लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७३

विकिस्रोतः तः
← अध्यायः २७२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७३
[[लेखकः :|]]
अध्यायः २७४ →

श्रीनारायण उवाच-
अथ लक्ष्मि! कथयामि त्वष्टमीनां व्रतानि ते ।
यानि कृत्वा भुक्तिमुक्तिमाप्नुयात् पद्मजे व्रती ।। १ । ।
शुक्लाष्टम्यां तु चैत्रस्य पार्वतीजन्मसद्व्रतम् ।
मण्डपं कदलीस्तंभाशोकतोरणमण्डितम् । । २ । ।
कृत्वात्र सर्वतोभद्रं मण्डलं तस्य मध्यगाम् ।
सौवर्णीं पार्वतीं न्यस्य प्रदक्षिणशतं चरेत् ।। ३ । ।
पूजयेत् षोडशवस्तुश्रेष्ठोपदादिभोजनैः ।
नीराजयेद्रथे स्थापयित्वा श्रांगारिकं चरेत् । । ४ । ।
गीतवाद्यादिभिर्भक्तैः कार्यो यात्रामहोत्सवः ।
गृहे गृहे प्रपूज्या तण्डुललाजाजलैः फलैः ।। ५ ।।
सौभाग्यद्रव्यकुंकुमकज्जलाभरणादिभिः ।
नारीकेलफलेनाथ कलशेनापि वर्धयेत् ।। ६ ।।
एवं महोत्सवपूर्वं जले वा मन्दिरेऽथ वा ।
आनयित्वा पूजयेत्तामारार्त्रिकमथाऽऽचरेत् । । ७ ।।
भोजयित्वा च देवेशीं विधिना तां विसर्जयेत् ।
दद्याद् दानानि सर्वाणि बालाभ्योऽम्बरभोजनम् ।। ८ ।।
एवं कृत्वा व्रतं नारी सौभाग्यं लभते शुभम् ।
कन्या व्रतं परं कृत्वा राज्ञीपदमवाप्नुयात् ।। ९ ।।
अत्रैवाऽशोककलिकाऽष्टकस्याऽदनमाचरेत् ।
एवं प्राशनकर्तुस्तु न शोको जायते क्वचित् ।। 1.273.१० ।।
महाष्टमीति सैवेयं कर्तव्या सोपवासिका ।
पार्वत्याः पूजनं विसर्जनान्तं कार्यमेव च ।। ११ ।।
वैशाखस्य सिताष्टम्यामथोपोषणमाचरेत् ।
दुर्गाष्टमीति सा प्रोक्ताऽपराजितां तु पूजयेत् ।। १२।।
नैवेद्यं शर्करायुक्तं दद्याद् दानानि वै तदा ।
कुमारीर्भोजयेच्चापि नवम्यां पारणाग्रतः ।। १३ ।।
व्रती ज्योतिर्विमानस्थोऽपराजिताकृपावशात् ।
स्वर्गलोकेषु विचरेद् भुक्तिमुक्तियुतो भवेत् ।। १४।।
ज्येष्ठकृष्णाष्टमीप्राप्तौ कुर्यात् त्रिलोचनव्रतम् ।
कैलासे संवसेत् कल्पपर्यन्तं बहुमानितः ।। १५।।
ज्येष्ठशुक्लाष्टमीप्रातर्दुर्गां शुक्लां प्रपूजयेत् ।
शुक्लादेवीप्रसादेन कैलासं लभते व्रती ।। १६।।
आषाढधवलाष्टम्यां देवीं सम्पूजयेद् व्रती ।
नैवेद्यं शर्करोपेतं दद्यात् कन्याश्च भोजयेत् ।। १७।।
सुवर्णदक्षिणां दत्वा विसृज्याऽद्यात् स्वयं व्रती ।
एतद्व्रतं शुभं कृत्वा दुर्गालोकमवाप्नुयात् ।। १८।।
नभःशुक्ले तथाष्टम्यां दुर्गां सम्पूजयेद् व्रती ।
भोजयेद् विविधैरन्नैर्विसर्जयेद् विधानतः ।। १९।।
पारणां च ततः कुर्याद् व्रतं सन्ततिवर्धनम् ।
भाद्रमासे सिताष्टम्यां दशाफलमिति व्रतम् ।।1.273.२० ।।
