कठोपनिषद्भाष्यम्

विकिस्रोतः तः
कठोपनिषद्भाष्यम्
रङ्गरामानुजः
१९४९

SRI # ArEVAA ORIENDr. SERIES WiL16 ADroR ---Prof. P. V. RAMANUJASWAMIMW.

  • ३.

कठोपनिषद्भाष्यम् श्रीरङ्गरामानुजमुनिविरचितम् SRI RANGARAMANUJA'S KATHOPANISHAD-BHASHYA EDITED WITH AN KoptCT10A. TRANSLATION & NOTES BY A ( D३. K. c. VARADACHARI, M.., Ph.D. A Procssor and Head of the Druz£ :y of Philoso*hy Sri V¢ktes catege. Tybd:: AND D. . TATACHARYA, SiromaniM.o,.. Let«rc। * Sabskrit, Sri Vr};#a %stary colveTirupati < RKA KALA ५,* = A4A &

iRUPAY. }+२०१०..+....२.}> }

|BRARY { 3! R. AT PRINTED AT TIRUMALAI-r!R PA'1 DEVAs iHANA MA P R S 5 १949 [Price K 3---2--0 U24:2+ /5 +j& १ +7}} इRI VENKATESWARA ORIENTAL SERIES No. 15 EDrTOR :--Prof. P. V. RAMANUJASWAMIM.A. क ठो प नि ष द्ध ष्य म् रङ्गरामानुजमुनिविरचितम् SRI RANGARAMANUJA'S KATHOPANISHAD - BHASHYA EDITED WITH INTRODUCrION, TRANSLATION & NOTES BY DR. K. C. VARADACHARI, M.A. , PH.D. Professor and Head of Ale Departnext ०y Philosophy Sy Venkatesaria cogy, what AND D. 'T. A 'ACHARY A SiromaniM.O.L. ecture at Saskwrit, Sri VextAlw¢s®w•a College, Tupati ९A ORIE शनम् RUPA TIRUPATI PRINTED A 'T TIRUMALA T-TIRUPArt DEVASTHANAMS PRESS 1948 [Price Rs. 2. पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४

FOREWORD

The Kathopanish is the third Upanisad to be published with English translation of the Visistadvaita Bhasya in the Sri Venkateswara Oriental Series, the second to be published with the Bhasya of Raigaramanuja and the first to be pubished with a few words of introduction from me.

The Red is perhaps the foremost in point of interest and popularity. It is a perfect specimen of the poetry of the aucient Hindus. The philosophy is not more clearly explained in any other Upanisad. To add to these the teaching is set 10 an attractive story. The story is found elsewhere in the ancient Literature and it is received and used here in more or less the same form to introduce the teaching and to indicate the fitness of a a student to be initiated in the mystic philosophy. The story also bings out clearly the contrast between the 1characters of the practical father and the speculative son

The Advaita cammentaries on the Upanishads have been translated into English by several scholars before ; but the Visistadvaita commentaries have not been translated so far, The Institute has, therefore undertaken to translate and bublish them in its series and thus make the contents available to Indian Philosophers not conversant with Sanskrit, The ifist८dvaitic interpretation of the Upanisads has thus remained a sealed book and the merits of it have not attracted philosophers. It is hoped that the present series of trana lations published by the Institute will remove the disability.

The translators have been connected with the Institute

ill recently but now they have gote on to the staf of the sister
institution, the Sri Venkateswara Arts college, which a

ii

been recently started. It is hoped the change of location will not affect their work and they will continue the translation of other Bhasyas with the same zeal.

owing to their being engaged in the work of the other institution, the Editors could not carry the Sanskrit text through the press and provide the book with the necessary indexes, readings, etc. This work has devolved upon Sri K. Sathakopachari NyayaMinams Siromani, Library Pandit in Sanskrit in the Institute,

The Institute will consider itself amply repaid if this series can infuse interest in Visist६dvaita Philosophy in the ninds of scholars. TRIPATH P. V. RAMANUJASWAM 4-41-1848

Director

CONTENTS


1. Foteword 2. Introduction ३. Cross references •• ¥Y1 4. Kathopanisad-bhashya-Text ... 5. '1'ippati 6, Various readings

7. Corrigenda


8. Index of quatations in the Bhasya

9. Kathopanisad•bhasya-Translation

कठोपनिषद्भाष्यान्तर्गतविशेषविषयश्नचिका


दक्षिणाशब्दार्थविचारः स्वर्गशब्दस्य मोक्षपरवनिरूपणम् येयं प्रेत इतिमन्त्रस्य मुक्तस्वरूपप्रश्नपरत्वम् १४ अन्यत्र धर्मादितिमन्त्रस्य व्याख्याद्वयप्रदर्शनम् २५ कृत्स्नायाः कठोपनिषदः परिशुद्धात्मस्वरूपपरत्वशंकापरिहारौ.... २७-२८ अणोरणीयानिति मन्त्रस्य जीवात्मपरत्वशंकाव्युदासः .. ३३ यस्य बन्न चेतिमन्त्रस्य जीवपरत्वाभावसमर्थनम् ३७ कतं पिबन्तावितिमन्त्रस्य बुद्धिजीवपरवनिरासः ३८ अङ्गुष्ठमात्रः पुरुषः परमात्मेति समभनम् ४९ न सत्र सूर्य इतिमन्त्रार्थविचारः ५६ महद्यमितेिवयथेष्णैनम् ... ५८

कठोपनिषद्भाष्योदाहृतोत्तरमीमांसाधिकरणविचारस्खचिका

उ.मी. अ. पा. अधि. पुटम् . १. आत्माधिकरणविचारः २. पारानाधिकरणविशारः (उत्थसंभवाधिकरणम्) २. २ ८ ३१ ३. सक्षगत्यधिकरणविचारः प्रमिताधिकरणविचारः ६. अनुमानिकाधिकरणविचारः...

१ १ १ ६७

KATOPANISAD

INTRODUCTION

The akhoguised is the third in the traditional order of the Upanisada and it is indeed a very important text step in the knowledge of Godhead or the Suprene Self of a!. he isodaiyad mentioned briefy that the path of Karna, that is injunicted action (), shonld be disinterestedly trodden faithfully and even 1tmentione1 that when followed with integral knowledge with fidelity (widya) it does help the 'C४०SSI119 ०ve = Death . The Keopanisad showed the transcendental nat१re and power of the ultimate Being and its supreme desirableuness as manifested in the activities of the senses (or gods) and unidbut which these senses and ind could never know except vaguey (or subliminally ?) 'The Kchchanged embraces both these facts of imunortality and ultimate beneficence (¢ntrtanas tadvantva. It elaborates the cryptic statement at the end of the Rebpaigad which describes the subsidiaries of the divine knowledge tags tape datah Aarm¢ Ca pratsh vedal sarvagni 8alya jyactati, iv, 8.

Dr. Ananda K. Coo1araswami considers Rata to be a giostic document which has to be studied as part of the gnostic literature all over the world. According to Sri Krishna Prem‘ “ Kathoposad is a practical treatise written to help us

1. The crossing over ' is mentioned as something that has efficacy after death or dying (witute prehyd). It is so understooढ as counselling ideha-Mukti. It may nean 'occalt passing on' according to Krish11a Prem, but even Sankara does not accept this later view

2, Stress is the full nature of the Divine, and from this most possibly 18 developed the personality of Sri who is stated to have her residencein the Divine Lord, wherefore Eis name Sr-v¥s?

3. New fadian Antiguary I.

  • , yogy ० ४he Kathckwisad. vi

INTRODUCON

chieve a very real end here and now " and the explanations he has given follow the occult literature all over the world. Thus we have every reasox to take this Upanisad seriously as a Vidya'. According to earlier seers and teachers a vidyखें or a knowledge is a path to be trodden or followed in a parti. cular manner and the fruits of such a path are indeed ultimate beatitude and realisation. Thus each Upanisad is a Vidya', a clear and definite instruction of a particular path, integral to the realisation of the Goalwhich of course could be reached by other vidyas also, Thus the Upanisads in all are said to give thirtytwo vidyas, of which the Katoparisad deals with the Naciketa-vidya or Irinaciketa or Naciketa Agri-vidya.

The Rethopanishad is a very important Upanisad in yet another senseIt contains a general survey of the Vedic ritual and philosophy and eschatology. It has had the good fortune of having been much studied and written about by scholars both occidental and oriental, and stands only next to id and the Gita from the point of view of popularity. Sri Sankara commented on his work as also Sri Madhva, and Sri Ramanuja has com mented in his Sri Bhayaon certain important points raised in this Upanisad, which have been taken into consideration by Bhagavan Badarayana for purposes of systhesis in his Vedanta Sutras. These points have been reproduced at the end of this work. Sri Raigaramanuja has commented on this work following closely the steps of Sri Ramanuja and his expounders like Sri Sudarshaja Siri or Srutapracasi. carya. Prof. Rawson, wh) is a careful scholar of this Upani. sad, has stated in his work that he made no use of the Bhasya by Raigarmठंunje because of its late date and since Sri Ramanuja had discussed all that is necessary on intricate or important points. He however considers that Sri Ramanuja's explanations are more in accord with the spirit of the Upani Bad than those of others.

The Rathopanised belongs to the Kathaka School of the

K$n Yajur Veda, We do not possess & Kathaka-Brhna,

KATHOPANISAD

                                               vii

rhe Taittiriya Sathhita bas both a Brahmapa and an Upani. ad. The Taittiriya Brahmaga (III. 11.8 1-6) contains an ottline of the Naciketa story with which the Kazhopanisad opens and is parallel to the latter which is made more elaborate. Indeed according to Raigaramईntija this aucks of the Taittiriya Brahmata is referred to by the Kathopanishad in I. 17. Sri Krishna Prem considers that we can see the germ of this Upanisad' in Rg Veda X, 135.

No attempt has here beetl nade to deal with the possible relations of this Upanisad to the Bhagavad Gia which con tains much that is parallel to, if not precisely identical with the instruction in almost the very language used here. Not to Buddhism. We have to point out that whatever may be the appropriateness in such parallels we have always to remember that a Vidya is an integral instruction and it may undergo transformation under new conditions dtle to subordination to other Vidys

But one thing is certain that, even as in the Bhagated Gita, the Bhopanizad insists upon the necessity to perform ordained or injuncted karma (for that is dharma) the stg: @१r of each individual, and its performance is capable of leading to the highest abode of inmortal existence, and not merely to the lower heaven. Such karma is incapable of binding the soul to SamsaraThe truth is that disinterested action, or action divinised or offered to the Divineaction that reveals the glorious purpose of service to God, is capable of helping achievement of the immortal status for the soul. The question that arises thereafter is as to the nature of that soil after muzi or Hoks, whether it coutinues to be separate or lost in the One Divine variously described as the Ocean or the Nirvana state of Brahman? It is held by modern scholars that what Buddha meant by Nirvवंuna was a state of positive nature of the supremely Transcendent and not a negative state ft is clear that it is not annihilation as such or Pure Non-being Any attainment of the Buddhistic metaphysical state of anni. tion or loss of elf or non-existence soul of as such has not viii

INTRODUCION

formned part of the Upauisadic thought. It is particularly a feature of the rational nethod of Buddha, who in order to define the nature of the soul as held by the several thinkers, had to negate all that it is not. In this sense, Buddha went to the logical extrene of vajiavalky and insisted upon the apprehension of the futility of sceking to make permanent the impermanent congeries of affections, feelings, habits, desires and hopes Truly we need the permanentbut the permanent is not all that it is described to be by materialistic metaphysicsAny way it is not in line with the purpose of this Upanisad to investigate into the nature of the sou or self as such, bit only as to what becomes of the soul or self on liberation for it is clearly held that the soul does persist after death.

This Upanisad gives a defuite aus wer to the question asked. It speaks in the first part of the Upanisad about the necessity to know the meaning of the Firealtart as the Brबृhmanas had taught it, (perhaps in the adhytonic way too), and already the promise of the highest importal state is envi. saged in that section, though some conmentators think other

But as the Upanisads are AdhAyitg•8asras or vidyas which iustruct the occult truth and path towards the positive attainment of gnostic knowledge which could only be attained after a period of practice of self-control and service of the Divine (yang and hiyga of the Yoga, the nature of the Supreme Self and that of the individual soul and its progressive attainment of the former are taught along with the steps of Yoga which lead to the ultimate realization. This Upani bad even ke the la inculcates the conjoint performance of Avidya (construction of the Fire•altar and the rituals prescri bed) and the Vidya, which is the knowledge of the Taft or Reality in respect of the three terms, God, soul aud Nature It is held by some hinkers that the inal verses of the Kazhondai &nd are not integral to the Upanisad as it concludes earlier It nuay be that these fual verses reveal the eurimination of the

Yoga of concentration at the time of departure, drya¢

ix
KATHOPANISAD

smarand The atyakata-shwarana .has been she wn to be very helpful by the Bhagavad Gita in respect of determining the nature of the world that a man would reach. If more properly if swaraja pertaius to concentration on any particular deity, it will be an invocation to that deity to lead him on to freedom or Bliss. This will reveal a psychological set-up in the cousci . ousness, a psychological set which will reveal the type of personality that the soul has been building up, whether towards liberation or towards mundane enjoyment, 'breyas’ or rey¢s' as the Athenaised beautifully puts it. It is an act of choice HiAde under the great cloud of departure, the threat of death, and therefore revealing the inmost structure of the sou, its primary longing and conversion. That this choice could be made earlier and practised with assidity is not denied, .ibit the cruicial nyonent is iudeed the moment of departure, death, threat of possible physical annihilation. And such moments are 5piritual pointers to the status of the soul in its integral being Man's primary instinct is confronted with other desires aud the balance of death decides which side 1s heavier. Man is then alone weighed and measured.

STRUCTURE OF THE UPANISAD

It consists oftw० (parts) gdayyas, each of which contains three sections (walis). With the exception of the first two sen tences in the first part, the whole Upanisad is in metrical form Since the first adhyaya concludes with the following passage

  • Nickets " it is sometimes held that the Upanisad ends

here and that the second adhy&y is a later addition. It is even claimed that the second adhyडूya merely expands the teaching of the first adhyya. The repetition of the last line (cd) in the first adhyya conirms the above view that the natural conclusion should bave been this alone. 'There is some differ- ence between what is stated there and the conclusion in the second adhyaya, ‘The real conclusion of the Upanisad seems to be the concluding verse of the second adhyaya (sixth vali: arty" protista

');

INTRODUCTION

FIRST ADHYAYA

It appears lowever that importance is attached to the story of Naciketa5 in the first adhy¥ya, whereas importance is attached to instruction regarding Reality (tgttog, the means it and the result (fruit, heatas a whole in the second adhyayaFrom this we find that this Upanisad contains, as is 1staf in a Upanisadsthe three instructions on taff, it¢ and purushrith¢ without which to vidya can be followed, not to speak of being understood. 1. Vad. The story of Nacikets after his having been offered to Death by his father vjasravas is contained in this section. After having gone to the abode of Death he had to wait for three days ere Death returned and in lieu of this waiting and fastiug for three days as a guest, he was offered three boous, The story after describing the first two boons which pertain to the earth (r) and heaven ($var ga) introduces the philosophical third, Moka or libera tion from the roInd of existence in earth and heaven. Nac. |ketas | refused to entertain the third purushrig nately desire (ra), and withstood the temptations offered to him by Yatma in this regard. This rejection of the Brit-purugarth¢ is shown to be of the preyes or mere pleasant which is other than and inferior to the reasthe good, which aloEe a to be soughtand this reyas is tiberation-getting. No true philosophical instruction can have effectiveness unless the @Ma-brukarte is totally rejected, as Yama himself points out in this story in the opening lines of the second pal, it may however be asked as to what difference there is between the second and the third boons inasmtch as according It may be pointed ou1 here that it in the Kenopanizad the story•iyth is found in the third section, which iluntrate the , truth, enanciated in the earlier two bection, here the story anyth come at the very beginning of the Upauidad and its inner meaning elaborated in the second adhyaya The Ken insists upon howing that all activity proceeds frorm and in Austained by the Brahnan : here it is phen that all action for to be totally conBecrated to the Divine alone who is the inner ruler inanortal, eapable of being known ithin the hear Along with the oul, thnt in also importa, a jtadotrols U+jec.

2 /. Introductlong to iha and Ken vpnized+ $VOS, vol. Ind h)

KATHOPANSAD

to Raigamanuja s¢g refers to a st¢rgy that ie identical with "The eternai abode of Vispu " and should be considered to be identical with the Renopanisad's final links @IMonta-star ga-lokajeye. In the Tait Brahmata-story of Naciketas, the second boon refers to dkarta that is the fult effectiveness of sacrificial perforunance, (tato vg tasyesable naasiyete) for the sake ot which Yama teaches Naciketas ide Naciketa-Fire even as in the Upanisad here. The third boon in the Brईhnana however refers to Immortality-freedom fron re•death--punar•nty--a point also noticed in the second boon in the Upanisad I. 1.18cd. Yama in the Brahmapa teaches that the Naciketa-fire itself secures that end, thus confirming the view that the Upanisad has clubbed together the second And third boons there to form one here. Thus there has arise a new questiou as to whether the soul exists at all in or after attaining the state of immortality, and as to how it then exists

The tiird boon asked by Naciketas could not be answered without a clear understanding of what the question is about The question about the existence of the conl after death does not refer to the existence or non-existence of the soul as such ,* but to the nature of existence of the sou at liberation, that is, the nature of the liberated soul (nuktaand the nature of that which it attains, and the means to that final or peak•attain uent (baran pcdom). Therefore we can see that the Upanisad is a logical development of the Brahnapa's third boon. Unless we take this question in this way, Vama's answer contained in the II. 12 cannot be leld to be releval

I. Val. The first portion of this vec up to Mantra ।। is also an introduction to Yama's answer to the third question,

1. Sri Krishna Prem conwiders that it refers to the nature of the Freed or 'passed over'self, whether it could be referred to as Is or Is-not; the Upanisad definitely answers that such a one 1s (asti)for it is here that there needs to be doubt

2. There is no place here for the Buddhist view of general Surya, or । I clear that it really refers to the existence of a liberated eparate ui as a

bpty १ ५eter it non-into Ar:ag atterly merged in the O५e Being.

xii
INTRODUCTION

'

as it describes the qualifications of a seeker after this. It Mays emphasis not only (i ) on the detachment from preygs, world. My advancement and enjoymentbut also (ii) on the necessity of having a proper teacher to teach one that trath about freyaa,' the highest Good.

he tenth nantra of this Vall contains the significant statement of Yanna that he performed or constructed the Naciketa fre_altar and he attained the Eternal by means of transitory things" Sri Saikara interprets the word eternal as "conmparatively enduring." The meaning given by Raiga ramठेunja is in accordance with the Brahmana statement tato vai so' to putact firtyu ajay,

Yatna's answer to Naciketa's question is very brief. It is constained in one single mantra (II. 12. Thereafter Yanma tells Naciketas that he had already instructed him fully about that which he prayed for . But Naciketas asks Yama to tell him about {he truth known as other than Dharma ete. Yann then begins to explain in detail the answer he gave cryptically in the twelfth mantra. Firstly he speaks about the Pranava, then about the nature of the soul and lastly about the Suprettle soul ([I. 22). In verse 20 the Grace of the supreme Creator is stated to be necessary in adhyडूtarta Yoga for behold. ing the hidden Being in the cave, the Supreme Lord who is anorariya Mahato mahiy. Dha!zh-prasada is to be inter preted as the grace of the Creator (who is also the supporter and protector) and not merely as the umental peace or lumiuo sity which undoubtedly is a necessity in Yoga for any large or real comprehension of the Divine Nature. This idea is not Herely implicitly ut also explicitly stated in the 23rd verse. The text of Raigararaja reads it dhatub-prasidha 'I'he verse 2} is interpreted by Raigar¥manuja as referring to the grace of God which is tated to result from loving devotion or one . pointed seeking it love. The concluding verses refer to the attainment of this knowledge and presence of the Divine within

f. Sri Krishna Pren's references to the Myths of 'Temptatly re

interesting and reveal a significent becret of occultam

xiii
KATHOPANISAD

It must be remembered that the theory of the Minalisakas about the existence of strict causality or determinishn between ritual and fruits is repudiated or rather bye•passed when the indivi dual is asked to surrender himself for service to God through illumined love or one-pointed Yoga without seeking any fruits for his actions or ahyas, since this non-seeking of anything for oneself is that which shaps the causal clain, and is the meaning of true love or devotion or pure wisdom or ilannined understanding and service. This "alli concludes with the intimation of certain rules of conduct and instructs certain virtues that are to be cultivated for enabling one to receive the Supreme Grace.

III , The third cell; deals with the ita or the means to the attainment of Supreme Grace, thns expanding the instruction given at the end of the second va}. It days stress on the necessity to control the sense-organs. It mentions further that control is to be exercised gradually in the following order : firstly on the sense-organs , secondly on the objects of enjoyment, thirdly on the mind, fourthly on the intellect, ifthly on the son , sixtbly on the body as a whole (the Unmani fest) and Mastly reach through the above stages (of darana cur-broadly hard) the Supreme Self, whose grace alone is capa ble of granting final Liberation. As many scholars hold, Yoga ॐastra might have got its fundamental clues from this section.

