राजनिघण्टुः/धरण्यादिवर्गः

विकिस्रोतः तः
← आनूपादिवर्गः राजनिघण्टुः
धरण्यादिवर्गः
[[लेखकः :|]]
गुडूच्यादिवर्गः →

राजनिघण्टु, धरण्यादिवर्गः
अथ धरणिधरित्रीभूतधात्रीधराभूक्षितिमहिधरणीडाक्ष्मावनीमेदिनीज्या ।
अवनिरुदधिवस्त्रा गौः क्षमा क्षौणिरुर्वी कुरपि वसुमतीरा काश्यपी रत्रगर्भा ॥ २.१
क्षमादिमा भूमिरिला वसुन्धरा वरा च धात्री वसुधाचलोर्वरा ।
विश्वम्भराद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर्मही ॥ २.२
क्षौणी सर्वसहानन्ता भूतमाता च निश्चला ।
भूमी वीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥ २.३
सा भूमिरुर्वराख्या या सर्वशस्योद्भवप्रदा ।
समस्तवस्तूद्भवनादुर्वरा नाम भूरियम् ॥ २.४
मृन्मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥ २.५
क्षारा मृदूषरो देशस्तद्वानिरणमूषरम् ।
खिलमप्रहतं प्राहुर्धन्वा तु मरुरुच्यते ॥ २.६
मरुप्रायस्तु यो देशः स चोक्तो जाङ्गलाभिधः ।
कृष्णमृत्कृष्णभूमिः स्यात्पाण्डुभूमिस्तु पाण्डुमृत् ॥ २.७
स शार्करः शार्करिलो देशो यः शर्करान्वितः ।
सैकतः स्यात्सिकतिलः सिकतावांश्च यो भवेत् ॥ २.८
देशो जनपदो नीवृद्विषयश्चोपवर्त्तनम् ।
प्रदेशः स्थानमाख्या भूरवकाशः स्थितिः पदम् ॥ २.९
नद्यम्बुजैर्भृतो धान्यैर्नदीमात्रक उच्यते ।
वृष्ट्यम्बजैस्तु तैरेष देशः स्याद्देवमातृकः ॥ २.१०
नदीवृष्टिजलोद्भूतैर्नानाधान्यैः समावृतः ।
देशो द्वयानुगमनात्स द्वैमातृक उच्यते ॥ २.११
मुद्गादीनां क्षेत्रमुद्भूतिदं यत्तन्मौद्गीनं कोद्रवीणं तथान्यत् ।
व्रैहेयं स्यात्किंच शालेयमेवं बुद्धाणव्यञ्चाणवीनं च विद्यात् ॥ २.१२
अथ माष्यं माषीणं भङ्ग्यं भाङ्गीनमुम्यमौमीनम् ।
तिल्यं तैलीनं स्यादिति षष्टिक्यं च यव्यं च ॥ २.१३
शाकादेर्यत्र निष्पत्तिरेतत्स्याच्छाकशाकटम् ।
शाकशाकिनमित्येतत्तथा वास्तूकशाकटम् ॥ २.१४
अथ गिरिधरणीध्रगोत्रभूभृत्शिखरिशिलोच्चयशैलसानुमन्तः ।
क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश्च धराधरो धरश्च ॥ २.१५
अहार्यः पर्वतो ग्रावा कटकी प्रस्थवानपि ।
शृङ्गी च वृक्षवांश्चेति शब्दाः शैलार्थवाचकाः ॥ २.१६
मध्यमस्तु नितम्बः स्यात्कटकं मेखला च सा ।
तटे तटी प्रपातश्च प्रस्थे स्नुः सानुसानुनी ॥ २.१७
शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी ।
विलं गुहा शिलासन्धिर्देवखातं च गह्वरम् ॥ २.१८
प्रत्यन्तगिरयः पादा गण्डशैलाश्च्युतोपलाः ।
आकरः खनिरित्युक्तो धातवो गैरिकादयः ॥ २.१९
ग्रावा प्रस्तरपाषाणौ दृषदश्मोपलः शिला ।
लोहानि विविधानि स्युरश्मसारादिसंज्ञया ॥ २.२०
काननं गहनं सत्रं कान्तारं विपिनं वनम् ।
अरण्यमटवी दावो दवश्च वनवाचकाः ॥ २.२१
अन्यदुद्यानमाक्रीडो यत्र क्रीडन्ति रागिणः ।
नृपालयेषु प्रमदवनमन्तःपुरोचितम् ॥ २.२२
महावनमरण्यानी महारण्यं महाटवी ।
अथोपवनमारामः पुरप्रान्ते वनं तु यत् ॥ २.२३
कुजः क्षितिरुहोऽङ्घ्रिपः शिखरिपादपौ विष्टरः कुठस्तरुरनोकहः कुरुहभूरुहद्रुद्रुमाः ।
अगो नगवनस्पती विटपिशाखिभूजागमा महीजधरणीरुहक्षितिजवृक्षशालादयः ॥ २.२४
फलितः फलवानेष फलिनश्च फली तथा ।