सोपवासं प्रकुर्याद्वै पूजनं श्रीहरेस्तथा ।
तुलस्याः कृष्णवर्णाया दलैर्दशभिरर्चयेत् ।।२१ ।।
कृष्णं विष्णुं तथाऽनन्तं गोविन्दं गरुडध्वजम् ।
दामोदरं हृषीकेशं पद्मनाभं हरिं प्रभुम् ।।२२।।
एतैर्वै नामभिः कृष्णं पूजयित्वा दिने दिने ।
होमं कुर्याच्छतमष्टोत्तरं श्रीकृष्णनामतः ।।२३ ।।
जुहुयाच्चरुणा पुष्पैः फलैः शर्करया तथा ।
एवं दशदिनं कुर्यादाचार्यं पूजयेत्ततः ।। २४।।
सौवर्णे वाऽन्यपात्रे तु सौवर्णं तुलसीदलम् ।
प्रतिमां कानकीं चापि निधाय गुरवेऽर्पयेत् ।। २५।।
गोप्रदानं प्रकुर्याद्वै वस्त्रालंकारशोभनम् ।
दशाहं दुग्धपाकं च पूरिकाश्च निवेदयेत् ।।२६।।
स्वयं प्रसाद गृह्णीयात् विप्रान् साधूँश्च भोजयेत् ।
व्रतान्ते दशसाधुभ्यः प्रत्येकं दश पूरिकाः ।।२७।।
दद्यादेवं दशाब्दं तु कृत्वा व्रतमनुत्तमम् ।
सर्वान्स्वर्गाननुभूय कृष्णसायुज्यमाप्नुयात् ।। २८ ।।
नरः कृष्णपार्षदः स्यान्नारी कृष्णप्रिया भवेत् ।
नैतादृशं व्रतं त्वन्यत् कृष्णसायुज्यकृद्भवेत् ।। २९ ।।
भाद्रकृष्णाष्टमी कृष्णजन्माष्टमीव्रतं पुरा ।
उपवासेन तत्कर्तुः सप्तजन्माघनाशनम् ।। 1.273.३० ।।
उपवासी तिलैः स्नात्वा नद्यादौ विमले जले ।
मन्दिरं शोधयेत् सम्यङ् मृजाक्षालनलेपनैः ।। ३१ ।।
रंगैर्नानाविधैश्चित्रैस्तोरणैः शोभयेद् ध्वजैः ।
नवीनाँश्च वितानादीन् बध्नीयाद् रूपकाणि च ।। ३२ ।।
सिंहासनं भगवतः पूजोपकरणानि च ।
सम्मार्जयेद् दीपिकाश्च कुर्यादास्तरणं नवम् ।। ३३ ।।
पूजानैवेद्यवस्त्रादि व्रती सम्पादयेत्ततः ।
सभामण्डपमध्ये वा मन्दिरस्याऽग्रतोऽथवा ।। ३४।।
मण्डपं कारयेद् रम्यं कदलीस्तम्भशोभितम् ।
वस्त्रविचित्रसत्पुष्पपल्लवैः कलशैर्युतम् ।। ३५ ।।
फलदीपावलीमालाचन्दनादिविराजितम् ।
धूपितं कारयेत्तं च तन्मध्ये कलशं न्यसेत् ।। ३६ ।।
तस्योपरि न्यसेत्पात्रं ताम्रं तस्योपरि स्थिताम् ।
हैमीं वस्त्रयुगच्छन्नां प्रतिमां श्रीहरेः शुभाम् ।। २७।।
पाद्याद्यैरुपचारैश्च पूजयेद् व्रतकारकः ।
मण्डपे सूतिकागारं देवक्या विदधीत च ।। ३८ ।।
तत्र वै देवकीं बालकृष्णेन सहितां तथा ।
यशोदां गोकुले कुर्यात् सुतायुक्तां मनोहराम् । । ३ ९। ।
वसुदेवं च नन्दं च गोपान् गोपीश्च गास्तथा ।
वृषान् वत्सान् वत्सतरीः सौवर्णान् कारयेद् व्रती ।। 1.273.४० ।।
मण्डपे स्थापितान् दिक्षु विदिक्ष्वपि समर्चयेत् ।
वादयेत् तूर्यवाद्यानि मंगलानि च गापयेत् ।।४ १ ।।
स्नानपूजादिकं मूर्ते कृत्वा त्वारार्त्रिकं चरेत् ।
पंचामृतैरर्धरात्रे स्नापयेच्छुद्धवारिभिः ।। ४२ ।।
वासोभूषारत्नहारान् शोभनान् परिधापयेत् ।
