अंशुमत्काश्यपागमः/अधिष्ठानलक्षणपटलः ६

विकिस्रोतः तः
← पटलः ५ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ७ →


अथ वक्ष्ये त्वधिष्ठान विधानं शृणु सुव्रत ! ।

धरातलमधिष्ठानं आधारं धरणी तया ॥ १ ॥


भुवनं पृथिवी भूमिः पर्याय वचनादिभिः ।

हर्म्यतारं तु कूटादि नीव्राधिष्ठाननीव्रकम् ॥ २ ॥


तस्मात्तदुपपीठं स्यात् नीव्रं होमा विनिर्गमम् ।

तस्मात्प्रकृति नीव्रं च सूत्र पातं तु कारयेत् ॥ ३ ॥


यत्रैवाद्येष्टकान्यासं तत्रैवं मानलक्षयेत् ।

तस्मात्तु घनभित्त्येवं प्रकृत्यन्तं प्रकल्पयेत् ॥ ४ ॥


स्वभाव प्रकृतेरूर्ध्वे प्रकृत्युच्चैकहस्तकम् ।

द्विहस्तं वा प्रकृत्युच्चं त्रिहस्तं वा घनाकृतिः ॥ ५ ॥


षडंगुल्यसमुत्सेधं षट्षडंगुलवर्धनात् ।

उत्तमं मध्यमं चैव अधमं च तथापि वा ॥ ६ ॥


प्रकृत्यन्तं स्थलं ख्यातं अन्तर्मण्डलकस्य तु ।

एवं कृत्वा प्रकृत्यूर्ध्वे होमं संकल्प्य देशिकः ॥ ७ ॥


भित्तिपादस्य विष्कंभं द्विगुणं त्रिगुणं तु वा ।

होमनीव्रमिति ख्यातं तदर्धं बहुलान्वितम् ॥ ८ ॥


तद्धोमाप्रकृतीनीव्रैः द्वित्रिदण्डमथापि वा ।

कुड्यपादाद् बहिर्नीव्र दुपपीठगलं तु वा ॥ ९ ॥


होमनीव्रसमं प्रोक्तं द्विविधं द्विजसत्तम ! ।

होमतुंगार्धमानेन होमोर्ध्वाब्जं प्रकल्पयेत् ॥ १० ॥


अब्जस्योच्चसमं वेशं अब्जाच्चोर्ध्वोपमानकम् ।

तस्योपरित्वधिष्ठानं सोपपीठान्वितं तु वा ॥ ११ ॥


अन्यद्धोमात्प्रकृत्यूर्ध्वे उपोपानं प्रकल्पयेत् ।

तत्तदूर्ध्वे धरातलं वाथ सोपपीठमथापि वा ॥ १२ ॥


उपापानं विनाधारं होमोर्ध्वे वा प्रकल्पयेत् ।

प्रकृतीसमसूत्रे तु कल्पयेच्छिल्पिकोत्तमः ॥ १३ ॥


होमापद्मोपपानादीन् हर्म्ये निवेशयेत् ।

आप्तोत्सेधांशमानेन त्वधिष्ठानस्य चोच्छ्रयम् ॥ १४ ॥


पादोदयार्धमानं वा षट्षडष्टांशमेव वा ।

अग्रपादविशालं तु दण्डमित्यभिधीयते ॥ १५ ॥


एकदण्डं समारभ्य त्वर्धदण्ड विवर्धनात् ।

यावता पंचसंख्या तु अग्निदण्डावसानकम् ॥ १६ ॥


पाद्बाह्ये परनिष्क्रान्तं तत्त्रिभागविभाजिते ।

उपानव्यासमेकांशं शेषं जगति विस्तरम् ॥ १७ ॥


कुमुदं वेदमेकांशं तन्निव्रं जगतेस्समम् ।

कुमुदोर्ध्वे पट्टवेशं तत्समं कण्ठवेशनम् ॥ १८ ॥


सर्वेषामम्बुजानां तु नीव्रतुंगसमं भवेत् ।

ऊर्ध्वपट्टमशेषं तत् समं वा कण्ठवेशनम् ॥ १९ ॥


