पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7. ने. क. कुरु ॥११अनाथां सर्वशून्यां मां शून्यां ताममरावतीम् ॥ संपच्छून्यमाश्रमं मे पथ रक्ष.कृपानिधे ॥ ७२ ॥ दस्युग्रस्तों च मां चै| सं• ३ है. झ देशं किंकरमानय । दस्रा चरणरेणुस्तं शुभाशीर्वचनं कुरु ॥ ४३ ॥ सर्वेषां च गुरूणां च जन्मदाता परो गुरुः । पितुः शत । १५२ |ऊअ० ५२ गुणा मता पूज्या वंद्य गरीयसी ॥ १४ ॥ विद्यदाता मंत्रदाता ज्ञानदो हारिभक्तिदः । पूज्यो वेद्यश्च सेव्यश्च मातुः शतगुणो गुरुः || ९ मंत्राद्युद्भिरणेनैव गुरुरित्युच्यते बुधैः । अन्यो वंद्यो गुरुरयमन्यथारोपितो गुरुः १६ ॥ अज्ञानतिमिरांधस्य ज्ञानांजन शलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥ १७ ॥ अदीक्षितस्य मूर्धस्य निष्कृतिर्नास्ति निश्चितम् । सर्वकर्मस्त्रन ईस्य नरके तत्पशोः स्थितिः ॥ ६८ जन्मदाताऽन्नदाता च माताऽन्ये गुरवस्तथा ॥ पारं कर्तुं न शक्तास्ते घोरसंसारसागरे। ॥ ४९ ॥ विद्यमंत्रज्ञानदाता निषुणः पारकर्मणि ॥ स शक्तः शिष्यमुद्धर्तुमीश्वरश्रेञ्चरात्परः ॥ १९० ॥ गुरुर्विष्णुर्गुरुर्बह्मा गुरुर्देवङ महेश्वरः । गुरुर्धम गुर्रः शेषः सर्वात्मा निर्गुणो गुरुः॥६१॥ सर्वतीर्थाश्रयश्चैव सर्वदेवाश्रयो गुरुः सर्वदेवस्वरूपश्च गुरुरूपी ॐ हरिः स्वयम् ॥ ६२॥ अभीष्टदेवे रुष्टे च गुरुः शक्तो हि रक्षितुम् ॥ गुरौ रुष्टेऽभीष्टदेवो न हि शक्तश्च रक्षितुम् ॥ ६३ ॥ सर्वे ग्रहाश्च यं रुष्टा रुष्टश्च देवब्राह्मणाः । त्वमेव रुडो भवसि गुरुरेव हि देवताः ॥ ६४॥ न गुरोश्च प्रियधात्मा न गुरोश्च प्रियः सुतः ॥ धनं प्रियं च न गुरोर्न च भार्या प्रिया तथा॥९९न गुरोश्च प्रियो धमों न गुरोश्च प्रियं तपः॥ न गुरोश्च प्रियं सत्यं न पुण्यं च गुरोः परम् ॥५६॥ गुरोः परो न शास्ता च न हि बंधुगुरोः परः ॥ देवो राजा च शास्ता च शिष्याणां च सदा गुरुः ॥ ५७ ॥ याव च्छक्तो दातुमन्नं तावच्छास्ता तमन्नदः । गुरुः शास्ता च शिष्याणां प्रतिजन्मनि जन्मनि ॥६८॥ मंत्रो विद्यागुरुर्देवः पूर्वलब्धो यथा पतिः प्रतिजन्मनि बंधेन सर्वेषामुपरि स्थितः॥ ९९॥ पितागुरुव वंय यत्र जन्मनि जन्मदः । गुखोन्ये तथा माता गुरुबज्छु प्रतिजन्मनि॥ १६०॥ विप्राणां त्वं वरिष्ठ गरिष्ठश्च तपस्विनाम् । प्रह्मिष्ठो ब्रह्मविद्रह्मन् धर्मिष्ठः सर्वधर्मिणाम् ॥६१॥ तुष्टो भव मुनि |ऊ| ॥१५२॥ श्रेष्ठ मांच शतं चसांप्रतम्॥त्वयितुटे सदा तुष्टा भवंति ग्रहदेवताः ॥ ६२॥ इत्युक्त्वा सा शची ब्रह्मन्पुनरुच्चैरुरोद ह ॥ दृझ तद्वज्ञ