SECOND ADHYAYA

| V Valli. After pointing out the distinctioz between the seeker and the non-5eeker or the indifferent seeker, this sect ; describes the nature of the Supreme Self as dwelling in all creatures, thus distinguishing Him from the embodied jua who resides in a body (IV. 5-8). It may be noted that on account of the ind welling of the Infinite Person in the body of the embodied soul, the Infinite Person assumes the size of a thumb (ungustha-matra) in the heart for the sake of meditation or conceivability

V vali. This vel develops the instruction regarding the

ind welling•uature of Brahman with special reference to

xiv
INTRODUCTION

His being responsible for all the actions of the soul (cf first Rea I.) : What may be considered to be a direct answer to 1he third question of Naciketas in the I w¢ * Ye yam brate wiciisc..” (20) is here given by Yama who says f•O Gautama, srely I shall teach you now the secret eternal Brahman and what the soul becomes after departure (release) ” (V. 6-7) Some souls enter wombs for getting bodies ; others take up He form of the conving in accordance with karma and in accordance with Knowledge ", with which we may profitably compare Sri Krsna's reply to Arjuna's answer (BhGita VI. 40 47 ). The point at issue is, it may be noted, regarding the seeker mainly, and should not be held to be a reply regarding the ordiuary man who has not entered on the spirtual path or Yogic evolution

It may be seen here that Yama promises to teach first this secret eternal Brahman and then as to what be connes of the liberated soil after its departure from its body. Yana however as wers the second part first in rnantra 7, and the first is answered in the eighth mantra. This again shows that the third question after all refers not only to what becomes of the liberated soul after departure but also to the Nature of the Supreme Self, Brahman (who is held to be the Self of all souls including the departed and ibelated ones). The parammar syka in mantra 14 may have a possible reference to the Auandavalli of the Taittiriyop¢. आ1 53rd wherein this description of Brahman is developed at length. 'Thus if the IS६-Rsi described the realization of God as the indwelling Lord of all beings and things, as leading to non-revulsion, non-grief and non-feat, if the Kena•R$i taught the Supreme Cause as the f• Desirable" (Tad Vanan), know lege of Whou as such unakes the realiser desireablethe Katla Seer, Vama. promises a more integral realization of the Desirable" as the re]yas, as the transcendent Bliss, paranam

VI Val. his alli deals with the Yoga of attainment

in 9th, 10th an $ Alth verses. In mantra 4, with regard to the

xv
KATHOPANISAD

difficulty in constructionof the two lines Raigaranuantja treats asakad as an active participle with a prefixed, which yields the meaning + unable . Like the Kenopanised, this Upanisad in mantra 12 also takes special care to instruct that Brahman can be grasped neither by speech nor by mind fully; except through instruction received through a Guru it can never be grasped.

'The Upanisad concludes with the additional knowledge that has to be learnt about the hundred psychonic paths ris) of the heart wherein the thumb-sized J.ord dwells, one of which (later on known as Snsumns) leads upwards to immortality whilst others lead to lesser goals. It is this Nadi that has to be known as the path of exit at departure. It is considered by some modern writers that this knowledge may be a later addition. This not likely since the Brihadarihyded seems to be aware of this fact. Further the path of exit is an integral piece of instruction to be given to a Yogin, (CROSS REFERENCES, 1. Katha 1.5ame story : "Tait. Brāl. III. 11.8 7.: Vasista Dharma sitta |1.18 12=ccf II. 1,1 12b=III. 1b; 4.6c ; 4,7c Maitri, 2.6; 6.4; Bhaskalar1 18 13d : Ch. Up. 8.1.1-5 ८ . 18, 19 = Bh.G. 11. 20, 19=Ch. W11[. 1.5.10.28.4 20=5vet. 8, 20 22= Katha. [W. 4. cl. 23 = Mup1, 3, 2.3 3-5 = Svet. 2.9,' charioteer is either Agni=(RW: X. 51.6) or Breath (A4.11. 8.8). cf. RV. V1, 75.6; RW. X. 4.7 2-6 1M. Bh. III. 2.56 (?) 2. H०p1in5 writes th:at the 3rd vali ot kar a is ८pitoाis८d 1u 8ast} KArfoPANISAD vii V. 34.59 48.5 XI. 7.13 XII. 240. 11; XIV. 51.8 Manu, II.88 cf. Plato: Phaedrtus. 4 = Svet, I. 8, 9, 12: Maitri. 6.10 9a = Rv. I. 22, 20a= Maitri. 6.26 Ram}yana=VI, 4125d (?) 10-12 : Var. Mh. B. 12, 243, 3-5 10: Bh. G. III. 42 M. Bh. 12.297. 19, ca, 15 = M. Bh. 12.240. }7-18 IV. Katha !a = Maitri. 3d = Kath, V. 4d 3 & 5== Brh. 5,4. - 4.: 2. 22cd 5cd = 4, 12cd. Bh. 4, IV, 15cd (?) 9ab=AV. K. 18. 16a-b 1 (A.K.C.)' १. a & d=AVX. 1816 : Brh. I 5, 23b 9c = AVX. 7.88 : Brh, II. 5.15 9a : Brh. II. 5.15 10cd =Var. Brh. IV. 4. 19cd. : 10.11ab: Brh, IV 4.196b 12=M. Bh. V. 45.24 (Cr. Ed.): B¢h. IV. 4.15cd 13b=cf Maitri. V. 2 18d = B¢h. I. 5,23d V. Katha la = cf Svet 3.18 2=RV4.40.15 (RV4.40.10) =Mahana - 10.6= M. Bh, XII240,32: Tait S. i. 8.15 6=yet, 3.7 7a = cf. Kau. 1,2 9b = Brh. 2.5.19: Rg. V. V. 41.18 9c= Mund, 2,14d 1. Akc: Ananda x, ८० coomaraswati. Note a aaa, N.A.f. Vol, I. 11 Ross sages 12=yar. Svet. 6. 12 !3=Svet 6.13 15 = Mund, 2.2, 10; Svet. 6. 14 ef Mai: 6.24; Bh. G. XV6,12 VI. Katha 1 = Bh. G: XV1-8.= V. 45.8 (Cr. Ed.) 3 = rait. ४. 8 6 = - V* ; Bh. G. X. 30 = M. Bh. XII7.23 9 = Var Svet, 4.20, Mahanarayaya, I. । M. Bh. V. 45.6 (CrEd.) 10-= Mait. 6.30; pada d = Bh. G, VIII, 21 11 = cf Mund. II. 2.3 ; 3.2.4b == Mand. 6 , 12 = Ke1. 3-ab ; Mu10d. III. 1.8ab 14 = B«h. IV. 4.7 15=Ch. 7.262; MadII. 2.8; III29 16=Ch. VIII. 6.6 = Pra.K. 3.6 cf Mund. II. 2.6. Mai. VI. 30 17= Svet, III. 13ab = Svet. V. 8; Mai, 6,38 M. Bh. V. 45.24 ab (Cri. Ed) Angusta Matra Purusa: M. Bh, 12.284 : 1754. (? SHkhya & Katha ; iii. 1018; VI. 7-}}; Brh. J, 4.6 Ch. vi. 3.4 Prasiv.

Svet , vi. 183 ,

श्रीरस्त

श्री श्रीनिवासपरब्रह्मणे नमः

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

प्रथमवली

हरिः ओं

॥ उशन् ह वै वाजश्रवसस्सर्ववेदसं ददौ।

तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

अतसीगुच्छसच्छायमवितोरस्स्थलं श्रिया ।

अञ्जनाचलीगारमञ्जलिमेम गाहताम् ॥

व्यासं लक्ष्मणयोगीन्दं प्रणम्यान्यान् गुरूनपि ।

व्याख्यास्ये विदुषां प्रीत्यै कठवलीं यथामति ।

उशन् ह वै वाजश्रवस इति । उशन्-कामयमानः । ‘ वश कान्ता । वित्यस्माच्छतरि प्रहिज्येत्यादिना संप्रसारणम् । ह वै इति वृत्तार्थस्मरणार्थं ( निपातौ । फलमिति शेषः । वाजश्रवस:=वाजेन अन्नेन दानादिकर्मभूतेन श्रवः कीर्तिः यस्य स वाजश्रवाः । तस्यापत्यं वाजश्रवसः । रूढिर्वा वाजश्रवस इति । स किल ऋषिः विश्वजिता सर्वस्वदक्षिणेन यजमानः तस्मिन् क्रतो, सर्ववेदसं-सर्वस्वं ददौ-दत्तवानित्यर्थः । उशदित्यनेन कर्मणः काम्यत्वाद्दक्षिणा सागुण्यमावश्यकमिति सूच्यते । आस-बभूव । ‘ छन्दस्युभयये' ति लिटस्सर्व धातुकवात् ‘स्वस्तये ताथै मित्यादिवदस्तेर्भभावाभावः ॥ १ ॥

तह कुमारसन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । सोऽमन्यत ॥ २ ॥

तं ३ कुमारं सन्तमिति । त—नचिकेतसं कुमारं सन्तं—आम्रमेव सन्ती,

अक्षिभ्यो दक्षिणञ्च गोडु नयमानासु सतीषु श्रद्ध-आस्तिद्धिः पितृति

प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

प्रयुक्ता आविवेश - आविष्क्ती । यद्यपि यदानतिकरं द्रव्यं । तद्दक्षिणेत्युच्यते । एका चासौ क्रतावानतिरिति तदुपाधिको दक्षिणाशब्दः एकवचनान्ततमेिव लभते । अत एव नामकैकाहक्रौ ‘तस्य धनुर्दक्षिणे'त्यत्र कृत्स्नस्य गवश्वदेः प्राकृतस्य दाक्षिण्यस्य निवृत्तिरिति ‘तस्य धेनुरिति गवा मिति दाशमेिकाधिकरणे स्थितम् । तथापि दक्षिणाशब्दोयं श्रुतिवचनः । स च कर्मापेक्षयापि प्रवर्तते, अस्मिन्कर्मणीयं भूतिरिति । कर्तुरपेक्षयापि प्रवर्तते, अस्मिन्कर्मण्यस्य पुरुषस्येयं भूतिरिति । ततश्च ऋत्विग्बहुत्वापेक्षया दक्षिणबहुत्वसंभवात् दक्षिणास्विति बहुवचनमुपपद्यते । अत एव ऋतपेये ‘औदुम्बरस्सोमचमसो दक्षिणा स प्रियाय सगलाय ब्रह्मणे देय ! इयत्त एकवाक्यतापक्षे ब्रहभागमान्नेपि दक्षिणाशब्दस्यावयवलक्षणामन्तरेण मुख्य- स्वोपपतेस्तन्मानबाध इत्युक्तं दशमे ‘यदि तु ब्रह्मणस्तदूनं तद्विकारस्स्या' दित्यधि करणे । ततश्च । क्रत्वपेक्षया दक्षिणैक्येपि ऋत्विगपेक्षया दक्षिणाभेदसंभवाद्दक्षिण स्विति बहुवचनस्य नानुपपतिरिति द्रष्टव्यम् ॥ २ ॥

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा
नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३ ॥

श्रद्धाप्रकारमेव दर्शयति--पीतोदका इति । पीतमुदकं याभिस्ताः पीतोदकाः। जधं भक्षितं । तृणं याभिस्ताः जग्धतृणाः । दुग्धः दोहः क्षीराख्यो याभिस्ताः दुग्धदोहः न निरिन्द्रियाः --अप्रजननसमर्थाः । जीर्णा निष्फला इति यावत् । थ एवंभूता गावः ताः ऋत्रिभ्यो दक्षिणबुद्धया। ददत् प्रयच्छन् अनन्दाः असुखः ते–शास्त्रसिद्धा लोकास्सन्ति नाम-खलु । तान् स यजमानो गच्छति । एवममन्यतेयर्थः ॥ ३ ॥

स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं
तृतीयं तदोवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

स होवाच पितरमिति । दीयमानदक्षिणवैगुण्यं मन्यमानः नचिकेता स्वामदा- नेपि पितुः क्रतुसाद्वैगुण्यनिच्छन् आस्तिकाग्रेसरः पितरमुपगम्योवाच । तत-हे तात

की अस्विजे दक्षिषधं मां दास्यसीति । एवञ्चकेनापि पिना उपेश्वभणोपि

कठोपनिषत्

प्रीतीर्थं तीयमपि पर्यायं कस्मै मां दास्यसीत्युवाच । एवं बहु निर्बध्यमानः पिता कुपितः तं पुत्रं मृत्यवे ददामीत्युक्तवान् ॥ ४ ॥

बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किस्विद्यमस्य
कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥

एवमुक्तोपि पुत्रः विगतसाध्वसशोकः पितरसुबाच-बहूनामेमीति । सर्वेषां मृत्युसदनगन्तृणां पुरतः मध्ये वा गच्छमि न तु मन्थरः पश्यत् । मृत्युसदनगमने में कोपि मम विचार इति भावः । किन्तहृत्यत्राह--किंस्विद्यमस्येति । मृत्युर्योदय मया करिष्यतिं तताद्दशं यमस्य कर्तव्यं किं वा । पूर्णकामस्य मृत्योः मादृशेन बालिशेन किं प्रयोजनं स्यात् । येन ऋत्विग्भ्य इव तस्मै मदर्थणं सफलं स्यात् । अत एतदेवानुशोचामीति भावः ॥ ५ ॥

अनुपश्य यथा पूर्वं प्रतिपदा तथा परे । सस्यमिव भर्यः
पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥

साध्वसरोषावेशहीनमीदृशपुत्रवाक्यं श्रुत्वा ‘कोधावेशान्मया मृत्यवे त्वां ददामी युक्तम् । नेदृशं पुत्रं भृत्यवे दातुमुत्सह ’ इति पश्चात्तप्तहृदयं पितरमालोक्योवाच अनुपश्येति । पूर्वं--पितामहादयः यथा मृषावादं विनैव स्थिताः यथा चापरे साध बोऽद्यापि तिष्ठन्ति तानन्वीक्ष्य तथा वर्तितव्यमिति भावः । सस्यमिवेति । मर्य- सस्यमिवाल्पेनापि कालेन जोर्थेति । जीर्णश्च भुवा सस्यमिव पुनराजायते । एव मनित्ये जीवलोके किं भूषाकरणेन, पालय सत्यं, प्रेषय मां मृत्यव इति भावः ॥६॥

वैश्वानरः प्रविशत्यतिथिजलणो गृहान् । तस्यैतन्ति
कुर्वन्ति हर वैवखतोदकम् ॥ ७ ॥'

एवमुक्त्वा प्रेषितः प्रोषितस्य मृत्योर्दारि तिस्रो रात्रीरननम्नुवास । ततः प्रभ्याशते यमं द्वाझी वृद्धा ऊचुः-वैश्वानरःप्रविशतीति । साक्षादग्निरेवातिथिः ब्रासय सन् गृहान् प्रविशति । तस्याग्नेरेतां पाषासनदानादिलक्षयां शान्ति कुर्वन्ति सन्तः, तदपचारेण दग्धा मा भूमेति । अवः हे बैक्व नचिकेतसे पार्षिक

इ शहरेर्यः ॥ ७ ॥

प्रथम
श्रीरङरामानुजमुनिविरचितभाष्ययुक्ता

औरङ्गरामनुजसुनिविरचितभाष्ययुक्त

आशास्रतीक्षे सङ्गतः सूनृताष्टापूर्ते पुत्रपशू' सर्वान् ।
एतदृते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो
हे ॥ ८ ॥ अकरणे फायवयं च दर्शयन्ति स्म – आशाप्रतीक्षे इति । यस्य अल्पमेधसः अल्पमज्ञस्य पुरुषस्य गृहे अनश्नन् अभुञ्जानः अतिथिर्वसति । तस्य अशाप्रतीफे - कामसङ्कल्यै । यद्वा अनुत्पन्नवस्तुविषयेच्छा आशा । उपलवस्तु प्रतीच्छा प्रतीक्षा । सङ्गतं सत्सङ्गमम् । सूनृतां सस्यप्रियवचम् । इष्टापूर्ते - ३७ यागादि पूर्त खातादि । पुत्रान् पशूध एतत् अनशनरूपं पापं वृङ्क्ते-वर्जयति । नाशयतीत्यर्थः। वृजीर्जने । रुधादित्वात् क्षम् । वृजिवर्जने इत्यस्माद्धातो व इदित्वान्नुम् । अदादित्वाच्छपो लुक् ॥ ८ ॥

तिलो रानीर्यदवासीगृहे मेऽनश्नन् जलन् अतिथिर्न
मस्यः। नमस्तेस्तु ब्रह्मन् स्वस्ति मेस्तु तस्याश्रति त्रीन्
वरान् वृणीष्व ॥ ९ ॥

एवं वृदैरुक्तो मृत्युः नचिकेतसमुवाच - तिस्रो रात्र्यार्थदवासीरिति । मे गृहे यस्माद्धेतोः हे ब्रन् नमस्काराह ऽतिथिस्त्वं तिस्र रास्तीरभुजानि एव अघ स्वीरित्यर्थः । नमस्त इति । अर्थोर्थः । तस्मादिति । तस्माद्धेतोः मझे स्वस्ति यथा स्यादित्येवमर्थं त्रीन्द्रान् प्रति-तन्) उद्दिश्य वृणीष्व प्रार्थय । तव लिप्साभा वेऽपि मदनुग्रहार्थमनशनरात्रिसमसंख्यकान् त्रीन्वरान्वृणीष्वेत्यर्थः ॥ ९ ॥

आन्तसङ्ग्पस्सुमना यथा स्याद्वीतमन्युर्रतमो भाभिमृत्यो।
त्वत्प्रसृष्टं भामिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥१०

एवं प्रार्थितो नचिकेतास्वाह -शान्तसर्प इति । हे भृत्यो मयुतं यमं आप्य किंकरिष्यतीति मद्विषयचिन्तारहितः प्रसन्नमनाः माऽभि–मां प्रति मम पिता गैलमः वीतरोध यथा स्यादित्यर्थः । किञ्च त्वत्प्रसृष्टमिति । त्वया गृहाय प्रेषितुं माणि--मं प्रति प्रतीतः - यथापूर्वं प्रीतस्सन्वदेत् । यद्वा ऽभिवदेव आशिषं युव)।‘अभिवदति नामिषावयत ’ इति स्मृतिषु अभिषदनस्य आशीर्वादे प्रयोग । वदिति । बोधः॥ १० ॥

कठोपनिषत्

यथा। पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुख५रात्रीश्शयिता वीतमन्युस्त्वां दृशिवान्मृत्युमुखात्प्र
युक्तम् ।। ११ ।।

एवमुक्तो मृत्युः प्रत्युवाच—यथा पुरस्तादिति । यथापूर्वं त्वयि हृष्टो भविता । उद्दालक एव औद्दालकिः । अरुणस्य अपत्यं आरुणिः । द्वयामुष्यायणो वा । उद्दालकस्यापत्यं अरुणस्य गोत्रापत्यमितिवाऽर्थः । मत्प्रसृष्टः- मदनुज्ञातः । मदनुगृहीतस्सन् । मदनुग्रहादित्यर्थः । सुखमिति । त्वयि गतमन्युस्सन् उत्तरा अपि रात्रीस्सुखं शयिता । लुट् । सुखनिद्रां प्राप्स्यतीति यावत् । दृशिवान् दृष्टवान् सन्नित्यर्थ । वसन्तोऽयं शब्दः । दृशेश्धति वक्तव्यमितेि कसोरिट् । छान्दसो द्विर्वचनाभावः । मत्प्रसृष्टमितिं द्वितीयान्तपाठे प्रोषितं त्वामिति योजना ॥

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया
बिभेति । उभे तीत्वी अशनायापिपासे शोकातिगो मोदते
स्वर्गलोके ।। १२ ।।

नचिकेता वरं द्वितीयं प्रार्थयते – स्वर्गे लोक इत्यादिना मन्त्रद्वयेन । अत्र स्वर्गशब्दो मोक्षस्थानपरः । यथा चैतत्तथोत्तरत्र बक्ष्यते । हे मृत्यो त्वं तल न प्रभवसि । जरायुक्तस्सन्न बिभेति जरातो न बिभेति । तत्र वर्तमानः पुरुष इति शेषः । उभे इति । अशनाया बुभुक्षा । अत्रापि स्वर्गशब्दो मोक्षस्थानपरः ॥ १२ ॥

स त्वमग् िस्वर्गमध्येषि मृत्यो प्रबूहेि त५श्रद्धधानाय
मह्यम् । स्वर्गलोका अमृतत्वं भजन्ते एतदद्वितीयेन वृणे
वरेण ॥ १३ ।।

स त्वमिति । पुराणादिप्रसिद्धसावैश्यस्त्वं स्वर्गप्रयोजनममिं जानासि । 'स्वर्गा दिभ्यो यद्वक्तव्य' इति प्रयोजनमित्यर्थे यत् । स्थण्डिलरूपामेः स्वर्गप्रयोजनकत्वं च उपासनाद्वारेति उत्तरत्र स्फुटम् । श्रद्धधानाय-मोक्ष सिद्धयतीत्यत्राह-स्वर्गलोका इतेि । स्वर्गे लोको येषां

  • परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति

कत्वात् स्वरूपाविर्भावलक्षणमोक्षशब्दितामृतत्वस्येति भाव

माता

प्रथम
श्रीरङरामानुजमुनिविरचितभाष्ययुक्ता

प्रते ब्रवीमि तदु मे निबोध स्वग्र्यममेिं नचिकेतः प्रजा
नन् । अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेनं निहितं
गुहायाम् ॥ १४ ।।

एवमुक्तो मृत्युराह-प्र ते ब्रवीमीति । प्रार्थितवते तुभ्यं प्रब्रवीमि ।' व्यवहिता श्चे' ति व्यवहितप्रयोगः । मम उपदेशाज्जांनीहीत्यर्थः । ज्ञानस्य फलं दर्शयति- स्वर्यमन्निमिति । अनन्तस्य विष्णो:लोकः तत्प्राप्तिम् । 'तद्विष्णोः परमं पद' मित्युत्तरत्र वक्ष्यमाणत्वात् । अथो तत्प्राप्यनन्तरं प्रतिष्ठां अपुनरावृति च । लभत इति शेषः । तद्भज्ञानस्येदृशसामथ्र्यं कथं संभवतीति मन्यमानं प्रत्याह विद्धीति । ब्रह्मोपासनाङ्गतया एतद्ज्ञानस्य मोक्षहेतुत्वलक्षणमेतत्स्वरूपं गुहायां निहितं अन्ये न जानन् ि । त्वं जानीहोति भावः । यद्वा ज्ञानार्थकस्य विदेलभाथै कत्वसंभवान् अमेिं प्रजानंस्वं अनन्तलोकातिं प्रतिष्ठां लभस्चेत्युक्त हेतुहेतुमद्भावः सिद्धो भवति । प्रजानन् लक्षणहेत्वोरिति शतृप्रत्यय ॥ १४ ॥

