आर्षेयकल्पः/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ आर्षेयकल्पः
अध्यायः १०
मशकः
अध्यायः ११ →

मध्येपृष्ठ्यस्य कॢप्तोऽतिरात्रः कॢप्तं चतुर्विँशमहराभिप्लविकस्य प्रथमस्याह्नः प्र सोमसो विपश्चित इति गायत्रमाश्वमाशु भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयं त एकर्चाः समानमितरं त्रिवृद्द्वितीयस्याह्नः पुनानः सोम धारयेति माधुच्छन्दसमेकस्यां भर्ग एकस्यामैडमायास्यमेकस्यां त्रिणिधन-मायास्यं तिसृषु समानमितरं पञ्चदशं तृतीयस्याह्नः स न इन्द्राय यज्यव इति गायत्रं च वैरूपं च समानमितरं त्रिवृच्चतुर्थस्याह्नस्तवाहँ सोम रारणेति पृश्न्येकस्यामाथर्वणमेकस्यामाभीशवमेकस्यां यौधाजयं तिसृषु समानमितरं पञ्चदशं पञ्चमस्याह्नोऽप्सा इन्द्राय वायव इति गायत्रं च मार्गीयवं च वाम्रेण बृहतीमारभते समानमितरं त्रिवृत् षष्ठस्याह्न एष वाजी हितो नृभिरिति पुरस्तात्पर्यासस्य षडृचँ समनमितरं पञ्चदशं कॢप्तमा बृहस्पतिस्तोमात् तस्या भीवर्तो ब्रह्मसाम सुज्ञानमुष्णिहि गौरीवितमनुष्टुभि समानमितरं कॢप्तमेन्द्र-स्तोमात्तस्ये न्द्रक्रतौ श्यैतं गौरीवितमनुष्टुभि समानमितरं कॢप्तमा व्यूढेभ्यो-ऽग्निष्टोमेभ्यस्तेषां कॢप्तं प्रथममहर्यथा द्वादशाहम् १०-१

द्वितीयस्याह्न स्तोत्रीयानुरूपौ पर्यासो वृषा पवस्व धारयेति गायत्रं यौक्ताश्वँ स्वारँ सौपर्णं पुनानः सोम धारयेति आयास्ये अन्तरा दैर्घश्रवसं त एकर्चाः समानमितरं त्रिवृत्तृतीयस्याह्न स्त्रोत्रीयानुरूपौ पर्यासः स न इन्द्राय यज्यव इति गायत्रं च क्षुल्लकवैष्टम्भं च समानमितरं त्रिवृच्चतुर्थस्याह्न स्तोत्रीयानुरूपौ पर्यासो नानदस्य लोके गौरीवितँ समानमितरं त्रिवृत्पञ्चमस्याह्न स्तोत्रीयानुरूपौ पर्यासो ऽर्षा सोम द्युमत्तम इति गायत्रमेकस्यां यण्वं तिसृषु सोम उ ष्वानः सोतृभिरित्यानूपमेकस्यामग्नेस्त्रिणिधनं विष्टारपङ्क्तौ बार्हद्गिरस्यर्क्षु संतन्यसा०व्यँशुर्मदायेति गायत्रं च गौषूक्तं च पवस्व वाजसातय इति गौरीवितं चर्षभश्च शाक्वरः समानमितरं त्रिवृत् षष्ठस्याह्न स्तोत्रीयानुरूपौ पर्यास इन्द्रायेन्दो मरुत्वत इति गायत्रमेकस्याँ रेवत्यस्तिसृषु मृज्यमानः सुहस्त्येत्यैडमौक्ष्णोर०न्ध्रमेकस्यं गोष्ठो विष्टारपङ्क्तौ परि स्वानो गिरिष्ठा इति गायत्रं च वैदन्वतं च यन्निधनवत् सोमाः पवन्त इन्दव इति गौरीवितं च क्रौञ्चं च यत्स्वयोनि समानमितरं त्रिवृत् १०-२

सप्तमस्याह्न स्तोत्रीयो नवर्चस्य तृचोऽनुरूपः पर्यासो वृषा पवस्व धारयेति गायत्रमेकस्यां मार्गीयवमेकस्यामैडँ सौपर्णमेकस्यां काण्वस्यर्क्षु संतनि यस्ते मदो वरेण्य इति गायत्रं चाग्नेश्चार्क उद्धरति द्विपदाः अष्टमस्याह्न स्तोत्रीयो नवर्चस्य तृचोऽनुरूपः पर्यासस्तव त्य इन्दो अन्धस इति गायत्रं च विलम्बसौपर्णं चाभि सोमास आयव इति द्विहिंकारं च गायत्रपार्श्वं च पौरुहन्मनं चाच्छिद्रं च पवस्व देव आयुषगिति गायत्रं च स्वाशिरां चार्को भी नो वाजसातममिति गौरीवितं च त्रिणिधनं च त्वाष्ट्रीषामोद्धरति द्विपदा हिन्वन्ति सूरमुस्रय इती-डानाँ संक्षारोऽन्त्यः समानमितरं त्रिवृन्नवमस्याह्न स्तोत्रीयो दशर्चस्य तृचोऽनुरूपः पर्यासः पवमानो रथीतम इति गायत्रं चादारसृच्च परीतो षिञ्चता सुतमिति पृष्ठं च कौल्मलबर्हिषं च देवस्थानं च दीर्घतमसश्चार्कः सामराजमन्त्यं त्वँ सोमासि धारयुरिति गायत्रं चाश्वसूक्तं च परि त्यँ हर्यतँ हरिमिति गौरीवितं च संकृति चो द्धरति द्विपदा उपो षु जातमप्तुरमिति प्रतीचीनेडं काशीतमन्त्यँ समानमितरं त्रिवृत् १०-३

दशमस्याह्नः पञ्चानामह्नामनुरूपास्त्रय एकर्चा द्वौ तृचाविति बहिष्पवमानमुच्चा ते जातमन्धस इति गायत्रमामहीयवमाभीकं पुनानः सोम धारये-त्यन्तरोत्सेधनिषेधौ गौरीवितं त एकर्चा आ जागृविरिति यज्ञायज्ञीयमन्त्यम् उद्धरति द्विपदाः समानमितरं त्रिवृदुद्भिच्च वलभिच्च द्वे अहनी तस्योद्भिदो मैधातिथस्य लोके बृहन्निधनम्वार्कजम्भँ रौरवस्य मैधातिथमुभयोर्गौरी-वितमनुष्टुभि समानमितरं कॢप्तमावृत्तेभ्योऽभिप्लवेभ्य आवृत्तानामभिप्लवानां प्रथमस्याभिप्लवस्य प्रथमस्याह्नो मृज्यमानः सुहस्त्येत्यैडमौक्ष्णोरन्ध्रमेकस्यां कण्वरथंतरमेकस्यां वरुणसामैकस्यां त्रिणिधनमायास्यं तिसृषु समानमि-तरमुद्धरत्युत्तरेभ्यः कण्वरथंतरवरुणसामनी तृचकॢप्ता बृहती सांवत्सरिके गोआयुषी तयोरैकाहिके बृहत्यौ १०-४

अस्य प्रत्नामनु द्युतमेते सोमा अभि प्रियँ सोमः पुनानो अर्षति सोमा असृग्रमिन्दवः पवस्व वृष्टिमा सु नः प्र ते धरा असश्चतः पवमानस्य ते कवे ऽग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं च सोमसाम चाआशु च भार्गवं मार्गीयवं चाभीकं चै डं च सौपर्ण ँ! रोहितकूलीयं च प्र सोम देववीतय इति पज्रं च द्वैगतं च पौरुहन्मनं च हारायणं च द्विहिंकारं च गौङ्गवं च यौधाजयं चौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र सँहिते शैशवं च भासं च काक्षीवतं च जराबोधीयं च पवस्वेन्द्रमच्छेति सफाक्षारे प्र सुन्वानायान्धस इति गौरीवितं च वैश्वामित्रं चासावि सोम इन्द्र त इति यस्य योनिः पदनिधनं च शुद्धाशुद्धीयँ स्वारं च कौत्समौरुक्षयम् अदर्दरत्समसृज इति एतयोरुत्तरमौदल गौतमे कावमन्त्यं यज्ञयज्ञीयमग्निष्टोमसाम १०-५

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनैष देवो अमर्त्य इति दशर्चस्य तृचमुद्धरत्युत्तममेष उ स्य वृषा रथ एष वाजी हितो नृभिरेष कविरभिष्टुत उत्ते शुष्मासो अस्थुः पवमानस्य ते वयमग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं च सुरूपं च हरिश्रीनिधनं चाजिगं च स्वारं च सौपर्णं छन्दस्यं च यौक्ताश्वं चर्षभश्च पावमानः पुनानः सोम धारयेति समन्तं च दैर्घश्रवसं च पृष्ठं च यशश्च कौल्मलबर्हिषमायास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रं च हाविष्मतं च शांमदं च दावसुनिधनं चासितं चाश्वसूक्तं चैष स्य धारया सुतः पवस्व देववीतय इति शङ्कु सुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं चैडं च कौत्सं भर्गश्चासितं च यद्वाहिष्ठीयं च क्रौञ्चे एतेषामेव प्रथमोत्तमे वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि १०-६

दविद्युतत्या रुचैते असृग्रमिन्दवो राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतम् एष धिया यात्यण्व्यासृग्रमिन्दवः पथा पवमाना असृक्षता पघ्नन्पवते मृध इषे पवस्व धारया ग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च क्षुल्लकवैष्टम्भं च सौमित्रं चै टतं च साकमश्वं च विलम्बसौपर्णं चाभि सोमास आयव इति पौरुमद्गं च सदोविशीयं च गौतमं चान्तरिक्षं चाच्छिद्रं च मैधातिथं चाष्कारणिधनं च काण्वं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च महावैष्टम्भं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं च पाष्ठौहमैडँ सैन्धुक्षितमौशन वैरूपे स्वे उष्णिक्ककुभौ सुतासो मधुमत्तमा इति गौरीवितं च साध्रं च श्यावाश्वं च त्रीणि च त्वाष्ट्रीसामान्यैदँ स्वारं त्रिणिधनं पवित्रं त इत्यरिष्टमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि १०-७

