पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ भिक्षां ददौ च प्रथमं पार्वती परमादरात् ॥ १६ ॥ अमूल्यरत्नपात्रस्थं मुक्तामाणिक्यहीरकम् ॥ fरसारविनिर्माणं पित्रा रोहिणी हथ सावित्री च सरस्वती । प्रत्येकं प्रददौ भिक्षां मणिकांचनभूषिताम्। त्रताः ॥ कामिन्यो बांधवानां च सस्मिताः स्निग्धलोचनाः स्वाहा च रतिः कंसस्य कामिनी ॥ २० ॥ प्रत्येकं प्रददौ भिक्षां रत्नभूषणभूषिताम् । भिक्षां गृहीत्वा भगवान्सबलो भक्तिपूर्व कम् ॥ २१ ॥ किंचिद्ददौ च गर्गाय किंचित्स्वगुरवे तथा ॥ वैदिकं कर्म निर्वाप्य गर्गाय दक्षिणां ददौ ॥ २२॥ देवांश्च भोजयाश्च मास ब्राह्मणवापि सादु । येये समाययुर्यज्ञे ते च दत्त्वा शुभाशिषम् ॥ २३ ॥ कृष्णाय बलदेवाय प्रहः प्रययुर्गुदम् ॥ नंदः – |सभार्यं निर्वाप्य शुभकृमें सुतस्य वै ॥ २४॥ क्रोडे कृत्वा बलं कृष्णं चुचुंब वदनं तयोः । उच्चै रुरो नंदश्च यशोदा च पतिव्रता |३| श्रीकृष्णस्तं समाश्वास्यं बोधयामास यत्नतः ॥ २६॥ ॥ श्रीकृष्ण उवाच ॥ सानंदं गच्छ हे मातर्यशोदे तात सत्वरम् त्वमेव माता श्री त्वं पिता च परमार्थतः ॥ २६ ॥ अवंतिनगरं तात यास्यामि सबलोधुना ॥ मुनेः साँदीपिनेः स्थानं वेद ॥ २७ ॥. तत आगत्य सुचिरं काले भवति दर्शनम् ॥ कालः करोति कुलनं स च भेदं करोति च । ॥ २८ ॥ सर्वे कालकृतं मातर्मेदं संमेलनं नृणाम् ॥ सुखं दुःखं च इयं च शोकं च मंगलालयम् ॥ २९ ॥ मया दत्तं च तत्त्वं ॐ योगिनामपि दुर्लभम् ॥ सर्घनंदश्च सानंदं त्वामेव कथयति ॥ ३० ॥ इत्युक्त्वा जगतां नाथो वसुदेवसभं ययौ। तदा॥४ ज्ञया झणंप्राप्य ययौ सांद्वीपिनेQहम् ॥ ३१ ॥ वसुदेवं देवकीं च संभाष्य विनयेन च ॥ नंदः सभार्यः प्रययौ हृदयेन विठंयुता ॥ |॥ ३२ ॥ मुक्तामणिं सुवर्णं च मणिक्यहीरकं तथा ॥ वह्निशुद्धांशुकं रत्नं नंदाय देवकी ददौ ॥ ३३ ॥ श्वेताश्वं च मङ्गदं च