अंशुमत्काश्यपागमः/वास्तुहोमविधिपटलः ३

विकिस्रोतः तः


← पटलः २ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४ →


अथ वक्ष्ये विशेषेण वास्तु होमविधिं परम् ।

हर्म्ये त्वाद्येष्टकाकाले लिंगसंस्थापने तथा ॥ १ ॥


सकलस्थापने चैव संप्रोक्षणे तथैव च ।

बाललिंगप्रतिष्ठायां मण्टपे नृत्तरंगके ॥ २ ॥


सभायां यागशालायां वास्तुहोमं समाचरेत् ।

आचार्यलक्षणोपेतः स्वाचार्यो होममाचरेत् ॥ ३ ॥


समरीय पदे चैशे सौम्ये वा ब्राह्मिके पदे ।

स्थण्डिलं सिकतैः कुर्यात् हस्तमात्रसुविस्तरम् ॥ ४ ॥


उत्सेधं द्व्यंगुलं खातं चतुरश्र समं कुरु ।

कलशं विन्यसेदैन्द्रे शालिमध्ये द्विजोत्तमः ॥ ५ ॥


गन्धतोयेन संपूर्य हेमं तत्रैव निक्षिपेत् ।

पलाशपत्रदूर्वां च तज्जले च निधापयेत् ॥ ६ ॥


गन्धपुष्पादिना पूज्य तज्जले वारिदेवताम् ।

अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥ ७ ॥


पूर्वादि वास्तुदेवांस्तु अग्निमध्ये समावहेत् ।

गन्धैः पुष्पैश्च धूपैश्च पूजयेत्स्वस्वनामतः ॥ ८ ॥


प्रणवादीनि मध्ये तु स्वाहान्ते नैव होमयेत् ।

ब्रह्मवृक्षसमिद्भिस्तु प्रत्येकं होममाचरेत् ॥ ९ ॥


शतमर्धं तदर्धं तु होमयेद्गोघृतेन तु ।

पायसेनैव चरुणा प्रत्येकं तु शताहुतिः ॥ १० ॥


जयादिरभ्यतां नं च राष्ट्रभृच्चैव होमयेत् ।

इन्द्राहुतिं च कूष्माण्डं प्रायश्चित्ताहुतिं चरेत् ॥ ११ ॥


हव्यवाहेति मंत्रेण स्विष्टमग्नेति मंत्रतः ।

यदस्येति च मंत्रेण होमयेत्तु घृतेन तु ॥ १२ ॥


परिषेचं ततः कृत्वा प्रासावीरिति मंत्रतः ।

परिस्तरांश्च परिधीन् आज्येनोक्तान्हुनेत् क्रमात् ॥ १३ ॥


ब्रह्मणे तु वरं दद्यात् अग्नौ वा सूर्यमण्डले ।

प्रणीततोयैः संप्रोक्ष्य चात्मानं पवमानकैः ॥ १४ ॥


एवं समाप्य होमं तु प्रणिपत्य क्षमापयेत् ।

दर्भैः पलाश पत्रैश्च शोषितैर्बन्धयेद्बुधः ॥ १५ ॥


तदग्नौ दीपयित्वा तु प्रासादं मण्टपं तथा ।

प्राकारं गोपुरस्थानं पर्यग्निकरणं कुरु ॥ १६ ॥


बाह्ये तदग्निमुद्वास्य स्थापितैस्तु जलैर्बुधः ।

सर्वत्र प्रोक्षयेद्विद्वान् शुची वो हव्यमंत्रतः ॥ १७ ॥


वास्तु देव * *  थां तु पर्यग्निकरणं कुरु ।

वास्तुहोमं समाख्यातं स्वाद्येष्टकविधिं शृणु ॥ १८ ॥


इत्यंशुमान्काश्यपे वास्तुहोमविधिपटलः (तृतीयः) ॥ ३ ॥