पवमानो अजीजनत्पुनानो अक्रमीदभि प्र यद्गावो न भूर्नय आशुरर्ष बृहन्मते बभ्रवे नु स्वतवसे प्र स्वानासो रथा इव हिन्वन्ति सूरमुस्रयो ऽग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गायत्रं चाथर्वणं च निधनकाममदारसृत्सत्रासाहीयं तवाहँ सोम रारणेत्याष्टादँष्ट्रं चार्कपुष्पं च बार्हदुक्थं च माण्डवं च विदावस्विति यस्य निधनमाभीशवं च स्वःपृष्ठं चाङ्गिरसँ सोमः पवते जनिता मतीनामिति जनित्रमन्त्यं बृहच्च वामदेव्यं च त्रैक्रोशं च पृश्नि च परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च बृहच्च भारद्वाजं मार्गीयवं च यदीनिधनँ स्वे उष्णिक्ककुभौ पुरोजिती वो अन्धस इति गौरिवितं च वार्कजम्भं यदीनिधनँ शुद्धाशुद्धीयं च यदिडाभिरैडमाकूपरं च यन्नवमेऽहन्यान्धीगवं प्र त आश्विनीः पवमान धेनव इति लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थान्युद्धरति षोडशिनम् १०-८

उत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्य पञ्चर्चम् अग्ने स्तोमं मनामह इति होतुराज्यँ स्वान्युत्तराणि स्वा गायत्री सोमा उ ष्वाणः सोतृभिरिति मानवं चा- नूपं च वैष्णवे च तवाहँ सोम रारणेएतेषां प्रथमे यौक्तस्रुचं वाम्रमग्नेस्त्रिणिधनमिन्दुर्वाजी पवते गोन्योघा इति संपान्त्या रथंतरं च वामदेव्यं च बार्हद्गिरं च रायोवाजीयं चासाव्यँशुर्मदायेति गायत्रं च संतनि चाध्यर्धेडं च सोमसाम गौषूक्तं च स्वे उष्णिक्ककुबौ पवस्व वाजसातय इति गौरीवितं चर्षभश्च शाक्वरस्त्वाष्ट्रीसाम च यद्द्व्यनुतोदं त्रासदस्यवमष्टेडः पदस्तोभो गोवित्पवस्वेति द्व्यभ्याघातं लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि पवस्व देववीरतीति दशर्चस्य तृचमुद्धरत्युत्तममैडमौक्ष्णोर०न्ध्रमुद्धरति स्वारं वैदन्वतमुद्धरति गौरीवितमनुष्टुभि अथ यदेव पृष्ठ्यस्तोमस्य षष्ठमहस्तदेतत्तृचकॢप्तं त्रिँशम् १०-९

ये सोमासः परावति प्र स्वानासो रथा इवासृग्रमिन्दवः पथा यवंयवं नो अन्धसाते दक्षं मयोभुवमृतावानं वैश्वानरमिति होतुराज्यँ स्वान्युत्तराणि स्वा गायत्री पुनानः सोम धारयेति सोमसाम च कण्वरथंतरं च पौरुमद्गं च गौगवं च द्विनिधनं चायास्यं प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यँ स्वानि पृष्ठानि यस्ते मदो वरेण्य इति गायत्रं तिसृष्वग्नेरर्क एकस्यां जराबोधीयमेकस्यां दक्षणिधनमेकस्याँ स्वे उष्णिक्ककुभौ पुरोजिती वो अन्धस इति गौरीवितं च कार्तयशं चात्रेयं च गौतमं च द्विपदासु सौहविषम्प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि १०-१०

हिन्वन्ति सूरमुस्रय एते सोमा अभि प्रियँ सोमः पुनानो अर्षत्युत्ते शुष्मासो अस्थुरया वीती परि स्रव विश्वेभिरग्ने अग्निभिरिति होतुराज्यँ स्वान्युत्तराण्यध्वर्यो अद्रिभिः सुतमिति गायत्रं च वैरूपं चाशु च भार्गवं विलम्बसौपर्णं चाभि सोमास आयव इति द्विहिंकारं च गायत्रपार्श्वं च पौरुहन्मनं च हारायणं चाच्छिद्रमु हु वा इ शिशुमिति वासिष्ठमन्त्यँ स्वानि पृष्ठानि पवस्व देव आयुषगिति गायत्रं तिसृषु स्वाशिरामर्क एकस्यां काक्षीवतमेकस्यां भासमेकस्याँ स्वे उष्णिक्ककुभावभी नो वाजसातममिति गौरीवितं चैडं च कौत्समौदलं च रयिष्ठं च स्वासु धर्म हा उ धर्तेत्यैडँ शार्गमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि १०-११

उपो षु जातमप्तुरमेष देवो अमर्त्यः स सुतः पीतवे वृषाया पवस्व धारया पवमानस्य ते कव उप त्वा रण्वसंदृशमिति होतुराज्यँ स्वान्युत्तराणि पवमानस्य जिघ्नत इति गायत्रं चादारसृच्चेडानां च संक्षार ऋषभश्च पावमानः परीतो षिञ्चता सुतमिति देवस्थानं च संकृति च दैर्घश्रवसं च दीर्घतमसश्चार्को हा उ हु वा अक्रानिति वासिष्ठमन्त्यँ स्वानि पृष्ठानि त्वँ सोमासि धारयुरिति गायत्रं तिसृष्वाश्वसूक्तमेकस्यां प्रतीचीनेडं काशितमेकस्याँ हाविष्कृतमेकस्याँ स्वे उष्णिक्ककुभौ परि त्यँ हर्यतँ हरिमिति गौरीवितं च वाङ्निधनं च क्रौञ्चँ साध्रँ स्वासु विधर्मासावि सोमो अरुषो वृषा हरिरित्यैडं याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थान्यथ यदेव छन्दोमवतो दशरात्रस्य नवममहस्तदत्र दशमं तस्य पर्यू ष्विति गौरीवितमेकस्यामौष्णिहमो-कोनिधनमेकस्याँ श्यावाश्वमेकस्यामान्धीगवं तिसृषु समानमितरं महाव्रतं चातिरात्रश्च महाव्रतं चातिरात्रश्च १०-१२

विवृति

दशमोऽध्यायः
मध्येपृष्ठ्यमयनम्
आदित्यानामयनापराख्यम्
अतिरात्रश्चतुर्विंशम् । प्रायणीयमहर्द्वौ त्रिवृत्पञ्चदशौ षडहौ पृष्ठ्यःषडहौ द्वौ त्रिवृत्पञ्चदशौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयस्त्रिवृत्पञ्चदशाः षडहाः पृष्ठ्यःषडहस्त्रिवृद् बृहस्पतिस्तोमस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ठ्यःषडहस्त्रयस्त्रिंशारम्भणः एकः पञ्चदशस्त्रिवृत् षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृत उद्भिच्च बलभिच्च द्वे अहनी द्वौ पञ्चदशत्रिवृतौ षडहौ पृष्ठ्यःषडहो द्वौ पञ्चदशत्रिवृतौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः पञ्चदशत्रिवृत्- षडहः पृष्ठ्यःषडहः पञ्चदशत्रिवृत् षडहो गौश्चायुश्च द्वे अहनी छन्दोमदशाहोऽष्टाचत्वारिंशं प्रथममहरथ चतुश्चत्वारिंशं चत्वारिंशं षट्त्रिंशं द्वात्रिंशं त्रिँशं द्वे अष्टाविँशे पञ्चविँशं चतुर्विँशं महाव्रतं चातिरात्रश्च । आदित्यानां मध्येपृष्ठ्यम् ( तां० ब्रा० २५. १) इत्यनुवाकेन आदित्यानामयनमुक्तम् । तदेव मध्येपष्ठ्यमित्युच्यते । प्रतिमासं मध्येपृष्ठ्यः षडहोऽत्रेति कृत्वा ॥
मध्येपृष्ठ्यस्य क्लृप्तोऽतिरात्रः । क्लृप्तं चतुर्विँशमहः ॥१॥
इति । अतिरात्रः प्रकृतः। चतुर्विंशं गवामयनिकम् । इदमहर्द्वयं षष्ठमासपूरकत्वेन गण्यते ॥ १ ॥
आभिप्लविकस्य प्रथमस्याह्नः । प्र सोमासो विपश्चितः (सा० ७६४-६) इति गायत्रमाश्वम् (ऊ० ६. २. १२) आशुभार्गवम् (ऊ० ११. २. ११) । प्र सोम देववीतये (सा० ७६७-८)

517
सत्राणि--मध्येपृष्ठ्यमयनम् [अ. १०, ख.१]

पज्रं (ऊ० ६. २.१३) गौङ्गवं (ऊ. ९. २. १९) यौधाजयम् (ऊ० १. २. १३)। त एकर्चाः । समानमितरं त्रिवृत् ॥ २ ॥
इति । गायत्रीबृहत्यौ सामतृचे क्लृप्ते । औशनमन्त्यमिति माध्यंदिनः आर्भवोऽन्त्यवर्जमेकर्चाः । समानमितरं प्रथमेनाह्नाभिप्लविकेन । सर्वं त्रिवृत् ॥ २ ॥
द्वितीयस्याह्नः पुनानः सोम धारये-(सा० ६७५-६)ति माधुच्छन्दसमेकस्याम् (ऊ० १९. १. २०) भर्ग एकस्याम् (र० ४. १. २०) ऐडमायास्यमेकस्याम् (ऊ. १. २. २०) । त्रिणिधनमायास्यं तिसृषु (ऊ० २. १. १)। समानमितरं पञ्चदशम् ॥ ३॥ .
इति । वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं च हाविष्मतं (ऊ० ७. १. १) च । पुनानः सोम धारये-( ६७५-६ )ति माधुच्छन्दसं (ऊ० १९. १. २०) भर्ग (र० ४. १. २०) ऐडमायास्य-(ऊ० १. २. २०)मिति सामतृचम् । त्रिणिधनमायास्यं (ऊ० २. १. १) तिसृषु । वृषा शोण ( सा० ८०६-८) इति पार्थ-( ऊ० ७. १. ६)मन्त्यमिति माध्यंदिनः । उत्तरेष्वभिप्लवेषु हाविष्मतस्य (ऊ० ७. १. १) स्थाने यौक्ताश्वमुत्तरम् (ऊ० ७. १. २)। भर्गस्थाने यशः (र० ५. १. १०)। उत्तरस्मिन् पक्षसि आर्भवे शङ्कु-सुज्ञाने (ऊ० ५. १. ६-७) । गौरीविता-(ऊ० २.१.८)न्येकर्चेषु । इतरद्गवामयनस्याभिप्लवस्य द्वितीयेनाह्ना समम् । पञ्चदशं सर्वम् ॥ ३ ॥
 