कुंकुमकेसरागुरुचन्दनकुसुमानि च ।। ४३ ।।
हारापीडाँश्चावतंसान् पौष्पांश्च तुलसीस्रजः ।
धूपदीपाँस्ततः कृत्वा महानैवेद्यमाहरेत् ।।४४।।
अजमाँश्च तथा शुण्ठीं धान्याकान् शर्करां घृतम् ।
पञ्चचूर्णी रौप्यपात्रे नैवेद्यं विनिवेदयेत् । । ४५। ।
पूरीपायससंयावघृतपक्वादि चार्पयेत् ।
जलं समर्पयेद् दद्यात् ताम्बूलं मुखशोधनम् । ।४६। ।
नारीकेलफलं दद्याद् दक्षिणां तुलसीदलम् ।
ततो नीराजयेत् कृष्णं चतुर्विंशतिरूपिणम् ।।४७।
अर्घ्यं दद्यात् क्षमां प्रार्थ्य स्वापयित्वा व्रती ततः ।
रात्रौ जागरणं कुर्याच्छृणुयात्तत्कथानकम् ।।४८ ।
तदा पिबेद् व्रती कृष्णचरणामृतमुत्तमम् ।
सशर्करं दधिं किंचिन्मात्रं पञ्चामृतं ग्रसेत् ।। ४९ ।।
ततः प्रभाते स्नात्वैव पूजयेद् बालकृष्णकम् ।
क्षीरं भक्तं शर्करां च विशेषेण निवेदयेत् ।।1.273.५० ।
नरानार्यस्ततस्तत्र दधिक्षीरघृताम्बुभिः ।
कुर्वीरन् क्रीडनं त्वग्रे लेपक्षेपणसेचनैः ।।।५ १ ।।
स्नात्वा साधून् भोजयेच्च साध्वीर्बालाँश्च बालिकाः ।
विप्रान् भक्तान् भोजयेच्च दीनान्धकृपणानपि । । ५२।
दक्षिणां प्रददेदश्नीयात् स्वजनैः प्रसादिकम् ।
प्रातः सायं पूजनान्ते व्रतिना पालने हरिः ।।५३ ।
आन्दोलनीयोऽनुदिनं यावद्भाद्रद्वितीयकम् ।
दारापत्यसुहृद्भृत्यैरेवं कृत्वा व्रतं नरः ।।५४।
साक्षाद् गोलोकमाप्नोति विमानवरमास्थितः ।
त्रिलोक्यां वै व्रतं चैतत्सदृशं नास्ति यत्परम् ।।५५ ।
कृतेन येन लभ्येत कोट्यैकादशकं फलम् ।
दानान्यत्र प्रदेयानि राजयोग्यानि पद्मजे । ।५६।।
यथाशक्ति यथावस्तु कार्यं कार्ष्णं व्रतं प्रिये ।
भाद्रपदसिताष्टम्यां राधिकाजन्म निर्मितम् ।।५७।।
भगवन्तं तथा राधां रक्तवस्त्राणि धारयेत् ।
मध्याह्ने राधिकामूर्तिं सकृष्णां पूजयेद् व्रती ।।५८ ।
लड्डुकान् मौक्तिकान् दद्यान्नैवेद्येऽपि फलान्यपि ।
यद्यदिष्टं भवेत् स्वस्य तत्तत् समर्पयेद् व्रती ।।५९ ।
राधिकाजन्मपद्यानि गापयेद् गोपिकादिभिः ।
एकभक्तं व्रतं कृत्वा सुवासिनीश्च भोजयेत् ।। 1.273.६० ।
मूर्त्यर्पणं च गुरवे कृत्वा भुञ्जीत वै व्रती ।
उपवासं च वा कुर्याद् दद्याद्रक्ताम्बराणि वै ।। ६१ ।
एवं कृत्वा व्रतं नारी राधापरिकरे वसेत् ।
कृष्णपत्नी सदा भूत्वा कृष्णसौख्यं सदाऽर्जयेत् ।। ६२।
दूर्वाष्टमीव्रतं चैतत्कर्तव्यं व्रतिना तथा ।
दूर्वारूढस्थले शंभुबाणं संपूजयेद् व्रती ।।६ ३ ।
गन्धैः पुष्पैर्धूपदीपैर्दध्यक्षतफलादिभिः ।
दूर्वाभिः पूजयेच्चाप्यर्थयेद् दूर्वेऽमृते सदा ।।६४।
यथा शाखाप्रशाखाभिर्विस्तृताऽसि महीस्तरे ।