फलेग्रहिरबन्ध्यो यः स्यादमोघफलोदयः ॥ २.२५
अथावकेशी बन्ध्योऽयं विफलो निष्फलोऽफलः ।
उक्तौ प्रागात्मना भिन्नौ वानस्पत्यवनस्पती ॥ २.२६
मूलं तु नेत्रं पादः स्यादङ्घ्रिश्चरणमित्यपि ।
उद्भेदस्त्वङ्कुरो ज्ञेयः प्ररोहोऽङ्कूर इत्यपि ॥ २.२७
अर्वाग्भागोऽस्य बुध्नः स्यात्नितम्बः सपृथुर्भवेत् ।
आस्कन्धात्त प्रकाण्डः स्यात्काण्डो दण्डश्च कथ्यते ॥ २.२८
स्कन्धप्रमाणास्य लतास्तु शाखाः स्कन्धोत्थशाखास्तु भवन्ति शालाः ।
जटाः शिरास्तस्य किलावरोहाः शाखा शिफा मज्जनि सारमाहुः ॥ २.२९
निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलम् ।
नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥ २.३०
पर्णं पत्रं दलं बर्हं पलाशं छदनं छदः ।
स्यात्पल्लवः किशलयः प्रबालः पल्लवं नवम् ॥ २.३१
विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः ।
माढिः पर्णशिरा ज्ञेया वृन्तं प्रसवबन्धनम् ॥ २.३२
कुलक्षारकजालककलिकास्तु कुडमले कथिताः ।
कुसुमं सुमनः प्रसूनप्रसवसुमं सूनुफुल्लपुष्पं स्यात् ॥ २.३३
मकरन्दो मरन्दश्च मधु पुष्परसाह्वयम् ।
पौष्पं रजः परागः स्यान्मधुली धूलिका च सा ॥ २.३४
गुच्छो गुलुञ्छः स्तवको गुच्छकः कुसुमोच्चयः ।
समं परिमलामोदगन्धसौरभ्यसौरभम् ॥ २.३५
उज्जृम्भितमुज्जृम्भं स्मितमुन्मिषितं विनिद्रमुन्निद्रम् ।
उन्मीलितं विजृम्भितमुद्बुद्धोद्भिदुरभिन्नमुद्भिन्नम् ॥ २.३६
विकसितहसितविकस्वरविकचव्याकोशफुल्लसम्फुल्लम् ।
स्फुटमुदितदलितदीर्णस्फुटितोत्फुल्लप्रफुल्लमेकार्थम् ॥ २.३७
निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतम् ।
निकूणितं सङ्कुचितं सनिद्रमलसं समम् ॥ २.३८
आहुस्तरूणां फलमत्र शस्यं तदाममुक्तं हि शलाटुसंज्ञम् ।
शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डैरहितो महीजः ॥ २.३९
उलपं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी ।
व्रततिः प्रततिश्चैषा विस्तीर्णा वीरुदुच्यते ॥ २.४०
अथ वक्षामि नक्षत्रवृक्षानागमलक्षितान् ।
पूज्यानायुष्यदांश्चैव वर्द्धनात्पालनादपि ॥ २.४१
विषद्रुधात्रीतरुहेमदुग्धा जम्बूस्तथा खादिरकृष्णवंशाः ।
अश्वत्थनागौ च वटः पलाशः प्लक्षस्तथाम्बष्ठतरुः क्रमेण ॥ २.४२
बिल्वार्जुनौ चैव विकङ्कतोऽथ सकेसराः शम्बरसर्जवञ्जुलाः ।
सपानसार्काश्च शमीकदम्बास्तथाम्रनिम्बौ मधुकद्रुमः क्रमात् ॥ २.४३
अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः ।
अश्विन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ॥ २.४४
यस्त्वेतेषामात्मजन्मर्क्षभाजां मर्त्यः कुर्याद्भेषजादीन्मदान्धः ।
तस्यायुष्यं श्रीकलत्रं च पुत्रो नश्यत्येषा वर्धते वर्द्धनाद्यैः ॥ २.४५
आचार्योक्तौ स्फुटमथ बृहत्सुश्रुते नारदीये नारायण्यां क्वचिदपि तथान्यत्र तन्त्रान्तरेषु ।
ज्ञात्वापीह प्रथितभिषजा नातिदृष्टोपयोगं नैवास्माभिर्विशदितमिदं गौरवाद्ग्रन्थभीतेः ॥ २.४६
तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा ।
खर्जूरीनारिकेलाद्यास्तरयवृक्षाः प्रकीर्तिताः ॥ २.४७
सर्वाआंरो चार्द्राणि नवौएषधानि सुवीर्य्यवन्तीति वदन्ति धीराः ।