तृतीयस्याह्नः स न इन्द्राय यज्यव ( सा० ६७३) इति गायत्रं च वैरूपं (ऊ० ७. १. १२) च ॥ ४ ॥
समानमितरं त्रिवृत् ॥ ५ ॥
इति । उत्तरयोः पवमानयोः अन्त्यवर्जमेकर्चाः । समानमितरं तृतीयेनाह्नाभिप्लविकेन । सर्वं त्रिवृत् ॥ ५ ॥
चतुर्थस्याह्नस्तवाहं सोम रारणे-(सा० ९२२-३)ति पृश्न्येकस्याम् (ऊ० १९. २. १) आथर्वणमेकस्याम् (र० ४. २. १) आभीशवमेकस्याम् (ऊ० २. २. १०) यौधाजयं तिसृषु (ऊ० १३. २. २)। समानमितरम् । पञ्चदशम् ॥ ६॥
इति । पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रं चादारसृत् (ऊ० ५. १. १४)। तवाहं सोम रारणे-( सा० ९२२-३)ति पृश्न्या-(ऊ० १९. २. १)थर्वण-(र० ४. २. १)माभीशव-(ऊ० २. २. १०)मिति सामतृचो यौधाजयं (ऊ० १३. २. २) तिसृषु । उहु वा अस्ये-(सा० १३९९-१४०१)ति वासिष्ठ-(ऊ० ७. २. ६)मन्त्यम् इति माध्यंदिनः । आर्भवे ककुबुष्णिहौ गौरीवितं (ऊ० १. २. १७) चैकर्चाः । समानमितरं चतुर्थेनाभिप्लविकेन । सर्वं पञ्चदशम् ॥ ६ ॥
पश्चमस्याह्नोऽप्सा इन्द्राय वायव (सा० ९९५) इति गायत्रं च मार्गीयवं (ऊ० १९. २. २) च । वाम्रेण बृहतीमारभते (ऊ० ७. २. १६)। समानमितरम् । त्रिवृत् ॥ ७ ॥
इति । अप्सा इन्द्राये-( सा० ९९५ )ति गायत्रं च मार्गीयवं (ऊ. १९. २. २) च । अभि सोमास आयव (सा० ८५६-८) इति वाम्रं (ऊ० ७. २. १६) च मानवं ( ऊ० १८. २. ११) चानूपं (ऊ० ७. २. १५) च । अग्नेश्च त्रिणिधनम् । अभि त्रिपृष्ठम् (ऊ० १४०८-१०) इति सम्पान्त्ये-(ऊ० ७. २. १७)ति माध्यंदिनः। अन्त्यवर्जमेकर्चाः । यण्वादीनां संतनित्वेन तृच एव कर्तव्यत्वादेकर्चकरणायोगादिहोद्धारः। तथा च सन्तनिप्रकरणे सूत्रम्--एकर्चेषु चोद्धृतं कल्पे (ला० श्रौ० सू० ६.१.१०) इति। वाम्रेण बृहत्यारम्भणमजाम्यर्थमिडारम्भणार्थं च । आर्भवेऽन्त्यं तृचे अभिप्लवस्य पञ्चमेनाह्ना। समानमितरत् ॥ ७ ॥

519
सत्राणि--मध्यपृष्ठ्यमयनम् [अ. १०., ख. १]

षष्ठस्याह्नः एष वाजी हतो नृभिर् ( सा० १२८०-५) इति पुरस्तात् पर्यायस्य षडृचम् । समानमितरम् । पञ्चदशम् ॥ ८ ॥
इति । असृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिपः ( सा० १०८१-३) एष वाजी हतो नृभिः (सा० १२८०-५) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम्। आर्भवे ककुबुष्णिहौ गौरीवितं (ऊ० १. २. १७) चैकर्चाः । द्वितीयेऽभिप्लवे इषोवृधीयसमन्ते पृष्ठ्यानन्तर्यात् । समानमितरत् षष्ठेनाभिप्लविकेन । सर्वं पञ्चदशम् ।। ८ ।
द्वावभिप्लवौ पृष्ठ्यःषडहः पुनश्च द्वावभिप्लवाविति प्रथमो मासः । तथान्ये चत्वारो मासाः। षष्ठे मासे त्रयोऽभिप्लवाः। पृष्ठ्यश्च पूर्ववत् ।
तदाह --
क्लृप्तं बृहस्पतिस्तोमात् ॥ ९ ॥
इति ॥९॥
बृहस्पतिसवस्य विशेषमाह --
तस्याभीवर्तो ( सा० ६८५-६१ : ६. २. १४ ) ब्रह्मसाम । सुज्ञानमुष्णिहि (सा० ६९४-६; ऊ० ६. २.८) गौरीवित-(सा० ६९७-९ ; ऊ० ४.१.१३)मनुष्टुभि । समानमितरम् ॥ १० ॥
इति ॥ १०॥
अथावृत्तस्वरसामपर्यन्तं गवामयनवत् । तदाह --
क्लृप्तमिन्द्रस्तोमात् ॥ ११ ॥
इति ॥११॥
इन्द्रस्तोमस्य विशेषमाह --
तस्येन्द्रक्रतौ ( सा० १४५६-७ ) श्यैतं (ऊ० ९. १. १९) . गौरीवित-( सा० १३२९-३१, ऊ० ५. २. १८)मनुष्टुभि ।
समानमितरम् ॥ १२ ॥
इति ॥ १२॥
अथ गवामयनिकः पृष्ठ्यानन्तरोक्तयाभिप्लव आवृत्तः । तदाह --
क्लृप्तमा व्यूढेभ्यो अग्निष्टोमेभ्यः ॥ १३ ॥
इति। द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृत (तां० ब्रा०
२५.१.१)इति श्रुत्युक्ता व्यूढा अग्निष्टोमा दश ॥ १३ ॥
तान् क्रमादाह --
तेषां क्लृप्तं प्रथममहर्यथा द्वादशाहम् ॥१४॥
प्रथममहर्द्वादशाहवदविकृतम् ॥ १४ ॥
इति प्रथममहः ।। १॥

द्वितीयमहः
द्वितीयस्याह्नः स्तोत्रीयानुरूपौ पर्यासो वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं यौक्ताश्वं (ऊ० १. २. १९ ) स्वारं सौपर्णम् (ऊ. ११. २. १५)। पुनानः सोम धारये-(सा० ६७५-६)त्यायास्ये ( ऊ० १.२. २०, २.१.१) अन्तरा दैर्घश्रवसम् (ऊ० ६. २. ४)। त एकर्चाः । समानमितरम् । त्रिवृत् ॥१॥
इति। पवस्व वाचो-पवस्वेन्दो (सा० ७७५-८०) पवमानस्य ते वयम् ( सा० ७८७-९) इति बहिष्पवमानम् । मध्यंदिने गायत्रीबृहत्यौ सामतृचक्लृप्त आर्भवेऽन्त्यवर्जमेकर्चाः । समानमितरद् द्वितीयेनाह्ना द्वादशाहस्य । सर्वं त्रिवत् । सर्वेषु अहःसूक्तानामुद्धारः ॥ १॥
इति द्वितीयमहः ॥२॥

तृतीयमहः
तृतीयस्याह्नः स्तोत्रीयानुरूपौ पर्यासः स न इन्द्राय यज्यव (सा० ६७३) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१.१३) च । समानमितरम् । त्रिवृत् ॥ १॥

521
सत्राणि--मध्येपृष्ठ्यमयनम् [अ. १०., ख.१]

