पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्र = रुष्व निर्विघ्नं किं सुबमात्मना सदा ॥३॥ यस्मिन्गते गताः प्राणाः स जीवचैहियैः सह ॥ शंघाई मनो ब्रह्म स्त्रयं ज्ञानात्मकं • ४ ६ २५। शिवः॥ ३७॥.सद्यः पतति देव शिवं त्यक्त्वा शिवो भवेत् ॥ को वा तिष्ठति संग्रामे चक्रस्य तेजसा शि.सें ई२॥ नात्मक अ• ११ णे बाणखड़े शुद्धे किंवाभूनू सन् । परमात्मा च सर्वेषां भूतलाज़्मविग्रहः॥ ३३॥ नित्यः सरयूो हिङ्कणश परिपूर्णतमूः प्रश्न = गणेश कार्तिकेंयमं भवार्षेि तयोः ३६॥ प्रियो नं हि कृष्णात्परः प्रियः ॥ वेङ्कटेहं महालक्ष्मीगलले । राधिका स्वयम् ॥ ३॥ शिवाहं शिवलोकेषि ब्रह्मलोके सरस्वती । अहं निहत्य देस्यश्च दक्षकन्या सती पुरा ॥ ३६ ॥ वनिं या त्यक्तदेहा सा चाहं शैलकन्यका । रक्तबीजस्य युद्धे च काली च मूर्तिभेदतः ॥ ३७ ॥ सावित्री वेदमातहं सीता जनक अन्यका॥ रुक्मिणी द्वारवत्यां च भारते भीष्मकन्यका ॥३८॥ सुदानः शापतो पुण्ये श्रृंदावने वने ॥ ३९॥ भगवंतं च सर्वज्ञ त्वां शिवं च सनातम् । किं वाहं कथयामीति कर्तव्यं समयोचितम् ॥ ४०॥ इति ॥ नारायण उवाच ॥ ॥ । पार्वतीवचनं श्रुत्वा गणेशबशिवः स्वयम् ॥ आर्तिकेयश्च काली च तां प्रशंसां चकार ह॥ १ ॥ चूचुदं देवेशिसवं वैदोक्तमीप्सितुम्। अयुक्तमुपहास्यं च समरं परमात्मना ॥ ३ ॥ बाणो ददातु कन्यां तां सामंजस्यं यशस्यं च शुभदं सर्वकर्मसु ॥ ३ ॥ न ददाति यदा बाणो हिरण्यकशिपोः प्रजा । युद्धे पराङ्मुखो भीतो.भगवत्यङ्क ८ बाणो गच्छतु स्त्राची रणशास्त्रविशारदः ॥ पोचागमनं कुम वयं सान्नाळिः वैि ॥ ६॥ उवाच व दातुं स च न स्वीचकार हैं । दुर्गा तं बोधयामास न बुबोध च सद्वचः ॥ ७ ॥ एतस्मिनंतरे तां च सभामेवऊ ॥२५२॥ मोरमाम् ॥ आजगाम महाधर्मो बलिश्च वैष्णवाग्रणीः ॥८॥ रथं रत्नेंद्रनिर्माणं समारुह्य महाबलः । प्रततैः सप्तभिर्दैत्यैः सेक्तिः