पृष्ठम्:A Sanskrit primer (1901).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXV. XXVI. | 105 Exercise XXV. विद्वान्प्रशखते लोके विद्वान्गच्छति गौरवम् । विद्यया लभ्यते सर्व विद्या सर्वत्र पूज्यते ॥१३॥ प्राच्यां दिशि ज्योतीष्युद्गच्छन्ति प्रतीच्यामस्तंगच्छन्ति ।१। विवद्भि- रेव विदुषां श्रमो ज्ञायते ।२। त्वष्टुस्त्रिशीर्षणं पुत्रं मघवामारयत् ।३। अहनी एवं क्षत्रियावयुध्येताम् । ४ । ना दष्टो द्विजातिः स्नानमा- चरेत् । ५। काश्या आजग्मुषो भ्रातृनपश्याम ।६। येन वेदा अधीतास्तं युवानमपि गुरु गणयन्ति । ७। पापाः कर्मणां विपाकेन द्वितीये जन्म- नि तिर्यतु जायन्त इति स्मृतिः । ८। विद्वांसो विद्वद्भिः सह समागमाय स्पृहयन्ति । ९ । कियद्भिरहोभिः काश्याः प्रयागमगच्छत । १०। प्राचा देशे पाटलिपुत्रं नाम महन्नगरं विद्यत उदीचां तक्षशिला प्रतीचा भृग- कच्छम् ॥ ११ ॥ 12. Vộtra was killed (69, caus. pass.) by Maghavan and the Maruts. 13. Young women sang a song. 14. Two learned Brāhmans dispute. 15. Saramā is called in the Rigveda the dog (f.) of the gods. 16. Great forests are found in the west (expr. as pred., nom. pl.). 17. In the assembly let the best among the learned teach (उप-दिश) the law. 18. Those who have committed evil deeds must stand by day (acc.) and sit by night. 19. Glory was attained by the young warrior. 20. Turned toward the east (nom. sing.) let one reverence the gods; the east (प्राची) is the quarter (दिश) of the gods. 21. Day by day one must worship (प) the sun. 22. The gazelle has been killed by dogs. 23. The lion is king of forest- dwelling animals. Lesson XXVI. Some Irregular Substantives. 273. अम्बा f., ‘mother': voc. sing. अम्व. 274. 1. सखि m., ‘friend: sing. notn. सखा, acc. सखोयम्, inst. सख्या, dat. सख्ये, abl.-gen. सयस, loc. सख्यौ, voc. सखे; du. सखायी, Univ Calif - Digitized by Microsoft ®