सौभाग्यं विस्तृतां देहि सन्ततिं चाऽजरामराम् ।।६५।
विप्रान् साधून् भोजयित्वा शंभुं विसृज्य वै व्रती ।
व्रतं पूर्णं प्रकुर्वीत नारी भाग्यवती भवेत् । । ६६ । ।
एवं पुण्या पापहरा सन्ततिदेयमष्टमी ।
दूर्वां न पूजयेद् या सा विधवा स्यात् त्रिजन्मसु । । ६७ । ।
ज्येष्ठर्क्षसंयुता चेयं ज्येष्ठाष्टमी व्रतात्मिका ।
महालक्ष्म्या व्रतं चैतदितः षोडशवासरान् । । ६८ ।।
पुनर्वसुप्रपर्यन्तं कालाष्टम्यवधिं ध्रुवम् ।
कर्तव्यं व्रतिना दक्षे करे बध्वा तु डोरकम् । । ६ ९ । ।
षोडशग्रन्थिसहितं गुणैः षोडशभिर्युतम् ।
नित्यं प्रपूजयेल्लक्ष्मीं तत उद्यापनं चरेत् । । 1.273.७० ।।
वस्त्रमण्डपिकां कृत्वा सर्वतोभद्रमण्डले ।
कलशं देयस्य दीपं च कृत्वोत्तार्य च डोरकम् । । ७१ । ।
कुंभाऽधस्तत् स्थापयित्वा लक्ष्म्याश्चतुःसुमूर्तिकाः ।
स्नपनं कारयेत्पचामृतैश्च सलिलैर्व्रती । ।७ रे । ।
उपचारैः षोडशाद्यैः पूजयित्वा प्रभोजयेत् ।
निशि जागरणं कुर्याच्चन्द्रेऽर्घ्य संप्रदापयेत् । ।७ ३ ।।
क्षीरसागरसंभूत महालक्ष्मीसहोदर ।
अन्नौषधिप्रदो मेऽस्तु श्रीखण्डार्घ्यं गृहाण मे ।।७४।।
क्षीरोदार्णवसंभूते कमले कृष्णसत्प्रिये ।
विष्णुवक्षःस्थलावासे भव मे सर्वकामदा । ।७५ । ।
एकनाथे जगन्नाथे गोपालस्य प्रियेऽव्यये ।
कम्भरे त्राहि मां देवि! कृष्णमातः शिवं कुरु ।।७६ ।।
एवं प्रार्थ्य महालक्ष्मीं सम्पूज्य भक्तयोषितः ।
भोजयित्वा जुहुयाच्च बिल्व पद्मकपावसैः । । ७७।।
समित्तिलघृतैः पुष्पैः फलैश्च विविधैस्तथा ।
विष्णवे चन्दने तालपत्रं मालां तथाऽक्षतान् । । ७८ । ।
दूर्वां कौसुंभसूत्रं च युगलं श्रीफलं तथा ।
तुलसीं शर्करां लड्डून् दुग्धसारं तिलान् यवान् ।।७ ९ । ।
जलं ताम्बूलकं चेति दद्याद्धरये षोडश ।
महालक्ष्म्यै तथा दद्याच्छूर्पेणाच्छाद्य शूर्पके । ।1.273.८ ० ।।
लक्ष्म्यै नारायणायाऽपि प्रसमर्प्य व्रती स्वयम् ।
विसर्जयेत्पूजनं च व्रतं तद्वै समापयेत् । । ८१ । ।
चतस्रः प्रतिमा दद्याच्चतुर्विप्रेभ्य एव वै ।
षोडशसुवासनीभ्यो दद्यात् षोडशवस्तुकम् ।। ८२ । ।
मिष्टान्नैराशयित्वा ताः संविसृजेत् सदक्षिणाः ।
पश्चात्तु पारणां कुर्याद् व्रती त्वेवं व्रतेन वै । । ८ ३ । ।
कोट्यधीशो भवेल्लोके लक्ष्मीलोके वसेत्पुनः ।
चिरं भोगान् प्रभुंक्ते वै कंभरालक्ष्म्यनुग्रहात् ।।८४।।
एषा शोकाष्टमी प्रोक्ताऽशोकपूजनमाचरेत् ।
एकभक्तं व्रतं कृत्वा रमां सम्पूज्य भावतः ।। ८५। ।
यत्र कुत्रापि जन्म स्यादशोकः स्यान्न संशयः ।
आश्विने तु सितेऽष्टम्यां दुर्गाव्रतमुपोषणम् । । ८६ ।।