लोकादिभ ितमुवाच तस्मै या इष्टका यावतीर्वी यथा
वा । स चापि तत्प्रत्यबद्द्यथोक्तमथास्य मृत्युः पुनरे
वाह तुष्टः ।। १५ ।।

अनन्तरं श्रुतिवाक्ये लोकादिमग्रिमिति । लोकस्य आदि हेतुं । स्वग्र्यमिति यावत् । तमाममुवाच । यलक्षणः इष्टकाश्चेतव्याः यत्संख्याकाः येन प्रकारेण चेतव्याः तत्सर्धमुक्तवानित्यर्थः । यावतीरिति पूर्वसवर्णश्छान्दसः । स चापीति । स च नचिकेताः तत् श्रुतं सर्वं तथैवानूदितवानित्यर्थः । अथास्येति । शिष्यस्य अहूणसामथ्र्यदर्शनेन सन्तुष्टस्सन् मृत्युः पुनरप्युक्तवान् ॥ १५ ॥

तमुभ्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ।
तवैव नाझा भवितायममिः सृङ्कां वमाभनेकरूपां गृहाण ॥ १६॥

तमब्रवीदिति । सन्तुष्य महामना मृत्यु नचिकेतसमब्रवीत् । पुनश्चतुर्थे

वल्ली]
कठोपनिषत्

नान्ना नचिकेत इति प्रसिद्धो भविता । विचित्रां सृङ्कां शब्दवतीं रलमालां स्वीकुर्वेित्यर्थः ।। १६ ।।

त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू।

ब्रह्मजज्ञे देवमीड्यं विदित्वा निचाय्येमा शान्तिमत्यन्त

मेति ॥ १७ ॥

पुनरपि कर्म प्रस्तौति-त्रिणाचिकेत इति । त्रिणाचिकेत : – 'अयं वाव यः पवते' इत्याद्यनुवाकन्नयाध्यायी । ित्रकर्मकृत्-यजनाध्ययनदानकृत्-पाकयज्ञहविज्ञ सोमयज्ञकृद्धा । त्रिभिः त्रिरनुष्ठितैरमिभिः । सन्धि-परमात्मोपासनेन संबन्धम् । एत्य-प्राप्य जन्मभृत्यू तरतीत्यर्थः। 'करोति तद्येन पुनर्न जायते' इत्यनेनैकाथ्र्यात् । एवमेव ह्ययं मन्त्रः 'त्रयाणामेव चैव'मिति सूत्रे व्यासायैर्विवृतः। त्रिभिरेत्य संधिमिति निर्दिष्टमङ्गिभूतं परमात्मोपासनमाह-ब्रह्मजज्ञमिति । अयं मन्त्रः 'विशेषणावेति सूत्रभाष्ये 'ब्रह्मजज्ञः-जीव । ब्रह्मणो जातत्वात् ज्ञत्वाच । तं देवमीड्यं विदित्वा । जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः' इति विवृत । देवशब्दस्य परमात्मवाचितया जीवपरयोचैक्यासंभवादत्रत्यदेवशब्दस्य परमात्मात्मकत्वमर्थ इति भाष्याभिप्रायः । चिाय-ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्य । इमां–“त्रिकर्म कृत्तरती'ति पूर्वमन्त्रनिर्दिष्टां संसाररूपानर्थशान्तिमेतीत्यर्थः ।। १७ ।।

त्रिणाचिकेतस्रयमेतद्विदित्वा य एवं विद्वाश्चिनुते नाचि-

केतम् । स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते

स्वर्गलोके ॥ १८ ॥

त्रिणाचिकेत इति । त्रिणाचिके.तः, उक्तोर्थः । त्रयमेतद्विदित्वा 'ब्रह्मजज्ञ देवमीद्धय'मिति मन्त्रनिर्दिष्ट ब्रह्मस्वरूपं, तदात्मकस्वात्मस्वरूपं, 'त्रिभिरेत्य संधेि मिति निर्दिष्टाप्तिस्वरूपं च । विदित्वा–गुरूपदेशेन शास्रती वा ज्ञात्वा । य एवं विद्वान् एतादृशार्थत्रयानुसंधानपूर्वकं नचिकेतममेिं यश्चिनुते सः मृत्युपाशान् रागद्वेषादिलक्षणान् । पुरतः- शरीरपातात्पूर्वमेव । प्रणोद्य-तिरस्कृत्य । जीव द्दशायामेव रागादिरहितस्सन्नित्यर्थः । शोकातिगो मोदते स्वर्गलोक इति पूर्वमेव व्याख्यातम् ॥ १८ ॥

[प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

यो वाप्येतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा. चिनुते

नाचिकेतम् । स एव भूत्वा अह्मजज्ञात्मभूतः करोति तद्येन

पुनर्न जायते ॥ १९ ॥

यो वाप्येतामिति । यः एतां चितिं ब्रह्मजज्ञात्मभूतां विदित्वा ब्रह्मात्मकस्वरूपत यानुसंधाय नाचिकेतममिं चिनुते स एव ब्रह्मात्मकस्वात्मानुसन्धानशाली सन् अपुन भैवहेतुभूतं यद्भगवदुपासनं तदनुतिष्ठति । ततश्चाभौ भगवादात्मकस्वात्मानुसन्धान पूर्वकमेव चयनं 'त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू' इति पूर्वमन्त्रे भगव दुपासनद्वारा मोक्षसाधनतया निर्दिष्टत्वात् (ष्टम्)। नान्यदिति भावः। अयं च मन्त्रः केषुचित्कोशेषु न दृष्टः । कैश्चिदव्याकृतश्च । अथापि प्रत्ययितव्यतमैव्र्यासार्यादि भिरेव व्याख्यातत्वान्न प्रक्षेपशङ्का कार्या ॥ १९ ॥

एष तेग्निचिकेतः स्वग्र्ये यमवृणीथा द्वितीयेन वरेण। एत

मयिं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतोवृणीष्व ॥२०॥

एष तेग्र्निचिकेतः स्वग्र्यः । उपदिष्ट इति शेषः । यमवृणीथा द्वितीयेन वरेण । स्पष्टोर्थः । किञ्च एतमििमति । जनास्तवैव नान्ना एतममेिं प्रवक्ष्यन्ती त्यर्थः । तृतीयमित्यादि । स्पष्टोर्थः । नन्वेतत्प्रकरणगतानां स्वर्गशब्दानां मोक्ष परत्वे किं प्रमाणमिति चेत् । उच्यते । भगवनैव भाष्यकृता ' स्वर्यममि 'मिति मन्त्रं प्रस्तुत्य स्वर्गशब्देनात्र परमपुरुषार्थलक्षणमोक्षोऽभिधीयते । स्वर्गलोका अमृ तत्वं भजन्त इति तस्रस्थस्य जननमरणाभावश्रवणात्, 'त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू' इति प्रतिवचनात् , तृतीयनरम्भे नचिकेतसा क्षयिफलानां नेिन्दिप्यमाणतया क्षयिफलविमुखेन नचिकेतसा क्षयिष्णुस्वर्गफलसा धनस्य प्राध्यैमानत्वानुपपतेश्च, स्वर्गशब्दस्य प्रकृष्टसुखवचनतया निरवधिकानन्दरूप मोक्षस्य स्वर्गशब्दवाच्यत्वसंभवादिति कण्ठतस्तात्पर्यंतश्च प्रतिपादितत्वान्न शङ्काव काशः । ननु । स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया विभेति । उभे तीत्व अशनायापिपासे शोकातिगो मोदते स्वर्गलोके । स त्वममिं स्वग्र्यमध्येि मृत्यो प्रब्रूहि तं श्रद्धधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्भद्वितीयेन वृणे रेण । । इति द्वितीयवरभक्षमन्त्रद्वये चतुरभ्यस्तस्य स्वर्गशब्दस्य मोक्षपरवं

वल्ली]
कठोपनिषत्

कं मुख्या वृत्या? उत अमुल्या ? नाद्यः । स्वर्गापवर्गमार्गाभ्यां, स्वर्गापवर्गयोरेकं न स्वर्ग नापुनर्मवे, स स्वर्गस्यासर्वान्प्रत्यविशिष्टत्वात् ' इत्यादिप्रयोगेष्वपवर्गप्रतिद्वं द्विवाचितया लोकवेदप्रसिद्धस्य स्वर्गशब्दस्य मोक्षुबाचित्वाभावात् । 'श्रुक्सूर्यान्तरे यत्तु नियुतानि चतुर्दश । स्वर्गलोकस्स कथितो लोकसंस्थानचिन्तकै ' रिति पुराण वचनानुसारेण सूर्यध्रुवान्तर्वर्तिलोकविशेषस्यैव स्वर्गशब्दवाच्यतया तत्रैव लैविक वैदिकव्यवहारदर्शनेन मोक्षस्थानस्यातथात्वात् । नाप्यमुख्ययेति द्वितीयः पक्षः । मुख्यार्थे बाधकाभावात् । किमत्र प्रश्नवाक्यगतं जरामरणराहित्यामृतत्वभाक्वा द्विकं बाधकम् ? उत प्रतिवचनगतजरामृत्युतरणादि? उत क्षयिष्णुस्वर्गस्य सर्व मविभुखनचिकेतःप्राथ्यमानत्वानुपपतिर्वा? नाद्यः । स्वर्गलोकवासिनां जरा मरणक्षुत्पिपासाशोकादिराहित्यस्य अमृतपानादमृतत्वप्राप्तश्च पुराणेषु स्वर्गस्वरूपकथन प्रकरणेषु दर्शनात्, ' आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते' इति स्मरणात् अत्रैव ' अजीर्यताममृतानामुपेत्ये 'ति मृत्यावप्यमृतशब्दप्रयोगदर्शनाच स्वर्गलो कवासिनामेब ब्रह्मोपासनद्वारा 'ते ब्रह्मलोके तु परान्तकाल' इति श्रुत्युक्तरीत्या अमृतत्वमासेस्संभवेन * स्वर्गलोका अमृतत्वं भजन्त' इत्यस्योपपत्तश्च आपेक्षिका मृतत्परतया लोकवेदनिरूढौपसंहारिकामृलशब्दानुसारेण प्रक्रमस्थानन्यथासिद्ध विशेष्यवाचिस्वर्गशब्दस्यान्यथानयनासंभवात् । न हि देवदत्तोऽभिरूप इत्युक्त अभिरूपपदस्वारस्यानुसारेण देवदत्तपदस्यात्यन्ताभिरूपयज्ञदत्तपरत्वमश्रीयते । न । द्वीतीय । 'त्रिणाचिकेतस्मिभिरितेि मन्त्रस्य स्वर्गसाधनस्यैवाग्नेस्त्रिरभ्यासे जन्म मृत्युतरणहेतुभूतब्रह्मविद्याहेतुत्वमस्तीत्येतदर्थकतया स्वर्गशब्दस्य मुख्यार्थपरत्वाबाध कत्वात् । अत एव ततुल्यस्य 'करोति तद्येन पुर्न जायते' इत्यस्यापि न स्वर्ग शब्दमुख्यार्थबाधकत्वम् । नापि क्षयिष्णोः स्वर्गस्य फलान्तरविमुखनचिकेत प्रार्थयैमानत्वानुपपत्तिरितेि तृतीयः पक्षः । स्वर्गसाधनाग्निप्रश्नं प्रतिबुक्ता हितैषिणा मृत्युना अष्टऽपि मोक्षस्वरूपे 'अनन्तलोकप्तिमथो प्रतिष्ठां, त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू ' इत्यादिनोपक्षिसे उत्पन्ना मुमुक्षा ‘अन्यं वरं नचिकेतो वृणीष्वेति प्रतिषेधेन दृढीकृता । तस्यां च दशायां क्रियमाणा क्षयिष्णुफलनिन्दा प्रचीनस्वर्गग्रार्थनायाः कथं वाचिका स्यात् । * श्रेो भावा मर्यस्ये! त्यादौ मर्यभोग

निन्दाय एव दर्शनेन स्वर्गनिन्दाय अदर्शनात् । स्पझब्स्य मोक्षफूत्वे तस्य

१०
[प्रथम
श्रीरङरामानुजमुनिविरचितभाष्ययुक्ता

ज्ञानैकसाध्यतया तत्प्रयोजनकत्वस्यामावभावात् उपक्रमोपसंहारमध्याभ्यस्तस्वर्गशब्द पीडाप्रसङ्गात् । सन्तु वा प्रतिवचने बाधकानि, अथाप्युपक्रमाधिकरणन्यायेन पथ मस्थमश्नवाक्यस्थस्वर्गशब्दस्यैव प्रबलत्वात् । न च 'भूयसां स्यात्सधर्मत्व 'मिति न्यायात् भूयोनुग्रहार्थ अल्पस्योपक्रमस्य बाध्यत्वमस्त्विति वाच्यम् । 'मुख्यं वे' ति सूत्रे औपसंहारिकबद्दपेक्षयापि मुख्यस्यैव प्राबल्योक्तः । तस्मात्स्वर्गशब्दस्य मुख्यार्थ परित्यागे न किञ्चित्कारणमिति ।

अत्रोच्यते—स्वर्गशब्दस्य मुख्ययैव वृत्या मोक्षवाचित्वम् । स्वर्गकामाधि करणे नागृहीतविशेषणन्यायेन स्वर्गशब्दस्य प्रीतिवचनत्वमेव, न प्रीति विशिष्टद्रव्यवचिता इत्युक्तवा, ननु स्वर्गशब्दस्य नागृहीतविशेषणन्यायेन प्रीतिवचनत्वे सिद्धेपि देहान्तरदेशान्तरभोग्यमीतिवाचिता न सिद्धयेत् । न च यस्मिन्नोष्ण 'मितेि वाक्यशेषाद्विध्युद्देशस्थस्वर्गशब्दस्य प्रीतिविशेषवाचितानिश्चय इति वाच्यम् । प्रीतिमात्रवाचित्वेन नेिणतशक्तिकतया सन्देहाभावेन * सन्दिग्धे तु वाक्यशेषादिति न्यायस्यानवतारादिति परिचोद्य यद्यपि लोक एव स्वर्गशब्दस्य निर्णीतार्थता, तथापि लोकावगतसातिशयसुखवाचित्वे तत्साधनत्वं ज्योतिष्टोमादीनां स्यात् । तथा चाल्पधनरायाससाध्ये लौकिके तदुपायान्तरे संभवति न बहुधन नरायाससाध्ये बह्वन्तराये ज्योतिष्टोमादौ प्रेक्षावान् प्रवर्तत इति प्रवर्तकत्वं ज्योतिष्टोमादिविधेर्न स्यात् । अतः वाकयशेषावगते निरतिशयप्रीतिविशेषे स्वर्ग शब्दस्य शक्तौ निश्चितायां वाक्यशेषाभावस्थलेपि यववराहादिष्विव स एवार्थः । लौकिके सातिशयप्रीतिभरिते गुणयोगादेव वृत्तेरुपपतेर्न शक्तयन्तरकल्पना । न च प्रीतिमात्रवचनस्यैव वर्गशब्दस्य वेदे निरतिशयप्रीतिवाचित्वमस्त्विति वाच्यम् । निरतिशयत्वांशस्यान्यतोऽनवगतत्वेन तत्रापि शक्तयवश्यंभावेन स्वर्गशब्दस्य लोकवेदः येोरनेकार्थता स्यात् । यदा तु वैदिकप्रयोगावगतनिरतिशयप्रीतिवाचिता, तदा साति शये लैकेि प्रीतित्वसामान्ययोगाद्वैौणी वृत्तिरिति मीमांसकैर्निरतिशयसुखवाक्स्यैिव समर्थितया मोक्षस्य स्वर्गशब्दवाच्यत्वे विवादायोगात्, पार्थशब्दस्यार्जुन इव तदितर पृथापुत्रेषु प्रचुरप्रयोगाभावेऽपि पार्थशब्दमुख्यार्थत्वानपायवत् स्वर्गशब्दस्य. सूर्य वान्तर्तिलेकगतसुखविशेष इव अन्चल प्रचुरप्रयोगाभावेपि वाच्यत्वानपणात् ।

वल्ली]
११
कठोपनिषत्

बर्हिराज्थादिशब्दानामसंस्कृततृणघृतादिष्वथैरप्रयुज्यमानानामपि अस्त्येव तद्ववित्वम्। केषां चिदमयोगमात्रस्य शक्तयभावासाधकत्वात् । अतस्तृणत्वादिजातिवचना बहिंरादिशब्दा इति बर्हिराज्याधिकरणे स्थितत्वात् । तदुक्तं वार्तिके-'एकदेशेपि यो दृष्टः शब्दो जातिनेिबंधनः । तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता इति । ततश्च स्वशब्दो मोक्षसाधारण एव ।

ननु बहिँराज्यादिशब्देषु असंस्कृततृणघृतादौ आर्यप्रयोगाभावेपि अनार्य प्रयोगसत्वात् असंस्कृतवाचिताऽस्तु नाम । स्वर्गशब्दस्य सूर्यधुवान्तर्वर्तिलोकसुख विशेषातिरिक्तस्थले नियमेनाप्रयोगात्तद्वयावृतैव शक्तिरभ्युपगन्तव्या । अत एव प्रेोद्रात्रधिकरणे उद्भातृशब्दस्य ऋत्विग्विशेषे चोदूतुरेकत्वेन 'प्रैतु होतुश्धमसः प्रोद्भातृणामिति बहुवचनार्थबहुत्वासंभवात् तदन्ब यार्थ रूढिपूर्वकलक्षणया अपसुब्रह्मण्यानामेकस्रोस्रसंबन्धिनां त्रयाणां वाससुब्रह्मण्यानां चतुर्णा वा उद्भात्रादीनां छन्दोगानां ग्रहणमित्येतद्विरुध्येत तथाहेि -- अहीनाधि करणे *तिस्र एव साहस्योपसदः द्वादशाहीनस्ये' त्यत्र अहीनशब्दस्य 'अह ख:क्राता' वेिति व्याकरणस्मृत्या खप्रत्ययान्ततया अहर्गणसामान्यवातिया व्युत्पादितस्याप्यहीनशब्दस्य नियमेन सत्रे अयोगादहर्गणविशेषरूढिमङ्गीकृत्य ज्योतिष्टोमस्थाहर्गणवेिशेषत्वाभावादहीन इति योगस्य रूद्विपराहतत्वेन योगेन ज्योतिष्टोमे वृत्त्यसंभवात् ज्योतिष्टोमप्रकरणाधीताया अपि द्वादशाहोनयेति द्वादशोपसत्ताया अहर्गणविशेोत्कर्ष इत्युक्तम् । तथा * पाय्यसान्नाप्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीष्वि 'ति व्याकरणस्मृत्या सामिधेनीमात्रवाचितया व्युत्पदि तस्यापि धाय्याशब्दस्य न सामिधेनीमालवचनत्वम् । नापि धीयमानत्वरूपयोगार्थ वशेन धीयमानमालवचनत्वम्, स्तुतिशस्त्रार्थतयाधीय मोनाक्षु ऋक्षु सामिधेनीमात्रे अपितु * पृथुपाजवत्यौ धाध्ये भवतः' इत्यादिवैदिक प्रयोगविषयेषु थुपाजवत्यादिष्वेवं धांय्याशब्दस्य शक्तिरिति 'समिधमानवर्ती समिध्यवर्ती चान्तरा तद्धाय्यास्यु' रिति पञ्चमिकाधिकरणे स्थितम् । एवमादिकं सर्व विरुद्धयेत । स्वशब्दे त्वदुक्तरीत्या प्रयोगाभावेऽमि शक्तिसंभवे उद्भात्रादि शब्दानां ऋविग्विशेषवि. झाडेराल्पनीयत्वादितिजेत्-क्षयम् । मदिसर्वाश्म तद

१२
प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता


तिरिक्त स्वर्गशब्दमयोगो न स्यात्, तदा तद्वयावृता रूढिस्भ्युपगन्तव्य स्यात्, अस्ति हेि तत्रापि प्रयोग –‘तस्यां हिरण्मयःकोशः स्वर्गो लोको ज्योतिषा वृतः । यो वैतां ब्रह्मणो वेद, तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गे लोकमित ऊध्र्वा विमुक्ताः, अप हत्य पाप्मानमनन्ते स्वर्गे लोके ज्ये प्रतितिष्ठतीति तैत्तिरीयक-बृहदारण्यक-तलव कारादिषु अध्यात्मशास्त्रेषु प्रयोगदर्शनात् । पौराणिकपरिकल्पितस्वगैशब्दरूढे सांस्यपरिकल्पिताव्यक्तशब्दरूढिवदनादरणीयत्वात् । अस्मिन्नेव प्रकरणे 'त्रिणाचिके तस्रायमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशन्पुरतः प्रणोद्य शो कातेिगो मोदते स्वर्गलोके' इति मन्त्रे कर्मज्ञानसमुचयसाध्यवाचकतया श्रूयमाणस्य स्वर्गलोकशब्दस्य सूर्यधुवान्तर्वर्तिलोकव्यतिरिक्तवैराजपदवाचकतया परैरपि व्याख्या तत्वाच । ननु सूर्यलोकोध्र्ववर्तिलोकत्वस्यैव प्रवृत्तिनिमित्ततया तस्यच वैराजपदेपि सत्वात् नामुख्यार्थत्वमिति चेत् । तर्हि भगवलोकेपि ऊध्र्ववर्तित्वाविशेषेण मुल्यार्थ वानपायात् । 'स्वर्गापवर्गमार्गाभ्या' मित्यादिव्यवहारस्य ब्राह्मणपरिव्राजकन्याये नोपपतेश्च । अस्तु वा अमुल्यार्थत्वम् । मुख्यार्थे बाधकसत्वात् । किमत्र बाधक मिति चेत्-श्रूयतामवधानेन । 'स्वर्गे लोके न भयं किञ्च नास्तीति प्रथमे प्रक्षमन्त्रे

