पृष्ठम्:A Sanskrit primer (1901).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XLII. 177 Imperative. ऋणधानि रुणधाव राणधाम रुणधै रुणधाव है कणधामहै। रुन्द्धि रुन्द्वम् इन्द्ध रुन्त्स्व रुन्धाथाम् रुन्द्धम् । झणडु रुन्डाम् रुन्धतु दाम् रुन्धाताम् रुन्धताम् | Imperf. act.: अरुणधम्, अरुणत्, अरुणत्; अरुन्ध्व etc.; mid.: अरुन्धि etc. - 0pt. act.: सन्ध्याम् etc.; mid.; रुन्धीय etc. - Part, act.: रुन्धत , f. रुन्धती; nid.: रुन्धान. 445. Roots पिष्, ‘grind, crush' (act.); and हिंस, ‘injure, destroy' (act.): Imperfect. अपिनषम् अपिंष्व अपिंष्म अहिनसम् अहिंस्व अहिंस्म अपिनट् अपिंष्टम् अपिंष्ट अहिनस् अहिंस्तम् अहिंस्त अपिन अपिंष्टाम् अपिंषन् अहिनस or °नत् अहिंस्ताम् अहिंसन् Ind. 2nd persons: पिनर्चि, पिंष्ठस् , पिंष्ठ; - हिनस्सि, हिंस्थस्, हिंस्थ. Imv. 2nd persons: पिण्डुढि, पिष्टम्, पिंष्ट; - हिन्धि, हिंस्तम्, हिंस्त. 446. qz, “crush' (act.), combines qug with fa and a into तृणैढि and तृणे- Vocabulary XLII. Verbs: 77 (yunákti, yuñkte) join; yoke, TU (inddhé) kindle, light. harness. feez (chinátti, chinddhé) cut, cut + fa appoint, establish. off. | 74 (ruņáddhi, runddhé) obstruct, + ओ take away, remove. check; besiege. + उद् exterminate. frų (çináști) leave, leave re- जागरय (caus. stem) awaken. । maining. पिष् (pindsti) grind, crush. + fa set apart, distinguish. भञ्ज (bhandket) break, destroy. | हुन् + सम् unite. fH (bhinátti, bhinddhé) split. fae (hinásti) injure, destroy. 75 (bhunákti, bhuñkté) eat, enjoy. Perry, Sanskrit Primer. 12 Univ Calif - Digitized by Microsoft ®