एकभक्तं च वा पूजां कुर्यात्त्वेतद्विधानतः ।
सर्वतो विभवं लब्ध्वा मोदते दिवि देववत् ।।८७ ।।
ऊर्जकृष्णाष्टमीकाले करकाख्यं व्रत्ं स्मृतम् ।
पुत्रेच्छुभिः पूजनीयः उमेशो निशि सर्वथा । ।८८ । ।
दानं कृत्वा सुवर्णस्य चन्द्रोदये नीराजयेत् ।
व्रती प्रातः पूजयित्वा ततः कुर्यात्तु पारणाम् । ।८ ९ ।।
कार्तिककृष्णपक्षस्याऽष्टम्यां श्रीभगवद्व्रतम् ।
कृष्णनारायणो जज्ञे गोपालकंभरागृहे । । 1.273.९० । ।
देवाश्च मुनयः सर्वे तदाऽकुर्वन्महोत्सवम् ।
विमानानि समारुह्यागता दर्शनलालसाः । । ९१ ।।
पुष्पादिभिस्तदा दिव्यैर्वर्धयामासुरादरात् ।
तदा वै मण्डपः कार्यः प्रातरेव महार्हणः । । ९२ ।।
सौधमध्ये कृष्णनारायणस्तन्मण्डपे तदा ।
सौवर्णः स्थापनीयोऽत्र सर्वतोभद्रमण्डले । । ९३ । ।
घटे पंचसुरत्नादिफलपल्लवशोभिते ।
स्थाल्यां तिलान्वितायां वै पूजनीयो हरिः स्वयम् ।। ९४ ।।
श्रिया युक्तस्तथा पित्रा मात्रायुक्तो महाप्रभुः ।
शृणु लक्ष्मि त्वया साकं ममार्चनं प्रमुक्तिदम् । । ९५ । ।
सम्पत्करं सर्वसौख्यप्रदं सर्वेप्सितप्रदम् ।
तत्कर्तव्यं योषिता वा नरेणापि व्रतार्थिना । । ९६ ।।
आवाहनात् समारभ्य पञ्चामृतजलादिकैः ।
स्नपनं वस्त्रभूषादिधारणं शोभनादिकम् । । ९७ । ।
धूपदीपसुनैवेद्यारार्त्रिकदक्षिणादिकम् ।
स्तवनाराधनाताम्बूलाऽदनजलमर्पयेत् । । ९८ । ।
सर्वशास्त्रमयं कृष्णं सरस्वतीनिवासिनम् ।
सर्वदेवकृताऽऽवासं श्रीरमादिकृतालयम् ।। ९९ । ।
प्रभालक्ष्मीपार्वतीमाणिकीनाथं स्मरेत्तथा ।
दद्याद् दानानि बहुधा जागरं सोत्सवं चरेत् । । 1.273.१०० । ।
प्रातः स्नात्वा पूजयित्वा भोजयित्वा विसर्जयेत् ।
एवं कृत्वा व्रतं कृष्णनारायणजयन्तिकम् । । १०१ । ।
पत्नीं पतिं सुतां पुत्रं गां धनं स्वर्णमित्यपि ।
क्षेत्रं च भवनं यानमारोग्यं विन्दति व्रती ।। १०२ । ।
विद्यां सत्तां महाकीर्तिं पूज्यतां सर्वसम्पदः ।
व्रतेनाऽनेनाऽऽप्नुयाद्वै स्वर्गं मोक्षं च विन्दति । । १० ३।।
कालभैरवजन्मापि कालाष्टमीति सैव हि ।
पूजनं तस्य योग्योपचारैः कार्यं व्रतार्थिना ।। १०४ । ।
शंकरः कालरूपोऽयं संजातो भैरवः स्वयम् ।
व्रतिनो भैरवादीनां भयं नैव हि जायते ।। १०५ । ।
कार्तिके धवले गोपाष्टमी बोध्याऽत्र वै गवाम् ।
पूजां गोग्रासमेवापि गोदानं गोप्रदक्षिणम् ।। १०६ । ।
कुर्यात् कृष्णोऽभवद्गोपश्चारयामास गा यतः ।
गोव्रतेन सदा लक्ष्मीर्गृहे रसात्मिका वसेत् ।। १०७ ।।
मार्गस्य कृष्णाष्टम्यां वै दर्भमिथुनकं व्रतम् ।
अनघामनघं नाम्ना कृत्वा दर्भमिथुनकम् ।। १०८ ।।