सर्वारिय शुष्कारिय तु मध्यमानि शुष्काणि जेईर्णानि च निष्फलानि ॥ २.४८
वास्तूककुटजगुडूचीवासाकुष्माण्डकादिशतपत्री ।
इत्यादि तु नित्यार्द्रं गुणवच्छुष्कं यदा तदा द्विमुयणम् ।
विडङ्ग मधु मगूरी दाडिमं पिप्पलो गुडुः ।
नागवल्लेईन्दुवश्शाल्याद्याः पुराणाः स्युआआरुणोत्तमाः ॥ २.४९
काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा ।
द्रव्याणामिह सर्वेषां प्रकृतिः कथ्यते बुधैः ॥ २.५०
द्रव्याणां सन्ति सर्वेषां पूर्वैरुक्तास्त्रयो गुणाः ।
रसो वीर्यं विपाकश्च ज्ञातव्यास्तेऽतियत्नतः ॥ २.५१
रसस्तु मधुरादिः स्याद्वीर्यं कार्यसमर्थता ।
परिणामे गुणाढ्यत्वं विपाक इति संज्ञितम् ॥ २.५२
शीतमुष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु ।
पिच्छिलं विशदं चेति वीर्यमष्टविधं स्मृतम् ॥ २.५३
निस्कुटप्रमदकाननादिषु द्रव्यमेतदपि निर्गुणं भवेत् ।
क्वाप्यलीकवचनोपकर्णनात्क्वाप्यसाधुवनितादिसेवनात् ॥ २.५४
जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते ।
द्रव्यं नैवोपयोगाय भिषजामुपजायते ॥ २.५५
कन्दं हिमर्तौ शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति ।
प्रबालपत्राणि निदाघकाले स्युः पङ्कजातानि शरत्प्रयोगे ॥ २.५६
निम्बोडुम्बरजम्बवाद्या यथाकालं गुणोत्तराः ।
कन्दादिष्वथ सर्वेषां पृथगेव रसाद्यः ॥ २.५७
केचित्कन्दे केऽपि मूलेषु केचित्पत्रे पुष्पे केऽपि केचित्फलेषु ।
त्वच्येवान्ये वल्कले केचिदित्थं द्रव्यस्तोमा भिन्नभिन्नं गुणाढ्याः ॥ २.५८
देशे देशे योजनद्वादशान्ते भिन्नान्याहुर्द्रव्यनामानि लोके ।
किंचामीषु प्राणिनां वर्णभाषाचेष्टाच्छाया भिन्नरूपा विभाति ॥ २.५९
अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु ।
सामान्योक्तौ प्रयोक्तव्यं प्राहुस्तोयं तु नाभसम् ॥ २.६०
चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितम् ।
तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥ २.६१
माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा ।
तैलं तु तिलसम्भूतं धातवो वस्तिसम्भवाः ॥ २.६२
शालीनां रक्तशालिः स्यात्सूप्यानां मुद्ग एव च ।
मूलानां पिप्पलीमूलं फलानां मदनं फलम् ॥ २.६३
त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकम् ।
जीवन्तिशाकं शाकानां लवणानां च सैन्धवम् ॥ २.६४
सामान्यपुष्पनिर्देशात्मालतीकुसुमं क्षिपेत् ।
इत्थमन्येऽपि बोद्धव्याः प्रयोगा योगलक्षिताः ॥ २.६५
द्रव्यं वातहरं यत्तत्सकलं दीपनं परम् ।
कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनम् ॥ २.६६
यच्छीतवीर्यं गुरु पित्तहारि द्रव्यं नृणां वातकरं तदुक्तम् ।
यदुष्णवीर्यं लघु वातहारि श्लेष्मापहं पित्तकरं च तत्स्यात् ॥ २.६७
इति बहुविधदेशभूध्रभूमीरुहवनगुल्मलताभिधागुणानाम् ।
सविवरमभिधाय लक्ष्म साधारणमथ तच्च विशेषतोऽभिधास्ये ॥ २.६८
इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढमेनम् ।
वर्गं बुद्ध्वा भिषगुपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियामाधिराज्ये भिषज्येत् ॥ २.६९
इत्येष वैद्यकविकल्पविधानिदानचूडामणौ मृडपरागमपारगेण ।