पृष्ठम्:A Sanskrit primer (1901).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXI. 87 thus. "तु. E. g. वाच् f., “speech, word'; रज f., illness'; दिए f., ‘direction, point of the compass': । Sing. Plural. N.V. वाक् । रुक् । दिक् ॥ वाचस् । रुजस् । दिशम् ॥ A. वाचम् । रुजम् । दिशम् ॥ I. वाचा। रुजी । दिशा॥ वाग्भिस । रुग्भिस् । दिग्भिस् ॥ L. वाचि । इजि । दिशि ॥ वाचु । रुनु । दिक्षु ॥ | Dual. वाची। रुजौ । दिशौ ॥ वाग्भ्याम् । रुग्भ्याम् । दिग्भ्याम् ॥ वाचोस । रुजोस् । दिशोस् ॥ 247. 1. Final श of a stem regularly becomes the lingual mute (ङ or ) before + and सु, and when word-final. For exceptions, see 5 246, 3. 2. The final 7 of the root-stems राज, ‘rule', यज,

  • sacrifice', and सज, with others; and 3. the final g of a number

of roots, are treated like श above. Thus, द्विम् m., ‘enemy; famy m. pl., “people’, the · Vāiçya-caste’; faz m., f., (adj.) •licking'. Plural. N.V. द्विट् । लिट् ॥ विषम् । विशम् ।। लिहस ॥ A. विषम् । लिहम् ॥ ॐ ॐ ॐ I. द्विषा। लिहा ॥ द्विभिम् । विभिस् । लिभिस् ॥ L. विषि । लिहि ॥ दिसु । विट्स । लिटसु ॥ Dual. विषौ। लिही ॥ विड्भ्याम् । लिड्भ्याम् ॥ द्विषोस । लिहोस् । 248. But we m., priest", though containing the root ya, Sing. Univ Calif - Digitized by Microsoft ®