सुतासुतसमायुक्तं स्थापयेद् गोमयादिभिः ।
लेपिते भूतले गन्धपुष्पाद्यैः पूजयेच्च तत् । । १०९ ।।
भोजयित्वा च दाम्पत्यं विसृजेल्लब्धदक्षिणम् ।
नरो नारी व्रतं कृत्वाऽऽप्नुयात्पुत्रं सुतां सुखम् ।। 1.273.११० । ।
अत्रैव कालभैरवजयन्तीव्रतमाचरेत् ।
अथ मार्गसिताष्टम्यां दुर्गाव्रतं रवेर्मतम् ।। १११ ।।
कार्यं कालव्रतं पूजाहोमदानसुभोजनैः ।
कालभैरवसान्निध्ये सजागरमुपोषणम् ।। ११२ ।।
कृत्वा वै दुःखदं कर्म नाशमायाति तद्बलात् ।
अथ पौषसिताष्टम्यां श्राद्धमष्टकसंज्ञितम् ।। ११३ । ।
पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्धनम् ।
कर्तव्यं विधिना सर्वं मध्याह्नोत्तरमेव ह ।। १ १४। ।
शिवपूजा प्रकर्तव्या भुक्तिमुक्तिप्रदा यतः ।
माघस्य कृष्णाष्टम्यां वै भद्रकालीव्रतं चरेत् । । ११५ । ।
पूजयेद् वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम् ।
अष्टम्यां माघशुक्लस्य कृष्णनारायणो हरिः ११६ ।।
दिव्यकाश्यां चकारावतरणं ब्रह्मलोकतः ।
नवम्यां स पराविद्यासंचारं कृतवान् प्रभुः । । ११७ । ।
अवतारव्रतं विद्याव्रतं कार्यं दिनद्वयम् ।
पूजनं षोडशवस्तुकृतं दानं सुवर्णकम् ।। ११८ । ।
दुग्धसारं प्रभुंज्याच्च विद्यां भुक्तिं व्रती लभेत् ।
माणिकीं पार्वतीं लक्ष्मीं प्रभां कृष्णं च पूजयेत् । । ११९ । ।
कृष्णेन सहिताः सर्वाः प्रसन्नाः पट्टयोषितः ।
नयन्ति पुरुषं नारीं स्वकं धाम पराक्षरम् ।। 1.273.१२० ।।
फाल्गुने त्वसिताष्टम्यां भीमादेवीव्रतं मतम् ।
भीमायाः पूजनं कार्यं भुक्तिमुक्तिफलप्रदम् ।। १२१ ।।
शुक्लाष्टम्यां फाल्गुनस्य शिवं शिवां समर्चयेत् ।
शीतलां पूजयेच्चापि पूर्वकृन्मिष्टभोजनैः ।। १ २२।।
दिगम्बरां रासभस्थां मार्जनीकलशान्विताम् ।
विस्फोटनाशिनीं देवीं जले जपेदतन्द्रितः ।। १२३ ।।
तस्य तु शीतला देवी स्याद् विस्फोटकशान्तिदा ।
शीतलाया व्रतकर्तुर्वर्षं शान्तिमयं भवेत् ।। १ २४।।।
चैत्रस्याऽधवलाष्टम्यामृषभोऽहं बभूव वै ।
कर्तव्यं पूजनं विष्णोर्व्रतिना पुण्यदं परम् ।। १२५।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकाष्टमीव्रतेषु पार्वतीजयन्तीदुर्गाष्टमीदशाहफलव्रत-कृष्णाष्टमीराधाष्टमीट्रूर्वाष्टमीज्येष्ठाष्टमीकंभरालक्ष्मी जयन्तीदुर्गाव्रतकरकाव्रतश्रीकृष्णनारायणभगवज्जयन्तीकालाष्टमीगोपाष्टमीदर्भव्रतश्राद्धाष्टमी-
भैरवाष्टमीश्रीकृष्णनारायणकाश्यवतरण व्रतविद्याव्रतपट्टराज्ञीकृतपूजनव्रत- भीमादेवीव्रतशीतलाष्टमीऋषभ-जयन्त्यादिव्रतानां निरूपणं
नाम त्रिसप्तत्यधिकद्विशततमोऽध्यायः ।।२७३ ।।