लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १२४

विकिस्रोतः तः
← अध्यायः १२३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १२४
[[लेखकः :|]]
अध्यायः १२५ →

श्रीकृष्ण उवाच
इत्येवं राधिके ! कृष्णो बालकृष्णो महाप्रभुः ।।
अवतीर्य विमानाच्च यज्ञमण्डपमाययौ ॥ १ ॥
विलोक्य च ततः शीघ्रं कृत्वा स्नानं तडागके ।।
यजमानः स्वयं भूत्वा पत्नीव्रतद्विजेन च ॥ २ ।।
लोमशेन तथा देवायतनेन युतः प्रभुः ।।
मातापित्रादिसहितो निषसाद शुभासने ।। ३ ।।
विप्राश्च जगदुस्तावत् स्वस्तिवाचनमुत्सुकाः ।।
आचमनं ग्राहयित्वा ततो वै लोमशो मुनिः ।। ४ ।।
शुद्धिमन्त्रान् समुच्चार्य पञ्चगव्यं प्रदाय च ।।
जलेन प्रोक्षणं कृत्वा गृहीत्वा सूत्रकं करे ॥ ५ ॥
बालकृष्णं प्रकोष्ठे चाऽबन्धयद् यजमानकम् ।।
तथा भूपं यजमानं गौणं सस्त्रीकमेव च ।। ६ ।।
शिबिदेवाभिधानं चाऽबन्धयन् लोमशो मुनिः ।
बालकृष्णोऽपि भगवान् लोमशं यज्ञवेदिनम् ।। ७ ।।
मुख्यं चाऽबन्धयत्तत्र गौणं पत्नीव्रतं तथा ।।
आचार्ययुगलं कृत्वा ततो द्वादशभूसुरान् ॥ ८ ॥
रौद्रान् रुद्रस्वरूपाँश्चाऽबन्धयद् रुद्रसन्निधौ ।
ब्रह्मणो निकटे चान्यान् दशसाहस्रसंख्यकान् ॥ ९ ॥
ऋषीँश्चाऽबन्धयत् तत्र जपहोमकराँस्तथा ।।
ब्रह्मा स्वयं ब्रह्मवेद्यां स्थितः कृष्णाज्ञयाऽभवत् ।।१०।।
वेदास्तथोपवेदाश्च गातारश्चाऽभवँस्तदा ।।
उद्गातारस्तदा चासन् शाखामूर्तय इत्यपि ॥११॥
होतारश्चोपहोतारस्तदाऽऽसन् सनकादिकाः ।।
योगेश्वरास्तथा सिद्धाः कपिलाद्या नरायणाः ।।१२।।
आहर्तारस्तथा प्रतिहर्तारश्चेश्वराः शुभाः ।।
भूमादयोऽप्यभवँश्च वैराजादियुतास्तथा ।।१३।।
ऋत्विजश्चाऽभवँस्तत्र वसिष्ठाद्या महर्षयः ।
वालखिल्या अभवँश्च वेदपाठकरास्तदा ॥१४॥
व्यासाद्या वेदवेत्तारो बृहस्पत्यादयस्तथा ।
लक्ष्मीनारायणसंहितायाः प्रपाठिनोऽभवन् ॥१५॥
नारायणास्तदा सर्वे हव्यवाहा हि वह्निषु ।।
अभवन् अवताराश्च वह्न्याननास्तदा मखे ॥१६॥
वह्नयो दिव्यरूपाश्च राजन्ते तत्र संसदि ।
कल्पवल्लीयुताः कल्पद्रुमा हव्यप्रदायिनः ।।१७।।
समाहरन्ति द्रव्याणि संकल्पितानि वै तदा ।
इत्येवं यज्ञसाहाय्याः क्लृप्तास्तत्र मखे ततः ।।१८।।
पृथ्व्याः सम्पूजनं चापि वाराहस्य प्रपूजनम् ।
कुण्डस्य पूजनं चापि वेदिकानां प्रपूजनम् ।।१९॥
चक्रुः श्रीलोमशाद्याश्च ततो गणेशपूजनम् ।।
प्रत्यक्षस्य गणेशस्याऽर्चनं चक्रुस्तदा द्विजाः ।।२०।।