इति। दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः (सा. ८३०-२) इषे पवस्व धारये-( सा० ८४१-३)ति बहिष्पवमानम् । स न इन्द्राय यज्यव ( सा० ६७३) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २. १. १३) च एकर्चयोः । अभि सोमास आयवः (सा० ८५६-८) इति पौरुमद्गं (ऊ० २.१.४) च गौतमं (ऊ. २. १. १५) चान्तरिक्षं (र० १.१.६) च सामतृचः । आष्कारणिधन-(ऊ० २. १. १६)मध्यास्यायाम् । तिस्रो वाच (सा ८५९-६१) इति अङ्गिरसां संक्रोशो-( ऊ० २. १. १७ )ऽन्त्यः इति माध्यंदिनः । आद्यमेव तिसृषु । इतराणि आद्यासु । समानमितरं तृतीयेनाह्ना द्वादशाहस्य । सर्वं त्रिवृत् ॥ १६ ॥
इति तृतीयमहः ॥
--
चतुर्थमहः
चतुर्थस्याह्नः स्तोत्रीयानुरूपौ पर्यासो नानदस्य (ऊ० २. २. १८) लोके गौरीवितम् (ऊ० ४.१.१३ ) । समानमितरम् । त्रिवृत् ॥ १७ ॥
इति । प्र त आश्विनीः (सा० ८८६-८) पवमानो अजीजनत् (सा० ८८९-९१) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । माध्यंदिने गायत्री बृहत्यौ सामतृचौ। अन्त्यं तृचे । आर्भवे अन्त्यवर्जमाद्यासु । उक्थानां षोडशिनश्चोद्धारः । समानमितरं चतुर्थेनाह्ना द्वादशाहस्य । सर्वं त्रिवृत् ॥ १७ ॥
इति चतुर्थमहः ॥
-
पञ्चममहः
पञ्चमस्याह्नः स्तोत्रीयानुरूपौ पर्यासोऽर्षा सोम द्युमत्तमः (सा० ९९४-६) इति गायत्रमेकस्याम् । यण्वं (र० १.२.१) तिसृषु । सोम उष्वाणः सोतृभिः ( सा० ९९७-८) इत्यानूपमेकस्याम् (ऊ. ३.१.६) । अग्नेस्त्रिणिधनं विष्टारपङ्क्तौ (सा० ९९८; ऊ० १९. २. ३)। बार्हद्गिरस्यर्क्षु संतनि (सा० १००२-४, ऊ० १९. २. ४) । असाव्यंशुर्मदाये-(सा० १००८-१०)ति गायत्रं च गोषूक्तं (ऊ० ७. २. १९) च । पवस्व वाजसातये (सा० १०१६-८) इति गौरीवितं (ऊ० ३. १. १३) च । ऋषभश्च शाक्वरः (र० १. २. ५)॥ १॥
समानमितरम् । त्रिवृत् ॥ १८॥
इति । गोवित्पवस्व ( सा० ९५५-७) पवमानस्य विश्वजित् (सा० ९९८-१०००) यास्त ( सा० ९७९-८१) इति बहिष्पवमानम् ।
असाव्यंशुर्भदाये-( सा० १००८-१० )ति गायत्रं च गौषक्तं (ऊ० ७. २. १९) च। अभिद्युम्नं बृहद्यशः ( सा० १०११-२) प्राणा शिशुर्महीनाम् (सा० १०१३- ) इति च्यावन-(ऊ० ३. १. ११) क्रोशे (ऊ० ३. १. १२) । पवस्व वाजसातये (सा० १०१६- ) इति गौरीवितं (ऊ० ३. १. १३ ) च ऋषभश्च शाक्वरः (र० १. २. ५)। इन्दुर्वाजी-(सा० १०१९-२१)ति दाशस्पत्य-(ऊ० ३. १. १५)मित्यार्भवः । अन्त्यवर्जमाद्यासु । समानमितरं पञ्चमेनाह्ना द्वादशाहस्य । सर्वं त्रिवृत् ॥ १८॥
षष्ठस्याह्नः स्तोत्रीयानुरूपौ पर्यास इन्द्रायेन्दो मरुत्वत (सा० १०७६-८) इति गायत्रमेकस्याम् । रेवत्यस्तिसृषु (र० १.२.७) मृज्यमानः सुहस्त्ये-( सा० १०७९-८० )त्यैडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० ३. २. २)। गोष्ठो विष्टारपङ्क्तौ (सा० १०८० ; ऊ० १९. २. ५) परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च वैदन्वतं च यन्निधनवत् (ऊ० ३.२.१०) । सोमाः पवन्त इन्दवः ( सा० ११०१-३) इति गौरीवितं च

523
सत्राणि--मध्येपृष्ठ्यमयनम् [अ. १०. ख.१]

(ऊ० ३. २. १३) क्रौञ्चं च यत् स्वयोनि (ऊ० ३.२.१५)॥ समानमितरम् । त्रिवृत् ॥ १६ ॥
इति । ज्योतिर्यज्ञस्य (सा० १०३१-३) असृक्षत (सा० १०३४-६) एते सोमा ( सा० १०६१-३) इति बहिष्पवमानम् । इन्द्रायेन्दो मरुत्वत (सा० १०७६-८) इति गायत्रमेकस्याम् । रेवत्य-(र० १.२.७) स्तिसृषु । मृज्यमानः सुहस्त्ये-( सा० १०७९-८० )ति ऐडमौक्ष्णोरन्ध(ऊ० ३.२.२)मेकस्याम् । इति माध्यंदिनः। गोष्ठो विष्टारपङ्क्तौ । परिस्वानो गिरिष्ठाः (सा० १०९३-५) इति गायत्रं च । वैदन्वतं च यन्निधनवत् (ऊ० ३.२.१०)। ससुन्वेयो वसूनाम्- तं नः सखायो मदाये-(सा० १०९६-१००१)ति दीर्घकर्णश्रवसे (ऊ० ३.२.१२-३) सोमाः पवन्त इन्दवः (सा० ११०१-३) इति स्वयोनि च क्रौञ्चम् (ऊ० ३. २. १५) । अया पवा पवस्वे-( सा० ११०४-६ )ति श्नौष्ट-(ऊ० ३. २. १८)मन्त्यमित्यार्भवः । अन्त्यवर्जमेकर्चाः। समानमितरं षष्ठेनाह्ना द्वादशाहस्य। सर्वं त्रिवृत् ॥ १९ ॥
इति षष्ठमहः ॥
-
सप्तममहः
सप्तमस्याह्नः स्तोत्रीयो नवर्चस्य तृचोऽनुरूपः पर्यासः । वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रमेकस्याम् । मार्गीयवमेकस्याम् (ऊ० १९. २. ६) ऐडं सौपर्णमेकस्याम् (ऊ० ४.१.२) काण्वस्यर्क्षु संतनि (सा० ८६४-६, ऊ० १९.२.७)। यस्ते मदो वरेण्य (स० ८१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १. २. १)। उद्धरति द्विपदाः । समानमितरम् त्रिवृत् ॥२०॥
इति । प्र काव्यं (सा० १११६-८) प्रसून्वानाय (सा० १३८६-८) आ ते दक्षम् (सा० ११३७-९) इति त्रयस्तृचा बहिष्पवमानम् । वृषा पवस्व
धारये-(सा० ८०३-५ ति गायत्रं मार्गीयवम् (ऊ० १९.२.६) ऐडं सौपर्ण-(ऊ० ४. १. २)मिति सामतृचः। पुनानः सोम धारये-(सा० ६७५-७)ति कण्वरथन्तरं (ऊ० ४. १. ४) गौङ्गव-(ऊ० ४.१.५)मायास्य (ऊ० ४.१.६)मिति सामतृचः । प्रो अयासी-(सा० ११५२-४)दिति प्रवद्भार्गव-(ऊ० ४. १. ७)मन्त्यम् । इति माध्यंदिनः। वयं घ त्वे-(सा० ८६४.६)ति सन्तनि (ऊ० १९. २. ७) ब्रह्मसाम । यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १.३.१)। एष स्य धारया सुतः (सा० ५८४-५) सखाय आ निषीदते-( सा० ११५७-९)ति शार्करप्लवौ (ऊ० ४.१.११-२) पुरोजिती-( सा० ६९७-९ )ति गौरीवितं (ऊ० ४. १. १३) च कार्तयशं (ऊ० ४.१.१४) च। ये सोमास (सा० ११६३-५) इति जराबोधीयम् (ऊ० ४.१.१६) इत्यार्भवः। अन्त्यमेव तृचम् । समानमितरं सप्तमेनाह्ना द्वादशाहस्येति सर्वं त्रिवृत् ॥ २० ॥
इति सप्तममहः ।।
--
अष्टममहः
अष्टमस्याह्नः स्तोत्रीयो नवर्चस्य तृचोऽनुरूपः पर्यासः । तव त्य इन्दो अन्धस ( सा० १२२६) इति गायत्रं च विलम्बसौपर्णं (ऊ० ४. २. ६) चाभिसोमास आयव (सा० ८५६-८) इति द्विहिंकारं (ऊ० ४. २. ७) च गायत्रपार्श्वं (ऊ० ४. २. ८) च पौरुहन्मनं (ऊ. ४. २.९) चाच्छिद्रं (ऊ० १९. २.८) च । पवस्व देव आयुषग् (सा० १२३५-७) इति गायत्रं च स्वाशिरामर्को (र० १. २.२) अभी नो वाजसातमम् (सा० १२३८-४०) इति गौरीवितं (ऊ० ५.१.३) च त्रिणिधनं च त्वाष्ट्रीसाम । (ऊ० १८.२. ९) उद्धरति द्विपदाः । हिन्वन्ति सूरमुस्रय (सा० ९०५-६ ) इतीडानां संक्षारो-(ऊ. १९. २. १०)ऽन्त्यः । समानमितरम् । त्रिवृत् ॥ २१ ॥

525
सत्राणि--मध्येपृष्ठ्यमयनम् [अ.१०.ख, १]