  • न भयं किंचनास्ती' ति अपहतपाप्मत्वं प्रतिपाद्यते । ‘स्वपि पातभीतस्ये 'त्युक्त

रीत्या केन पापेन कदा पतिष्यामीति भीत्यभावः प्रतिपाद्यते । सह्यपहृतपाप्मन एव संभवति । * न तत्र त्वं न जस्या बिभेती । त्यनेन वेिजस्वविमृत्युत्वे प्रतिपाद्यते ।

  • उमे तील अशनायापिपासे' इत्यनेन विजिघत्सत्वाऽपिासत्वे प्रतिपाद्यते ।

शेोकातिग' इत्यनेन विशेोकत्वम् । 'मोदते स्वर्गलोक ' इत्यनेन 'स यदि पितृ लोककामो भवति सङ्कल्पादेवास्य पितरस्समुतिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते इति श्रुतिसन्दर्भप्रतिपाद्ये सत्यकामत्क्सत्यसङ्कल्चे प्रतिपाद्येते । सतश्चाध्यात्मशास्त्र सिद्धस्याप्तपाप्मत्क्षविब्रह्मगुणाटकाविर्भावस्येह प्रतीयमानतया तस्यैछेह अतृणसंभवे पैौराणिकस्वर्गलोकगापेक्षिकजरामरणाद्यभावस्वीकारस्मनुवितत्वात् । अतएवं सप्तमे विध्यन्तराधिकरणे अनुपदिष्टतिकर्तव्यताकासुः सौर्यादिविकृतिभावनासु इतिकर्तव्य ताकक्षस्थां वैताकिकर्माधिकारप्रसक्रीविहितस्मसामाभ्थात् वैदिकयेव क्र्शपूर्ण

वल्ली]
१३
कठोपनिषत्

वैदिकी वैदिकत्वेन सामान्येनोपतिष्ठते ।

लैौकिकी त्वसमानत्वान्नेोपस्थास्यत्यपेक्षिता ॥' इति

न च यचेकं यूपं स्पृशेदेषते वायवेिति ब्रूयादितेि विहितस्य ‘एष ते वायाविति वचनस्य वैदिकत्वसामान्येन विहितवैदिकयूषस्र्शनिमित्तकत्वमेव स्यात् । नचेष्टापतिः । लैौकिके दोषसंयोगादि' ति नावमिकाधिकरणविरोधप्रसङ्गादिति वाच्यम् । 'यूपो वै यज्ञस्य दुरिष्टमामुञ्चते तस्मादूो नोपस्पृश्य' इति प्रतिषिध्य यद्येकं यूपं स्पृशेत् एष ते बायाविति ब्रयादि' ति अनन्तरमेव िवहितस्य प्रतिषिद्धप्रायश्चित्तसांकांक्षलैौकिकस्पर्श विषयत्वावश्यंभावेन वैदिकविषयत्वासंभवेपि असति बाधके वैदिकविषयत्वस्य युक्त त्वात् । अतएव 'यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्व पेदि' ति विहितेष्टिर्वेदेक एवाश्वदाने, न तु * न केसरिणो ददाती' ति निषिद्धे प्रायश्चित्तसापेक्षे सुहृदादिभ्यः खेहादिना क्रियमाण इति निर्णीतं तृतीये । तथा योगिनः प्रतिस्मर्यते स्मातेंचैते । इति सूत्रे मार्तस्य वेदान्ते न प्रत्यभिज्ञानमित्युक्त परैः । ततश्च 'स्वर्गे लोक ' इति मन्त्रे अध्यात्मशास्रसिद्धस्यापहतपाप्मत्वादिब्रह्म गुणाष्टकस्यैव ग्रहृणमुचितम् । 'स्वर्गलोका अमृतत्वं भजन्त । इति द्वितीयप्रश्न मन्त्रे अमृतत्वभाक्तवश्रवणादमृतत्वशब्दस्याध्यात्मशास्त्रे मोक्षएव प्रयोगात्।‘अजीर्यता ममृताना' मित्यत्र अमृतशब्दस्यापि मुक्तपरत्वेनापेक्षिकामृतत्वपरत्वाभावात् । उत्तरत्र 'ततो मया नचिकेतश्चितोरिनित्यैव्यैः प्रातवानस्मि नित्यम् । अभयं तितीर्षतां पारं नचिकेतं शकेमहि' इति पस्यैव ब्रह्मणो नाचिकेताभिप्राप्यत्वकथनेन स्वर्ग शब्दस्य प्रसिद्धस्वर्गमरत्वासंभवात्।'नान्यन्तस्मा नचिकेता वृणीते'इति ब्रक्षेतरविमुख तया प्रतिपादितस्य नचिकेतसः क्षयिष्णुस्वर्गप्रार्थनानुपपत्तेश्च । 'मुख्यं वा पूर्वचोदना लोकवदि'त्यत्र समसंख्याकयो:परस्परविरोध एव मुख्वस्य प्राबल्यम् । न ह्यष्पवैगुण्ये संभवति बहुवैगुण्यं प्रयोगवक्नं क्षमते । अतः यत्र जघन्यानां भूयस्त्वं तत्र ‘भूयसां स्यात् सधर्मत्वं ' इति न्याय एव प्रवर्तत इत्येव मीमांसकैः स्थिरीकृत्य सिद्धान्ति तत्वात्, प्रतर्दनविद्यायां 'एष व साधु कर्मकारयति' एष लोकाधिपतिरेषलोकपाल आनन्दोऽजरोऽमृतः' इत्यौपसंहारिकपरमात्मधर्मबाहुल्येन प्रक्रमश्रुतजीवलिङ्गबाधस्य

१४
प्रथम
श्रीरङ्गरामानुजभुििवरतिभाष्ययुक्ता


येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नाऽयमस्तीति चैके ।

एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ २१ ॥

नचिकेता आह-येयं प्रेत इति । “ अत्ता घराचरग्रहणादित्यधिकरणे इमं मन्त्रं प्रस्तुत्येत्थं हि भगवता भाष्यकृता .– “अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्ष याथास्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्वजिज्ञासयाऽयं मद्भः क्रियते । एवं च 'येयं प्रेत ! इति न शरीरवियोगमान्नाभिप्रायम् । अपितु सर्वबन्ध विनिर्मोक्षाभिप्रायम् । यथा “न प्रेत्य संज्ञास्ती 'ति। अयमर्थ:-मोक्षाधिकृते मनुष्ये प्रेते सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषयः वादिविप्रतिपत्तिनिमित्ता अस्तिनास्यात्मिका येयं विचिकित्सा तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं वेिद्यां जानीयामिति । तथाहि बहुधा विप्रतिपद्यन्ते । केचिद्वितिमालस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्ष माचक्षते । अन्येतु वेित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । परे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे अपहतपाप्मानं परमात्मा नमभ्युपगच्छन्तः तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भावलक्षणं-मोक्ष मातिष्ठन्ते । त्रय्यन्तनेिष्णातास्तु निखेिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्त ज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणाकरस्य सकलेतर विलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकारभूतस्य अनुकूलापरिच्छिन्न ज्ञानस्क्रूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्योच्छेदपूर्वकस्वाभाविक परमात्मानुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युरिति भाषितम् ॥ तथा 'त्रयाणामेव चैव 'मिति सूत्रे 'तृती येन क्षेण मोक्षस्वरूपमझद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपायभूतकमनुगृहीतोपासन माया च निशेिधापतिक्षश्चत् वाक्यार्थज्ञानस्योपायता स्यात् । उभयलिङ्गकं प्राप्यं चेतथा बेनेोपासनमुपायः स्यात् । अतः मोक्षस्वरूपज्ञानं तदनुबन्धिज्ञानापेक्ष'भिति वर्णितम्। अतः येयं प्रेत इत्यस्य मुक्तस्क्रूपमझफ्रत्वमेव, नदेहातिरिक्तपारलौकिकर्मानुष्ठानोप

वल्ली]
१५
कठोपनिषत्

विविधभोगवितरणप्रलोभनपरीक्षाया असंभवादिति द्रष्टव्यम् । नचिकेतसोड्यमभि प्राय:– हितैषिवचनादात्मा परित्यक्तचरमदेह आविर्भूतापहतपाप्मत्वादिगुणाष्टको भवतीत्युश्रुत्य 'स्वर्गे लोके न भयं किंचनास्ती ' त्यादिना मन्त्रद्वयेन मोक्षसाधन भूतामिप्राक्षम् । अधुना तु वादिविप्रतिपत्त्या तद्विषये सन्देहो जायते । अयं 'स्वर्गे लोके न भयं किंचनास्ती ' त्यादिना मयोपन्थस्तापहृतपाप्मत्वादिविशिष्टरूप आत्मा अस्तीत्येके नायमस्तीत्यपरे, त्वया उपदिष्ट एतज्जानीया ' मिति । अत एव प्रति वचने 'एतच्छूत्वा संप्रतिगृह्य मत्थैः प्रवृद्या धम्र्यमणुमेतमाप्य, स मोदते मोदनीयं हि लब्ध्वे ति एतत्प्रक्षानुगुण्यमेव दृश्यते । अतः यथोक्त एवार्थः । केचितु

  • पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्यया'विति सूत्रे तिरोहितमिति निष्ठान्त

पदे उपसर्जनतया निर्दिष्टस्य तिरोधानस्य ‘देहयोगाद्वा सोपि इति तदुत्तरसूत्रे सोपि तिरोधानभावोपीति पुलङ्गतच्छब्देन परामर्शदर्शनात् 'सर्वनान्नाऽनुसन्धिवृछिन्न स्येति वामनसूत्रे कृतद्वितादिवृत्तिभ्यक्भूतस्यापि सर्वनाझा परामर्शस्याङ्गीकृतत्वात् । येयं प्रेत इति निष्ठान्तप्रेतशब्दे उपसर्जनतया निर्दिष्टस्यापि प्रायणशब्दितमोक्षस्य 'देह योगाद्वा सोपी ? तिवत् ' नायमस्तीति चैके ? इत्यत्र अयमिति पदेन परामशों ऽस्तु । नचैवं भुक्तवत्यस्मिन् भोजनमस्ति वा नवेति वाक्यवत् मुक्तेऽस्मिन् मोक्षोऽस्ति न वेति सन्देहकथनं व्याहृतार्थमिति वाच्यम् । मोक्षसामान्यमभ्युपेत्य मोक्षविशेष सन्देहस्योपपादयितुं शक्धत्वात् । अयमित्यनेन विशेषपरामर्शसंभवात् । ननु न प्रायणशब्दस्य मोक्षवाचित्वं कचिद्दष्टम् । शरीरवियोगवाचित्वात् । श्रुतप्रकाशिकायां शरीरवियोगबाचित्वमभ्युपेत्यैव चरमशरीरवियोगपरतया व्याख्यातत्वादितिचेत् अस्त्वेवम् । तथाप्यमित्यनेन चरमशरीरवियोगपरामर्शसंभवात् तद्विषयिण्येव विचिकित्सां अस्तु । ननु तस्य निश्चितत्वात् तद्विषयिणी विचिकित्सा नोपपद्यत इति चेत्सत्यम् । अयं चरमशरीरवियोगः ब्रह्मरूपाविर्भावपूर्वभावेित्वेन रूपेणास्ति न वेति विचिकित्सायास्सूपपादत्वादिति वदन्ति । २१ ।।

देवैरस्त्रापि विचिकित्सितं पुरा न हेि सुविज्ञेयमणुरेष धर्मः ।

अन्यं वरं नचिकेतो वृणीष्व मामोपरोत्सीरतिमा सृजैनम् ॥२२॥

एवं मुक्तस्वरूपं पृष्टो मृत्युरुपदिश्यमानार्थस्यातिगहनतया पारं प्राप्तुमप्रमक्ते

१६
प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

मध्ये फ्तयालवे नोपदेष्टव्यमितिभत्वाऽऽह--देवैरत्रापीति। बहुदर्शिभिरपि देवैरमिन् मुक्तात्मस्वरूपे विचिकित्सितम्--संशयितम्। नहीति। आत्मतत्त्वं न युज्ञानमिति सूक्ष्मो(एष) धर्मः । सामान्यतो धर्म एव दुर्जनः । तत्राप्ययं दुर्शन इति भावः । अन्यं वरमिति । स्पष्टोर्थः । मामोपरोत्सीरितेि । भामा इति निषेधे वीप्सायां द्विर्वचनम् । उपरोधं माकार्ष: । एनं मां अतिसृज । मुञ्च ॥ २२ ॥

देवैरत्रापि विचिकित्सितं किल त्वंच मृत्यो यन्न सुविज्ञेयमात्थ ।

वक्ता चास्य त्वादृगन्यो न लभ्यः नान्यो वरस्तुल्य एतस्य

कवित् ।। २३ ।।

एवमुक्तो नचिकेता आह-देवैरत्रापि विचिकित्सितं किलेति । स्पष्टीर्थः । त्वचेति । त्वं च मृत्यो न सुझेयमिति यदात्मस्वरूपमुक्तवान् । वतेति। त्वादृकू-त्वादृश इत्यर्थः । अन्यत् स्पष्टम् ।। २३ ॥

शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।

भूमेर्महदायतनं वृणीष्व खयं च जीव शरदो याव

दिच्छसेि ।। २४ ।।

एव नाचकतसाक्का मृत्युः विषयस्य दुराधगमतया मध्य न त्यक्ष्यतात निश्चित्य सत्यपि ग्रहणसामथ्र्ये विषयान्तरासक्तचेतसे एतादृशं मुक्तात्मतत्त्वं नोपदेशार्हमिति मत्वा मुमुक्षास्थैर्यानुवृत्यर्थं प्रलोभयन्नुवाच–शतायुष इति । स्पष्टोर्थः । भूमेरिति । पृथिव्याः विस्तीर्ण आयतनं मण्डलं राज्यं वृणीष्व । अथवा भूमेस्संबन्धि महदायतनं विचित्रशालाप्रासादादियुतं गृहं वृणीष्व ! स्वयश्चेति । यावद्वर्षाणि जीवितुमिच्छसि तावज्जीवेत्यर्थः ।। २४ ॥

एतत्तुझ्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।

महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि।॥२५॥

एतसुल्यमिति । उतेन वरेण सदृशमन्यमपि वरं मन्यसे चेत् तदपि (म) गीप् । प्रभूतं हिरण्यस्खादिकं चिरं जीवनं चेत्यर्थः । एचि भव । सजेति शेषः ।

वल्ली]
१७
कठोपनिषत्

अस्तेलण्मध्यमपुरुषैकभधनम् । कामानां - काम्झाना अप्सरःप्रभृक्विाणां । क्रामभाज-कामः कामना तां विषयतया भक्तीति पक्षमभाक् तं काभ्यभना-सरः प्रभृतीनामपि कामनाविषयं करोमीत्यर्थः । २५ ।।

ये ये कामा दुर्लभा मत्र्यलोके सर्वान् कामाश्छन्दतः प्रार्थयख ।

इमा रामास्सरथास्सतूर्या नहीदृशा लम्भनीया मनुध्यैः । आभि

र्मत्प्रत्ताभिः परिचारयख नचिकेतो मरणं मानुझाधीः ।। २६ ।।

ये ये कामा इति । छन्दतः यथेष्टमित्यर्थः । इमा रामा इति । रथवान्नि सहिता मया दीयमानाः स्त्रियो मनुष्याणां दुर्लभा इत्यर्थः । आभिरिति । आभिः भया दत्ताभिः परिवारिकाभिः पावसंवाहनादिशुश्रूषां कारवेत्यर्थः । भरणमनु । मरणात् मु:पश्चात्, मुक्तात्मस्वरूपमिति यावत् । मरणशब्दस्य देहवियेोगसामान्य वाचिनोपि प्रकरणवशेन विशेषवाचित्वं न दोषायेति द्रष्टव्यम् ॥ २६ ॥

ोभावा मत्स्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति

तेजः । । अपि सर्वे जीवितमल्पमेव तवैव वाङ्कास्तव

नृत्यगीते ।। २७ ॥

एवं मलोभ्यमानोपि नचिकेताः अश्रुभितहृदय आह-ोभावा इतेि। हे अन्तक! त्वदुपन्यस्ता ये मत्र्यस्य कामाः ते श्वोभावाः | श्वः अभावः येषां ते तथोक्ताः । दिनद्वयस्यायेिनो न भवन्तीत्यर्थः । सर्वेन्द्रियाणां यदेततेजः तत् क्षपयन्ति । अप्सरः प्रभृतिभोगा हि सर्वेन्द्रियदैौर्बल्यावहा इति भावः । अपि सर्वमेिति । ब्रह्मणोपि जीवितं स्वरुपं, किमुतास्मदादिजीवितम् । अतश्चिरजीविकापि न वरणाहेति भावः । वाहाः रथादयः । तिष्ठन्त्विति शेषः ॥ २७ ॥

न वितेन तर्पणीयो मनुध्यो लप्स्यामहे वितमद्राक्ष्मवेक्वा ।

जीषिष्यामो यावदीशेिष्यसि त्वं वरस्तु मे वरणीयस्स एष ॥ २८ ॥

न वितेनेति । नहि वितेन कव्येन कस्यचितृप्तिः दृश्री । ‘न जातु काम:का

१८
प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

मानामुपभोगेन शाम्यति ? इति न्यायादिति भावः । किञ्च, लप्स्यामहे वित्तमिति। स्वां वयं दृष्टवन्तश्चेत् वितं प्राप्स्यामहे(मः) । त्वद्दर्शनमस्ति चेत् वित्तलाभे को भार इति भावः । तर्हि चिरजीविका प्रार्थनीयेत्यत्राह- जीविष्यामो यावदिति । याक्त्कालं याम्ये पदे त्वमीश्वरतया बर्तसे । व्यत्ययेन परस्मैपदम्। तावत्पर्यन्तमस्मा कमपि जीवनं सिद्धमेव । नहि त्वदाज्ञातिलछनेन अस्मज्जीवितान्तकरःकश्चिदति । बरलाभालाभयोरपि तावदेव जीवनमिति भावः । अतः 'येयं प्रेत’ इति प्राकृप्रस्तुतो बर एव वरणीय इत्यर्थः ॥ २८ ॥

अजीर्यताममृतानामुपेत्य जीर्यन्मत्यैः कृ तदास्थःप्रजानन् ।

अभिध्यायन् वर्णरतिप्रमोदाननतिदीधे जीविते को रमेत॥२९॥

अजीर्यतामिति । जरामरणशून्यानां मुक्तानां स्वरूपं ज्ञात्वा प्रजानन् विवेकी जरामरणोपछुतोऽयं जनः तदास्यः जरामरणाद्युपश्रुताप्सरःप्रभृतिविषयविषयका स्थावान्, --कथं भवेदित्यर्थः । अभिध्यायन्निति । वर्णाः आदित्यवर्णत्वादि रूपविशेषाः, रतिप्रमोदाः ब्रह्मभोगादिजनितानन्दविशेषा:, तान् सर्वान् । अभि ध्यायन् निपुणतया निरूपयन् । अत्यल्पे ऐहिके जीविते कः प्रीतिमान् स्या दित्यर्थः ।२९ ॥

यस्मिमिदं विचिकेित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि

नस्तत्। योयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता

वृणीते ।। ३० ।।

।। इति प्रथमवली ।

यस्मिमिति। महति पारलौकिके यस्मिन् मुक्तात्मस्वरूपे संशेरते, तदेवमे ब्रूहि। योयमिति । गूढं आत्मतत्त्वमनुप्रविष्टः योयं वरः तस्मादन्यं नचिकेता न वृणीतेम इति श्रुतेर्वचनम् ॥ ३० ॥

॥ इति प्रमभकीव्याख्या ।

वल्ली]
१९
कठोपनिषत्

॥ अथ द्वितीयवल्ली ॥

हरिः ओं ॥

अन्यच्छेयोऽन्यदुतैव प्रेयः ते उभे नानार्थे पुरुषसिनी

तः । तयोश्श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य

उप्रेयो वृणीते ॥ १ ॥

एवं शिष्यं परीक्ष्य तस्य मुमुक्षास्थैर्ये निश्चित्य तस्योपदेशयोग्यतां मन्वानः मुमुक्षां सौति--अन्यछेय इति । अतिप्रशस्तं मोक्षवत्र्माप्यन्यत् । प्रियवास्पदं भोगक्र्मा प्यन्यत्। ते–श्रेयःप्रेयसी परस्परविलक्षणप्रयोजने सती पुरुषं सिनीतः–बध्नीतः । पुरुषं स्ववशतामापादयत इत्यर्थः । तयोरिति । तयोर्मध्ये श्रेय आददानस्य मोक्षाय प्रयतमानस्य साधु-भद्र-भवति । यस्तु प्रेयो वृणीते स पुरुषार्थाद्भ्रष्टो भवति । उ इत्यवधारणे ॥ १ ॥

श्रेयश्च प्रेयश्च मनुष्यमेतः तौ संपरीत्य विविनक्ति धीरः ।

श्रेयो हि धीरोऽभिप्रेयसो वृणीते श्रेयो मन्दो योगक्षेमादृणीते।। २ ।।

श्रेयश्च प्रेयथेति । श्रेयश्च प्रेयश्च मनुष्यमेतः. मनुष्यं प्राप्तः । तैौ श्रेयः प्रेयःपदार्थों सम्यगालोच्य नीरक्षरे हंस इव पृथकरोति । विया रमत इति धीरः प्रज्ञाशाली, प्रेयोपेक्षया अभि-अभ्यर्हितं श्रेय एव वृणीते । मन्दमतिः योग क्षेमाद्धेतोः प्रेयो वृणीते । शरीरस्योपचयो योगः, क्षेमः परिपालनम् ॥ २ ॥