शंखस्य पूजनं चापि तथा चक्रस्य पूजनम् ।
कलशस्याऽर्चनं चापि तथा लक्ष्म्याः सुपूजनम् ।।२१।।
रुद्रस्य पूजनं चापि दुर्गायाः पूजनं तथा ।
कलशस्थापनं चापि मातृकापूजनं तथा ।।२२।।
दिक्पालानां पूजनं च ग्रहाणां चार्चनं तथा ।
ईश्वराणां पूजनं च शक्तीनां पूजनं तथा ।।२३।।
पार्षदानां पूजनं च वसूनां पूजनं तथा ।।
आदित्यानां पूजनं च सुराणां पूजनं तथा ॥२४॥
लोकपालार्चनं चापि सतीनां पूजनं तथा ।
देवानां पूजनं पितृपूजनम् ऋषिपूजनम् ॥२५॥
भूतानां पूजनं चापि इष्टाऽनिष्टप्रवेदिनाम् ।।
दिशां प्रपूजनं चापि विश्वेदेवप्रपूजनम् ॥२६॥
अश्विनीसुतयोश्चापि पूजनं रक्षसां तथा ।।
क्षेत्राणां क्षेत्रपालानां पूजनं योगिनां तथा ॥२७॥
योगिनीनां पूजनं च कलानां पूजनं तथा ।।
मनूनां पूजनं चापि तत्त्वानां पूजनं तथा ॥२८॥
मरुतां पूजनं चापि तीर्थानां पूजनं तथा ।।
राजसानां तामसानां देवानां पूजनं तथा ॥२९॥
विघ्नानां विघ्नराजानां ब्राह्मीनां पूजनं तथा ।
विद्यानां ब्रह्मपत्नीनां पूजनं धामयोषिताम् ।।३०।।
मूर्तिमतां तु सर्वेषां सर्वासां तत्र पूजनम् ।
चकार श्रीकृष्णनारायणस्तेषां प्रतुष्टये ॥३१॥
ततः स्वयं हरिकृष्णस्वामी श्रीपुरुषोत्तमः ।।
बालकृष्णः परब्रह्म मुख्यदेवस्थले स्थितः ।।३२॥
तस्य पूजां महापूजां शिबिदेवश्चकार ह।
मुख्यदेवे पूजिते चाऽवाद्यन्त तूर्यकोटयः ।।३३।।
ततो वह्निं मूर्तिमन्तं प्राह नारायणः स्वयम् ।
तिष्ठ कुण्डे मम मूर्ते देवानां तृप्तये मखे ।।३४॥
इत्युक्त्वा पूजितो वह्निः प्रसन्नः कुण्डमास्थितः ।
ज्वालारूपोऽभवत्तत्र समित्सु हव्यवाहनः ॥३५।।
यज्ञपात्रादिपूजां च कृत्वा वै ऋषयस्ततः ।।
कुण्डदेवान् समिद्देवान् सम्पूज्य चान्यदेवताः ॥ ३६॥
तेभ्यो दत्वा यथापूजां होमकार्यं व्यवर्तत ।
स्वाहाद्यास्तत्र देव्यश्च सख्यो वै दिव्यविग्रहाः ॥३७॥
करे कृत्वा च हव्यानि ददुर्वह्निमुखादिषु ।।
देवता ईश्वराश्चापि मुक्ता नारायणा अपि ।।३८॥
ब्रह्मप्रियाश्च मुक्तान्य ईश्वराण्यश्च देविकाः ।।
सुराण्यश्चापि मानव्यः ऋषयः ऋषिसंप्रियाः ॥३९।।
सात्त्विका राजसाश्चापि तामसाश्चापि वै सुराः ।।
सात्त्विक्यश्चापि राजस्यतामस्यस्तनवो हरेः ।।४०॥
प्रत्यक्षा मूर्तिमत्यस्ता भागान् जगृहुरध्वरे ।
जीवसृष्टावीशसृष्टौ ब्रह्मसृष्टौ तु ये च ये ॥४१॥
देहिनो वेदपर्णस्थास्ते सर्वे भुञ्जतेऽनले ।।
