पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब. ४. क.|क्तिपूर्वकम् ॥ ३१ ॥ तुषुवुः परमात्मानं देवं भारायणं प्रभुम्॥ श्यामं किशोरवयसे भूषिते रनषेणैः ॥ ३५॥ वह्निशुद्धांशुकाधानं ॐ सं० ४ उ. छुशोभितं वनमालया । अतीव सुन्दरं शतं लक्ष्मीकांतं मनोहरम् ॥ ३६ ॥ व्याधास्रसंयुतं फपी पद्मदिवंदितम् ॥ दृष्ट् ब्रह्माकं ॥२६९॥ ४ |दिदेवांस्तानभयं सस्मितं ददौ ॥ ३७॥ पृथिवीं तां समाश्वस्य रुदतीं प्रेमविह्वलम् ॥ व्यधं प्रस्थापयामास पैर स्त्रपदमुत्तमम् ॥ ॐ अ• १२९ ||॥ ३८ ॥बलस्य तेजः शेषे. चं विवेश परमाङ्कतम् । प्रद्युम्नस्य च कामेके वानिरुद्धस्य ब्रह्मणि॥ ३९ ॥ अथीनिसंभवा देवाओं ॐ महालक्ष्मीश्च रुक्मिणी । वैकुण्ठं प्रययौ साक्षात्स्वशरीरेण नारद ॥ ४० ॥ सत्यभामा पृथिव्यां च विवेश कमलालया । स्वयं छे छुजांबवती देवी पार्वत्य विश्वमातरि ४१॥ या यो देव्यश्च यासां चाप्यंशरूपाश्च भूतले । तस्यां तस्यां प्रविविशुस्ता एव चङ् छ|पृथक्ट्रॉछ ॥ ६२॥ सांबस्यू तेजः स्कंदे च विवेश परमाद्भुतम् ॥ कश्यपेव सुदेवधाप्यदित्यां देवकी तथा॥ १३॥ रुक्मिणी मंदूरेझ त्यक्त्वा समस्त द्वारकां पुरीम् । स जग्राह समुद्रश्च प्रफुटवदनेक्षणः ॥ ४४ ॥ लवणोदः समागत्य तुष्टाव पुरुषोत्तमम् ॥ रुरोद तद्विकै ङ्योगेन साश्रुनेत्रश्च विह्ॐः॥ ४६॥ गंगा सरस्वती पद्मावती च यमुना था । गोदावरी स्वर्णरेखा कावेरी नर्मदा मुने ॥ ६६ ॥॥ |ञ्चशरावती बाहुदा च कृतमाला च पुण्यदा ॥ समाययुश्च ताः सर्पः प्रणेमुः परमेश्वरम् ॥४७उवाच जाह्नवी देवी रुदंती परमेश्वरम् – |साञ्चनेनातिदीन् सा विरहज्युरकार्तरा ॥ १८ ॥ भागीरथ्युवाच ॥ हे नाथ रमणश्रेष्ठ यासि गोलोकमुत्तमम् । अस्माकं झुका गतिभूत्र भविष्यति कलौ युगे॥ १९॥ श्रीभगवानुवाच ॥ ॥ कूलेः पंचसहस्राणि वूर्षाणि तिष्ठ भूतले ॥ पापान् िपापिनो |यानि तुभ्यं दास्यंति स्तानतः ॥ ६० ॥ मन्मंत्रोपासकस्पर्शाद्भस्मीभूतानि तक्षणात् ॥ भविष्यंति दर्शनाच स्नानादेव हि जाह्नवि अ |११। हरेर्नामानि यत्रैव पूराणान् िभवंति हि ॥ तत्र गत्वा सावधानभिः सार्द च् श्रोष्यसि ॥ ६२पुराणश्रणचैव इरेन छ मानुकीर्तनात् । भस्मीभूतानि पापानि ब्रह्महत्यादिकानि च।९३भस्मीभूतानि तान्येव वैष्णवालिंगनेन च॥ तृणानि शुष्ककाष्ठा | ४९६॥ शरीरेषु संततम् । मद्रतपादरजसा सद्यः पूता — |जाह्नवि हुँति ॥ पावको मङ्गलानां ६९॥ तथापि सन्ति पूतेषु वेष्णवा लोके पापानि पापिनामपि ॥ वसुन्धरा पृथिव्यां ॥यानि ५६ ॥तीर्थानि सद्यः पूतानि पुण्यून्यषिच तीर्थानि । | ॥२६१ ॥