पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.३. क. ३ यथा सुर। चैवमस्त्राणां प्रवरं वर्ष ॥ ई० ॥ तथा भवभ देवानां सर्वेषामीश्वरः परः ॥ यथा भवांस्तथा कृष्णो द्विधाता वेधस्/ सं•४ ई. अपि ३१ ॥ विष्णुः सत्त्वगुणाधारः शिवः सत्वाश्रयस्तथा ॥ स्वयं विधाता रजसः सृष्टिकर्ता पितामहः ॥ ३२ ॥ कलाग्निरुद्रो. ॥॥ ॥ २५ | भगवाविश्वसंहारकारकः । तत्रस्थाश्रयः सोपि रुद्राणां प्रवरो महान् ॥ ३३ ॥ स एव शंकरांशभाप्यन्ये रुद्राक्ष तत्कळाः ॥ भवां छु अ०.११९ स निनृणतेषां प्रकृतेश्च परस्तथा ॥ ३७ ॥ सर्वेषां परमात्मा वे प्राणा विष्णुस्वरूपिणः । मानसं च स्वयं ब्रह्म स्वयं ज्ञानात्मक |3शिवः ॥ ३६ प्रवरा सर्वशक्तीनां बुद्धिप्रकृतिरीश्वरी ॥ स्वात्मनः प्रतिबिंबस्ते जीवः सर्वेषु देहिषु ॥ ३६ । जीवः स्वकर्मणां ॐ अभोगी स्वयं साक्षी भवांस्तथा॥ सर्वे यांति त्वयि गते नरदेवे यथानुगः ॥ ३७ सद्यः पतति देहय शवोऽस्पृश्यस्त्वया विना ॥ बुदाः ४ संतो न जानंति वंचितास्तव मायया॥३८॥ त्वां भजंत्येव ये संतो मायामेतां तरंति ते ॥ त्रिषुणा प्रकृतिङ्गं वैष्णवी च सनातनी ||॥ ३९॥ परा नारायणीशानी तव माया दुरत्यया । त्वदंशाः प्रतिविवेषु ब्रह्मविष्णुशिवात्मकाः ॥ ४० ॥ सर्वेषामपि विश्वेषामा |श्रयो यो महान्विराट् । स शेते च जले योगाद्विश्वेशो गोकुले यथा ॥ ८१ ॥ स एव वासुर्भगवांस्तस्य देवो भवान्परः ॥ वासुदेव झ|इति ख्यातः पुराविद्भिः प्रकीर्तितः॥ ४२॥ त्वमेव कलया सुर्यस्त्वमेव कलया शशी ॥ कलया च हुताशश्च कलया पवनः स्वयम्झ ९३ ॥ कलया वरुणवैव कुबेरश्च यमस्तथा ॥ कलया त्वं महेंद्रश्च कलया धर्म एव च ॥ १४ त्वमेव कलया शेष ईशानो नैर्नेछु तिस्तथा । मुनयो मनवश्चैव महाघ फलदायकाः ॥ ४६ कला कलायाधशेन सर्वे जीवाश्चराचराः । त्वं ब्रह्म परमं ज्योतिध्ययं ते योगिनः सदा ॥ ४६ ॥ ते त्वाद्रियंते भक्तास्ते ध्यायंते च तदंतरे ॥ नवीननीरदश्यामं पीतकौशेयवाससम् ॥ ४७॥ ईषदास्यभ सन्नास्यं भक्तेशं भक्तवत्सलम् ॥ चंदनोक्षितसर्वाणं द्विभुजं मुरलीधरम् ॥ ३८ ॥ मयूरपिच्छचूडं च मालतीमाल्यभूषितम् । अल्य रत्ननिर्माणकेयूरवलयान्वितम् ॥ ४९ ॥ मणिकुंडलयुग्मेन गंडस्थलविराजितम् । रत्नसारांगुलीयं च कणन्मंजीररंजितम्। ६५ ॥ ४/॥२५३॥ कोटिकंदर्पलीलाभं शरत्कमललोचनम् । शरत्पूर्णाहुर्निदास्यं चंद्रकोटिसमप्रभम् । ६१ ॥ वीक्षितं सस्मिताभिश्च गोपीनां कोटि |उँ