इति । शिशुं जज्ञानम् (सा० ११७५-७) एते सोमा अभिप्रियम् (सा० ११७८-८६) अया पवस्व धारये-(सा० १२१६-८)ति त्रयस्तृचा बहिष्पवमानम् । तव त्य इन्दो अन्धस ( सा० १२२६) इति गायत्रं विलम्बसौपर्णं (ऊ० ५. २.६) चैकर्चयोः। अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारं (ऊ. ४. २. ७) गायत्रपार्श्वं (ऊ० ४. २. ८) पौरुहन्मन-(ऊ. ४. २. ९)मिति सामतृचोऽच्छिद्र-(ऊ० १९. २. ८)मध्यास्यायाम् । धर्ता दिव (सा० १२२८) इति उद्वद्भार्गवं ( ऊ० ४.२.१४ ) तिसृषु । इति माध्यंदिनः । पवस्व देव आयुष-(सा० १२३५- )गिति गायत्रं च स्वाशिरामर्कः (र० १. ३. २) । अभि द्युम्नं बृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इत्यैषिरत्रैते (ऊ० ५. १. १-२) अभी नो वाजसातम-(सा० १२३८-४०)मिति गौरीवितं (ऊ० ५.१.३) च त्रिणिधनं च त्वाष्ट्रीसाम (ऊ० १८. २. ९) च । हिन्वन्ति सूरमुस्रय (सा. ९०५-६) इति इडानां संक्षारो-(ऊ० १९.२.१०) ऽन्त्य इत्यार्भवः। समानमितरमष्टमेन । सर्वं त्रिवृत् ॥ २१ ॥
इति अष्टममहः ॥
-
नवममहः
नवमस्याह्नः स्तोत्रीयो दशर्चस्य तृचोऽनुरूपः पर्यासः । पवमानो रथीतम ( सा० १३११) इति गायत्रं चादारसृच्च (ऊ० ५. १. १४) । परीतो षिञ्चता सुतम् ( सा० १३१३-५) इति पृष्ठं (ऊ० ५.२.१) च कौल्मलबर्हिषं (ऊ० ५. २. २) च देवस्थानं (र० १. २. ३) च दीर्घतमसश्चार्कः (र० ४. २. २) सामराजम् ( सा० १३१६-८; ऊ ५. २.८) अन्त्यम् । त्वं सोमासि धारयुः (सा० १३२३-५) इति गायत्रं चाश्वसूक्तम्
( ऊ० ५. २. ११ ) च । परि त्यं हर्यतं हरिम् (सा० १३२१-३१) इति गौरीवितं (ऊ० ५. २. १८) च संकृति (र० ४.२.३) च । उद्धरति द्विपदाः । उपोषु जातमप्तुरम् (सा० १३३५-७) इति प्रतीचीनेडं काशीतम् (ऊ० १९. २. ११) अन्त्यम् । समानमितरम् । त्रिवृत् ॥ २२ ॥
इति । अक्रान्त्समुद्रः ( सा० १२५३-५) एष देवो अमर्त्यः (सा० १२५६-६५) पवमानस्य ते कवे ( सा० ६५७-९) इति तृचत्रयं बहिष्पवमानम् । पवमानो रथीतम (सा० १३११) इति गायत्रमदारसृच्चैकर्चयोः । परीतो षिञ्चता सुत-( सा० १३१३-५ )मिति पृष्ठं (ऊ. ५. २. १) कौल्मलबर्हिषं ( ऊ० ५. २. २) देवस्थान-(र० १. ३. ३)मिति सामतृचोऽध्यास्यायाम् । दीर्घतमसोऽर्कः (र० १. ३. ८) सामराज-( ऊ० ५. २. ८ )मिति माध्यंदिनः । त्वं सोमासि धारयु-(सा० १३२३-५)रिति गायत्रं चाश्वसूक्तम् (ऊ.
(ऊ० ५. २. ११) । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देव वीतय (सा० १३२६-८) इति सौपर्णं (ऊ० ५. २. १६) च वैश्वमनसं (ऊ० ५. १. १७) च। परि त्यं हर्यतं हरि-(सा० १३२९-३१)मिति गौरीवितं (ऊ. ५. २. १८) च संकृति (ऊ० ५.१. ९) च। उपोषु जातमप्तुर-(सा० १३३५-७) मिति प्रतीचीनेडं काशीत-(ऊ० १९. २. ११)मन्त्यमित्यार्भवः । अन्त्यवर्जमेकर्चाः । समानमितरं नवमेनाह्ना द्वादशाहस्य । सर्वं त्रिवृत् ॥ २२ ॥
इति नवममहः ॥
--
दशममहः
दशमस्याह्नः पञ्चानामह्नामनुरूपास्त्रय एकर्चा द्वौ तृचाविति
बहिष्पवमानम् । उच्चा ते जातमन्धस (सा० ६७२-४) इति

527
सत्राणि--मध्येपृष्ठ्यमयनम् [ अ. १०. ख.१]

गायत्रमामहीयवम् (ऊ० १.१.१) आभीकं (ऊ० २.१.१०)। पुनानः सोम धारये-(सा० ६७५-६)त्यन्तरोत्सेधनिषेधौ गौरीवितम् (ऊ० १९. २. १२)। त एकर्चाः । आ जागृविर् (सा० १३५७-९) इति यज्ञायज्ञीयमन्त्यम् (ऊ० १९. २. १३) । उद्धरति द्विपदाः । समानमितरम् । त्रिवृत् ॥ २३॥
इति । असृक्षत प्र वाजिनः ( सा० १०३४) पवमानस्य विश्ववित् ( सा० ९५८ ) पवमानो अजीजनत् ( सा० ८३०) इति त्रय एकर्चाः। एते असृग्रमिन्दवः (सा० ८३०-२) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) इति तृचौ बहिष्पवमानम् । माध्यंदिने गायत्रीबृहत्यौ सामतृचौ। आर्भवे सौहविषस्योद्धारः। अन्त्यमेव तृचे । इतराण्याद्यासु । समानमितरं दशमेनाह्ना द्वादशाहस्य । सर्वं त्रिवृत् । दशमधर्मा मानसं च द्वादशाहवत् ॥ २३ ॥
उद्भिच्च बलभिच्च द्वे अहनी । तस्योद्भिदो मैधातिथस्य (ऊ० ९. ३.६) लोके बृहन्निधनं वार्कजम्भं (र० २. ४. ६) रौरवस्य ( उ० ७. १. १३) मैधातिथम् (ऊ० ९.३.६) उभयोर्गौरीवितमनुष्टुभि ( ऊ० ४.१.१३, ७. १. ९) समानमितरम् ॥ २४॥

इति । व्यूढानामग्निष्टोमानां दशमस्योद्भिदश्च राथन्तरत्वादजाम्यर्थं बृहन्निधनवार्कजम्भबलभिदन्तान्यष्टाविंशतिरहानि सप्तमे मासे व्रतातिरात्रौ त्रिंशत्तमौ ॥ २४ ॥
क्लृप्तमावृत्तेभ्योऽभिप्लवेभ्यः ॥ २५ ॥
इति । अभिविध्यर्थमादत्र प्रश्लिष्टः ॥ २५ ॥
तत्र विशेषमाह--
आवृत्तानामभिप्लवानां प्रथमस्याभिप्लवस्य प्रथमस्याह्नो मृज्यमान: सुहस्त्ये-( सा० १०७९-८० )त्यैडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० ३. २. २)। कण्वरथन्तरमेकस्याम् (ऊ० १९. २. १४ ) वरुणसामैकस्याम् ( ऊ० ३. २. ४)। त्रिणिधनमायास्यं तिसृषु
(ऊ० ८. १. ६)। समानमितरम् ॥ २६ ॥
इति । अस्याह्नो बलभिदश्च बार्हतत्वादजाम्यर्थं कण्वरथन्तरं तद्वशाच्चेह वरुणसाम कल्पितम् ॥ २६ ॥
उद्धरत्युत्तेरभ्यः कण्वरथन्तर-(ऊ० १९. २. २४)वरुणसामानि (ऊ० ३.२. ४)। तृचक्लृप्ता बृहती ॥ २७ ॥
इति । उत्तरेभ्योऽभिप्लवेभ्यः कण्वरथन्तरवरुणसामानि उद्धरेत् । जाम्यर्थभावात् । ततश्च मृज्यमानः सुहस्त्ये-( सा० १०७९-८०)त्यैडं चाक्ष्णोरन्ध्रं (ऊ० ३. २.२) त्रिणिधनं चायास्य-(ऊ. ८. १. ६)मिति तृचाभ्यामेव क्लृप्ता बृहतीत्यर्थः । तत्राभिप्लवाभ्यां पृष्ठ्येन पुनश्चाभिप्लवाभ्यामित्यावृत्तैः षडहैरष्टमो मासः। तथान्ये त्रयः। द्वादशेऽपि मासेऽभिप्लवः पृष्ठ्योऽभिप्लवः इत्यभिषिविंशतिरहानि । विंशे गोआयुषी ॥ २७॥
तयोः क्लृप्तिमाह--
सांवत्सरिके गोआयुषी । तयोरैकाहिके बृहत्यौ ॥ २८ ॥
इति । सांवत्सरेभ्य आयुर्गौरिति क्रमः। तत्राजाम्यर्थं वार्कजम्भकल्पनमित्युक्तम् । इह तु तयोर्व्यतिहाराज्जाम्यभावात् बृहत्यावैकाहिक्यौ ।

529
सत्राणि-मध्येपृष्ठ्यम् [ अ. १०. ख. २]

तद्यथा गौर्वार्कजम्भस्य लोके दैर्घश्रवसस्य बार्हदुक्थमिति आयुषो वार्कजम्भस्य लोके मैधातिथं तस्य रौरवमिति च ॥ ।
इति प्रथमः खण्डः ।। १ ।
-
द्वितीयः खण्डः
अथ छन्दोमदशाहः । तस्य प्रथमस्याह्नः क्लृप्तिमाह--
अस्य प्रत्नामनुद्युतम् (सा० ७५५-६३) एते सोमा अभि प्रियं (सा० ११७८-८६) सोमः पुनानो अर्षति (सा० ११८७-९५) सोमा असृग्रमिन्दवः (सा० ११९६-२०४) पवस्व वृष्टिमासु नः (सा० १३३५-९) प्र ते धारा असश्चत: (सा० १७६१-४) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
अग्न आ याहि वीतये (सा० ६६०-७१) इत्याज्यानि ॥२॥
प्र सोमासो विपश्चितः (सा० ७६४-६) गायत्रं चाश्वं (ऊ० ६. २. १२) च सोमसाम (ऊ० १. २. १२) चाशुभार्गवं (ऊ० ११. २. ११) मार्गीयवं (ऊ० १८. १. ११) चाभीकं (ऊ० १९. २. १५) चैडं च सौपर्णं (ऊ० १९. २.१६) रोहितकूलीयं (ऊ० १४. १. १४) च । प्र सोम देववीतये (सा० ७६७-८) पज्रं (ऊ० ६. २. १३) च द्वैगतं (ऊ० १८. १. १२) च पौरुहन्मनं ( ऊ० १८. १.१३) च हारायणं ( ऊ० १८. १. १४) च द्विहिंकारं ( ऊ० १९. २. १७) च गौङ्गं (ऊ० ९. २. १९) च यौधाजयं (ऊ. १. २. १३) चौशनम् (ऊ० १.१.४) अन्त्यम् ॥ २ ॥
[इति माध्यंदिनः पवमानः]
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ. १. १. ५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१.७) च ॥ ३ ॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठये-(सा० ६८९-८१)ति गायत्रसंहिते (ऊ० १. २. १४) शैशवं (ऊ० १९. २. १८) च भासं (ऊ० १८. १. १६) काक्षीवतं (ऊ. १८. १. १५) च जराबोधीयं (ऊ० १०. २. १०) च । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफा-(ऊ० १.१. ९)क्षारे (ऊ० १४. १. १७)। प्र सुन्वानायान्धस ( सा० १३८६-८) इति गौरीवितं (सा० ६. २. १७) च वैश्वामित्रं (ऊ० १९. २. १९) च । असावि सोम इन्द्र त (सा० ९९७) इति यस्य योनिः। पदनिधनं च शुद्धाशुद्धीयं (ऊ. १८. १. १७) स्वारं च कौत्सम् (ऊ० १८. २. २०) औरुक्षयम् (ऊ० १९. २. २१) । अदर्दरुत्समसृज (सा० ९६५) इत्येतयोरुत्तरम् । औदल-(ऊ० ११. २. ३) गौतमे (ऊ० ११. २. १३)। कावम् (ऊ० १. १. १३) अन्त्यम् ॥ ४ ॥
[ इत्यार्भवः पवमानः ॥]
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)॥ ५ ॥
सर्वमष्टाचत्वारिंशम् ॥ ५ ॥
इति द्वितीयः खण्डः ॥ २॥
--
तृतीयः खण्डः
द्वितीयस्याह्नः --
पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतो (ऊ० ७७८-७८०) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा

531
सत्राणि-मध्येपृष्ठ्यम् [ अ. १०. ख. ३]

ह्यसि भानुना (सा० ७८४-६) एष देवो अमर्त्य (सा० १२५६-६५) इति दशर्चस्य तृचमुद्धरत्युत्तमम् । एष उ स्य वृषा रथ (सा० १२७४-९) एष वाजी हितो नृभिर् (सा०१२८०-५) एष कविरभिष्टुतः ( सा०१२८६-९१) उत्ते शुष्मासो अस्थुः (सा० १७१४-१७) पवमानस्य ते वयम् (सा० ७८७-९)॥१॥
इति बहिष्पवमानम् ॥
अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्याज्यानि ॥२॥ वृषा पवस्व धारये-( सा० ८०३-५ )ति गायत्रं च यौक्ताश्वं (ऊ० १. २. १९) च सुरूपं (ऊ० १८. १.८) च हरिश्रीनिधनं (ऊ० २०. १. १) चाजिगं च (ऊ० ११. २. १४) स्वारं च सौपर्णं (ऊ० ११. २. १५) छन्दस्यं च (ऊ० ४. १. २) यौक्ताश्वं (ऊ० ७. १. २) चर्षभश्च पवमानः (ऊ० १८. १. १९)। पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६. २. २) च दैर्घश्रवसं (ऊ० ११. २. १६) च पृष्ठं (ऊ० १८. १. २०) च यशश्च (र० ५.१. १०) कौल्मलबर्हिषम् (ऊ० १८. १. २१) आयास्ये (ऊ० १.२.२०, ११.१.१) । वृषा शोण ( सा० ८०६-८) इति पार्थम् (ऊ० ७.१.६) अन्त्यम् ॥ ३ ॥
[इति माध्यंदिनः पवमानः ।। ]
समन्त-(ऊ० ६.२.२)दैर्घश्रवसे (ऊ० ११.२.१६) आद्यायाम् । अन्यानि तिसृषु। माध्यंदिने चेदेको द्वौ वा बृहत्यामेवे-(ला०श्रौ० ६.३.१६)ति वचनात्। एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् । द्वौ तस्यामेवे-(ला० श्रौ. ६. ३. १२-३)ति ॥ ३॥
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० २. १. ३) च माधुच्छन्दसं (ऊ० २.१.४) च ॥ ४ ॥
इति पृष्ठानि ॥
यस्ते मदो वरेण्य ( सा० ८१५-७ ) इति गायत्रं च हाविष्मतं (उ० २. १. ५) च शाम्मदं (ऊ० २०. १.२) च दावसुनिधनं (ऊ० २०. १. ३) चासितं (ऊ० ११. २. १०) चाश्वसूक्तं (ऊ० २०.१. ४) चैष स्य धारया सुतः (सा० १२३४-५) पवस्व देव वीतये (सा० १४२६-८) शड्कु-(ऊ० १८. २. १) सुज्ञाने (ऊ० ११. २. १९)। अयं पूषा रयिर्भगः (सा० ८१८-२०) इति गौरीवितं (ऊ.० ७. १. ९) चैडं च कौत्सम् (ऊ० २०.१.५) भर्गश्चा-(र० ३. १. ११)सितं (ऊ० ११. २. २०) च यद्वाहिष्ठीयं (ऊ० १४. १.१४) च क्रौञ्चे (ऊ० १५. १. १७, २. १.९)। एतेषामेव प्रथमोत्तमे । वृषामतीनां पवत (सा० ८२१-३) इति यामम् (सा० २.१.१०) अन्त्यम् ॥ ५ ॥
[इत्यार्भवः पवमानः ॥ ]
शङ्कुसुज्ञाने एकर्चयोः॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥६॥
स्वान्युक्थानि ॥ ७ ॥
साकमश्वम् (ऊ० १. १. १५) एवा ह्यसि वीरयु-(सा० ८२४-६)रित्यामहीयव (ऊ० २.१.११)माष्टादंष्ट्र-(ऊ० २.१.१२)मित्युक्थानि । सर्वं चतुश्चत्वारिंशम् ॥ ७॥
इति तृतीयः खण्डः ॥३॥
-
चतुर्थः खण्डः
तृतीयस्याह्नः--
दविद्युतत्या रुचै-(सा० ६५४-६)ते असृग्रमि दवो (सा० ८३०-२) राजा मेधामिरीयते ( सा० ८३३-५) तन्त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) एष धिया यात्यण्व्या ( सा० १२६६-७३) असृग्रमिन्दवः पथा (सा० ११२८-३९) पवमाना असृक्षत (सा० १६९९-१७०१) अपघ्नन् पवते मृध (सा० १२१३-५) इषे पवस्व धारया (सा० ८४१-३) ॥
इति बहिष्पवमानम् ।।

533
सत्राणि--मध्येपृष्ठ्यम् [ अ. १०. ख. ४]

अग्निनाग्निः समिध्यते (सा० ८४४-५५) इत्याज्यानि ॥ २॥
उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१. १३) च सौमित्रं (ऊ० २०. १.६) चैटतं (ऊ० २०.१. ७) च साकमश्वं (ऊ० २०. १.८) च विलम्बसौपर्णं ( ऊ० २०.१.९) च । अभि सोमास आयवः (सा० ८५६-८ ) इति पौरुमद्गं (ऊ० २. १.१४) च सदोविशीयं (ऊ० १२. २. १६) च गौतमं (ऊ० २. १. १५) चान्तरिक्षं (र० १.१.६) चाच्छिन्द्रं (ऊ० ४. २. २) च मैधातिथं (ऊ० ९. ३. ६) चाष्कारणिधनं च काण्वम् (ऊ० २. १. १६)। तिस्रो वाच (सा० ८५९-६१) इत्याङ्गिरसां संक्रोशो-(ऊ० २.१. १७)ऽन्त्यः ॥३॥
[ इति माध्यंदिनः पवमानः॥ ]
पौरुमद्गं प्रथमायाम् ॥
रथन्तरं च (र० १.१.१) वामदेव्यं (ऊ० १.१.५) च महाविष्टम्भं (ऊ० २.१.१८) च रौरवं (ऊ० २.१.१७) च।।४।।
इति पृष्ठानि ।
तिस्रो वाच उदीरत ( सा० ८६८-७१) इति गायत्रं च पाष्ठौहम् (ऊ० २. १. २०) ऐडं सैन्धुक्षितम् (ऊ० १५.१.१९) औशन-( ऊ० २०.१.१०) वैरूपे (ऊ० २०. १. ११) स्वे उष्णिक्ककुभौ । आ सोता परि षिञ्चत (१३९४-५) सखाय आ निषीदते-(११५७-९)ति वाचःसाम शौक्तं च । सुतासो मधुमत्तमा ( सा० ८७२-४) इति गौरीवितं (ऊ. २. २. ३) च साध्रं (ऊ० २०. १. १२) च श्यावाश्वं (ऊ० २०. १. १३) च त्रीणि च त्वाष्ट्रीसामानि ऐडं स्वारं त्रिणिधनम् (ऊ० १६. १. २; ९. १. १८, २. २. ४) पवित्रं त (सा० ८७५-७) इत्यारिष्टमन्त्यम् (र० १. १.८) ॥ ५ ॥
गौरीवितमेकर्चे। स्वारं त्वाष्ट्रीसाम द्वयोराद्यम् ॥ ५ ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)॥ ६ ॥
स्वान्युक्थानि ॥ ७॥
प्रमंहिष्ठीयं (ऊ० २. २. ५) हारिवर्णं (ऊ. २. २.६) तैरश्च्य ( ऊ० २.२. ७)मित्युक्थानि । सर्वं चत्वारिंशम् । गौतमश्चत्वारिंशम् इति सूत्रम् । त्रयोदशभ्यो हिंकरोति। स तिसृभिः स नवभिः स एकया। त्रयोदशभ्यो हिंकरोति स एकया स तिसृभिः स नवभिः। त्रयोदशभ्यो हिकरोति स नवभिः स एकया स तिसृभिरिति
त्रिणवाद्यावत् कल्पिता विष्टुतिः । नैकान्नचत्वारिंशेन स्तुत्वा मध्यमामहिंकृतां तृचस्य प्रस्तूयात् । स आस्कन्दो नाम ॥ ७॥
इति चतुर्थः खण्डः ॥ ४ ।।
-
पञ्चमः खण्डः
चतुर्थस्याह्नः --
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा. ९२४-६) प्र यद्गावो न भूर्णयः ( सा० ८९२-७) आशुरर्ष बृहन्मते ( सा० ८९८-९०३ ) बभ्रवे नु स्वतवसे (सा० १४४४-९) प्र स्वानासो रथा इव (सा० १११९-२७ )

