पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ई. के. के. ॥ यशोदा देवकी तस्मै रत्नश्रेष्ठं दृदौ मुदा ॥ ९२ ॥ सप्तभिः किंकरेषापि संवीतः श्वेतचामरैः ॥ दधार छत्रमरोड सं• & ३ इरे॥ ९३ ॥ रत्नसिंहासने रम्ये ददर्श रत्नर्पणम् ॥ अतीव पुण्यवाप्यं च हरिणा च पुरस्कृतः ॥९e | |अ• १ २२॥ चकुः स्तोत्रं च भट्टाअ भिक्षुछ प्राङ्गणास्तथा ॥ दृदुः शुभाशिषं तस्मै देवाश्च मुनयस्तथा ॥ ९६ ॥ ब्राह्मणेभ्यो दुद राजां रत्नको च ॥ ९६॥ अभिषिच्य नृपं च देवांश्च मुनिपुंगवान् । संपूज्य ब्राह्मणांच्या पिष भट्टन्भिष्टुं द्विजं गुरुम्॥ ९७ ॥ स्वालयं च ययुः सर्वे यादवाश्च मुदान्विताः ॥ येथे हरेः पार्षदाश्च ते सर्वे स्वालयं ययुः छ| |॥ ६८ ॥ प्रभाते चाययुः सर्वे सुधर्मा च सभां हरेः ॥ नमस्कृत्य महेंद्रे च चोषुः सर्वे च संसदि ॥ ९९ ॥॥ इति श्रीङ वैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे द्वारकाप्रवेश उभूसेनाभिषेके ‘चतुरधिकशततमोऽध्यायःझ | १०४ ॥ श्रीनारायण उवाच ॥ ॥ अथ वैदर्भराजेंद्रो महाबलपराक्रमः । विदर्भदेशे पुण्यात्मा सत्यशीलश्च भीष्मक मी रुक्मि |णी योषितां वरा ॥ अतीव सुन्दरी रम्या रमा रामासु पूजिता ॥३॥ नवयौवनसंपन्न रत्नाभरणभूषिता ज्वलिता सती॥ ८ ॥ सा सत्यशीला पतिव्रता ॥ शांता दता नितांता लुप्यनंतगुणशालिनी॥ ५॥ इंद्राणी व रुक्मिण्या भीष्मकन्यायाः कलां नाइति षोडशीम् ॥ ॥ ७ ॥ तां दृझा राजराजेंद्रो बालीडारतां पराम् । बालां सुशोभां कुर्वत यथाश्रेष्ठ विघोः कलाम् ॥ ८॥ शरत्पूर्णेदुशोभायां शरत्कमललोचनाम् । विवाहयोग्यां युवतीं लानस्राननां शुभाम् ॥ ९॥ सदा चिंतितो धमों धर्मशीलश्च मुन्नतः । मुतां पप्रच्छ पुत्रांश्च ब्राह्मणश्च पुरोहितान् ॥ १० ॥ ॥ भीष्मक उवाच ॥ ॥ कं तृणे झ| ॥२३२॥ मि सुतार्थं च वराई प्रवरं वरम्॥ सुनिपुत्रं देवपुत्रं राजेंद्रमुतमीप्सितम्॥ ११॥ विवाहयोग्या कन्या मे वर्धमाना मनोहरा ॥ शीनें