व्स त्वं प्रियाप्रियरूपाश्च कामान् अभिध्यायन्नचिकेतोऽत्य

स्राक्षीः । नैतासृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति

बहवो मनुष्याः ।। ३ ।।

स त्वं प्रियानेिति। तादृशस्वं स्वतो रूफ्तश्च प्रियान् काम्यमानान् स्यादीनि त्यर्थः। दुःखोदर्कत्वदुःखमिश्रत्वादिदोषयुक्ततया निरूपयन् त्यक्तवानसीत्यर्थः । नैताँ

भृङ्गामिति । वित्तमयीं , धनमायां सृङ्कां कुत्सितगतिं मूढजनसेति एतां

२०
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

दूरमेते विपरीते विपूची शिा या च विद्येति ज्ञाता। विद्या

भीप्सिनं नचिकेतसं मन्ये न त्वा कामा बद्दवो लोलुपन्त। ४ ।।

दूरयेत इति । या अविद्येति ज्ञाता कामकर्मात्मिका याच विद्येति ज्ञाता वैराग्य तत्त्वज्ञानमयी एते दूरं अत्यन्तं विघूची विचूच्यौ भिागही परस्परविरुद्धे च। विद्याभीप्सिनं विद्यार्थिनं । विद्याभीप्सितमिति पाठे आहिताग्न्यादित्वान्निष्ठान्तस्य पर नेिपक्षतः । छान्दसस्वाद्वा । न त्वा कामा. इति । कामा बहवोऽपि त्वां । न लो लुपन्त-श्रेयोमार्गाद्विच्छेदं न कृतवन्तः । विषयवशगो न भवसीत्यर्थः । 'लुपस दे' ति यङन्तालङ्। छान्दसो यलोपः । यङ्लुगन्ताद्वा छान्दसमात्मनेपदं अड ४ ।।

अविद्यायामन्तरे वर्तमानाः स्वयं वीराः पण्डितं मन्य

मानाः। दन्द्रम्यमाणाः परियन्ति मूढाः अन्धेनैव नीयमाना

यथाऽन्धाः ॥ ५ ॥

'अविा याच विचेति ज्ञाते 'त्युषात्तमार्गद्वये अविद्यामार्ग निन्दति-अविद्याया िित । कामकर्मादिलक्षणायामविद्यायां मध्ये घनीभूत इव तमसेि क्लमानाः स्वयमेन प्रज्ञाशालेिनः शास्रकुशलश्धति मन्यमानाः दन्द्रम्यमाणाः जरारोगादि दुःखपीडितः अविवेकिनः परिभ्रमन्ति । अन्यत् स्पष्टार्थम् । केचितु दन्द्रव्यमाणा इति पाठमाश्रित्य विषयकामानि दुतचित्ता इत्यर्थं वर्णयन्ति ॥ ५ ॥

न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन ढं । अयं

लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे ।। ६ ।।

न सांपरायति । परलोकसाधनव्यापारः अवैिकिनं प्रति न प्रकाशते । प्रमा छन्तं अनवहितमनस्कं विचोहेन भू-विषयाशाँवशीकृतंमनोरथम् । अयै लोको भाव

वल्ली]
२१
कठोपनिषत्

परिग्रहामावादवं लोको नास्तीत्यस्योपतिष्टव्या। (स) दुर्मनी पुनःपुनर्वशमापयत इति उतरत्र संबध्क्ते ॥ ६ ॥

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्ये वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाताकुशलानुशिष्टः ॥७॥

श्रवणायापीति । यःप्रसिद्धःपरमात्मा सः अनेकैःपुरुः श्रोतुमपि न लभ्यत इत्यर्थः।श्रवणलाभोपि महासुकृतफलमिति भावः । शृण्वन्तोपीति । नहिश्रोतृणां सर्वेषां परमात्मप्रतिपतिस्युलभेति भावः । आश्चर्यो वतेति । अस्य कुशलो वक्ता कुशलः प्राप्ता च दुर्लभ इत्यर्थः । आश्चर्यो ज्ञातेति । कुशलेनाचार्येणानुशिष्टो ज्ञाताप्याश्चर्यः । 'मनुष्याणां सहस्रषु कश्चिद्यतित िसद्धये। यतामपि सिद्धानां कश्चिन्मां वेति तत्क्नः ॥ ' इत्युक्तेरिति भावः ।। ७ ।।

न नरेणाऽवरेण प्रोक्त एषः सुविज्ञेयो बहुधा चिन्त्यमानः ।

अनन्योक्त गतिरत्र नास्ति अणीयान् झतक्र्यमणुप्रमाणात् ।। ८ ।।

न नरेणावरेणेति । अवरेण अश्रेष्ठेन प्राकृतेन पाण्डित्यमात्रप्रयोजनवेदान्तश्रवणेन, नरेण—देहामभिमानिना एष आत्मा सुविज्ञेयो न भवति । कुतो हेतोः, बहुधा चिन्त्यमानः। वादिभिरितिशेष:। अनन्यग्रोक्तो गतिरत्र नास्ति-अनन्येन उच्य भानात्मनोऽनन्येन तदेकान्तिना ब्रह्मात्मसाक्षात्कारिणा प्रोक्त आत्मनि यादृर्शी अवगति सा आत्मावगतिस्वरेण प्रोक्ते नास्तीत्यर्थः । यद्वा अत्र संसारेगतिः चङ्कमणं नास्तीत्यर्थः । यद्वा अनन्यप्रोक्ते स्वयमवगते गतिः आत्मावगतिः नास्तीत्यर्थः । अन्यप्रोक्त इति पाठे अवरनरोत्ते सति आत्मावगतिर्नास्तीत्यर्थः । ननु येन केनचिदुपदिष्टप्यूहापोह येनामा अतन्त्व त्पं तकगोचरम् ॥ ८ ॥

नैषा तर्केण मृतिरापतेया गोक्ताऽन्येनैव

मपस्सत्यतिताऽसि त्वादृङ्नो भूयाणविकेतः ॥९॥

तईकह.नैषा तर्केण मतिरिति । एषा आत्मविषयिणी मतिः

Aा { ॥ ९ ॥

२२
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

प्रेष्ठ ! प्रियतम, स्वस्मादन्येनैव गुरुणा उपदिष्टैव मतिः मोक्षसाधनज्ञानाय भवति । का पुनस्सा मतिरित्यत्राह-यां त्वमाप इति । यां मतिं त्वमापः-प्राप्तवानसि सिषा धयिषिततया निश्चितवानित्यर्थः । सत्यधृतिरसि । सत्या अप्रकम्प्या धृतिर्यस्य स तथोक्तः । वतेत्यनुकम्पायाम् । त्वादृगिति । त्वादृशशिष्यः अस्माकं भूया दित्यर्थः । ९ ।।

जानाम्यह४शेवधिरित्यनित्यं नह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।

ततो मया नाचिकेतचितोऽग्रिः अनित्यैर्दिव्यैः प्राप्तवानसि

नित्यम् ॥ १० ॥

पुनरपि तुष्ट आह-जानाम्यहमिति। शेवधिः निधिः,कुबेराचैश्वर्य। एवञ्जातीयकं कर्मफलक्षणमनित्यमिति जानामि । नह्यधुवैरिति । ध्रुवं तत् आत्मतत्त्वं अधुवै: अनित्यफलसाधनभूतैः नित्यद्रव्यसाध्यैर्वा कर्मभिरित्यर्थः मयेति । एवं । तत ज्ञातवता मया ब्रह्माप्राप्तिसाधनज्ञानोद्देशेन अनियैरिष्टकादिद्रयैर्नाचिकतोनिश्चितः । तस्माद्धेतोर्नित्यफलसाधनं ज्ञानं प्राप्तवानस्मीत्यर्थः । अतः ब्रह्मप्राप्तज्ञानैकसाध्यत्वस्य न विरोधः ।। १० ।।

कामस्याप्ति जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।

स्तोमं महदुरुगायं प्रतिष्ठां दृष्टा धृत्या धीरो नचिकेतोऽत्य

स्राक्षीः ।। ११ ।।

  • त्वादृङ्नो भूयान्नचिकेतः प्रष्ट' ति पूर्वमन्त्रोक्तं नचिकेतसः श्रवणाधिकारं विवृ

णोति-कामस्याप्तिमिति। क्रतोः-कर्मण: प्रतिष्ठां फलभूतां, जगतः कामस्याप्ति चतुर्मुखस्थानपर्यन्तसर्वलोकसंबन्धिस्यादिविषयात्मककामप्रातिं च दृष्टा । मोक्ष स्वरूपमाह - आनन्त्यमभयस्य पारमेित्यादिन | । अविनाशित्वमत्यन्तनिर्भयत्व मपहतपाप्मत्वसत्यसङ्कल्पवादिमहागुणगणरूपतोमं उरुकीनिं च स्थैर्य च मोक्षगतं दृष्ट। लैौकिकान् कामान् प्रज्ञाशालेित्वात् त्यक्तवानसीत्यर्थ । यद्वा मोक्षरूपपरमात्म स्वरूप एव सर्वकामावासेिं तत्रैव सकलजगदाधारत्वं क्रतोरनन्तफलरूपताभ्चेत्येवं सर्वे परमात्मविषयतथा योजनीयम् ॥ ११ ॥

वल्ली]
२३
कठोपनिषत्

तं दुर्दर्श गृढमनुप्रविष्ट गुहाहितं गह्वरे पुराणम् । अध्यात्म

योगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥

तृतीयं प्रक्षं प्रतिवक्ति-तं दुर्दर्शमित्यादिना मन्त्रद्वयेन । दुर्दर्श-श्रवणायपि बहुभिर्यो न लभ्य: इत्युक्तरीत्या द्रष्टुमशक्यम् । गूढं-तिरोधायककर्मरूपाविद्यातिरो हितं सर्वभूतानुप्रविष्टं गुहाहेितं—हृदयगुहावर्तिनं गह्वरेटं अन्तर्यामिणं पुराणं अनादिं अध्यात्भयोगाधिगमेन-विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समव धानमध्यात्मयोगः । यच्छेद्वाङ्मनसी प्राज्ञः, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सहे। त्यादिना वक्ष्यमाणः । तेन योयमधिगमः जीवात्मज्ञानं तेन हेतुना देवं परमात्मानं मत्वेत्यर्थ । जीवात्मज्ञानस्य परमात्मज्ञानहेतुत्वादिति भावः । हर्षशोकौ विषयलाभा लाभप्रयुक्तहर्षशोकौ जहातीत्यर्थः ।। १२ ।।

एतच्छूत्वा संपरिगृह्य मर्यः प्रवृह्य धम्र्यभणुमेतमाप्य। स मी

दते मोदनीय हेि लब्ध्वा विवृतःसद्म नचिकेतसं मन्ये ।। १३ ।।

एतच्छूत्वा संपरिगृह्यति । एतत् आत्मतत्त्वं श्रुत्वा संपरिगृह्य – मनादिकं कृत्वेत्यर्थः । धम् कर्मसाध्यं शरीरदि प्रवृह्य पृथक्कृत्य परित्यज्येत्यर्थः । एतं स्वात्मभूतं अगुं सूक्ष्मतया चक्षुराद्यगोचरं * अणीयान् ह्मतक्यमिति ' निर्दिष्ट परमात्मानं देशविशेषे प्राप्य सः विद्वान् मोदनीयं प्रीतिविषयमपहतपाप्मत्वादि गुणाष्टकविशिष्ट स्वस्वरूपं लब्ध्वा मोदते आनन्दी भवतीत्यर्थः । ‘एष सम्प्रसादोऽ स्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते , स तत्र पथात जक्षत् क्रीडन् रममाणः इति श्रुत्यर्थोऽलानुसन्धेयः । एवं प्रक्षेोत्तरमुक्तवा नचिकेतसं मोक्षा र्हत्वेन स्तौति- विवृतं सदेति । नचिकेतसं प्रति ब्रह्मरूपं धाम विवृतद्वारं प्रवेशार्ह मन्ये इत्यर्थः । तस्यैष आत्मा विशति ब्रह्मधामे 'ति श्रुतेः । ननु 'ब्रह्मज्ञ देवमी डयं विदित्वेति श्रुत्यैकाथ्र्याय ‘अध्यात्मयोगाधिगमेन मत्वेत्यत्रापि परमात्मात्मकजीव प्रतिपाद्यताम् । ततश्च तं दुर्दर्शमिति पूर्वखण्डोऽपि जीवपर एवास्तु। ततश्च श्रवणा यापि बहुभिर्यो न लभ्यः' इति पूर्वसन्दर्भपि परिशुद्धजीवस्वरूपपर एवास्तु, ततश्च आश्वर्यवत्पश्यति कश्चिदेनमाश्धयैवद्वदति तथैव चान्यः । आश्चर्यवचैनमन्यः शृणोति

२४
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

श्रुत्वाप्येनं वेद नचैव कश्चिदिति परिशुद्धात्मविषयगीतावचनैवाथ्र्यमपि उपपद्यत इति चेन्न । ब्रह्मजज्ञमिति मन्त्रे ब्रह्मजत्वरूपमक्रमश्रुतजीवलिङ्गबलेन चरमश्रुतदेवशब्दस्य देवात्मकत्वरूपार्थाश्रयणेपि 'तं दुर्दर्श'मिति मन्त्रे तादृशजीवलिङ्गाभावेन देवमित्यस्य देवात्मकमित्यर्थाश्रयणायोगात् । एतदेवाभिप्रेत्य भगवता भाष्यकृता 'गुहां प्रविष्टा वितिसूत्रे 'परमात्मनस्तावत् 'तं दुर्दशं गूढमनुप्रविष्ट / मिति गुहाप्रवेशो दृश्यत इत्युक्तम् । तथैवायं मन्त्रः परमात्मपरतया व्यासाथैरपि विवृतः । गह्वरेष्ठमिति पदेन तु परमात्मनः गइरशब्दितदुर्विज्ञेयपरिशुद्धात्मस्वरूपशरीरकत्वमप्युक्तम् । इयांस्तु विशेष:-ब्रझाजज्ञमितिभन्ले परमात्मारमकपरिशुद्धजीवम्वरूपं प्रतिपाद्यते । तं दुर्दर्शमिति मत्रे तु जीवशरीरकपरमात्मस्वरूपं प्रतिपाद्यत इति न तयोरैकार्थहानिः ।। १३ ।।

अन्यत्र धर्मादन्यत्राधर्मात् अन्यत्रामात्कृताकृतात् ।

अन्यत्र भूताच भव्याच यत्तत्पश्यसि तद्वद ॥ १४ ॥

नक्षधुवैः प्राप्यते हि ध्रुवं तत् 'एतच्छुवा संपिरगृह्य मर्यः प्रवृद्य धर्ममाणु मेतमाप्य । स मोदते मदनीयधर्हि लब्ध्वा ' ' अध्यात्मयोगाधिगमेन देवं मत्व धीरो हर्षशोको जहाति ' इति प्रदेशेषु धर्मफलविलक्षणतया ज्ञानसाध्यतया प्राप्य तया निर्दिष्टस्य प्राप्यस्य स्वरूपं च , उक्तप्रदेशेष्वेव धर्मविलक्षणतया मत्वेति प्रति पन्नस्योपायस्य स्वरूपं च 'धीरो हर्षशोकौ जहाती त्यत्र धीर इति प्रतिपन्नस्य प्राप्तुश्ध स्वरूपं शोधयितुं पृच्छति--अन्यत्र धर्मादित्यादिना—ननु भाष्ये 'देवंमत्वेत्युपास्य तधा निर्दिष्टस्य प्राप्यभूतस्य देवस्य 'अध्यात्मयोगाधिगमेनेति वेदितव्यतया निर्दिष्टस्य प्राप्नुः प्रत्यगात्मनश्च 'मत्वा धीरे हर्षशोकैौ जहातीति निर्दिष्टस्य ब्रहोपासनस्य च स्वरूपशोधनाय पुनः पप्रच्छ अन्यत्र धर्मादितीत्युक्तः कथं तद्विरुद्धतया'धीर ' इति निर्दिष्टस्य प्राप्नुरित्युच्यत इति चेत्-मैवं वोच -- * अध्यात्मयोगाधिगमेने ' ति वेदितव्यतया निर्दिष्टमात्मशब्दवाच्यं प्रजापतिवेिद्याप्रतिपन्नमुपास्यं प्राप्यभूतं परिशुद्धस्वरूपमेव । अतस्तस्यापि प्राप्यनिदेशकत्वमेव । वस्तुगत्या तस्य प्राप्तुर भिन्नत्वात् प्राप्सुः प्रत्यगात्मनश्चेति भाष्यं न विरोत्स्यते । अतः 'प्रथमं तावत् प्रत्यात्मनः स्वरूपमाह--न जायते म्रियते वा विपश्चिदिति ’ इत्युतरभाष्यमयि न वेिरोत्स्यते । नहि *न जायते मेियते वा विपश्चिदिति क्षलप्रतियाङ्गस्य

वल्ली]
२५
कठोपनिषत्

विपश्चिच्छब्दितपरिशुद्धस्वरूपस्य प्राप्तृरूपतोपपत्तिः । 'आत्मेन्द्रियमनोयुक्तं भोक्त त्याहुर्मनीषिणः, विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारभामोति तद्विष्णोः परमं पद'मिति मन्त्रप्रतिपाद्यस्यैव प्राप्तृरूपत्वात् । तथैव 'विशेषणाचेति सूत्रभाष्ये प्रतिपादितत्वात् । अत एव प्राप्यप्राप्त्रैकाधिकरण्यनिर्देशपरे गुहामन्त्रे छायातपावित्यत्र अज्ञत्ववाचिना छायाशब्देन निर्देशो दृष्टः । न तु विपश्चिच्छ ब्देन । अतः यथोक्त एवार्थः । अयं मन्त्रः व्यासायै: 'त्रयाणामिति सूत्रे विवृतः ।

  • धर्मः उपायः धर्मादन्यत्र –प्रसिद्धोपायविलक्षण इत्यर्थः । अधर्मः–धमेंतर

उपेयः । अधर्मादन्यत्र प्रसिद्धसाध्यविलक्षणं फलमित्यर्थः । अस्मादिति बुद्धिस्थ तत्साधको विवक्षितः । स एवोपेता । सहेि प्रसिद्धोपेतृ(साधक) विलक्षण साधकावस्थायामितरफलविरक्तत्वात्, फलदशायामाविर्भूतगुणाष्टकविशिष्टस्वरूपत्वाच। कृताकृतादिति धर्मादीनां विशेषणम् । कृताकृताद्धर्मादेर्विलक्षणं भूताच भव्याच धर्मादेर्विलक्षणं यदित्यर्थः । इत्येकां व्याख्यां कृत्वा तस्मिन्पक्षे तु कृताकृतात् भूताद्रव्याच धर्मादन्यत्र तादृशादधर्मादन्यत्र तादृशादमाश्चान्यत्र इत्यन्यत्रशब्दत्रयेणै वोपपत्तौ अन्यत्र भूताद्भव्याचेत्यन्यत्रशब्दवैयथ्र्य, उपायस्य कालत्रयपरिच्छिन्नतया तत्र कालत्रयपरिच्छिन्नवैलक्षण्यानन्वयं च पर्यालोच्य यद्वेत्यादिना अपरा व्याख्या कृता । तदुच्यते—यद्वा धर्मादधर्माचान्यत्र यदिति उपासनप्रश्नः । पुण्य पापरूपसाधनविलक्षणत्वादुपासनस्य । कृताकृतात् भूताच भव्याचान्यत्र यदिति कालापरिच्छिन्नमुपेयं पृष्टम् । उपेतुरपि चेतनस्य नित्यत्वात् प्राप्यान्तर्भावाच । तत एव तस्यापि तत्रेण प्रश्नः । तदन्तर्गतं च प्राप्तुः स्वरूपमिति हि वक्ष्यते । तत्र यत्तच्छब्दौ त्रितयपराविति भावः । इति ॥

नन्वस्मिन्नपि पक्षे प्रष्टव्यद्वयपरत्वाश्रयणमपि कृिष्टमेव । अन्यत्र धर्मादन्यत्रा धर्मादिति प्रक्रमस्थान्यत्रशब्दद्वयसामानाधिकरण्यवत् अन्यत्रास्मात्कृताकृतादन्यत्र भूतादित्युपरितनान्यत्रशब्दद्वयस्यापि सामानाधिकरण्यस्यैव प्रतीतेः । यदि तत्र धर्माधर्मविलक्षणं यच , कालत्रयविलक्षणं यचेति यशब्दद्वयमश्रेोप्यत तदा अन्यत्रशब्दयुगद्वयस्य स्वरसतः प्रतीतं सामानाधिकरण्यं पर्यंत्यक्ष्यत । अतः प्रक्रमरीत्यनुसारिप्रतीतसमानाधिकरण्यभ कारणाभावात् अन्यत्र । धर्मा

२६
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

दन्यत्राधर्मादित्ययमप्यंशः प्राप्यब्रह्मपर एवाऽस्तु । ननु *नायमात्मा प्रवचनेन लभ्यो न मेधये । त्युपायविशेषप्रतिवचनदर्शनेनोपायविशेषप्रक्षस्याप्यत्रैवान्तर्भाव्यतया चशब्दाभावेप्यन्यत्रशब्दयुगद्वयस्य सामानाधिकरण्यं भञ्जनीयमितिचेन्न । प्रतिवचनेपि नायमात्मा प्रवचनेन लभ्य ' इति प्रीतिरूपपन्नज्ञानैकलभ्यत्वलक्षणप्राप्यधर्मविशेषेो पदेशस्यैव दर्शनेनोपायप्रधानप्रतिवचनादर्शनात् । 'नाशान्तमनसो वापि प्रज्ञानेनैन मायात् ' 'यस्त्वविज्ञानवान् भवति अमनस्कः सदाऽशुचिः । न स तत्पदमामोती ति प्रतिवचनदर्शनादन्यत्र धर्मादन्यत्रेति प्रसिद्धोपायविरोधिप्रक्ष इत्यपि किं न स्यात् । प्राप्यस्य प्रतिस्पापन्नज्ञानकोपायत्वकथनेन उपाये प्रीतिरूपापन्नत्वरूपविशेषः फलिप्य तीति चेत् , फलतु नाम । नैताचतोपायस्य प्रतिवचनप्रधानविषयत्वं क्क्तव्य मित्यस्ति । न हि 'किं देवदत्तभवन 'मिति प्रश्नस्य वा 'बहुचम्पकालकृतानप्कुट द्रारोपान्तलिविनशङ्खचक्रपद्माकं देवदत्तभवन'मिति तत्प्रक्षप्रतिवचनस्य वा निष्कुट द्वारोपान्तप्रधानकत्वं कश्चिदभ्युपैति । अतो अन्यत्रधर्मादन्यत्राधर्मादित्यपि अन्यत्र शब्दचतुष्टयसामानाधिकरण्यलेिप्सया धर्माधर्मसाध्यविलक्षणब्रह्मविषयावायमिति चेत्