कम्पानामपि सर्वेषां चतुर्भागेन नीव्रकम् ।

महावाजन्निष्क्रान्तं तुंगतुल्यार्धमेव वा ॥ २० ॥


त्रिपादं वाथ निष्क्रान्तिं यथाबलवशान्नयेत् ।

जन्मादिपंचवर्गेषु तत्तदंगावसानकम् ॥ २१ ॥


द्वारार्धं वा स्थलार्धं वा छेदयेत्तद्धरातलम् ।

उपानं जगतीं चैव कुमुदं कण्ठपट्टिका ॥ २२ ॥


पंचवर्गेति विख्यातं पादबन्धतले बुधः ।

द्वारं च जलधारं च स्थलं च प्रतिबन्धकैः ॥ २३ ॥


प्रतिरूर्ध्वे तु कर्तव्यं अंगच्छेदं न कारयेत् ।

प्रत्यंगच्छेदनं चेत्तु विपदामास्पदं सदा ॥ २४ ॥


तस्मात्सर्वप्रयत्नेन प्रत्यंगच्छेदनं विना ।

अधिष्ठानं द्विधा ज्ञेयं प्रतिबन्धांघ्रिबन्धनम् ॥ २५ ॥


प्रत्येकानेकभेदेन प्रोच्यते द्विजसत्तम ! ।

सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते ॥ २६ ॥


पादबन्धतलानां तु वस्वश्रं कुमुदं भवेत् ।

तयोस्संकरमेकस्मिन् कर्तव्ये कर्तृनाशनम् ॥ २७ ॥


प्रासादं प्रतिबन्धं च तत्तद्भेदेन संकरम् ।

कूटकोष्ठादिकानां तु कर्तव्यं तच्छुभावहम् ॥ २८ ॥


तथैवांघ्रिप्रबन्धं चेत् तस्मिन्संकरमुत्तमम् ।

अशुभं विपरीतं चेत् वास्तु राष्ट्रनृपस्य च ॥ २९ ॥


तस्मात्सर्वप्रयत्नेन वर्ज्यो वर्गेण संकरम् ।

अधिष्ठानस्य चोत्सेधं एकोनाविंशदंशके ॥ ३० ॥


उपानं चैकभागेन सप्तांशं जगती भवेत् ।

षट्त्रिंशं कुमुदोच्चं तु आलिंलं चैकभागया ॥ ३१ ॥


त्रिपट्टं चैकभागेन प्रत्युत्सेधाद्विभागया ।

वाजनं चैकभागेन प्रतिबन्धमिदं भवेत् ॥ ३२ ॥


उपानरहितं शेषं पूर्ववत् तत्त्वनेकधा ।

अधिष्ठानस्य चोत्सेधं पंचविंशतिभाजिते ॥ ३३ ॥


शिवांशं पादुकोत्सेधं जगती वसुभागया ।

धात्वंशं कुमुदोच्चं तु व्योमांशं कंपमानकम् ॥ ३४ ॥


अनलांशं गलोत्सेधं शश्यंशं चोर्ध्वकम्पकम् ।

महापट्टी गुणांशं तु तदूर्ध्वेऽंशेन कम्पकम् ॥ ३५ ॥


पादबन्धमितिख्यातं उपानरहितं तथा ।

एतच्च पादबन्धं च नानाभेदेन कीर्तितम् ॥ ३६ ॥


त्रिस्सप्तांशे तलोत्सेधं कृत्वांशेनैव पादुकाम् ।

अम्बुजं सार्धभागं स्यात् कम्पमर्धांशमुच्यते ॥ ३७ ॥


सप्तांशं जगतेरुच्चं रसांशं कुमुदोदयम् ।

आलिंगमेकभागेन त्रिपट्टं चैकभागया ॥ ३८ ॥


द्विभागं प्रतितुंगं स्यात् भागेनैकेन वाजनम् ।

प्रतिक्रममिदं नाम्ना प्रतिबन्धं तु भेदितम् ॥ ३९ ॥


तदेव पक्षभागेन उपानं परिकल्पयेत् ।