अध्वरेऽर्पितहव्यानि जायते तृप्तिमान् हरिः ॥४२॥
एवं सप्तदिनान्येवाऽभवद् यज्ञो विधानतः ।।
वैष्णवः परमो होमः सर्वतृप्तिप्रदो मखः ॥४३॥
श्रीराधिकोवाच—
यान् देवान् वै तदा स्मृत्वा यथा होमः प्रजायते ।
तत्सर्वं श्रोतुमिच्छामि तस्मिन् वै वैष्णवे मखे ॥४४॥
श्रीकृष्ण उवाच—
शृणु राधे तत्र होमो यथा वै सम्प्रजायते ।
अनादिश्रीकृष्णनारायणाय स्वामिने स्वाहा ।।४५।।
अक्षरब्रह्मणे स्वाहा स्वाहा मुक्तेभ्य इत्यपि ।।
स्वाहा ब्रह्मप्रियाभ्यश्च स्वाह मुक्ताभ्य इत्यपि ।।४६।।
स्वाहा कृष्णाय कान्ताय स्वाहा गोपीगणाय च ।।
राधायै कृष्णकान्तायै स्वाहा गोपगणाय च ।। ४७।।
स्वाहा गोलोकधाम्ने च स्वाहा धेनुभ्य इत्यपि ।।
स्वाहा नारायणायेति लक्ष्म्यै स्वाहा श्रियै तथा ॥४८॥
श्रीसखीभ्यस्तथा स्वाहा स्वाहा वैकुण्ठकाय च ।
स्वाहा पार्षदवर्गाय स्वाहा दासीगणाय च ।।४९।।
वासुदेवाय वै स्वाहा स्वाहा संकर्षणाय च ।
प्रद्युम्नाय तथा स्वाहा स्वाहाऽनिरुद्धसंज्ञिने ।।५०।।
महाकालाय वै स्वाहा महापुरुषसंज्ञिने ।।
मायायै च तथा स्वाहा स्वाहा तत्पुरुषाय च ।।५१।।
प्रधानपुरुषायेति स्वाहाऽव्याकृतधामिने ।।
अमृतवासिने स्वाहा भूम्ने स्वाहा सुबुद्धये ।।५२।।
अहंकाराय च महाविष्णवे मनसे तथा ।
स्वाहा वैराजरूपाय विष्णवे शंभवे तथा ।।५३।।
ब्रह्मणे च तथा स्वाहा स्वाहा सदाशिवाय च ।
ईश्वरेभ्यस्तथा स्वाहा ईश्वराणीभ्य इत्यपि ।।५४
तन्मात्राभ्यस्तथा स्वाहा स्वाहेन्द्रियेभ्य इत्यपि ।
प्राणेभ्यश्च तथा स्वाहा स्वाहा भूतेभ्य इत्यपि ।।५५।।
अष्टावरणवासिभ्यः स्वाहा ईशेश्वराय च ।
मत्स्याय कूर्मरूपाय स्वाहा वाराहरूपिणे ।।५६।।
कपिलाय च हरये स्वाहा श्रीपृथवे तथा ।
दत्तात्रेयाय हंसाय स्वाहा नृसिंहरूपिणे ।।५७।।
ऋषभाय वामनाय स्वाहा परशुधारिणे ।
यज्ञाय च कुमाराय स्वाहा रामाय धन्विने ।।५८।।
हयशीर्षाय वै स्वाहा स्वाहा नारदनामिने ।
राजराजाय वै स्वाहा स्वाहा व्यासाय कल्किने ।।५९।।
स्वाहा मोहिनिकायै च स्वाहाऽन्तर्यामिणे तथा ।।
स्वाहा सत्यनिवासिभ्यः स्वाहा श्रीपरमेष्ठिने ॥६० ।।
सरस्वत्यै च गायत्र्यै सावित्र्यै ब्रह्मयोषिते ।
असिक्न्यै च पलिक्न्यै च स्वधा वीरिणियोषिते ६१॥
सृष्ट्यै चाऽप्यथ सन्ध्यायै मोहिन्यै स्वाहिकेति च ।।
दक्षादिभ्यो वषट् चापि प्रजापतिभ्य इत्यपि ।।६२।।
मनुभ्यो वालखिल्येभ्यो वषट् ऋषिभ्य इत्यपि ।।