अत्रोच्यते– 'असौ देवदत्तादुत्पन्नो न भवति, अपि तु यज्ञदत्ता । दिति वाक्यं श्रुत्वा देवदनादन्यं यं पश्यसि न मे ब्रूहीति प्रवृत्स्य नि()वचनस्य देव दत्तान्ययज्ञदत्तपरत्वन् लक्षणया देवदत्तपुत्रान्यप्रश्नपरत्वस्याप्रतीतेः । नद्रत कर्मसाध्यं न, अपि तु ज्ञानसाध्यमित्युपदेशानन्तरप्रवृत्तस्य धर्मादन्यत्रेति प्रश्म्य धर्मविलक्षणज्ञान रुपेोपायपरत्वमेव युक्तम् । ननु धर्मशब्दलक्षणया धर्मसाध्यविलक्षणब्रह्मपरत्वम् । तथा अधर्मादन्यत्रेत्यत्रापि सामानाधिकरण्येनोपायपरवमेव निश्चितम् । कालत्रयपरि च्छिन्नविलक्षणवाचके उपरितनान्यत्रशब्दद्वये कालत्रयापरिचछिन्नेो५यपरामश : संभवात् सामानाधिकरण्यभङ्गेन प्राप्यपरत्वमेव युक्तम् । नीलो दीधों रक्तो हृम्वः क इत्युक्त नीलदीर्घपदयोः अविरोधात् सामानाधिकरण्यं सिद्धयति । २क्तहम्वयोश्च परस्पराविरोधात सामानाधिकरण्यं सिद्धयति । नतु चतुर्णा चशब्दाभावेपि सामानाधि करण्यं दृष्टम् । अपि तु पुरुषद्वयप्रक्षपरत्वमेव । एवमिहापि यच्छब्दान्वितचशब्द द्वयाभावेपि न सामानाधिकरण्यम(गम्य)गाह्यते । अस्तु वा भवदुक्तरीत्या सामानाधि करण्यम् । अथापि प्रक्षप्रतिवचनयोर्द्धितीयव्याख्यायां उपेयप्रक्षे उपेत्रन्तर्भाववत्

वल्ली]
२७
कठोपनिषत्

उपायस्याप्यन्तर्भूतत्वात् ' त्रयाणामेव चैवमुपन्यासः प्रक्षश्चे'ति सूत्रनिर्दिष्टोपायोपेतृ प्रश्क्षप्रतिबचनस्य सुघटितयाक्षतेरभावात् ‘तते पदं सङ्गहेण ब्रवीमि इतिं पदशब्दित प्राप्यस्यैव प्रतिवचनप्रतिपाद्यत्वस्य स्पष्ट प्रतीतेरेित्यलं प्रसक्तानुप्रसक्तया । प्रकृत मनुसरामः ॥ १४ ॥

सर्वे वेदा यत्पदमामनन्ति तपासि सर्वाणि च यद्वदन्ति ।

यदिच्छन्तो ब्रह्मचर्ये चरन्ति तत्ते पद सङ्गहेण ब्रवीमि ।

ओमित्येतत् ॥ १५ ॥

एवं पृष्टो मृत्युः *न जाधते म्रियत ? इत्यादिना विस्तरेण प्रतिपिपादयिषुः इदानीं श्रोतुरादरातिशयसिद्धयर्थ प्राप्यवैभवं प्रकाशयन् सङ्ग्रहोतिं प्रतिजानीते-सवै वेदा इति। पद्यते गम्यत इति व्युत्पत्त्या पदशब्दः प्राप्यस्वरूपवाची । यत्स्वरूपं सर्वे वेदा साक्षात्परम्परया वा प्रतिपादयन्तीत्यर्थः । अनेन-अस्या उपनिषदः प्रजापतिविद्यावत् परि शुद्धात्मस्वरूपिवषयतैवास्तु-' न जायते िम्रयते वा िवपिश्चत, “हन्ता चेन्मन्यते हन्तु मिनि मन्त्रद्वयस्य परिशुद्धात्मस्वरूपपरत्वस्य सम्प्रतिपन्नत्वात् । ' अणोरणीयानि ति मन्त्रद्वय()स्यापि ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ । ‘नेिव्यपारमनाख्येयं व्याप्तिमात्रमनृपभम्' इति स्मृतिवचनाभ्यां सर्वान्तःप्रवेशयेोग्यातिसूक्ष्मतथा व्यापक तया च प्रतिपादिते प्रत्यगात्मनि उपपन्नत्वात् , 'सूक्ष्मत्वात्तदविज्ञेयं दृरस्थं चान्तिके च तदि 'ति गीतानुसारेण * आसीनो दूरं व्रजति शयानो याति सर्वतः' इति वचन स्यापि तत्रैव युक्तत्वात्, 'ग्रसिष्णु प्रभविष्णु चेत्युपवृंहणानुसारात् 'यस्य ब्रह्म च क्षत्रं चे'तेि मन्त्रस्यापि तत्र सङ्गतार्थत्वात्, 'द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदं प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत् परमं च यत्पद मिति स्मृत्यनुसारेण ‘सोऽध्वनः पारमामोति तद्विष्णोः परमं पदमिति मन्त्रस्यापि शुद्धात्मस्वरुपे सङ्गतार्थ त्वात्, “अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गति मिति स्मृत्यनुसारेण 'सा काष्ठा सा परा गति' रिति मन्त्रस्यापि परिशुद्धात्मविषयत्वसंभावात् , ' समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं 'इति स्मृत्यनुसारेण ‘एष सर्वेषु भूतेष्विति मन्त्रस्यापि शुद्धस्वरूप परत्वोपपत्ते , 'पराञ्चि खानी ति मन्त्रे परागर्थनिन्दाद्वारेण प्रत्यगर्थस्यैव प्रकरण प्रतिपाद्यत्वाविष्करणात्, “तिष्ठन्तं परमेश्वर' मिति गीतानुसारेण 'ईशानो भूत

२८
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

भव्यस्ये'ति मन्त्रस्यापि शुद्धात्मस्वरूपे सङ्गतार्थत्वात्, भेदप्रसक्तिमति प्रत्यगात्म स्वरूप एव 'नेहनाने'ति निषेधस्यापि सङ्गतार्थत्वात्, ‘अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः' इति स्मृतिप्रत्यभिज्ञापकस्य 'वायुर्यथैको भुवनं प्रविष्ट' इति मन्त्रस्यापि शुद्धस्वरूपपरत्वसंभवात् , *सर्वतः पाणिपादमिति गीताभाष्ये ब्रह्मणा परमसाभ्यमा पन्ने शुद्धात्मस्वरूपे सर्वतःपाणिपादादिकार्यकर्तृत्वं संभवतीति उपपादितत्वात्, “एकं बीजं बहुधाय:करतीति मन्त्रस्यापि परिशुद्धपरत्वेऽनुपपत्त्यभावात्, तत्र न तत्र सूर्यो भाती 'ति मन्त्रस्यापि * न तद्भासयते सूय :’ “ ज्योतिषामपि तज्ज्योतितमसः पर मुच्यते' इति गीतावचनेन परिशुद्धात्मस्वरूपपरत्वस्य युक्तत्वात् , 'तं स्वाच्छरी रात्प्रवृहे 'दिति औपसंहारिकमन्त्रस्य शुद्धात्मपरत्व एव स्वारस्यात् कृत्स्राया अयु पनिषदः प्रजापतेिवाक्यवत् प्रत्यगात्मस्वरूपमात्रपरत्वोपपत्तौ प्रत्यगात्मपरमात्मरूप प्राप्यद्वयपरत्वद्देशाश्रयणं वृथा—इति शङ्का प्रत्युक्ता । सर्ववेदप्रतिपाद्यस्यैव ‘तत्ते पदं सङ्ग्रहेण ब्रवीमीति वक्तव्यत्वेन प्रतिज्ञानात् परमात्मस्वरूपप्रतिपादकवेदभागप्रतिपाद्य त्वस्य शुद्धस्वरूपे असंभावात्, शुद्धस्वरूपस्या(य)न्तर्यामिणः परमात्मस्वरूपस्य शुद्ध स्वरूपप्रतिपादकभागेनापि प्रतिपाद्यत्वसंभवादिति द्रष्टव्यम् । तपांसेि सर्वाणि चेति। तपांसि-तपःप्रधाना उपरितनभागा इति व्यासाच्यख्यातम् । यदिच्छन्तो ब्रह्म चर्यं चरन्ति। ब्रह्मचर्य-गुरुकुलवासस्त्रीसङ्गराहित्यादिलक्षणं यदिच्छन्तोऽनुतिष्ठन्ति। तत्ते पदमिति । सङ्गह्यतेऽनेनेतेि सङ्ग्रहः शब्दः । प्राप्यवक्तव्यत्वप्रतिज्ञापरे अस्मिन्भन्ते अर्थात् प्रणवप्रशंसाया लाभात् 'प्रणवं प्रशंस्ये' ति भाप्यस्य च 'सर्वे वेदा ' 'इत्यादिपादत्रयोक्तब्रह्मप्रतिपादकतया प्रशस्येत्यर्थः' इतेि श्रतप्रकाशिका बचनस्य च नानुपपत्तिरिति द्रष्टव्यम् । सङ्केपेण तत्प्रतिपादकं किमित्यत आह ओमित्येतदिति । “ ओं तत्सदिति निर्देशो ब्रह्मणविविधस्मृतः ? इति प्रणवस्य ब्रह्मवाचकत्वात् प्रणवावयवयोरकारमकारयोः परजीक्वाचितया उपायोपेत्रोरप्युपदिष्ट त्वमस्तीतेि द्रष्टव्यम् ।। १५ ।।

एतद्धघेवाक्षरं ब्रह्मा एतद्धयेवाक्षरं परम् ।

एतद्वयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ।। १६ ।।

एवं वाचकं प्रणवं द्वाभ्यां मन्त्राभ्यां स्तौति-एतद्धयेवाक्षरं ब्रक्षेति ।'ओमित्य नेनैवाक्षरेण परं (म) पुरुषमभिध्यायीते ' ति ब्रह्ममाप्तिसाधनध्यानालंबनत्वादिदमे

वल्ली]
२९
कठोपनिषत्


वाक्षरं ब्रह्मासिसाधनत्वात् ब्रह्म । एतद्धयेवाक्षरं परम् | जप्येषु ध्येयेषु च श्रेष्ठमेित्यर्थः । एतद्भयेवाक्षरमिति । एतदक्षरमुपासमान:(उपास्य) अनेनोपासनेन इदं फलं मे भूयादिति यत् कामयते तस्य तद्भवतीत्यर्थः ॥ १६ ॥

एतदालम्बनं श्रेष्ठं एतदालम्बनं परम् ।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥

एतदालम्बनं श्रेष्ठम्-एतदोंकाररूपमालम्बनं । श्रेष्ठ-ध्यानादेरिति शेषः । अत एव । एतदालम्बनं परम्-एतदालम्बनकं ध्यानादि सर्वोत्कृष्टमित्यर्थः । उत्तरार्धस्य स्पष्टोर्थः ॥ १७ ॥

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।

अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥१८॥

प्रथमं तावत्प्रत्यगामम्वरूपमाह– न जायते म्रियते वेत्यादिना मन्त्रद्वयेन । इदं च प्रस्तुत्य व्यासयैरित्थं ह्यक्तम्---'इदं मन्त्रद्वयं तावदेकविषयम् , ' न हन्यते हन्यमाने शरीरे' इत्येतद्विवरणरूपत्वात् द्वितीयमन्त्रस्य । हन्ता चेदितेि मन्त्रश्च जीवविषय एव । लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रतिपत्त्यभावात् । परमात्मा हि प्रत्यक्षागोचरः । कथं तस्मिन्वध्यतादिप्रतिपत्तिः । अहमेनं हन्मि अयं मां हन्तु मागच्छतीतेि वध्यघातुकभावाभिमानो हि देहिनां जीवविषय एव । ननु 'नास्य जयैतज्जीती । तिवत् परमात्मनोपि हननप्रतिषेध उपपद्यते । सत्यम् तत्र दहराकाशस्य देहान्तःस्थित्या शंकितविकारनिषेध उपपद्यते । इह तु लोकसिद्धा भ्रान्तिरनूद्य निरस्यते । न हि परमात्मनि। बध्यघातुकभावभ्रान्तिः कस्याप्यस्ति । अतः अनुवादनिषेधावनुपपन्नौ । 'न जायत ' इति मन्त्रश्च तेनैकार्थः । अत मन्त्रद्वयमपि जीवविषयकमेवेतेि । अक्षरार्थस्तु-न जायते म्रियते वा विपश्चित् विपश्चित्वाहोंऽयमिदानीमपि जननमरणशन्य इत्यर्थः । नायं कुतश्चित् उपादकशून्यः । न बभूव कश्चित्-पूर्वमपि मनुष्यादिरूपेण जननशून्यः । न जायत इत्यत्र हेतुमाह--अज इतेि । न म्रियत इत्यत्र हेतुमाह--नित्य इति । न कुतश्चिदित्यत्र हेतुमाह-शाश्वत इति । पूर्वं न बभूवेत्यत्र हेतुमाह-पुराण इति ।

३०
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

ननु कथमस्य नित्यत्वम्, शरीरान्तर्वर्तिनःशरीरविनाशानुविनाशित्वावश्यंभावादित्यत आह - न हन्यत इति । स्पष्टोर्थः ॥ १८ ॥

हन्ता चेन्मन्यते हन्तुyहतश्चेन्मन्यते हृतम् ।

उभौ तौ न विजानीतो नायहन्ति न हन्यते ।। १९ ।।

तदेवोपपादयति-हन्ता चेदिति । हन्ताचेन्मन्यते हन्तुं-अहमेनं बधि(हनि)- ष्यामीतेि देहात्मदृष्टया मन्यते चेदित्यर्थः । हतथेन्मन्यते हतम्-छिन्नदेहावयव देहात्मदृष्टया आत्मानं हतोऽहमिति मन्यते चेदित्यर्थः । उभो तैौ न विजानीतः। आत्मस्वरुपमिति शेषः । नायं हन्ति । आरमानमिति शेषः । न हन्यते आत्मम्वरूपमिति शेष । न च वेदान्तवेद्यपरिशुद्धात्मभ्वरूपे कथं हननादिप्रसक्तितत पूर्वेकनिषेधाविति वाच्यम्। तस्यैव क्षेत्रीभूततया तत्प्रयुक्ततत्संभवादिति द्रष्टव्यम् ।

इमौ मन्त्रौ प्रस्तुत्य वियत्पादे चिन्तितम् । तत्र हि 'वायुश्चान्तरिक्षं चैतदमृतमिति वाटवन्तरिक्षयोर्नित्यत्वश्रवणपि 'आत्मन आकाशस्संभूत आकाशाद्वायुः ? इति तयोरुपतिश्रवणात् कविज्ञानेन सर्वविज्ञानसिद्धयर्थ सर्वस्य वस्तुनो ब्रह्मविकारत्वस्यावश्याश्रयणंयत्वाच्च यथोत्पत्तिरङ्गीक्रियते, एवं जावानां नित्यत्वश्रवणपि ‘तोयेन जीवाविससर्ज भृभ्यां ' 'प्रजापतिः प्रजा असृजतेति जीवानामपि सृष्टिश्रवणान् एकविज्ञानेन सर्वविज्ञानसिद्धार्थ जीवस्यापि सृष्टिरभ्युप गन्तव्येनि पूर्वपक्षे प्राप्त - नात्मा श्रतेर्नित्यत्वाच्च ताभ्यः' इति सूत्रेण सिद्धान्तितम् । आत्मा नोत्पद्यते * न जायते म्रियते वा विपश्चित ' 'ज्ञाज्ञों द्वाबजा' वित्युत्पति निषेधश्रुतेः । नाभ्य एव श्रुतिभ्यः नित्यवावगमाच । नचोत्पतिश्रुतिसर्वविज्ञान प्रतिज्ञाविरोधशङ्कय स्वरुपस्य नित्यत्वेऽपि ज्ञानसङ्कचविकासलक्षणान्यथाभाव रूपावस्थान्तरपतिसत्वेन उत्पत्तिश्रते: सर्वविज्ञानप्रतिज्ञायाश्चोपपत्त । उत्पत्ति निषेधश्रुतेश्च स्वमपान्यथाभावलक्षणोत्पल्यभावपरतया अविरोधात् । इयांस्तु विशेषः । चिदचिदीश्वराणां त्रयाणामपि अवस्थान्तरापात्तलक्षणेोत्पतिरूपो विकारोऽस्त्येव । तथाप्यचेतनानां स्वरुपान्यथाभावलक्षणा उत्पत्तिः । जीवानां तु सा नास्ति । अपितु हानसङ्कोचविकासलक्षणस्वभावान्यथाभावरूपा उत्पत्तिः । ईश्वरस्य तु तन्नियन्तृत्वाद्य वस्थासत्वेपि उक्तलक्षणानिष्टविकारद्रयाभावात् 'नित्यो नित्याना 'मिति परमात्मन

वल्ली]
३१
कठोपनिषत्

इतरविलक्षणनित्यत्वोक्तिरिति द्रष्टव्यम् । वर्णितश्च सूत्रार्थः । ननु 'न जायतेन्नेिथते वा' इति श्रुनिप्रतिषिद्धां जीवोत्पतिं 'वासुदेवात्सङ्कर्षणे: नाम जीवो जायते इति प्रतिपादयतः पाञ्चरालस्य कथं प्रामाण्य' मेिति चेत्-अस्याः शङ्कायास्तर्कपादे निराकृतत्वात् । तथाहि-वासुदेवात्संकर्षणो नाम जीवो जायत इति जीवोत्पतिः प्रतिपाद्यते । सा च जीवे न संभवति । तथा 'सङ्कर्षणा त्प्रद्यन्नसंज्ञ मनो जायते' इति कर्तुजीवात्करणस्य मनसः उत्पत्तिः श्रूयमाणापि न संभवति । कर्तुजीवात्करणोत्पतेः 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चेति मनसं ब्रह्मोत्पतिप्रतिपादकश्रुतिविरुद्धत्वादिति ‘उत्पत्यसंभवात्' 'न च कर्तु करण'मिति सूत्रद्वयेन पूर्वपक्षं कृत्वा 'विज्ञानादिभावे वा तदप्रतिषेध विप्रतिषेधाचेति सूत्राभ्यां सिद्धान्तितम् । वाशब्दः पूर्वपक्षव्यावृत्यर्थः । वज्ञान च तदादि च विज्ञानादि । ननु च 'क्यन्तो घुरिति आदिशब्दश्य नित्यपुलिङ्गत्वात्कथमेतदिति चेत्-नायं धुः । अपि तु 'अद भक्षणे' इत्यस्मा दावश्यकाथे णिनिप्रत्यये ' आदि' इति रूपं सिद्धयति । तेन च निखिलजगत्सं हतृत्वमुखेन कारणत्वं प्रतिपाद्यत इति द्रष्टव्यम् । आदि विज्ञानं परमात्मेत्यर्थः। 'सङ्कर्षणो नाम जीवो जायते' इति श्रुतस्य जीवशब्दार्थस्य तदभिमानिपरमात्मभावे सति शास्त्रप्रामाण्याप्रतिषेधस्सिद्भयति । परमात्मनश्च जननं नाम स्वेच्छाधीनशरीर परिग्रह: । नस्मिन्नेव पाञ्चरात्रे 'स ह्यनादिरनन्तश्धेति जीवोत्पतेर्विशेषेण प्रति षिद्धतया तद्विरुद्धाभिधानासंभवात् 'सङ्कर्षणो नाम जीवो जायत' इत्यनेन जीवा भिमानिसङ्कर्षणस्य इच्छाधीनशरीरपरिग्रहरुरूपोत्पत्तिः प्रतिपाद्यत इति न पाश्चरात्रा प्रामाण्यमिति सूत्रयोरर्थः । ननु सांत्यपाशुपताद्यधिकरणवदिदमप्यधिकरणं पाञ्चरात्रप्रामाण्यप्रतिषेधकं किं न स्यादिति चेत् - वेदोपहणाय भारतसंहितां कुर्वता बादरायणेन

इदं शतसहस्राद्धि भारताख्यानबिस्तरात् ।

अमथ्य मतिमन्थानं दध्नो घृतमिवोद्धतम् ।।

`

नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ।

आरण्यकं च वेदेभ्यः ओषधीभ्यो यथाऽमृतम् ॥

३२
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

इदं महोपनिषदं चतुर्वेदसमन्वितम् ।

सांख्ययोगकृतान्तेन पाञ्चरात्रानुशब्दितम् ।

इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।

ऋग्यजुस्सामभिर्जुष्ट अथवाङ्गिरसैस्तथा ।

भविष्यतेि प्रमाणं वै एतदेवानुशासनम् ।

ब्राह्मणैः क्षत्रियैवैश्यैः शूदैश्च कृतलक्षणैः ।

अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ।

सात्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः

अस्मात्प्रवक्ष्यते धर्मान्मनुस्वायंभुवस्तथा ।।

इत्यादिभिर्वचनैः बहुषु स्थलेषु पाञ्चरात्रप्रामाण्यं प्रतिष्ठापितवता शारीरकशास्त्रे तत्प्रामाण्यं निरक्रियत इत्यस्यसङ्गतत्वात् । नन्वच ---