आलिंगोच्चं द्विभागेन शेषं पूर्ववदेव हि ॥ ४० ॥


उपानोपरि पद्मं च कम्पं चैव परित्यजेत् ।

तदुच्चं प्रतिक्रमं ख्यातं सर्वदेवालयावहम् ॥ ४१ ॥


षड्विंशद्विभजेदुच्चं उपानं चैकभागया ।

द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् ॥ ४२ ॥


षडंशं जगते रुच्चं एकांशं दलमानकम् ।

कण्ठमेकेन कर्तव्यं कण्ठोच्चं तद्द्विभागया ॥ ४३ ॥


एकांशं कम्पतुंगन्तु तत्समं तु दलोदयम् ।

महापट्टी द्विभागेन दलमेकांशमानतः ॥ ४४ ॥


कम्पमेकेन कर्तव्यं अष्टाश्रं कुमुदान्वितम् ।

अंभोजकेसरं ख्यातं पादबन्धे तु भेदितम् ॥ ४५ ॥


एकोनविंशदंशं तु तलोत्सेधं विभाजिते ।

उपानमेकभागेन पद्मोच्चमनलांशकम् ॥ ४६ ॥


कम्पोच्चं त्वर्धभागेन जगत्युच्चं युगांशकम् ।

अम्बुजं चार्धभागेन गलमर्धांशमानतः ॥ ४७ ॥


अर्धांशं पद्म तुंगं तु गुणांशं पट्टमानकम् ।

पद्ममर्धांशमानेन तत्समं कम्पमुच्यते ॥ ४८ ॥


अध्यर्धांशं तु कंठोच्चं कम्पमर्धेन कारयेत् ।

पद्ममर्धेन कर्तव्यं पट्टिका सार्धभागया ॥ ४९ ॥


अम्बुजं चार्धभागेन कम्पमर्धेन कारयेत् ।

पुष्पपुष्कलमाख्यातं पादबन्धे तु भेदितम् ॥ ५० ॥


द्वात्रिंशद्विभजेदुच्चं उपोपानं द्विभागया ।

उपानं चैकभागं स्यात् सप्तांशं कमलोच्छ्रयम् ॥ ५१ ॥


कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् ।

कुमुदोच्चं चतुर्भागं एकांशं गलमुच्यते ॥ ५२ ॥


कम्पमेकेन कर्तव्यं गुणांशं गलमानकम् ।

एकेनकम्पमेकेन ऊर्ध्वे पद्मं प्रकल्पयेत् ॥ ५३ ॥


कपोतोच्चं युगांशेन आलिंगं चैकभागया ।

एकेनान्तरितं कुर्यात् प्रतितुंगं द्विभागया ॥ ५४ ॥


वाजनं चैकभागेन कल्पयेत्तु क्रमेण तु ।

प्रतिबन्धे तु भेदं स्यात् श्रीबन्धान्तरिताद्धृतम् ॥ ५५ ॥


अधिष्ठानस्य चोत्सेधं अष्टाविंशति भाजिते ।

उपानं चैकभागेन जगत्युच्चं रसांशकम् ॥ ५६ ॥


कुमुदं पंचभागेन कम्पमेकेन कारयेत् ।

गलांशं गुणमानं तु कम्पमेकेन कारयेत् ॥ ५७ ॥


पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ।

आलिंगमेकभागेन अन्तरीतं तु कल्पयेत् ॥ ५८ ॥


प्रतितुंगं द्विभागेन शिवांशं वाजनं तथा ।

प्रतिबन्धस्य वर्गस्य मंचबन्धमुदाहृतम् ॥ ५९ ॥


तदेवालिंगिकामूर्ध्वं ऊर्ध्वं द्वाविंशदंशकैः ।

कल्यं श्रीकान्तकं नाम्ना पादबन्धे तु भेदितः ॥ ६० ॥


तुंगे षट्विंशदंशे तु एकांशं पादुकं भवेत् ।

