अंशुमत्काश्यपागमः/नालस्हापनविधिपटलः ७

विकिस्रोतः तः
← पटलः ६ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८ →


अथ वक्ष्ये विशेषेण निर्माल्यद्वारलक्षणम् ।

प्रतिबन्धे प्रतेरन्ते तदन्ये पट्टिकान्तिके ॥ १ ॥


गलान्ते कुमुदान्ते वा व प्रान्ते पादुकान्तके ।

नालं कुर्यादधश्चोर्ध्वे नालं तस्मिन्सुयोजयेत् ॥ २ ॥


भान्वंगुलं समारभ्य त्रित्र्यंगुल विवर्धनात् ।

चतुर्विंशांगुलं यावत् तावत्पंचविधाय तम् ॥ ३ ॥


भित्ति बाह्यगतं ह्येतत् तस्यार्धं गर्भगेहकम् ।

वेशयित्वाथ वा भित्तेः अभ्यन्तरसमं तु वा ॥ ४ ॥


वस्वंगुलं समारभ्य द्विद्वयंगुल विवर्धनात् ।

कलांगुलावसानं तु विस्तारं पंचधा क्रमात् ॥ ५ ॥


तन्मूलतारपंचांशं त्र्यंशं चाग्रसुविस्तरम् ।

तद्विस्तरसमं व्यासं त्रिपादं वार्धतद्घनम् ॥ ६ ॥


विस्तारस्य त्रिभागैक उच्चतारं नतं तथा ।

नालमध्ये तु कर्तव्यं निम्नोन्नतविवर्जितम् ॥ ७ ॥


मूलादग्रं नतं किंचित् मूलं सिंहस्य बन्धितम् ।

गजोष्ठसदृशालम्ब्य यथा सुन्दरमग्रतः ॥ ८ ॥


व्यालेभसिंहभूतं वा नालं धृत्वासनस्थितः ।

नालमेवं प्रकर्तव्यं सौम्ये प्रा * ममध्यमे ॥ ९ ॥


स्थापयित्वा विशेषेण अनेन विधिना बुधः ।

नालं गन्धोदकैर्गव्यैः स्नापयित्वाम्भसा ततः ॥ १० ॥


शान्तिहोमं तु कुर्वीत वारुणं सूक्तमुच्चरन् ।

स्नापकस्सुप्रसन्नात्मा सुमुहूर्ते सुलग्नके ॥ ११ ॥


नालं तु स्थापयेद्धीमान् स्थपतिः स्थापकान्वितः ।

सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ १२ ॥


सुधया गुलतोयैश्च बन्धयेत्सुदृढं यथा ।

पुंशिलाया सुकर्तव्या नालं तु चरणाधिपम् ॥ १३ ॥


नालस्थापनमेवं तु स्तम्भलक्षणमुच्यते ।


इत्यंशुमान्काश्यपे नालस्हापनविधिपटलः (सप्तमः) ॥ ७ ॥