535
सत्राणि--मध्येपृष्ठ्यम् [ अ. १०. ख. ५]
हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) ॥ १ ॥
इति बहिष्पवमानम् ॥
अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८) इति होतुराज्यम् । स्वान्युत्तराणि ॥२॥
इत्याज्यानि ॥
अयं वामिन्द्रो दधीयं वामस्ये-(सा० ९१०-१८)त्युत्तराणि आज्यानि ॥२॥
पवस्व दक्षसाधन (सा० ९१९-२१) गायत्रं चाथर्वणं (र० १.१.९) च निधनकामम् (ऊ० २. २.८) अदारसृत् (ऊ० ७. २. २) सत्रासाहीयम् (ऊ० १५.२. ९)। तवाहं सोम रारणे-( सा० ९२२-३ )ति आष्टादंष्ट्रं (ऊ० २. २.९) चार्कपुष्पं (ऊ. २०. १. १४) च बार्हदुक्थं (ऊ० २०. १. १५) च माण्डवं (ऊ० २०. १. १६) च विदावस्विति यस्य निधनम् । आभीशवं ( ऊ० २. २. २०) च स्वःपृष्ठं चाङ्गिरसम् (ऊ० २. २. ११)। सोमः पवते जनिता मतीनाम् (सा० ९४३-५) इति जनित्रम् (ऊ० ८. २. १) अन्त्यम् ॥३॥
[इति माध्यंदिनः पवमानः ।।]
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१. ५) च त्रैशोकं (ऊ० २. २. १३) च पृश्नि (ऊ० २. २. १४) च ॥ ४ ॥
इति पृष्ठानि ॥
परि प्रिया दिवः कविर् ( सा० ९३५-७) इति गायत्रं चौर्णायवं (ऊ० २. २. १५) च - बृहच्च (र० १.१. ५) भारद्वाजं (ऊ० १५. २.१०) मार्गीयवं च यदीनिधनम् (ऊ० २०. १. १७) । स्वे उष्णिक्ककुभौ ॥
त्वं ह्यङ्ग दैव्य ( सा० ९३८-९) सोमः पुनानः ऊर्मिणे-(सा. ९४०-२)ति बृहत्कातीषादीये (ऊ० २. २. १६-७)॥
पुरोजिती वो अन्धस ( सा० ६५७-९) इति गौरीवितं (उ० ४.१.१३) च वार्कजम्भं यदीनिधनं (र० ५. २. १) शुद्धाशुद्धीयं च यदिडाभिरैडम् (ऊ० २०.१.१८) आकूपारं (ऊ० १६. १.८) च यन्नवमेऽहन्यान्धीगवम् (ऊ० १.१.१२) । प्र त आश्विनी: पवमान धेनवः ( सा० ८८६-८) इति लौशम (ऊ० ८. २. २) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ॥ ६ ॥
स्वान्युक्थानि । उद्धरति षोडशिनम् ॥७॥
सैन्धुक्षितं (ऊ० २. २. २०) सौभरं (ऊ० १.१.१६) वसिष्ठस्य प्रिय-(ऊ० ३. १. १)मित्युक्थानि। सर्वं षट्त्रिंशम् ॥ ७ ॥
इति पञ्चमः खण्डः ।। ५ ।।

षष्ठः खण्डः
पञ्चमस्याह्नः
उत्ते शुष्मास ईरते (सा. १२०५-९) इति पुरस्तात् पर्यासस्य
पञ्चर्चम् ॥ १॥
पवमानस्य विश्ववित् (सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् (सा० ९९९-१००१) प्र सोमासो अधन्विषुः (सा० ९६१-७) प्र कविर्देववीतये (सा० ९६८-७४) यवं यवं नो अन्धसा (सा० ९७५-८) उत्ते शुष्मास

537
सत्राणि--मध्येपृष्ठ्यम् [ अ. १०. ख. ६)

ईरते (सा० १२०५-९) यास्तेधारा मधुश्चुतः ( सा० ९७९-८१ ) इति बहिष्पवमानम् ॥
अग्ने स्तोमं मनामहे (सा० १४०५-७) इति होतुराज्यम् ।
स्वान्युत्तराणि ॥२॥
पुरूरुणा चिद्ध्यस्ति ( सा० ९८५-७) उत्तिष्ठन्नोजसा सह (सा. ९८८-९०) इन्द्राग्नी युवामिमे (सा० ९९१-३) इत्याज्यानि ॥२॥
स्वा गायत्री ॥३॥
अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्रं च यण्वं (र० १. २. १) च शाकलं (ऊ० ३.१.३) च वार्शं (ऊ० ३.१.४) च ॥
सोम उ ष्वाणः सोतृभिर् (सा० ९९७-८) इति मानवं (ऊ. ३. १. ५) चानूपं (ऊ० ३.१.६) च वैष्णवे (ऊ० २०. १. १९-२०) च । तवाहं सोम रारणे-( सा० ९२२-३) त्येतेषां प्रथमे । यौक्तस्रुचं (ऊ० २०. २. १) वाम्रम् (ऊ० ३. १.७) अग्नेस्त्रिणिधनम् (ऊ० ३.१.८)। इन्दुर्वाजी पवते गोन्योघा (सा० १०१९-२१) इति सम्पान्त्या (ऊ० ८. २. ५)॥ ४ ॥
[इति माध्यंदिनः पवमानः ।।]
मानवमाद्यायाम् । बृहतीप्रथमत्वाद्वैष्णवोत्तरं च ऊहपाठः ॥ ४ ॥
रथन्तरं च (र० १.१.१) वामदेव्यं (ऊ० १. १. ५) च बार्हद्गिरं (र० १. २. २) च रायोवाजीयं ( र० १. २. ४) च ॥५॥
इति पृष्ठानि ॥
असाव्यंशुर्मदाये-( सा० १००८-१०)ति गायत्रं च संतनि (ऊ० ३. १. १०) चाध्यर्धेडं च सोमसाम (ऊ० २०.२.२) गौषूक्तं (ऊ० ८.२.१९) च स्वे उष्णिक्ककुभौ । अभि द्युम्नं बृहद्यश: ( सा० १०११-२) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति च्यावनक्रोशे ॥
पवस्व वाजसातये (सा० १०१६-८) इति गौरीवितं (ऊ० ३. १. १३) चर्षभश्च शाक्वरस् (र० १.१.१५) त्वाष्ट्रीसाम च यद् द्व्यनुतोदम् (ऊ० ८. २.६) त्रासदस्यवम् (ऊ० २०. २.३) अष्टेडः पदस्तोभः (र० १. २. ६)। गोवित् पवस्वे-(सा० ९५५-७ )ति द्व्यभ्याघातं लौशम् (ऊ० ८. २.७) अन्त्यम् ॥ ६॥
[इत्यार्भवः पवमानः ॥
च्यावनक्रोशे एकर्चयोः ॥ ६॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)।
स्वान्युक्थानि ॥ ७॥
संजयं (ऊ० ३.१.१६) सौमित्रं (ऊ० ३.१. १७) महावैश्वमित्र (ऊ० ३.१.१८)मित्युक्थानि । सर्वं द्वात्रिंशम् ॥ ७॥
षष्ठस्याह्नः
पवस्व देववीरती-(सा०१०३७-४६)ति दशर्च्चस्य तृचमुद्धरत्युत्तमम् । ऐडमौक्ष्णोरन्ध्रमुद्धरति (ऊ० ३. २. २)। स्वारं वैदन्वतमुद्धरति (ऊ० ३. २. ९)। गौरीवितमनुष्टुभि (ऊ० ३. २. १३) । अथ यदेव पृष्ठ्यस्तोमस्य षष्ठमहस्तदेतत् तृचक्लृप्तं त्रिंशम् ॥ ८॥
इति । असृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिपः ( सा० १०८१-३) पवस्व देववीरति (सा० १०३७-४६)। त्रिंशस्य विष्टुतिः ॥ ८॥
इति षष्ठः खण्डः ॥ ६ ॥

539
सत्राणि--मध्येपृष्ठ्यम् [ अ. १०. ख.७]

सप्तमः खण्डः
सप्तमस्याह्नः --
ये सोमासः परावति (सा० ११६३-५) प्र स्वानासो रथा इवा-(सा० १११९-२७) सृग्रमिन्दवः पथा (सा० ११२८-३६) यवं यवं नो अन्धसा ( सा० ९७५-८) आ ते दक्षं मयोभुवम् (सा० ११३७-९) ॥१॥
इति बहिष्पवमानम् ॥ ऋतावानं वैश्वानरम् (सा० १७०८-१०) इति होतुराज्यम् ।
स्वान्युत्तराणि ॥ २॥
प्र वो मित्राय-इन्द्रा याहि चित्रभानो-तमीडिष्वे-( सा० ११४३-५१) त्याज्यानि ॥
स्वा गायत्री ॥३॥
वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं च सन्तनि (ऊ. ४. १. १) चैडं सौपर्णं (ऊ० ४. १. २) रोहितकूलीयं च ॥
पुनानः सोम धारये-(सा० ६७५-६)ति सोमसाम (ऊ० १७. १.१६) च कण्वरथन्तरं (ऊ० ४. १. ४) च पौरुमद्गं (ऊ. १७.१.१०) च गौङ्गवं च ( ऊ० ४.१.५ ) द्विनिधनमायास्यम् (ऊ० ४. १. ६)। प्र काव्यमुशनेव ब्रुवाण (सा० १११६-८)
इति वाराहम् (ऊ० १६. २. १९) अन्त्यम् ॥४॥
सोमसामैकर्च्चे ॥४॥
स्वानि पृष्ठानि ॥ ५ ॥
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१. ५) चाभिनिधनं च काण्वं (ऊ० ४.१.८) वैखानसं (ऊ० ४.१.१) चेति पृष्ठानि ॥ ५ ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं तिसृष्वग्नेरर्क एकस्याम् (र० १. २. १) जराबोधीयमेकस्याम् (ऊ० ६.२.७)। दक्षनिधनमेकस्याम् (ऊ० ४. १. १०)। स्वे उष्णिक्ककुभौ
(ऊ० ४.१.११-१२) ॥
एष स्य धारया सुतः ( सा० ५८४-५) सखाय आ निषीदते-(सा० ११५७-९)ति शार्करप्लवौ (ऊ० ४.१.११-२)॥
पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितं (ऊ. ४. १.१३) च कार्तयशं (ऊ० ४.१.१४) चात्रेयं (ऊ० १७. १. १७) च गौतमं (ऊ० १७. १. ४) च द्विपदासु सौह विषम् (सा० ११६०, ऊ० ४.१.१५)। प्रो अयासीद् (सा० ११५२-४) इत्यैडं यज्ञसारथ्यन्त्यम् (ऊ० १७.१.५) ॥६॥
[ इत्यार्भवः पवमानः ॥]
गौरीवितमेकस्याम् ॥
यज्ञायज्ञीयम् (ऊ० १.१.१४) अग्निष्टोमसाम ॥
स्वान्युक्थानि ॥७॥
वात्सप्रं (ऊ० २. २. १६) सौश्रवसं (ऊ० ४.१.१८) वीङ्क- (ऊ० ४. १. १९)मित्युक्थानि। सर्वमष्टाविंशम् ॥ ७ ॥
इति सप्तमः खण्डः ॥