द्विभागं गलमानं तु कम्पोच्चं शशिभागया ॥ ६१ ॥


षडंशं तु जगत्युच्चं चतुर्भागं घटोदयम् ।

कम्पमेकेन कर्तव्यं कण्ठोच्चं तु द्विभागया ॥ ६२ ॥


ऊर्ध्वकम्पमथैकांशं अगमानं द्विभागया ।

वाजनं * * * * * द्विभागं कण्ठमुच्यते ॥ ६३ ॥


वाजनं चैकभागेन सार्धांशं कमलोदयम् ।

कम्पमर्धेन कर्तव्यं श्रोणीबन्धमिदं परम् ॥ ६४ ॥


पादबन्धे तु भेदं स्यात् संहव्यालैर्विभूषितम् ।

त्रिष्षडंगं तलोत्सेधं कृत्वा सार्धांश पादुकम् ॥ ६५ ॥


कम्पमर्धांशमित्युक्तं भूतांशं पंकजोदयम् ।

गलमेकेन कर्तव्यं पद्ममेकेन कारयेत् ॥ ६६ ॥


कुमुदोच्चं त्रिभिर्भागैः दलमेकांशमानतः ।

आलिंगमेकभागेन त्वन्तरीतत्समं भवेत् ॥ ६७ ॥


प्रतेरुच्चं द्विभागेन वाजनं चैकभागया ।

अब्जबन्धमिदं नाम्ना भेदं तत्प्रतिबन्धके ॥ ६८ ॥


तलं द्वाविंशदंशे तु द्विभागं पादुकोन्नतम् ।

अब्जमेकेन कम्पं तु त्वेकांशेन प्रकल्पयेत् ॥ ६९ ॥


जगती भाग तु कुमुदं चतुरंशकैः ।

पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् ॥ ७० ॥


कण्ठतुंगं द्विभागेन कम्पमेकेन कारयेत् ।

शिवांशं दलमानं तु महापट्टीद्विभागया ॥ ७१ ॥


कम्पमेकेन कर्तव्यं वप्रबन्धमिदं स्मृतम् ।

पादबन्धस्य वर्गस्य सर्वधामसु पूजितम् ॥ ७२ ॥


तन्महापट्टिकामाने कपोतं कपोतबन्धकम् ।

कपोतोपरिकम्पोर्ध्वे त्रिपट्टं चैकभागया ॥ ७३ ॥


प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया ।

तुंगे षड्विंशदंशे तु कल्पं तत्प्रतिसुन्दरम् ॥ ७४ ॥


अधिष्ठानस्य चोत्सेधं त्रयोविंशति भाजिते ।

उपानमेकभागेन पद्ममेकेन कम्पकम् ॥ ७५ ॥


कण्ठं द्विभागमंशेन कम्पमेकेन पद्मकम् ।

द्व्यंशेन पट्टिकां विद्यात् कम्पमेकेन कल्पयेत् ॥ ७६ ॥


पद्ममेकेन कण्ठं तु एकांशेनैव कल्पयेत् ।

एकांशेनाम्बुजं कुर्यात् गुणांशं कुमुदोदयम् ॥ ७७ ॥


पद्ममेकेन कर्तव्यं आलिंगं चैकभागया ।

त्रिपट्टं शिवभागेन द्विभागं प्रतिमानकम् ॥ ७८ ॥


वाजनं चैकभागेन कल्पयेत्तु यथाक्रमम् ।

प्रतिबन्धे तु भेदं स्यात् श्रीकण्ठं तदुदाहृतम् ॥ ७९ ॥


उपानमेकभागेन पद्ममंशेन कम्पकम् ।

कण्ठं द्विभागमंशेन कम्पं द्व्यंशेन पट्टिका ॥ ८० ॥


कम्पमेकेन पद्मं तु एकांशेन प्रकल्पयेत् ।

कुमुदं तु त्रियंशेन पद्ममेकांशमानतः ॥ ८१ ॥


आलिंगमेकभागेनान्तरितं शशिभागया ।