एवं तत्त्वमिदं कृत्स्नं सांस्व्यानां वेिदितात्मनाम् ।

यदुक्तं यतिभिर्मुग्यैः कपिलादिभिरीश्वरैः ।

यस्मिन्नविभ्रमाः केचित् दृश्यन्ते मनुजर्षभ ।

गुणाश्च यस्मिन्बहवः दोषहानिश्च केवला ।

इति कपिलमतस्य भारते भ्रमादिदोषाभावप्रतिपादनात् ‘सर्वेषुच नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुरिति सांख्ययोगपाशुपतादीनामपि नारायणनिष्ठत्वप्रतिपादनान् 'तमेव शास्र कर्तारः प्रवदन्ति मनीषिणः 'इति तच्छास्र कर्तृणामपि नारायणप्रतिपादकत्वस्य प्रतिपादनात् 'सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपत तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभि' रिति स्वर्वेषामप्यात्म प्रमाणत्वप्रतिपादनाच 'सर्वे प्रमाणं हि तथा यथैतच्छास्त्रमुतम मेितिं पाञ्चरात्रदृष्टान्तेन इतरशास्राणामपि प्रामाण्यप्रतिपादनाच तत्पादे सांख्यपाशुपनाद्यागमानामपि प्रामाण्यं न नेिराक्रियत इति चेत्-सत्यम् । भ्रममिलिप्सादिराहित्यं शास्त्रकर्तृणां. परमतात्पर्य नारायण एवेति च समानम् । तथापि अबहुश्रुततया तद्वकृणां हृदयमजानन्तः

वल्ली]
३३
कठोपनिषत्

आपातप्रतिपन्नमेवार्थे तात्विकं मन्यमाना ये प्रत्यवतिष्ठन्ते, तान्प्रति सांख्याद्यागमानां आपातप्रतिपन्नार्थमात्रपरत्वमन्वारुह्य सूत्रकृता तन्निरसनं कृतम् । पाञ्चरात्रशास्त्रं तु परतत्त्वहितपुरुषार्थानामेबापाततोपि प्रतीतेः वेदविरुद्धनिमित्तोपादानभेदाद्यप्रतीतेश्च कृत्स्नं प्रमाणमेवेति नैकदेशेप्यप्रामाण्यशङ्गावकाश इति द्रष्टव्यम् । एवमेव व्यासायै रुक्तम् । प्रकृतमनुसरामः ॥ १९ ॥

अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहा

याम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमा

नमात्मनः ॥ २० ॥

एवं मन्त्रद्वयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्मभूतपरमात्मस्वरूपमाह--अणोरणीया नित्यादिना । अणोः–सचेतनापेक्षया सूक्ष्माचेतनात् अणुतरः ततोपि सूक्ष्मः तदन्तः प्रवेशयोग्य इत्यर्थः । महतः - आकाशादेरपि महत्तरः स्वाव्याप्तवस्तुरहित इत्यर्थः । अस्य जन्तोः–“न जायते म्रियते वेति मन्त्रद्वयनिर्दिष्टस्य। आत्मा--- अन्तःप्रविश्य नियन्तेत्यर्थः । अतश्च पूर्वमन्त्रद्वयनिर्दिष्टात् प्रत्यगात्मस्वरूपात् अणो रणीयानितेि मन्त्रसन्दर्भप्रतिपाद्योऽन्य एवेति सिद्धम् । न च अस्य जन्तोरित्यस्य हृदयगुहावाचिना संबन्धसापेक्षेण गुहायामित्यनेनैवन्वितत्वेन नात्मेत्यनेनान्वय इति शङ्कयम् । आत्मशब्दान्वितस्यैव काकाक्षिन्यायेनोभयत्रान्वये दोषाभावात् । 'मूलत शाखां परिवास्योपवेषं करोति' इत्यत्र शाखां मूलतः परिवास्य मूलत उपवेषं करोतीति परिवासनान्वितस्यापि मूलत इत्यस्य उपवेषं करोतीत्यनेनापि अन्वयस्थाङ्गीकृतत्वात्। जीवहृदयगुहावर्तित्वप्रतिपादनेऽपि जीवभेदसिद्धेश्च । नहि जीवस्यैव जीवगुहावर्तित्व प्रतिपादने प्रयोजनमस्ति। ननु 'न जायत'इत्युपन्यस्तस्यात्मनः जायमानवाविजन्तुशब्देन परामर्शस्यानुपपन्नतया अस्य जन्तोरित्यस्य प्रत्यक्षादिसन्निधापितदेहपरताया एव क्क्त व्यत्वेन तद्गुहाहित आत्मा प्रागुपन्यस्तो जीव एवास्तु । न च कर्तृत्वभोकृत्वादि विशिष्टतया सदा अहमिति भासमाने जीवे 'कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति 'क इत्था वेद यत्र सः इति उत्तरसन्दर्भप्रतिपाद्यदुर्विज्ञानत्वं कथमन्वेत्विति वाच्यम् । जीवस्य कर्तृत्वादिविशिष्टतया सर्वलोकविदितत्वेपि मुक्तप्राप्यब्रह्मस्वरूपविशिष्टतया दुसनत्क्संभवदिति चेन्न । ‘प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिण' इति जन्तु

३४
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

शब्दस्य चेतनपर्यायतया प्रकृतजीक्वाचित्क्संभवात् । अस्येति शब्दस्य च पूर्वसन्दर्भ पस्थापितप्रत्यगात्मविषयत्वसंभवे प्रत्यक्षाद्युपस्थापितदेहविषयत्वाश्रयणस्यायुक्तत्वात् । अत्यन्ताणुत्वमहत्वयो: 'एष म आत्मान्तर्हदये अणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्या माकाद्वा श्यामाकतण्डुलाद्वा एष म आत्मान्तर्हदये ज्यायान् पृथव्या ज्यायानन्त रिक्षात् ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः 'इत्यादिषु परमात्मधर्मतया अणोरणीया निति मन्त्रप्रतिपाद्यस्य जीवत्वशङ्काया असंभवात् । नु 'नेतरोऽनुपपते ! िरति सूत्रे सह ब्रह्मणा विपश्धिते ' नि वाक्यश्रतविपश्चित्वस्य ब्रह्मासाधारणलिङ्गत्वस्य भाप्ये प्रतिपादितत्वान् “न जायते क्रियते वा विपश्चि'दिति मन्त्रस्यापि पररीत्या परमात्म परत्वमेवास्तु। एवं सनि । अन्यत्र धर्मा दिति प्रश्नस्य प्राप्यद्वयपरवं प्रतिवचनस्य प्राप्य द्वयपरत्वमाश्रित्य ' न जायन ' इत्यादिमन्त्रद्वयस्य प्राप्यजीक्स्वरूपपरत्वं, अणोरणीया निति सन्दर्भस्य च परमात्मपरत्वमित्यादिपरिकल्पनकेशो नाश्रयणीय इति वेत्-न । हननादिप्रतिषेधाद्यनुपपत्या विपश्चिच्छब्दे मुळ्यार्थत्यागस्यावश्यकत्वेन तन्मन्त्रद्वय स्थाणोरणीयानित्यादिमन्त्रसन्दर्भम्य च कविषयत्वासंभवात्। शिष्टमुत्तरत्र स्पष्टयिष्यते। तमक्रतुं पश्यतीति । नै - तादृशं परमात्मानं अक्रतुः – काम्यकर्मादिरहितस्सन् धातोः धारकस्य परमात्मनः प्रसादात् आत्मनः महिमानं. महत्वसंपादकं स्वसार्वत्या दिगुणाविर्भावहेतुभूतं परमात्मानं यदा पश्यति तदावीतशोको भवतीत्यर्थः । द्युभ्वाद्यधि करणे 'जुष्टं यदा पश्यत्यन्यमीशं ' इति मन्त्रखण्डं प्रस्तुत्य ' अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणमम्येश्वरस्य महिमानं च निविलजगन्नियमनरुपं पश्यति तदा वीतशोको भक्ती'नि भगवता भाप्यकृता व्याख्यातत्वात् तदनुसारेणापि परमात्मन निक्लिजगन्नियमनरुपं महिमानं च यः पश्यति स वीतशोको भवतीत्यर्थः । धातुप्रसा दाद्वीतशोको भवतीति वान्क्यः । 'प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने शसंक्षय' इतेि मृतेरिति द्रष्टव्यम् । । अक्रतुं पश्यनि धातुःप्रसादान्महिमानमीशम्' इति पाटे-- अक्रतुं-कर्मकृतोत्कर्षापकर्षशून्यमित्यर्थः । धातुः-भगवतः ॥ २० ।।

आमीनो दूरं व्रजति शयानो याति मर्वतः । कस्तं मदामदं

देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥

धातुप्रसादशब्दितभगवदनुग्रहशन्यस्य परमात्मतत्त्वमत्यन्तालैौकिकत्वाद्दुरधिगम मिति दर्शयति-आसीनो दूरं व्रजति शयानो वाति सर्वत इति-सन्

वल्ली]
३५
कठोपनिषत्

कत्वेन इतरस्र विरुद्धतया प्रतीयमाना अप्यासीनत्वदूरगन्तृत्वादिधर्मा जीबद्वारा तत्र सन्तीति भावः । कस्तमिति । हर्षाहर्षविरुद्धधर्ममध्यस्थं तं परमात्मप्रसादानुगृहीत मादृशजनादन्यः को वा ज्ञातेत्यर्थः ॥ २१॥

अशरीर ' शरीरेष्वनवस्थेष्ववस्थितम्। महान्तं विभुमात्मानं

मत्वा धीरो न शोचति ।। २२ ।।

अशरीरमिति । कर्मकृतशरीररहितं, अनवस्थेषु-अस्थिरेषु,नित्यत्वेन तत्र िस्थतं महान्तै विक्षु-महावैभवशालिनं आत्मानं मत्वा धीरो न शोचति ॥ २२ ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू५ खाम्।॥२३॥

ईदृशात्मप्राप्तयुपायं दर्शयति--नायमात्मेति । अत्र प्रवचनशब्देन भनयैव महीतुमुचितत्वादध्यापनरूपस्य प्रवचनस्य हेतुत्वाप्रसक्तश्च तथैव व्यासायैर्विवृत्त्वाच प्रवचनं मननम् । यमेवैध घृणुते तेन लभ्यः । एषः परमात्मा यं साधकं प्रार्थयते तेन लभ्यः प्रार्थनीयपुंसा लभ्य इत्यर्थः । तत्प्रार्थनीयत्वं च तत्प्रियतमस्यैव पुंसः । तत्प्रियतमत्वं च तत्प्रीतिमत एव । ततश्च भगवद्विषयिणी उपासकस्य प्रीति भगवत उपासके प्रीतिमुत्याद्य तत्प्राप्तिहेतुर्भवतीत्यर्थः । तस्यैष आत्मा विवृणुते तन् िस्वाम्--तस्य उपासकस्य एष आत्मिा परमात्मा स्वरूप प्रकाशयात स्वात्मान प्रयच्छतीत्यर्थः । वृणुते इति पाठेपि स एवार्थः ॥ २३ ॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो

वापि ५३ान मासुयात् ।

परमात्माप्तिहेतुभूतोपासनाङ्गतया कांश्चिद्धर्मानुपदिशति---नाविरतो दुश्चरिता दिति। परदारपरद्रव्यापहारादनिवृत्तः अनुपशान्तकामक्रोधवेगः नानाविधव्यापारविक्षिप्त तथाऽनवहितचितः अगृिहीतमनाः एनं– परमात्मानं ज्ञानेन नामुवादित्यर्थः । पुरुषार्थस्यैवामृतवदनमेिधस्य दर्शपूर्णमासप्रकरणे क्र-वङ्गतया 'नानृतं वदे दिति निषेधवत् पुरुषार्थस्यापि दुश्चरितबिरत्यादेरुपासनाङ्गतया विधानम् वस्तु पुरुषार्थमपि दुश्चरितनिषेधमतिलङ्ष्य परमात्मोपासनम

३६
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

यस्य ब्रह्मा च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योप

सेचनं क इत्था वेद यत्र सः ।। २५ ।।

।। इति द्वितीया वली ।।

यस्य ब्रह्मचेति । ब्रह्म च क्षत्रं च-ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्रचराचरात्मक मिदं जगत् । यस्य ओदनो भवति---यस्य विनाश्यो भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्यादनहेतुर्भवति, सः निखिलचराचरसंहर्ता परमात्मा यत्र यस्मिन् प्रकारे स्थितः यत्प्रकारविशिष्टः तं प्रकारमित्थमिति को वेदेत्यर्थ । ननु ब्रह्मक्षत्रपदेन कृत्स्रचराचरग्रहणे किं बीजमिति चेदुच्यते । ब्रह्म च क्षत्रं च ओदन इत्युक्त ब्रह्मणक्षत्रियवर्णयोः किंचित्प्रति ओदनशव्दमुख्यार्थत्वासंभवात् ओदन शब्देन भोग्यत्वं वा विनाश्यत्वं वा लक्षणीयम् । न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्र संहर्ता वा कश्धिजीवो वा परमात्मा वाऽस्ति । नन्वन्तरादित्यविद्यायां 'ये चामुप्मात्परा ो लोकास्तेषावेष्ट' इति सर्वलोकेश्वरे परमात्मनि उपासनार्थं लोकविशेषेशितृत्व श्रवणवत् सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणमुपासनार्थमुपदिश्यतामितिचेन्न । तद्वदस्योपासनाप्रकरणत्वासंभवात् । अत: ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणत्वं युक्तम् । उक्तं च सूत्रकृता । अत्ता चराचरग्रहणात' इति । न्त्रवमपि ओदनशब्देन किमिति विनाश्यत्वं लक्ष्यते । गौणत्वमपि शब्दस्य साधारणगुणमपहाय असाधारण गुणेनैव निर्वाह्मम् । नह्ममिर्माणवक इत्यत्र अप्तिशब्देन पङ्गल्यादरिव द्रव्यत्वादे रुपस्थितिरस्ति । अत एव 'मैतु होतुश्धमसः प्र ब्रह्मणः प्रोद्भातृणां प्र यजमानस्ये त्यध्वर्युप्रैषे उद्भातृशब्दस्य बहुवचनानुरोधेन बहुषु वृत्तौ वक्तव्यायां षोडशबिक्साधा स्णाकारं विहाय उद्रातृगणमात्रलक्षणा पूर्वतन्त्रे वर्णिता। तद्वदिहापि ब्रह्मक्षत्रयारोदन शब्दमुख्यार्थत्वासंभवेपि भोज्यत्वभेोम्यत्क्रूपान्तरङ्गाकारस्यव लक्षणयाऽपि ग्रहण युक्तम् । नत्वत्यन्तबहिरङ्गस्य विनाश्यत्वाकारस्य, येन निखिलचराचरसंहतां परमात्माऽत्र वाक्ये प्रतीयेतेति चेत् उच्यते । यद्यपि विनाश्यत्वं साधारणाकारः, तथापि मृत्यु स्योपसेचनमिलि वाक्यशेषानुरोधात् साधारणोऽपि गौण्या वृत्या लक्षयितुमुचितः । ननु उपसेचनशब्दापेक्षथा ओदनशब्दस्य मुख्यत्वात् ओदनशब्दस्वारस्यानुरोधेन असा

वल्ली]
३७
कठोपनिषत्


ताम् । अतः ब्रह्मक्षत्रभोक्ता यः यस्य च मृत्युरबाधकः सोऽस्मिन्मन्त्रे प्रतिपाद्य भोक्तत्वं च जीवस्यैवेति स एवास्मिन्मन्त्र प्रतिपाद्यतामिति चेत्-उच्यते । उपसेच नत्वेन रूपितस्य मृत्योः ओदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेन दध्यन्नवत् प्रतीतसम्ब न्धस्य सर्वात्मना बाधप्रसङ्गात् । नहि यस्य ब्रह्म क्षत्रं च भौम्यं यस्य च मृत्युरबाधक इत्युक्त मृत्योः ब्रह्मक्षत्रम्य च सम्बन्धः प्रतीयते । अत: उपसेचनशब्दस्य ओदन शब्दापेक्षया जघन्यत्वेपि अबाधकत्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वे सति अन्यादनहेतुत्वरुपासाधारणरुप एव ग्राह्यः । नतश्च एकवाक्यान्तर्गतचरमश्रुतोपसे चनपदानुसारण ओदनशब्देनापि िवनश्यत्वमेव लक्षणीयम् । स्वबुद्धयुपस्थापनीय विशेषाकाररूपगुणग्रहणादपि एकवाक्यतापन्नपदान्तरोपस्थापिंतगुणग्रहणस्यैव बुद्धि लाघवेन एकवाक्यतासामथ्र्यानुरोधेन च न्यायवादित्यस्यार्थस्य अतूधिकरणे निर्णी तत्वादित्यलं पल्लवितेन ।। २५ ।।

॥ अथ तृतीया वली ।।

हरिः ओं॥

ऋतं पिबन्तौ सुकृतस्य लोकं गुहां प्रविष्टौ परमे

पराध्यै । छायातौ ब्रह्मविदो वदन्ति पञ्चाग्रयो ये

च त्रिणाचिकेताः ।। १ ।।

  • क इत्था वेद यत्र सः' इति अस्य दुज्ञानत्वं. अत्र इत्थमास्ते इत्यस्यार्थस्य

दुर्वोधन्वेन न वयं तदुपासने शक्ता: इति मन्यमानं प्रति उपास्योपासकयोरेकगुहानु प्रवेशेन परमात्मनस्सृपास्यत्वाद्वयमपि उपासितुं शक्ता इति द्वाभ्यां मन्त्राभ्यां दर्शयति- ऋतं पिबन्तावित्यादिना । सत्यपदवाच्यावश्यंभाविकर्मफलमनुभवन्तौ सुकृतसाध्ये लोके अस्मिन्नेव लोके वर्तमानौ हृदयकुहरं प्रविष्टौ तत्रापि परमाकाशे पराध्यें – परार्ध सङ्कयाया उत्तरावधिः तदर्हतीति पराध्यम्, उत्कृष्ट इत्यर्थ । तादृशे हार्दाकाशे वर्तमानौ । छायातपशब्दाभ्यां ज्ञाशैौ

३८
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

गुहावर्तित्वे तयोरेव प्राप्यप्रातृतया प्राप्यस्य च तत्प्राप्तिसाध्नरथत्वेन रूपिते शरीरेऽवस्थान्मयुक्तम् । न हि रथेन प्राप्तव्योऽर्थः रथस्थो भवतीतेि शङ्का न कय । प्राप्यस्य परमात्मनः तत्रावस्थितत्वेपि जीक्स्य 'पराभिध्यानात् तिरोहित' मेित्युक्तरीत्या परमात्मसङ्कल्पमूलकर्मरूपाविद्यावेष्टितया तदनुभक्लक्षण तत्प्रासेरभावेन प्रातृप्राप्ययोजीवपरयोः रथवरूपितशरीरान्तर्वत्येकगुहावर्तित्वकथने नानुपपत्तिरिति । पञ्चाग्रयो ये च विणाचिकेताः-पञ्चमिशुश्रूषापरिशुद्धान्त करणाः । त्रिणाचिकेताः- उक्तोऽर्थः । एवंभूता ब्रह्मविदो वदन्तीत्यर्थः । केवलपञ्चामित्रिणाचिकंतानामीदृशपरमात्मप्रतिपादनासामथ्र्यात् ब्रह्मविदामेव पञ्चामि चत्रिणाचिकंतत्वे विशेषणे । अस्य मन्त्रस्य जीवपरमात्मपरत्वं सूत्रितं- 'गुहां प्रविष्टावात्माना' विति । ननु कर्मफलभोगशशून्ये परमात्मनि ' ऋतं पिबन्ता 'विति निर्दिष्टकर्मभेतृत्वासंभवात. सुकृतसाध्यलोकवर्तित्वगुहावच्छिन्नत्वयोस्सर्वगते परस्मिन् ब्रह्मण्यसंभवान् , छायातपांनर्दिष्टाप्रकाशत्वप्रकाशत्वयोरपि जीवपरमात्मपरत्वे असंभवात् बुद्धिजीवपरत्वे तु तस्य सर्वस्याप्युपपत:, कर्मफलमोगकरणे कर्तृत्वोपचारेण पिबन्ता विति निर्देशस्याप्युपपत्त: बुद्धिजीवपरत्वमेवास्य मन्त्रस्य युज्यत इति चत--एवमवाह गह्वां प्रविष्टा' विनि सूत्र आशङ्कय संख्याश्रवणे मत्येकम्मिन मंप्रतिपन्ने द्विती याकांक्षायां प्रनिपन्नजातिमुपजीव्य व्यक्तिविशेषपिरग्रहे बुद्धिलाघवद्विजानीयपिरग्रहे जातिव्यक्तिबुद्धियापेक्षया गैौरवात संप्रतिपन्नजानीयपरिग्रह। युक्तः । लोकं “प्यस्य गतिीयोऽन्वेष्टव्यः' इत्यादौ तथा दर्शनान् । तथाच ऋतपानलिङ्गावगतस्य जीवस्य द्विनीयः चैनन्वेन तत्सजातीय: परमात्मैव ग्राह्म: । परमात्मनः प्रयोजककर्तृतया बिन्नाविति निर्देशम्यापि संभवान्, अन्नःकरणे म्वतन्त्रकर्तृत्व-प्रयोजककर्तृत्वयोरभावेन पिबन्ताविनि निर्देशस्य सर्वथाप्यसंभवान् . मर्वगते ब्रह्मणि सुकृतसाध्यलोकवत्क्-ि स्यापि संभवान्. अस्मिन्नव 'गुहाहनं गहरेष्ठ'मिति परमात्मनो गुहाप्रवेश प्रकरण छायातपशब्दाभ्यां किञ्चिदुज्ञसर्थज्ञयोः प्रतिपादन संभवात् जीवपरमात्मपर एवायं मन्त्र इति समर्थितत्वात् न त्वदुक्तशाक्काशः । नयोरन्यः पिप्पलं म्वाद्वतीनि सत्त्व'मिति पङ्गिरहभ्यब्राह्मणानुसारेण 'द्वा सुपर्णे 'ति मन्त्रस्य बुद्धिर्बीवपरत्वात्, ' इयदामननात्' इत्यधिकरणे ऋतं पिबन्ताविति मन्त्रस्य

