पृष्ठम्:A Sanskrit primer (1901).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178 Lesson XLII. -- Subst.: लेखन n., writing, copying. अवस्था f., condition, state. | हिमवन्त m., the Himalaya Mts. उषस f., dawn; also personified, Adi.: । | Usas, the Dawn. उच्छ्रित high. कटक m., thorn; eneniy. | क्षात्र suitable for Ksatriyas. OTH m., bite, mouthful. गृह्य domestic. तण्डुल m., rice. प्रतिकल, f. °आ, unfavorable. पातक n., crime. | शुभ, f. आ, splendid, beautiful, पौत्र m., grandson. excellent. बन्ध m., relative. Exercise XLII. यद्यायति यत्कुरुते धृतिं बध्नाति यत्र च।। तदवाप्नोत्ययत्नेन यो* हिनस्ति न किंचन ॥ ३२ ॥ यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । तस्यां तस्यामवस्थायां तत्फलं समुपाश्नुते ॥ ३३॥ दूत एव हि संधत्ते भिनत्येव च संहतान् । | दूतस्तत्कुरुते कर्म येन भिद्यन्ते वा न वा ॥ ३४ ॥ ये गो हिंसन्ति तेषां** गरीयः प्रायश्चित्तं विदधति तस्माद्गां मा हिन्धि ॥ १॥ जीवत्पुत्रपौत्रो वर्षशतं निष्कण्टकं राज्यं भुङ्केति कवयो महाराजमस्तुवन् ॥ २॥ यथा वातो बलेन वृक्षान्भनक्त्येवं त्वं मे द्विषो भग्धि ॥ ३ ॥ रणे शत्रुभिर्युध्यमानः शूरः कांञ्चिदिषुभिरभिनत्केषां चिमूर्धहस्तपादादिकमसिनाच्छिनत् ॥ ४ ॥ प्रातरश्विनावुषसा स्वस्रा सह भूतानि जागरयितुं विचक्रे रथे ऽश्वौ युङ्ग इत्युक्षु श्रूयते ॥ ५॥ यो भूमिदानमाच्छिन्द्याद् आछिद्यमानं वानुमोदते स पञ्चभिर्महापा- तकैः संयुक्तः स्यात् ॥ ६॥ अहो प्रतिकूलो विधिर्विशिनष्टि मनोरजं मे ॥ ७ ॥ यत्र पित्रादीनां बन्धूनां शिरांसि भिन्दन्तो व्दतीं कन्या बलाञ्चरन्ति तं क्षात्रं विवाहमृषयो विदुः ॥ १० ॥ 11. After Jayasinha had long besieged Girinagara, be destroyed

  • The antecedent of this relative is the subject of yaratfa.
  • Translate as though dative.

Univ Calif - Digitized by Microsoft ®