काठकसंहिता (विस्वरः)/वचनम् १३

विकिस्रोतः तः
← द्वादशं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (त्रयोदशं वचनम् )
[[लेखकः :|]]
शादानुवचनम्

अथ त्रयोदशं वचनम् ।

शादानुवचनम् ।
 
शादं दद्भिरवकान् दन्तमूलैस्तेगान् दँष्ट्राभ्यां मण्डूकाञ्जम्भैरादकां खादेनोर्जँ सँसीदेनारण्यं जाम्बीलेन मृदं बर्स्वैश्शर्कराभिरवकामवकाभिश्शर्करामुत्सादेन जिह्वामवक्रन्देन तालुँ सरस्वतीं जिह्वाग्रेण ॥१॥

वाजँ हनुभ्यामप आस्येनादित्याञ्छ्मश्रुभिरुपयाममधरोष्ठेन सदुत्तरेणान्तरेणानूकाशं प्रकाशं प्रकाशेन बाह्यँ स्तनयित्नुं निर्बाधेन सूर्याग्नी चक्षुर्भ्यां विद्युतं कनीनिकाभ्यामशनिं मस्तिष्केण बलं मज्जभिः ॥२॥

कूर्माच्छफैरञ्छराभिः कपिञ्जलान् साम कुष्ठिकाभिर्जवं जङ्घाभिरगदं जानुभ्यां वीर्यं गुहाभ्यां भयं प्रचलाभ्यां गुहोपपक्षाभ्यामश्विना अँसाभ्यामदितिँ शीर्ष्णा निर्ऋतिं निर्जाल्माकशीर्ष्णा॥३॥

योक्त्रं गृध्राभिर्युगमानतेन चित्तं मन्याभिस्संघोषान् प्राणैः प्रकाशेन त्वचं पराकाशेनान्तरां मशकान् केशरिन्द्रँ स्वपसा वहेन बृहस्पतिँ शकुनिसादेन रथमुष्णिहाभिः ॥४॥

मित्रावरुणौ श्रोणिभ्यामिन्द्राग्नी शिखण्डाभ्यामिन्द्राबृहस्पती ऊरुभ्यामिन्द्राविष्णू अष्ठीवद्भ्याँ सवितारं पुच्छेन गन्धर्वाञ्छेपेनाप्सरसो मुष्काभ्यां पवमानं पायुना पवित्रं पोत्राभ्यामाक्रमणँ स्थूराभ्यां प्रतिक्रमणं गृष्ठाभ्याम् ॥५॥

इन्द्रस्य क्रोडोऽदित्यै पाजस्यं दिशां जत्रवो जीमूतान् हृदयौपशाभ्यामन्तरिक्षं पुलितता नभ उदर्येणेन्द्राणीं प्लीह्ना वल्मीकान् क्लोम्ना गिरीन् प्लाशिभिस्समुद्रमुदरेण वैश्वानरं भस्मना ॥६॥

पूष्णो वनिष्ठुरान्धाहेस्स्थूरगुदा सर्पान् गुदाभिर्ऋतून् पृष्टिभिर्दिवं पृष्ठेन वसूनां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीयाङ्गिरसां चतुर्थी साध्यानां पञ्चमी विश्वेषां देवानाँ षष्ठी ॥७॥

ओजो ग्रीवाभिर्निर्ऋतिमस्थभिरिन्द्रँ स्वपसा वहेन रुद्रस्य विचलस्स्कन्धोऽहोरात्रयोर्द्वितीयोऽर्धमासानां तृतीयो मासश्चतुर्थ ऋतूनां पञ्चमस्संवत्सरस्य षष्ठः ॥८॥

आनन्दनन्दथुभ्यां कामं प्रत्यासाभ्यां भयँ शितीमद्भ्यां प्रशिषं प्रशासाभ्याँ सूर्याचन्द्रमसौ वृक्काभ्याँ श्यामशबलौ मतस्नाभ्यां व्युष्टिं रूपेण निम्रुक्तिमरूपेण ।।९॥

अहर्माँसेन रात्री पीवसापो यूषेण घृतं रसेन श्यां वसया दूषीकाभिर्ह्रदुनिमश्रुभिः प्रुष्वां दिवं रूपेण नक्षत्राणि प्रतिरूपेण पृथिवीं चर्मणा कवीं छव्योपाकृताय स्वाहालब्धाय स्वाहा हुताय स्वाहा ॥१०॥

अग्नेः पक्षतिस्सरस्वत्या निपक्षतिस्सोमस्य तृतीयापां चतुर्थ्योषधीनां पञ्चमी रुद्रस्य षष्ठी मरुताँ सप्तमी बृहस्पतेरष्टमी मित्रस्य नवमी वरुणस्य दशमीन्द्रस्यैकादशी विश्वेषां देवानां द्वादशी द्यावापृथिव्योः पार्श्वं यमस्य पाटोरः ॥११॥

वायोः पक्षतिस्सरस्वतो निपक्षतिश्चन्द्रमसस्तृतीया नक्षत्राणां चतुर्थी सवितुः पञ्चमी संवत्सरस्य षष्ठी सर्पाणाँ सप्तम्यर्यम्णोऽष्टमी धातुर्नवमी त्वष्टुर्दशमीन्द्राण्या एकादश्यदित्या द्वादशी द्यावापृथिव्योः पार्श्वं यम्याः पाटोरः ॥१२॥

पन्थामनुवृग्भ्याँ संततिँ स्नावन्याभ्याँ शुकान् पित्तेन हरिमाणं यक्ना हलिक्ष्णान् पापवातेन कूश्माञ्छकभिश्शवर्तानूवध्येन शुनो विशसनेन सर्पांल्लोहितगन्धेन वयाँसि पक्वगन्धेन पिपीलिकाः प्रशादेन ॥१३॥ [३०२८]

॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे शादानुवचनं नाम त्रयोदशं वचनं संपूर्णम् ॥१३॥
 
॥ इत्येकोत्तरशताध्वर्युशाखाप्रभेदभिन्ने श्रीयजुषि काठके चरकशाखायामश्वमेधो नाम पञ्चमो ग्रन्थः संपूर्णः ॥५॥

॥संपूर्णा च चरकशाखा ॥