पितृभ्यश्च स्वधा चापि स्वाहा मेघेभ्य इत्यपि ॥६३।।
स्वाहा धर्माधर्मवंशगणाय काममूर्तये ।।
ऋतुभ्यो वत्सरादिभ्यः स्वधा युगेभ्य इत्यपि ।।६४।।
दिग्भ्यः स्वाहा गुणेभ्यश्च स्वाहा द्रव्येभ्य इत्यपि ।
कर्मभ्यश्चापि जातिभ्यः स्वाहा योगेभ्य इत्यपि ॥६५॥
इन्द्रादिभ्यो दिगीशेभ्यः स्वाहा लोकिभ्य इत्यपि ।
सत्याय तपसे स्वाहा जनाय महरेऽपि च ॥६६॥
स्वर्गाय स्वर्गवासिभ्यः स्वाहा देवेभ्य इत्यपि ।
स्वाहाऽप्सरोगणेभ्यश्च स्वाहा देवीभ्य इत्यपि ॥६७।।
सिद्धिभ्यश्च वसुभ्यश्च स्वाहा निधिभ्य इत्यपि ।
स्वाहा ग्रहेभ्यः सर्वेभ्यः सूर्येभ्यस्तिथिनामिने ।।६८।।
कलाभ्यश्च तथा स्वाहा नक्षत्रेभ्यश्च इत्यपि ।
तारकाभ्यस्तथा स्वाहा स्वाहा मरुद्भ्य इत्यपि ॥६९।।
रुद्रेभ्यो रुद्रपत्नीभ्यः स्वाहा श्रीशंकराय च ।।
कलाभ्यो योगिनीभ्यश्च स्वाहा खनिभ्य इत्यपि ।।७०
नरनारायणायेति स्वाहा वै शेषशायिने ।।
अवतारस्वरूपाय स्वाहा मूर्त्यात्मने तथा ।।७१।।
गंगाद्यायै तथा स्वाहा स्वाहा तीर्थेभ्य इत्यपि ।
कैलासगणकेशाय गणेशाय शिवाय च ।।७२।।
मात्रे योगिनिकाचक्राय च स्वाहा हनूमते ।
कार्तिकाय च हंसाय गरुडायाऽरुणाय च ।।७३।।
स्वाहाऽग्निमण्डलायेति स्वधा याम्याय चेत्यपि ।
श्रावणेभ्यः स्वधा चापि प्रेतेभ्यश्च स्वधा ह्यपि ।।७४।।
भूतप्रेतपिशाचेभ्यः कूष्माण्डेभ्यः स्वधा तथा ।
विनायकेभ्यो वेतालेभ्यश्च स्वाहा स्वधा तथा ।।७५॥
डाकिनीशाकिनीभ्यश्च स्वधा वै पितृयोषिते ।
सूतमागधबन्दीभ्यो वषट् तीर्थेभ्य इत्यपि ।।७६।।
मानवेभ्यस्तथा वषड् वृक्षद्रुभ्यो वषट् तथा ।।
वल्लीभ्यश्च वषट् तृणलताभ्यश्च वषट् तथा ।।७७॥
तिर्यग्भ्यश्च पशुभ्यश्च पक्षिभ्यश्च वषट् तथा ।
सरीसृपेभ्यः कीटेभ्यः क्षुद्रेभ्यश्च वषट् तथा ।।७८।।
गृहग्रामक्षेत्रदेवताभ्यः स्वाहा च भूमये ।।
वनारण्यनदेभ्यश्च वौषट् चाब्धिभ्य इत्यपि ।।७९।।
आश्रमेभ्यश्च वर्णेभ्यो वौषट् शैलेभ्य इत्यपि ।
स्वधा पित्रे पितामहाय प्रपितामहाय च ।।८०॥
मात्राद्यायै स्वधा चापि श्रौषट् विश्वाधिवासिने ।
गन्धर्वेभ्यः किन्नरेभ्यः श्रौषट् किंपुरुषाय च ।।८१॥
साध्येभ्यश्चापि विश्वेभ्यः स्वाहा मरुद्भ्य इत्यपि ।
चारणेभ्यो वषट् वौषट् नारीभ्यो गणिकाभ्य आ ८२॥
साध्वीभ्यश्च तथा श्रौषट् त्यागिनीभ्यश्च सर्वथा ।।
यादोभ्यश्च वषट् नागसर्पेभ्यश्च वषट् तथा ।।८३।।
