहतृषापहारी ।
गौल्योऽश्मरीशोषविनाशकारी कषाय ईषत्कटुर्वीर्यकारी ॥ १६.८६
कृष्णस्तु चणकः शीतो मधुरः कासपित्तहृत् ।
पित्तातिसारकासघ्नो बल्यश्चैव रसायनः ॥ १६.८७
चणो गौरस्तु मधुरो बलकृद्रोचनः परः ।
श्वेतो वातकरो रुच्यः पित्तघ्नः शिशिरो गुरुः ॥ १६.८८
सुभृष्टचणको रुच्यो वातघ्नो रक्तदोषकृत् ।
वीर्येणोष्णो लघुश्चैव कफशैत्यापहारकः ॥ १६.८९
चणस्य यूषं मधुरं कषायं कफापहं वातविकारहेतुः ।
श्वासोर्ध्वकासक्लमपीनसानां करोति नाशं बलदीपनत्वम् ॥ १६.९०
चणोदकं चन्द्रमरीचिशीतं पीतं प्रगे पित्तरुजापहारि ।
पुष्टिप्रदं नैजगुणं च पाके संतर्पणं मञ्जुलमाधुरीकम् ॥ १६.९१
मकुष्टको मयष्टश्च वनमुद्गः कृमीलकः ।
अमृतोऽरण्यमुद्गश्च वल्लीमुद्गश्च कीर्तितः ॥ १६.९२
मकुष्टकः कषायः स्यान्मधुरो रक्तपित्तजित् ।
ज्वरदाहहरः पथ्यो रुचिकृत्सर्वदोषहृत् ॥ १६.९३
मसूरो रागदालिस्तु मङ्गल्यः पृथुबीजकः ।
शूरः कल्याणबीजश्च गुरुबीजो मसूरकः ॥ १६.९४
मसूरो मधुरः शीतः संग्रही कफपित्तजित् ।
वातामयकरश्चैव मूत्रकृच्छ्रहरो लघुः ॥ १६.९५
कलायो मुण्डचणको हरेणुश्च सतीनकः ।
त्रासनो नालकः कण्ठी सतीनश्च हरेणुकः ॥ १६.९६
कलायः कुरुते वातं पित्तदाहकफापहः ।
रुचिपुष्टिप्रदः शीतः कषायश्चामदोषकृत् ॥ १६.९७
लङ्का कराला त्रिपुटा काण्डिका रूक्षणात्मिका ॥ १६.९८
लङ्का रुच्या हिमा गौल्या पित्तजिद्वातकृद्गुरुः ॥ १६.९९
आढकी तुवरी वर्या करवीरभुजा तथा ।
वृत्तबीजा पीतपुष्पा श्वेता रक्तासिता त्रिधा ॥ १६.१००
आढकी तु कषाया च मधुरा कफपित्तजित् ।
ईषद्वातकरा रुच्या विदला गुरुग्राहिका ॥ १६.१०१
सा च श्वेता दोषदात्री तु रक्ता रुच्या बल्या पित्ततापादिहन्त्री ।
सा श्यामा चेद्दीपनी पित्तदाहध्वंसा बल्यं चाढकीयूषमुक्तम् ॥ १६.१०२
कुलित्थस्ताम्रबीजश्च श्वेतबीजः सितेतरः ॥ १६.१०३
कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः ॥ १६.१०४
क्षवः क्षुधाभिजननश्चपलो दीर्घशिम्बिकः ।
सुकुमारो वृत्तबीजो मधुरः क्षवकश्च सः ॥ १६.१०५
क्षवः कषायमधुरः शीतलः कफपित्तहृत् ।
वृष्यः श्रमहरो रुच्यः पवनाध्मानकारकः ॥ १६.१०६
मधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा ।
पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥ १६.१०७
मधुशर्करा सुरुच्या मधुराल्पकषायका ।
शिशिरा वातुला बल्याप्याध्मानगुरुपुष्टिदा ॥ १६.१०८
सोऽन्यश्च कटुनिष्पावः खर्वुरो नदीजस्तथा ॥ १६.१०९
नदीनिष्पावकस्तिक्तः कटुकोऽस्रप्रदो गुरुः ।
वातलः कफदो रूक्षः कषायो विषदोषनुत् ॥ १६.११०
तिलस्तु होमधान्यं स्यात्पवित्रः पितृतर्पणः ।
पापघ्नः पूतधान्यं च जटिलस्तु वनोद्भवः ॥ १६.१११
स्निग्धो वर्णबलाग्निवृद्धिजननस्तन्यानिलघ्नो गुरुः सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्योऽतिपथ्यो व्रणे ।