द्विभागेन प्रतिं कुर्याद् वाजनं चैक भागया ॥ ८२ ॥


अधिष्ठानस्य चोत्सेधं द्वाविंशति विभाजिते ।

एतत्करीरबन्धं स्यात् प्रतिबन्धे तु भेदितम् ॥ ८३ ॥


पादुकं चैकभागेन द्विभागेनाब्ज तुंगकम् ।

कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागया ॥ ८४ ॥


कम्पमेकं द्विभागेन पट्टिकांशेन कम्पकम् ।

द्विभागं गलमानं तु गलमेकांशमानतः ॥ ८५ ॥


अम्बुजं चैकभागेन कुम्भमानं गुणांशकम् ।

एकांशं गलमानं तु द्व्यंशेनालिंगमुच्यते ॥ ८६ ॥


त्रिपट्टं चैकभागेन प्रतिमानं द्विभागया ।

वाजनं चैकभागेन भागं द्विगुणितांशके ॥ ८७ ॥


एतच्च प्रतिबन्धं स्यात् भेदं कलशबन्धनम् ।

अधिष्ठानस्य चोत्सेधं चतुर्विंशति भाजिते ॥ ८८ ॥


पादुकांशं तु भागेन तत्समं पंकजोदयम् ।

खुरमेकेन कर्तव्यं जगत्युच्चं रसांशकम् ॥ ८९ ॥


पद्ममेकेन भागेन कण्ठं पद्मं तु भागया ।

वेदांशं * * * त्सेधं कलशं चैकभागया ॥ ९० ॥


आलिंगमेकभागेन भागेनान्तरितं भवेत् ।

द्विभागं प्रतितुंगं तु वाजनं चैकभागया ॥ ९१ ॥


प्रतिबन्धं तु भेदं स्यात् श्रीकरं नामचोच्यते ।

भानुद्व्यंशे तलोच्चं तु द्विभागं पादुकं भवेत् ॥ ९२ ॥


उपोपानं शिवांशं स्यात् षडंशं गलमानकम् ।

कण्ठमंशेन कर्तव्यं अंशेनाब्जं प्रकल्पयेत् ॥ ९३ ॥


गुणांशं घटमानं तु गलमेकेन वृत्तकम् ।

कम्पमेकेन कण्ठं तु गुणांशमेकेन कम्पकम् ॥ ९४ ॥


व्योमांशं कम्पमंशं तु द्विभागं पट्टिका भवेत् ।

एकांशं गलमानं तु कम्पमेकेन कारयेत् ॥ ९५ ॥


सुन्दराम्बुज नाम्ना तु पादबन्धे तु भेदितम् ।

चतुस्सप्तद्विभागं तु तत्तन्मानं विभाजिते ॥ ९६ ॥


द्विभागं पादुकं ख्यातं दलमानं युगांशकम् ।

गलमेकेन कर्तव्यं अम्बुजं तु द्विभागया ॥ ९७ ॥


द्विभागं पट्टिकामानं अंशं पादुकमुच्यते ।

जगती चतुरंशं तु पद्ममंशे द्विजोत्तम ! ॥ ९८ ॥


कण्ठमंशेन पद्मं तु शश्यंशं प्रविधीयते ।

गुणांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥ ९९ ॥


कम्पमंशेन कर्तव्यं त्रिपट्टं चैकभागया ।

द्व्यंशेन प्रतिमानं तु वाजनं च शिवांशकम् ॥ १०० ॥


एवं नलिनकान्तं स्यात् सर्वदेवप्रियावहम् ।

त्रयोविंशति भागं तु तलोच्चं तु विभाजिते ॥ १०१ ॥


सार्धांशं पादुकोत्सेधं उपोपानं शिवांशकम् ।

अधः पद्मं द्विभागं स्यात् एकांशं कण्ठमुच्यते ॥ १०२ ॥


