अमरकविविरचित एकाक्षरी-कोशः

विकिस्रोतः तः
(१)

विश्वाभिधानकोशानि प्रविलोक्य प्रभाष्यते ।

अमरेण कवीन्द्रेणैकाक्षरनाममालिका ॥१॥
(२)

अः कृष्णः आः स्वयंभूरिः काम ई श्रीरुरीश्वरः ।

ऊ रक्षणः ऋ ऋ ज्ञेयौ देवदानवमातरौ ॥२॥
(३)

लर्देवसूर्ल्रूर्वाराही भवेदेर्विष्णुरैः शिवः ।

ओर्वेधा औरनंतः स्यादं ब्रह्म परम्अः शिवः ॥
(४)

को ब्रह्मात्मप्रकाशार्के कः स्याद्वायुयमाग्निषु।

कं शीर्षे सुसुखे कुस्तु भूमौ शब्दे च किं पुनः ॥
(५)

स्यात्क्षेपनिन्दयोः प्रश्ने वितर्के च खमिन्द्रिये ।

स्वर्ग्गे व्योम्नि मुखे शून्ये सुखे संविदि खो रवौ ॥
(६)

गस्तु गातरि गंधर्व्वे ज्ञायते गीतौ गो विनायके ।

स्वर्गे दिशि पशौ वज्रे भूमाविन्दौ जले गिरि ॥
(७)

घस्तु सुघटीशे घा किंकिष्या च घुर्ध्वनौ ।

ङं मञ्जने ङो वृषभेजिने चः चन्द्रचोरयोः ॥
(८)

चःसूर्ये कच्छपे छं तु निर्मले जस्तु जेतरि ।

विजये तेजसि वाचि पिशाच्यां जिः जवेऽपि च॥
(९)

झो नष्टे रवे वायौ ञो गायने घर्घरध्वनौ।

टं पृथिव्यां करटे च ठो ध्वनौ ठो महेश्वरे ।।
(१०)

शून्ये बृहध्वनौ चंद्रमंङले डं शिवे ध्वनौ ।

ढो भये निर्गुणे शब्दे ढक्कायां णस्तु निश्चये ॥
(११

ज्ञाने तस्तस्करे क्रोडपुंच्छयोस्ता पुनर्दया।

थो भीत्राणे महीध्रे दं पत्न्यां दा दातुदानयोः ॥
(१२)

बन्धे च धा गुह्ये केशे धातरि धीर्मतौ ।

धूर्भारकंपचिंतासु नौ नरे बन्धुबुद्धयोः ॥
(१३)

निस्तु नेतरि नुः स्तुत्यां नौः सूर्ये पस्तु पातरि ।

पावने जलयाने च फो झंझाजलफेनयोः ॥
(१४)

भाः कांतौ भूर्भुवः स्थाने भीर्भये मः शिवे विधौ ।

चंद्रे शिरसि मा माने श्रीमात्रौवारणेऽव्ययम् ॥
(१५)

मुः पुंसि बंधने यस्तु मातरिश्वनि यं यशः ।

यास्तु यातरि खट्वांगे याने लक्ष्म्यां च रो धृतौ ॥
(१६)

तीव्रे वैश्वानरे कामे राः स्वर्णे जलदे ध्वनौ ।

री भ्रमे रूर्भये सूर्ये लक्षण इंद्रे चलनेपि च ॥
(१७)

लं तैले लीः पुनः श्लेषे ली भये वो महेश्वरे ।

वः पश्चिमदिशास्वामी व इवार्थे स्मरेऽप्ययम् ॥
(१८)

शं शुभे शा तु शोभायाँ शी शयने शु निशाकरे ।

शः श्लिष्टे पुनर्गर्भे विमोक्षे शः परोक्षके ।।
(१९)

सा लक्ष्म्यां हो निपाते च हुस्ते दारुणि शूलिनि ।

शं क्षेत्ररक्षसीत्युक्ता माला प्राक्सूरिसम्मता ॥
इति एकाक्षरीनाममाला समाप्ता