अष्टमः खण्डः
अष्टमस्याह्नः --
हिन्वन्ति सूरमुस्रयः ( सा० ९०४-६) एते सोमा अभि प्रियं (सा० ११७८-८६) सोमः पुनानो अर्षति (सा० ११८७-९५)


541
सत्राणि--मध्येपृष्ठ्यम् [अ. १०. ख.८ ]

उत्ते शुष्मासो अस्थुर् (सा० १७१४-७) अया वीती परि स्रव ( सा० १२१०-२) ॥१॥
 इति बहिष्पवमानम् ॥
विश्वेभिरग्ने अग्निभिर् (सा० १६१७-९) इति होतुराज्यम् । स्वान्युत्तराणि ॥२॥
[ इत्याज्यानि ॥]
आष्टमिकानि ॥२॥
अध्वर्यो अद्रिभिः सुतम् (सा० १२२५-७) इति गायत्रं च वैरूपं (ऊ० ४. १. २०) चाशु च भार्गवं (ऊ. ४. २. १) विलम्बसौपर्णं (ऊ० ४. २.६) चाभि सोमास आयव (सा० ८५६-८ ) इति द्विहिंकारं च (ऊ० ४.२.७) गायत्रपार्श्वं (ऊ० ४. २.८) च पौरुहन्मनं (ऊ. ४. २.९) च हारायणं (ऊ० ४. २. ११) चाच्छिद्रं (ऊ० ४.२.१२)। उ हु वा इ शिशुम् (सा० ११७५-७) इति वासिष्ठम् ( ऊ० १७. १.७) अन्त्यम् ॥ ३ ॥
 
अच्छिद्रमध्यास्यायाम् ॥ ३॥
स्वानि पृष्ठानि ॥ ४॥
आष्टमिकानि ॥
पवस्व देव आयुषग् (सा० १२३५-७) इति गायत्रं तिसृषु । स्वाशिरामर्क एकस्याम् (र० १. ३. २)। कक्षीवतमेकस्याम् (ऊ० ४. २. १९)। भासमेकस्याम् (ऊ० २. ३.९)। स्वे उष्णिक्ककुभौ (ऊ० ५.१.१-२) ॥
आष्टमिक्यौ ।
अभी नो वाजसातमम् (सा० १२३८-४०) इति गौरीवितं (ऊ० ५.१.३) चैडं च कौत्सम् (ऊ० ५.१.४ ) औदलं (ऊ० ५.१.८) च रयिष्ठं (ऊ० ५.१. ७) च स्वासु धर्म (सा० १२४१-३ । ५.१.९)। हा उ धर्ते (ऊ० १२२८-३०) त्यैडं शार्ङ्गम् (ऊ० १७. १. २०) अन्त्यम् ॥ ५॥
[इत्यार्भवः पवमानः ॥]
गौरीवितमेकस्याम् ॥६॥
यज्ञायज्ञीयम् (ऊ० १.१.१४) अग्निष्टोमसाम ॥
स्वान्युक्थानि ॥ ६ ॥
आष्टमिकानि । सर्वमष्टाविंशम् ॥ ६ ॥
इति अष्टमः खण्डः ॥८॥

नवमः खण्डः
नवमस्याह्नः --
उपो षु जातमप्तुरम् (सा० १३३५-७) एष देवो अमर्त्यः (सा० १२५६-६५) स सुतः पीतये वृषा (सा० १२९२-७) अया पवस्व धारया (सा० १२१६.८) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
उप त्वा रण्वसंदृशम् (सा० १७०५-७) इति होतुराज्यम् । स्वान्युत्तराणि ॥ २ ॥
[ इत्याज्यानि ॥]

543
सत्राणि--मध्येपृष्ठ्यम् [ अ. १०. ख.९]

नावमिकानि ॥ २॥
पवमानस्य जिघ्नत (सा० १३१०-२) इति गायत्रं चादारसृच्चे( ऊ० ४. १. १४ )डानां च संक्षारः (ऊ० ५.१. १९) ऋषभश्च पावमानः (ऊ० ५.१. २०)। परीतो षिञ्चता सुतम् ( सा० १३१३-५) इति देवस्थानं (र० १.३.३) च । संकृति (र० १. ३. ४) च दैर्घश्रवसं (ऊ. ५. २. ४) च दीर्घतमसश्चार्को (र० १. ३. ७) हा उ हु वा अक्रान् (सा०
१२५३-५) इति वासिष्ठम् (ऊ० १७. १. १) अन्त्यम् ॥ ३ ॥ दीर्घतमसोऽर्कोऽध्यास्यायाम् ॥ ३ ॥
स्वानि पृष्ठानि ॥४॥
नावमिकानि ॥४॥
त्वं सोमासि धारयुर् (सा० १३२३-५) इति गायत्रं तिसृष्वाश्वसूक्तमेकस्याम् (ऊ० ५. २. ११)। प्रतीचीनेडं काशीतमेकस्याम् (ऊ० ५. २. १४)। हाविष्कृतमेकस्याम् (ऊ० ५.२.१५) । स्वे उष्णिक्ककुभौ (ऊ० ५. २. १६-१७) ।।
नावमिक्यौ ॥
परि त्यं हर्यतं हरिम् (सा० १३२९-३१). इति गौरीवितं (ऊ. ५. २. १८) च वाङ्निधनं च क्रौञ्चं (ऊ० २०. २. ४) साध्रं (ऊ० ६. १. २) स्वासु विधर्म ( सा० १३३२-४, ऊ० ६.१.४ ) । असावि सोमो अरुषो वृषा हरिर् (सा० १३१६-१८) इति ऐडं यामम् (ऊ० १७.२.४) अन्त्यम् ॥ ५ ॥
[इत्यार्भवः पवमानः ॥]
गौरीवितमेकस्याम् ॥ ५ ॥
यज्ञायज्ञीयम् (ऊ० १.१.१४)अग्निष्टोमसाम ।
स्वान्युक्थानि ॥६॥
नावमिकानि। सर्वं पञ्चदशम् ॥ ६॥
दशमस्याह्नः --
अथ यदेव छन्दोमवतो दशरात्रस्य नवममहस्तदत्र दशमम् । तस्य पर्यूषु (सा० १३६४-६) इति गौरीवितमेकस्याम् (ऊ० २०. २. ५) । औष्णिहमोकोनिधनमेकस्याम् (ऊ० २०.२.६) श्यावाश्वमेकस्याम् ( ऊ० ६.१.१८)। आन्धीगवं तिसृषु (ऊ. ६.१.१९) ॥७॥
समानमितरम् ॥ ८ ॥
इति । असृक्षत प्र वाजिनः (सा० १०३४-६) पवमानस्य विश्ववित् (सा० ९५८-६०) पवमानो अजीजनद् (सा० ८८९-९१) एते असृग्रमिन्दवः (सा० ८३०-२) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) अस्य प्रत्नामनु द्युतम् (सा० ७५५-७) इति बहिष्पवमानम् ॥
सुषमिद्धो न आ वह (सा० १३४७-५०) यदद्य सूर उदिते ( सा० १३५१-३) उ त्वा मन्दन्तु सोमा (सा० १३५४-६) इन्द्राग्नी आ गतं सुतम् (सा० ६६९-७१) इत्याज्यानि । सुषमिच्चतुर्ऋचे । यथागोत्रमुद्धारः ।
उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) चाजिगं (ऊ० ६.१.९) चाभीकं (ऊ० ६. १.१०) च । पुनानः सोम धारये-(सा० ६७५-६)ति उत्सेधश्च (ऊ० ६. १. ११) मैधातिथं (ऊ० १३. १. ७) च निषेध- (ऊ० ६. १. १३ )श्चाजागृवि-(सा० १३५७-९ )रित्यौशनम् (ऊ. १७, १.५) अन्त्यम् ॥
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १.१.६)-च कालेयं (ऊ० १.१.७) चेति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१)ति गायत्र संहिते (ऊ. १.१.८)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ ( ऊ० १.१.९) रोहितकूलीये (ऊ० ६. १. १७) । पर्यूष्वि-( सा० १३६४-६ )ति

545
सत्राणि--मध्येपृष्ठ्यम् [अ. १०, ख.९]
 
गौरीवितम् (ऊ० २०. २. ५) अध्यास्यायाम् । औष्णिहमोकोनिधनं (ऊ० २०. २.६) द्वितीयायाम् । श्यावाश्वं (ऊ० ६.१.१८) तृतीयायाम् । आन्धीगवं (ऊ० ६.१.१९) तिसृषु। पर प्र धन्वे- ( सा० १३६७-९ )ति वाजजित् (ऊ० १७. १.६) सूर्यवतीषु (ऊ० १३७०-२) काव-(ऊ० ९. २. ११)मन्त्यम् ॥
यज्ञायज्ञीयम्-(ऊ० १.१.१४) अग्निष्टोमसाम । दशधर्म मानसं च द्वादशाहवत् । सर्वाणि स्तोत्राणि चतुर्विंशानि । अत्र केवलमृकसामान्येव दशमादतिदिश्यन्ते। न स्तोमोऽपि । तेन अग्निष्टोममानसे अपि चतुर्विंशे एवेति सूत्रे निर्णयः ॥
महाव्रतं चातिरात्रश्च । महाव्रतं चातिरात्रश्च ॥
इति सांवत्सरिकं व्रतम् । अतिरात्रः प्राकृतः ॥
इति नवमः खण्डः ॥
आदित्यानामयनं समाप्तम् ॥


इति श्रीवामनार्यसुतवरदराजविरचितायाम् आर्षेयकल्पव्याख्यायां सत्रेषु द्वितीयोऽध्यायः आदितो दशमः ॥१०॥




}}