संग्राही मधुरः कषायसहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास्तथान्ये तिलाः ॥ १६.११२
पललं तिलकल्कं स्यात्तिलचूर्णं च पिष्टकम् ॥ १६.११३
पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ॥ १६.११४
तिलकिट्टं तु पिण्याकः खलः स्यात्तिलकल्कजः ॥ १६.११५
पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥ १६.११६
अतसी पिच्छला देवी मदगन्धा मदोत्कटा ।
उमा क्षुमा हैमवती सुनीला नीलपुष्पिका ॥ १६.११७
अतसी मदगन्धा स्यान्मधुरा बलकारिका ।
कफवातकरी चेषत्पित्तहृत्कुष्ठवातनुत् ॥ १६.११८
आसुरी राजिका राजी रक्तिका रक्तसर्षपः ।
तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥ १६.११९
आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् ।
दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥ १६.१२०
राजक्षवकः कृष्णस्तीक्ष्णफला राजराजिका राज्ञी ।
सा कृष्णसर्षपाख्या विज्ञेया राजसर्षपाख्या च ॥ १६.१२१
राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् ।
पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥ १६.१२२
तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः ।
सिद्धप्रयोजनः सिद्धसाधनः सितसर्षपः ॥ १६.१२३
सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रहापहः ।
त्वग्दोषशमनो रुच्यो विषभूतव्रणापहः ॥ १६.१२४
धान्यानां कञ्चुके शिम्बी बीजगुप्तिश्च शाम्भवी ।
तद्गुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥ १६.१२५
श्यामाकः श्यामकः श्यामस्त्रिबीजः स्यादविप्रियः ।
सुकुमारी राजधान्यं तृणबीजोत्तमश्च सः ॥ १६.१२६
श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः ।
वातकृत्कफपित्तघ्नः संग्राही विषदोषनुत् ॥ १६.१२७
कोद्रवः कोरदूषश्च कुद्दालो मदनाग्रजः ।
स च देशविशेषेण नानाभेदः प्रकीर्तितः ॥ १६.१२८
कोद्रवो मधुरस्तिक्तो व्रणिनां पथ्यकारकः ।
कफपित्तहरो रूक्षो मोहकृद्वातलो गुरुः ॥ १६.१२९
वरकः स्थूलकङ्गुश्च रूक्षः स्थूलप्रियङ्गुकः ॥ १६.१३०
वरको मधुरो रूक्षः कषायो वातपित्तकृत् ॥ १६.१३१
कङ्गुणी कङ्गुनी प्रोक्ता चीनकः पीततण्डुलः ।
वातलः सुकुमारश्च स च नानाविधाभिधः ॥ १६.१३२
प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः ।
वातकृत्पित्तदाहघ्नो रूक्षो भग्नास्थिबन्धकृत् ॥ १६.१३३
नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवम् ॥ १६.१३४
नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥ १६.१३५
रागी तु लाञ्छनः स्याद्बहुदलकणिशश्च गुच्छकणिशश्च ॥ १६.१३६
तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥ १६.१३७
कुरी तु तृणधान्यं स्यान्मधुरं तद्बलप्रदम् ।
हरितं वार्द्धकं पक्वं वाजिनां पुष्टिदायकम् ॥ १६.१३८
