पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॐ तपःङि च तं दृश्च भगवान्पुरुषोत्तमः । तमुवाच महाभीतं कृपया च कृपानिधिः ॥ ७ ॥॥ श्रीभगवानुवाच । मुक्तो भव छकलंकी त्वं सर्वकालं कलानिधे।शापस्थानं तारकाय भाद्रे मासि सितासिते ॥ ८॥ चतुर्यामुदितं चेदं यस्तु पश्यति कामतः |ऊ| कृतं याति तत्त्कलंकश्च स कलंकी भूविष्यति ॥ ९ ॥ हरिणा दीयते ताली भाद्रे मासि सितासिते ॥ चतुर्णामुदितवद्रो नेक्षितव्यः |। झ् कदाचन॥१०स्वयं दृङ् स्ववाक्यं च पालनं कर्तुमर्हति । भाद्री चंद्र चतुर्थ्यां तु स कलंकीबभूव ह १०. कलंकी येन रूपेणः। |तद्वक्ष्यामि निशामय । स मुमोच कलंकाच लोकशिक्षार्थमीश्वरः ॥ १२ ॥ सत्राजितः सूर्यभक्तस्तपस्तक च पुष्करे ॥ स्यमंतकं । छ|मणिश्रेष्ठं संप्राप भास्करादपि ॥ १३ ॥ अष्टौ भारान्सुवर्णानां प्रसूते नित्यमेव च॥ विष्णोर्मणावधिष्ठानं महापूते च पुण्यदे ॥१६ ॥४ ॐ सत्यभामां दत्वा कृष्णाय भक्तितः॥ यौतुकानें माणिं दातुमुद्यतो महते महान् ॥.१६ ॥ तं निषिध्य प्रसेनश्च दुर्मतिः। सत्राजितः कुक़ालपीड़ितः । मूर्णिं गृहीत्वां प्रययौ पुण्यां वाराणसीं पुरीम् ॥ १६ ॥ निहत्य ते पृथि ब्लासिइः सबल एव च ॥ मणिं जग्राह रुचि ऊरं स्त्रबदं गले ददौ ॥१७॥ कालंगराजपुत्रश्च ब्रह्मशापात्सुदारुणात् ॥ विप्रेणाभ्युदितस्तेन पशुयोनिं जगाम सः ॥ १८॥ नि|४| सृत्य सिंहं गहने भल्लूको ज़ांबवान्बली॥ णिं गृहीत्वा प्रययौ स्वपुरं रत्ननिर्मितम् ॥ १९ ॥ ऊचुः सर्वे द्रकायां माणि जाह. माध४ कुवः. तस्य बुदिं न जानीमः केनोपायेन वेत्ति च ॥२०॥ इति श्रुत्वा तु भगवान्कलंकर्नूतनाय च ॥ प्रययौ काननं घोरं चौरचिङ्गनचुं डुवर्मना ॥ २३ ॥ मृते प्रसेनं दृष्टां च डैःखीसिंहं ददर्श सः॥ मणिशून्यै च तं दृशं विषसाद च माधवः ॥ २३..सर्वं ज्ञात्वा चङ् |सर्वज्ञमे भक्तभवनं ययौ रुदंतं बालकै तत्र धाीक्रोडे वृदर्श सः ॥२३बालकं बोधयामास सा धात्री करून्विताः॥ मणिं ग्रहा| ॐण बलेति तव दोषः स्यमंतकी ॥ २४ ॥ सिंहः प्रसेनमवधीत्सिदो जांबवता हतः । सुकुमारक,मा रोदीस्तव वेष ॥ २९॥४ इति धायुक्तसुश्लोकं यश्च स्मृत्वा जलं पिबेत् ॥ देवदृष्टनष्टचेद्दोषादेव प्रमुच्यते ॥ २६ ॥. कीमतो यदि पश्यंति दांभिका वेदनिंफै |दकाः । कलंकिन भनेंत्येवमित्याह कमलोलः ॥ २७ ॥ कृष्ण धात्रीवचः श्रुत्वा मणिं जग्राह बालकात्॥ धानीौ गत्वा च भङ्कं |मैं|