तदूर्ध्वे पद्ममेकांशं कुमुदोच्चं गुणांशकम् ।

तदूर्ध्वे पद्ममेकांशं एकांशं कम्पमानकम् ॥ १०३ ॥


कण्ठं द्व्यंशेन कर्तव्यं एकांशं चोर्ध्वपट्टिका ।

एकांशं पद्मतुंगं तु सार्धांशं वाजनोदयम् ॥ १०४ ॥


एकांशं पद्मतुंगं तु आलिंगं चैकभागया ।

त्रिपट्टं तु तथांशेन प्रतिमानं द्विभागया ॥ १०५ ॥


एकेन वाजनं कुर्यात् श्रीसौन्दर्यं समुच्यते ।

प्रतिबन्धस्य भेदं स्यात् एतच्चं पुरतस्तथा ॥ १०६ ॥


चतुर्विंशति भागं तु तलोच्चं तु विभाजिते ।

उपानं चैकभागेन द्विभागेन तु दलोदयम् ॥ १०७ ॥


तदूर्ध्वे कंपमेकांशं जगत्युच्चं शरांशकम् ।

वेदांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥ १०८ ॥


कण्ठमेकांशमित्युक्तं ऊर्ध्वपद्मं शिवांशकम् ।

वाजनोच्चं द्विभागेन एकांशं पद्मभागकम् ॥ १०९ ॥


आलिंगमेकभागेन त्रिपट्टं तत्समं भवेत् ।

प्रतिमानं द्विभागं स्यात् वाजनं चैकभागया ॥ ११० ॥


स्कन्दकान्तमिदं नाम्ना प्रतिबन्धस्य भेदिते ।

धरातलोच्चं विभजेत् त्रयोविंशति भागया ॥ १११ ॥


उपानोदयमेकांशं षडंशमम्बुजोदयम् ।

एकांशं कण्ठमानं तु ऊर्ध्वं पद्मं शिवांशकम् ॥ ११२ ॥


युमांशं कुंभकोत्सेधं एकांशं पद्ममानकम् ।

कम्पमेकेन कर्तव्यं द्विभागं कन्धरोदयम् ॥ ११३ ॥


एकांशं कंपमानं तु ऊर्ध्वपद्मं च तत्समम् ।

कपोतोच्चं गुणांशं तु आलिंगं चैकभागया ॥ ११४ ॥


एतच्चाम्बुजकान्तं स्यात् पादबन्धे तु भेदितम् ।

एवं त्वनेकभेदेन प्रोच्यते तु धरातलम् ॥ ११५ ॥


तथैवोच्चैकमात्रं वा हीनाधिकं न दोषभाक् ।

अर्धं वार्ध त्रिपादं वा बलांगद बलान्वितम् ॥ ११६ ॥


त्रिपट्टस्य विशालं तु द्विविधं प्रविधीयते ।

मूलपादस्य माव्यास पादमूले त्रिपट्टिकम् ॥ ११७ ॥


पादान्तरे त्रिपट्टानां व्यासं त्रिपादमर्धकम् ।

पादबाह्यसमावेशं नीव्रं चैव समं भवेत् ॥ ११८ ॥


युग्मा व युग संख्या वा पादान्तरेषु कल्पयेत् ।

सिंहेभमकरैर्व्यालैः भूतहंसैर्विभूषितम् ॥ ११९ ॥


प्रत्यग्रमकरैर्व्यालैः पादाधारस्य निर्गमम् ।

त्रिपट्टोर्ध्वे प्रतिं हेम सर्वत्र परिकल्पयेत् ॥ १२० ॥


ऊर्ध्वाधस्तम्बुजोपेतं कुमुदं वृत्तमाचरेत् ।

अन्ये द्वे कुसुमास्सर्वे प्रतिबन्धांघ्रि बन्धयेत् ॥ १२१ ॥


वृत्तं च वसुकोणं च क्रमेणैव तु कल्पयेत् ।


इत्यंशुमान्काश्यपे अधिष्ठानलक्षणपटलः (षष्ठः) ॥ ६ ॥