दैत्येभ्यो दानवेभ्यश्च राक्षसेभ्यो वषट् तथा ।
यक्षेभ्यश्च वषट् चापि काश्यपेभ्यो यथायथम् ॥८४॥
सर्वसृष्टिप्रदेवेभ्यः स्वाहाऽन्तर्यामिणे तथा ।
स्वाहा श्रीहरिकृष्णाय घनश्यामाय वै तथा ॥८५॥
बालकृष्णाय च स्वाहा श्रीकृष्णवल्लभाय च ।।
गोपालबालकायेति कंभराश्रीसुताय च ॥८६॥
स्वाहा श्रीहरये श्रीमन्माणिकीपतये तथा ।।
लक्ष्मीनारायणायेति स्वाहा प्रीतिमयाय च ।।८७।।
पार्वतीपतये स्वाहा स्वाहा रासेश्वरीशिने ।
स्वाहा श्रीदुःखहालक्ष्मीस्वामिने परमात्माने ।।८८।।
स्वाहा जयाललिताधिपतये हंसयोगिने ।
अन्तर्यामिस्वरूपाय स्वाहा सर्वेश्वराय च ।।८९॥
यज्ञनारायणायेति स्वाहा श्रीवह्नये तथा ।
ओं परब्रह्मणे स्वाहा होमं भगवते ददुः ।।९०॥
सर्वे जीवास्तदा तृप्ता हव्यैः कव्यैर्मनोहरैः ।
इत्येवं हवनं कृत्वा भोजयामासुरादरात् ।।११।।
महीमानान् तथा देशनिवासान् कोटिकार्बुदान् ।।
मानवॉश्च चेतनाँश्च जडाँश्च भोज्यवस्तुभिः ।।९।।
आगता वै तत्र यज्ञे कोटिशो मानवास्तदा ।।
जगृहुश्चावशिष्टाश्च मन्त्रान् श्रीवैष्णवाँस्तथा ।।९३।।
इत्येवं नित्यमेवाऽपि जायन्ते हवनादयः ।।
वैष्णवाश्चापि जायन्ते मानवाः कोटिशोऽपि च ।।९४।।
सप्ताहेन सुसम्पाद्यो न्यवर्तत क्रतुः शुभः ।
अवभृथं ततश्चक्रुर्बालकृष्णसरोवरे ।।९५
सर्वे वै देहिनो दिव्याऽदिव्या येऽत्र समागताः ।
पावनास्ते च सञ्जाता बालकृष्णस्य योगतः ।।९६॥
दक्षिणाः प्रददौ कृष्णनारायणोऽतिभूयसीः ।।
शिबिदेवोऽपि सर्वस्वं राजा यज्ञे ददौ तदा ।।७।।
कन्यकानां शतं नैजं बालकृष्णाय वै ददौ ।
हस्त्यश्वरथसौवर्णयानविमानकानि च ।।९८॥
स्वर्णरूप्यकहीरादिगृहवाटीर्ददौ तथा ।
दासीदासाननेकाँश्च ददौ राजा क्रतौ तदा ॥९९॥
अन्नवस्त्रगवां दानं कोटिसंख्यं ददौ नृपः ।।
सर्वस्वं हरये नैजं ददौ वै राधिके तदा ।।१००।।
परिहारं ततश्चक्रे रात्रौ सर्वे विशश्रमुः ।।
शिबिस्तु कारयामास मन्दिरं तत्र शोभनम् ।।१०१।।
बालकृष्णश्च षट्पत्नीसहितो यत्र राजते ।।
राधा लक्ष्मीर्माणिकी च कमला श्रीः रमा तथा ।।१०२॥
सेवयन्ति सदा कान्तं मन्दिरे व्योमगामिनि ।
पठनाच्छ्रवणाचास्य यज्ञस्य फलभाग् भवेत् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शिबिदेवराज्ये बालकृष्णसरोवरतटे महायज्ञे याज्ञिकव्यवस्था, यज्ञकार्यनिवृत्तिः, श्रीहरये नृपकृतशतकन्यादानं चेत्यादिनिरूपणनामा चतुर्विंशत्यधिकशततमोऽध्यायः ॥ १२४ ।।