पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोटिभिः ॥ वयस्यैः पार्षदैगोपैः सेवितं श्वेतचामरैः ॥ २ ॥ यं च राधावक्षःस्थलस्थितम् ॥ ध्यानासाध्यं दुराराध्यं धनेशशेषवंदितम् ॥ ६३ ॥ सिउँदै सुनींद्ध योगः प्रणतं स्तुतम् ॥ वेदानिर्वचनीयं च परं स्वेच्छामयं विभुम् ॥९emछ स्थूलस्थूलतमं रूपं सूक्ष्मात्सूक्ष्मतरं परम् ॥ सत्यं नित्यं प्रशस्तं च प्रकृतेः परमीश्वरम् ॥ ९६ ॥ निर्लिप्त च निरीहं च भगळु |वंतं सनातम् ॥ एवं ध्यात्वा च ते ताः स्रिग्धदूर्वाक्षता जलम् ॥५६॥ नालं धनेशश्च किमुन्ये जडबुद्धयः ॥ खुणातीतमनीदं च किं स्तौमि निर्गुणं परम् ॥ ६९ ॥ न सुरः ओतुमर्हति ।।” बलेस्तु वचनं श्रुत्वा तमुवाच जगत्पतिः परिपूर्णतमः श्रीमन्भक्तं च भक्तवत्सलः ॥ ६० ॥ ॥ माभैर्व स गृहं गच्छ सुतलं रक्षितं मया ॥ ६१ ॥ मद्वरेण प्रसादेन त्वत्पुत्रोप्यजरामरः । दर्पहानिं करिष्यामि तस्य सूर्यस्य दर्पिणः । | ६२ ॥ प्रडादाय वरो दत्तो भक्तीय च तपस्विने । ममावध्यश्च त्वदंशश्चेति प्रीतेन चेतसा । ६३ ॥ तव पुत्राय दास्यामि ज्ञानं|छ ॥ ६८ ॥ पुरा सनत्कुमाराय प्रदत्तं ब्रह्मणा तथा । सिदाश्रमे पुण्य ॐ तमे प्रथस्ते सूर्यपर्वणि ॥ ६६॥ गौमाय प्रवृत्तं च गौर्या मंदाकिनीतटे। शंकरेण च शिष्याय भक्ताय च दय्छता ॥ ६६४ ब्रह्मणे च मुया दत्तं शिवाय विरजातटे ॥.भृगं च पुरा दत्तं कुमारेण च धीमता ॥६॥ वे च दास्यसि बाणायुः बाणः स्तोष्यत्यङ् प्रजा काले च भक्तित-६९॥ नत्र संशयः । विपदां खंडनं स्तोत्रं कारणं सर्वसंपदाम् ॥ ७० ॥ वारंणं

खशोकान भवाब्धिघोरतारणम्॥ खंडनं गर्भवासानां जरामृत्युहरं परम् ॥७३बंधमानां च रोगाणां खंडनं भक्तमंडलम्

२ न पंडितोऽहमसुरो न सुरः कतुमर्हसि-३०षा० ।