ये के च व्रीहयो भृष्टास्ते लाजा इति कीर्तिताः ॥ १६.१३९
यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥ १६.१४०
लाजा च यवधाना च तर्पणी पित्तनाशिनी ।
गोधूमयावनालोत्थाः किंचिदुष्णाश्च दीपनाः ॥ १६.१४१
तप्तैरपक्वगोधूमैराकुलाः परिकीर्तिताः ।
आकुला गुरवो वृष्या मधुराः बलकारिणः ॥ १६.१४२
व्रीहयोऽप्यर्धपक्वाश्च तप्तास्ते पृथुकाः स्मृताः ।
पृथुकाः स्वादवः स्निग्धा हृद्या मदनवर्धनाः ॥ १६.१४३
पूपला मधुराः प्रोक्ता वृष्यास्ते बलदाः स्मृताः ।
पित्तहृत्तर्पणा हृद्याः स्निग्धास्ते बलवर्धनाः ॥ १६.१४४
ये चान्ये यावनालाद्याश्चिपिटास्तप्ततण्डुलाः ॥ १६.१४५
शालेययावनालीयचिपिटाः पुष्टिवर्धनाः ॥ १६.१४६
अतप्ततण्डुलास्ते तु दुग्धबीजाः प्रकीर्तिताः ॥ १६.१४७
दुग्धबीजा सुमधुरा दुर्जरा वीर्यपुष्टिदा ॥ १६.१४८
तप्तास्तु मुद्गचणकाः सुमनादिलङ्का सद्यस्तृषार्तिरुचिपित्तकृतश्च जग्धाः ।
वाताल्पदाः सुखकरा ह्यबलाश्च रूक्षा हृद्या भवन्ति युवजर्जरबालकानाम् ॥ १६.१४९
मुद्गगोधूमचणका यावनालादयः स्मृताः ।
यदर्धपक्वं तद्धान्यं विष्टम्भाध्मानदोषकृत् ॥ १६.१५०
शुष्कगोधूमचूर्णं तु कर्णिका समुदाहृता ॥ १६.१५१
स्फोटस्तु चणकादीनां दालिति परिकीर्तिताः ॥ १६.१५२
पक्वं हरितलूनं च धान्यं सर्वगुणावहम् ॥ १६.१५३
शुष्कलूनं तु निःसारं रूक्षं तत्सत्त्वनाशनम् ॥ १६.१५४
कोषधान्यं नवं बल्यं मधुरं वत्सरोषितम् ॥ १६.१५५
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् ।
द्व्यब्दोषितं लघु पथ्यं त्रिवर्षादबलं भवेत् ॥ १६.१५६
चणास्तु यवगोधूमतिलमाषा नवा हिताः ।
पुराणा विरसा रूक्षास्त्वहिता दुर्जराबलाः ॥ १६.१५७
धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं ज्ञेयं यद्यदवापितं तदधमं निःसारदोषप्रदम् ।
दग्धायां भुवि यत्नतोऽपि विपिने ये वापिताः शालयो ये च छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥ १६.१५८
क्षारोदकसमुत्पन्नं धान्यं श्लेष्मरुजापहम् ॥ १६.१५९
सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोबलावहम् ॥ १६.१६०
बलपुष्टिप्रभावघ्नं वालुकामृत्तिकोद्भवम् ॥ १६.१६१
धान्यं श्रेष्ठं षष्टिकं राजभोग्यं मांसं त्वाजं तैत्तिरं लावकीयम् ।
पानीयं स्यात्कृष्णमृत्स्नासमुत्थं क्षीराज्यादौ गव्यमाजं प्रशस्तम् ॥ १६.१६२
इत्थं प्रसिद्धतरधान्यगुणाभिधानवीर्याभिवर्णनविशृङ्खलवाग्विलासम् ।
आम्नाय वर्गमिममाशु लभेत वैद्यो विद्यां विषण्णजनजीवनदानधन्याम् ॥ १६.१६३
यानि सदा भुज्यन्ते भुञ्जानजनाश्च यानि भुञ्जन्ते ।
तेषां खलु धान्यानां वर्गोऽयं भोज्यवर्ग इति कथितः ॥ १६.१६४
येनाचारचणेन मुग्धमधुरश्रीशालिना सन्महामानार्हा बहुधान्यसम्पदुचिता संनीयते संततम् ।
तेन श्रीनृहरीश्वरेण रचिते नामोक्तिचूडामणौ वर्गोऽयं स्थितमेति नूतनरचनो धान्याह्वयः षोडशः ॥ १६.१६५