वल्ली]
३९
कठोपनिषत्

इशङ्कायाः 'गुहां प्रविष्टावात्माना 'विति सूत्रकृतैव निराकृतत्वात् । किञ्च जीवे गुहाप्रवेशस्य बुद्धयुपधिकतया स्वत:प्रवेशवत्या बुद्धया सह जीवस्य 'गुहां प्रविष्टा विति गुहाप्रवेशवर्णनं न सङ्गच्छते । उपटंभकाधीनगुरुत्वशालिनि सुवर्णे गुरु सुवर्णमिति व्यवहारसम्भवेऽप्युष्टुम्भकसुवर्णे गुरुणी इति व्यवहारादर्शनात् । अत एव परपक्षे सूत्रानुसारेण अस्य मन्त्रस्य जावपरमात्मपरतया कृत योजनान्तरमप्यनुपपन्नम् । 'अनेन जोवेनात्मनानुप्रविश्ये 'ति श्रुत्यनुसारेण परमात्मनो जीवभावेनानुप्रवेशेपि परमात्मरुपेणानुप्रवेशाभावात् जीवपरमात्मानौ गुहां प्रविष्टाविति निर्देशानुपपते । जीवभावेन ब्रह्मणस्संसारमभिप्रेत्य ब्रह्म संसरतीति व्यवहारसत्त्वेपि जीवब्रह्मणी संसरत इति व्यवहारासंभवात् । 'जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति, कार्योपाधिरर्य जीवः कारणोपाधिरीश्वरः' इति वचनानुसारेण प्रति(परि)गृहीते विद्याया वा अन्तःकरणस्य वा जीवोपाधित्व मिति पक्षद्वयेपि नाविद्यान्तःकरणयोः प्रतिबिम्बोपाधित्वं युज्यते । स्वच्छद्रव्यप्रतिहति परावृत्तनायनरश्मिगृह्ममाणस्यैव प्रतिबिम्बशब्दार्थतया अचाक्षुषस्य चैतन्यस्य प्रति बिम्बत्वासंभवेन अविद्याप्रतिबिम्बोऽन्तःकरणप्रतिबिम्बो वा जीव इत्याश्रयणायोगात् । अतोऽविद्यावच्छिन्नः अन्तःकरणावच्छिन्नेो वा जीव इति पक्षद्वयमेव परिशिप्यते । तत्र च हृदयगुहायां अविद्यान्त:करणाभ्यामवच्छिन्नत्वेन अनवच्छिन्नपरमात्मनो गुहाप्रवेशवर्णनश्रतेर्वाऽन्तर्यामिब्राह्मणस्य वा नाञ्जस्यमित्यलमतिचर्चया । प्रकृत मनुसरामः | ? !!

यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां

पारं नाचिकेत५ शकेमहि ।। २ ।।

यस्सेतुरिति । यः सेतुः-- आधारभूतः कर्मफलप्रद इत्यर्थः । ईजानानामिति कानजन्तः शब्दः । अक्षरं ब्रह्म यत्परं---यन्निर्विकारं परं ब्रह्म । अभर्य । तितीर्षतां पारं-संसारसागरं तितीर्षतां निर्भयं दृढं तीरं । नाचिकेतं शकेमहेि नाचिकेतामिप्राप्यमुपासितुं शक्ताः स्म इत्यर्थः । शकेव्यत्ययेन शप् । नाचिकेतं शकेमहीत्यस्य मन्त्रखण्डस्य तथैव भाष्यकृता व्याख्यातत्वात् । अतः दुरुपास्यत्वबुद्धया न भेतव्यमिति भाव ।। २ ।।

४०
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

आत्मान५ रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं

विद्धि मनः प्रग्रहमेव च ।। ३ ।।

आत्मानं रथिनं विद्वी ' त्यादिना 'सोध्वनः पारमामोती'त्यन्तेन संसाराध्वपार भूतवैष्णवपरमपदप्राप्तौ परिकरम्पदिशन् प्राप्तस्वरूपमुपदिशतेि-आत्मानं रथिनं विीतेि । शरीराधिष्ठातारं रथिनं विद्धि । शरीरमेव च रथं विद्धीत्यर्थः । बुद्धि शब्दिताध्यवसायाधीनत्वाद्देहप्रवृत्तः तस्याम्सारथित्वमिति भाव । । प्रग्रहः-रशना ।

इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचरान् । आत्मेन्द्रिय

मनोयुक्त भोक्तेत्याहुर्मनीषिणः ।। ४ ।।

इन्द्रियाणि हयानाहुः-- स्पष्टोर्थः । विपयांस्तषु गोचरान् – तेषु इन्द्रियेषु हयत्वेन रुपितेषु गोचरान् मार्गान शब्दादिविषयान् विद्धीत्यर्थः । रथसारथिहय प्रग्रहत्वेन रूपितानां शरीरेन्द्रियमनोबुद्धीनामभावे रथित्वेन रुतिस्योदासीनस्यात्मनो गमनरुपलैकिकवैदिकक्रियाकर्तृत्वमेव नानीत्यन् सुप्रसिद्धत्वेन दर्शयति आत्मेन्द्रियेति । आत्मशब्दो देहपरः । मनश्शब्दस्तत्कार्यबुद्धेरप्यु लक्षकः । पूर्व मन्त्रे बुद्धेरपि सारथिन्वेन निर्दिष्टवान् । भोक्ता कर्तृत्वभेतृत्वयानित्यर्थः । नहिं केवलयात्मनः कर्तृत्वं भोक्तत्वं वाऽम्-ति भाव ।। 2 ।।

यस्त्वविज्ञानवान्भवत्ययुनेन मनसा मदा । तम्येन्द्रि

याण्यवश्यनि दुष्टाश्वा इव माथेः ।। ५ ।।

यस्तु विज्ञानवान् भवति युक्तन मनमा मदा । तस्येन्द्रि

याणि वश्यानि मदश्वा इव सारथे ।। ६ ।।

शरीरादेः रथत्वादिभ्पणम्य प्रयोजनमाह--यस्त्वविज्ञानवानित्यादिना मन्त्र द्वयेन । लोके हि समीचा:सारथिग्रहवतः अश्वा वशीकृता भव:ि । [वं सारथि प्रग्रहृत्वेन रुपितयोर्विज्ञानमनमेम्सामीचान्ये अश्वेन पितानि इन्द्रियाणि वश्यानि भवन्ति । नान्यथेत्यर्थः ।। ५+६ ।।

यस्त्वविज्ञानवान्भवत्यमनस्कस्सदाऽशुचिः । न स तन्पंद

मामोतेि स५सा चाधिगच्छति ।। ७ ।।

वल्ली]
४१
कठोपनिषत्

यस्तु विज्ञानवान्भवति समनस्कस्सदा शुचिः। स तु तत्पद

माझोति यस्माद्भयो न जायते ।। ८ ।।

हयत्वेन स्वपितानामिन्द्रियाणां वशीकरणतदभावयोः प्रयोजनं दर्शयति मन्त्रद्वयेन यस्त्वविज्ञानवानित्यादिना । अमनस्कः---अनिगृहीतमनाः । अत एवाशुचिः सर्वदा विपरीतचिन्ताप्रवणत्वादित्यर्थः । न केवलं जिगमिषेितप्राप्तयभावमात्रं, प्रत्युत गहनं संसारकान्तारमेव प्राप्यतीत्यर्थः ।। ७+८ ।।

विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोध्घनः पारमाझेोति

तद्विष्णोः परमं पदम् ।। ९ ।।

किं तत्पदमित्याकांक्षायां तत्पदं दर्शयन्नुपसंहरति- विज्ञानसारथिरेिति । समीचीनविज्ञानमनश्शाली संसाराध्वपारभूतं परमात्मस्वरूपं प्राझेोतीत्यर्थः ।। ९ ।।

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा

बुद्धिबुद्धरात्मा महान्परः ।। १० ।।

महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषाय परं किि

त्सा काष्ठा सा परा गतिः ।। ११ ।।

वशीकार्यत्वाय रथादिरुपितेषु शरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते-इन्द्रियेभ्यः परा इत्यादिमन्त्रद्वयेन । अस्य मन्त्रद्वयस्यार्थो भगवता भाप्यकृता आनुमानिकाधिकरणे उक्तः । इत्थं हि तत्र भाष्यम्--' तेषु रथादिरूपित शरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते' इन्द्रियेभ्यः परा इत्यादिना । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषया वशीकार्यत्वे पराः । वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात्। तेभ्योि परं प्रहरूपितं मनः । मनसेि विक्यमवणे विषयासन्निधानस्याप्यकिंचित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धिः परा । अध्यक्सायाभावे मनसोप्यकिंचित्करत्वात्। तस्या अपि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्यात्परः । सर्वस्यात्मेच्छायत्तत्वात् आत्मैव महानिति विशेष्यते । तस्मादपि रथरूपितं शरीरं परम् । तदायतत्वा जीवस्य सकलपुरुषार्थप्रवृत्तीनाम् । तस्मादपि पर सर्वान्तरात्मभूतोऽन्तर्यानी

४२
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

अध्वनः पारभूतः परमपुरुषः । यथोक्तस्यात्मपर्यन्तम्य तत्संकल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामिन्या उपासनस्यापि निर्वर्तकः । 'परातु तच्छूते' रिति हि जीवात्मन कर्तृत्वं परमपुरुषायतमिति वक्ष्यते। वशीकार्योपासननिर्तृत्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते 'पुरुषान्न परं किंचित्सा काष्ठा सा परा गति' रिति । तथा अन्तर्यामिब्राह्मणे ' य आत्मानि तिष्ठन्नित्यादिभिः सव साक्षात्कुवन् सर्वे नियम यतीत्युक्त्वा 'नान्योऽतोस्ति द्रष्ट' नि नियन्त्रन्तरं निषिध्यते । भगवद्भीतासु च अधिष्ठानं नथा कर्ता करणं च पृथग्विधम् । विविधा च पृथकचेष्टा दैवं चैवात्र पञ्चम'मिनि । दैवमत्र पुरुषोत्तम एव । 'सर्वम्य चाहं हृदि सन्निविष्टो मत्त:मृति ज्ञानिमपोहनं चे' ति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथाह ईश्वरम्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमव शरणं गच्छे' ति । तदेवं ' आत्मानं रथिनं विद्धी' त्यादिना रथ्यादिरूपकविन्यम्मा इन्द्रियादयः इन्द्रयेभ्यः परा ह्यर्था इत्यत्र स्वशब्दैरेव प्रत्यिभः ज्ञायन्ते, न रथरूपितं शरीरमिनि परिशेषात्तदन्यक्तशब्देनोच्यते इति ॥ १०+११ ।।

एप्प मर्वेषु भूतेषु गूढोऽन्मा न प्रकाशने । दृश्यते त्वरया

बुद्धया पृक्ष्मया सृक्ष्मदर्शिभिः ।। १२ ।।

एष सर्वेषु भूतेष्विति । सर्वेषु भूतेषु आत्मतया वर्तमानोसौ गुणत्रयमाया तिरोहितत्वेन अजिनबाह्यान्त:करणानां न यथावत्प्रकाशते युक्तया वाह्याभ्यन्तरव्यापाग्रहितया सूक्ष्मया-सृक्ष्मार्थविवेनशक्तया सूक्ष्मदर्शन शालट्टश्यत इत्यथ: ।! १२ ।। -

यच्छेद्वाड़मनसी प्राज्ञस्तद्यच्छेद ज्ञान अन्मिनि । ज्ञान

मान्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ।। १३ ।।

बाह्याभ्यन्तरकरणव्यापारगहित्यप्रका ' अध्यात्मयोगाधिगमे । नेति निर्दिष्टजीव स्वरुपज्ञानप्रकाग्ञ्च दर्शयनि—यच्छेद्वाड़मनसीत्यादिना। इम मन्त्रं प्रस्तुत्येत्थं हि() भाष्यकृता 'हयादिरुपितानामिन्द्रियादीमां वशीकरणप्रकारीयमुच्यते । यच्छेद्वाङ् र्मनसी-वाचं मनसि नियच्छेत । वाक्पूर्वकाणि कर्मन्द्रियाणि ज्ञानेद्रियाणि च मनसि नियच्छेदित्यर्थः । वाकछब्दे 'सुपं सुलुगि' त्यादिना । द्विनीयायाः लुकू

वल्ली]
४३
कठोपनिषत्

मनसी इति सप्तभ्याश्छान्दसो दीर्घः । तद्यच्छेत् ज्ञान आत्मनि-तत् मन नेियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते । ज्ञान आत्मनीतेि व्यधिकरणे सप्तम्यौ । आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः । ज्ञानमात्मनि महति नियच्छेत्-बुद्धिं कर्तरि महति आत्मनि नियच्छेत् । तद्यच्छेच्छान्त आत्मनि तं कर्तारं परस्मिन् ब्रह्मणि सर्वान्तयामिणि नियच्छेत् । व्यत्ययेन तदिति नपुंसक लिङ्गता । एवंभूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थ ' इति भाषितम् । विवृतञ्च श्रुतप्रकाशिकायाम्--'वाचेो मनसि नियमनं मनोननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसः बुद्धौ नियमनं व्यवसायानुगुणप्रवृत्तिापादनम् । बुद्धिश्चार्थेषु हेयत्वाध्यव सायरूपा । तम्य: बुद्धेरात्मनि नियमनं नाम स एवापादेयतया साक्षात्कार्य इत्ये तदर्थविषयत्वापादनम्। शान्ते स्वत ऊर्मिषट्कप्रतिभटे। शान्त आत्मनि महृत आत्मनो जीवस्य नियमनं नाम तच्छेषताप्रतिपति 'रिति । ' आत्मशब्दस्य पुलिङ्गत्वात् पुलिङ्गतच्छब्देन दिर्देष्टये छान्दसत्वाङ्गिव्यत्यय: इतेि। ननु भाष्ये ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ. आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः । इत्युक्तिरयुक्ताः अव्यावर्तकत्वादात्मनीति विशेषणस्य । आत्मन्यवर्तमानज्ञानस्यैवाभावात् । न च तद्यच्छेत् ज्ञान इत्येतावत्युक्त आत्मस्वरूपज्ञानभ्रान्तिस्स्यात् । अत: ज्ञान आत्मनी त्युक्तमिति वक्तुं शक्यम् । तथा सति तस्या एव भ्रान्तेः सामानाधिकरण्ययोजनया दृढीकरणप्रसङ्गात् । नह्यात्मनीत्यनेन आत्मभ्रान्तिव्र्युदस्यते । न च आत्मनि वर्तमान इति भाप्यस्य आत्मनि विषयविपयिभावलक्षणसम्बन्धेन वर्तमान इत्यर्थः । आत्म विषयज्ञान इति यावत् । अतो व्यावर्तकतया न वैयर्थदोष इति वाच्यम् । तथासतिं ज्ञानमात्मनि महति नियच्छदित्यस्य वैयथ्यपातात् । तदर्थस्य अनेनैव सिद्धे रिति चेत्—उच्यते । अयमभिप्रायेो भाष्यकारस्य-तद्यच्छेत् ज्ञान आत्मनीत्यत्र आत्मनीति विषयसप्तमी । तचात्मांवषयकज्ञानं, ' आत्मा उपादेयः तदतिरिक्ता अर्था हेया' इत्येवंरूपम् । तचार्थेषु हेयताध्यवसायरूपा बुद्धिरिति श्रुतप्रकाशिकायां व्यक्तम् । अस्य चात्मानात्मविषयकाहेयहेयताध्यवसायरूपस्य ज्ञानस्य महत्यात्मनि नियमनं नाम स एवोपादेयतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनमिति तत्रैव श्रुतमकाशिकायामुक्तत्वात् वाकयद्वयस्यापि समयोजनतया त्वदुक्तवैयथ्र्यशङ्कानवकाश इति ॥ १३ ॥

४४
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता


उत्तिष्ठत जाग्रत प्राप्य वराणियोधत । क्षुरस्य धारा निशिता

दुरत्यया दुर्ग पथस्तत्कवयो वदन्ति ।। १४ ।।

एवं वशीकरणप्रकारमुपदिश्य अधिकारिपुरुषानभिमुखीकरोति – उत्तिष्ठत जाग्रतेति । आत्मज्ञानाभिमुस्खा भवत । अज्ञाननिद्रायाः क्षमं कुरुत । वरान् श्रेष्ठान् आचार्यानुपसंगम्यात्मतत्त्वं निबोधत । यद्वा उपासिताद्भगवतो वा ब्रह्मविद्वयो वा “ देवतापारमाथ्र्य च यथावद्वेत्स्यते भवानि 'त्येवंरूपान् वरान् प्राप्य ज्ञेयमात्मतत्वं निबोधत । नोदासितव्यमिति भावः । क्षुरस्येति । ज्ञानिनः तत् आत्मतत्वं दुर्गमं पंथानं वर्णयन्ति । तत् कस्य हेतोः, यत आमतत्व, क्षुरस्य —आयुधविशे क्स्य धारा-अग्रम्, निशिता—तीक्ष्णा, दुरत्यया-अनतिक्रमणीया। तीक्ष्ण क्षुराग्रे सञ्चरतः पुंसो यथा कियत्यप्यनवधाने आत्मनाशो भवतेि, एवमिहात्मस्वरूपा वगतेिदशायां स्वल्पेप्यनवधानापराधे आत्मनाशो भवतीति भावः ॥ १४ ॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नेित्यमगन्धवष यत् ।

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्र

मुच्यते ।। १५ ।।

उपसंहरति---अशब्दमस्पर्शमिति । अत्र नित्यमित्येतत् अशब्दमित्यादौ प्रत्येकमभिसंबध्यते । अशब्दत्वादिवशादेव कालवदन्ययम् । अबयवापचयशशून्य मित्यर्थ । महन इत्यनेन 'आत्मनि महनि नियच्छे दिति पूर्वमन्त्रनिर्दिष्टो जीवो गृह्यते । धुवं-स्थिरम् ! नेिचाथ्य-दृष्ट। दर्शनसमानाकारोपासनेन विषयीकृत्ये त्यर्थः । मृत्युमुखादिति | भीषणात्संसारादित्यर्थः ।। १५ ।।

नचिकेतमुपाख्यानं मृत्युप्रोक्तस्सनातनम् । उक्त्वा श्रुत्वा

च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥

उपसंहरति-नाचिकेतमितेि । नचिकेतसा प्राप्त नाचिकेतम् । मृत्युप्रोक्तं मृत्योः प्रवकृत्वमेव, न स्वतन्त्रवतृत्वम् । अतस्सनातनम् । अप्रैरुषेयवाद प्रवाहरूपेण नियमित्यर्थः ॥ १६ ॥

वल्ली]
४५
कठोपनिषत्

य इदं परमं गुह्य श्राधयेत् ब्रह्मसंसदि । प्रयतःश्राद्धकाले वा

तदानन्त्याय कल्पते । तदानन्त्याय कल्पत इति ॥१७॥

।। इति तृतीया वली ॥

।। इति प्रथमोध्यायः ।।

य इदमिति । ब्रह्मसंसदि-ब्राह्मणसमाज || १७ ।।

॥ इति तृतीयवलीभाष्यं समाप्तम् ॥

॥ इति कठोपनिषदि प्रथमाध्यायभाष्यम् ॥


॥ अथ द्वितीयोध्यायः चतुर्थेवली ।।

हरिः ओं ॥

पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यन्ति

नान्तरात्मन्

चक्षुरमृतत्वमिच्छन् ।। १ ।।

'उत्तिष्ठत जाग्रते । ति प्रोत्साहनेपि आत्मस्वरूपविमुखान् पश्यन् शोचति – पराश्वीनेि । खानि इन्द्रियाणि । पराञ्चि-परानञ्चतीति पराञ्चि, परप्रकाशकानि न त्वात्मप्रकाशकानि । तत्र हेतं वदन् शोचति .. व्यतृणत्स्वयंभूः-स्वतन्त्र ईश्वरः इमानि स्वानि हिंसितवान् । 'तृहू हिंसाया' मिति धातुः । यद्वा-धातूनाम नेकार्थत्वात् परार्थप्रकाशकानि इन्द्रियाणि सृष्टवानित्यर्थ । तस्मात्पराङ्पश्यन्ति नान्तरात्मन्–पराङ्-पराच इति यावत् । पराष्ट्रपानात्मभूतान् पश्यन्ति उफ्लभन्ते अन्तगत्मानं नेत्यर्थः । यद्वा-पराङ्मुखानि भूत्वा विषयानेव पश्यन्तीत्यर्थः । पराङ् पश्यतीति पाठे लोकाभिप्रायमेकवचनम् । ईदशेऽपि लोकस्वभावे नद्याः प्रतिस्रोत:प्रवृत्त इव कश्चित् पुरुषधौरेयः प्रत्यगात्मप्रवणोप्यस्तोत्याह-कश्चिद्वीर इति । प्रत्यञ्चमात्मानं पश्यतीत्यर्थः । छान्दसं परस्मैपदम् । अत एव वर्तमानार्थे लखुपपतिश्ध । चक्षुश्शब्द इन्द्रिथमात्रपर । स्वस्वविषयव्यावृत्तेन्द्रियो मुमुक्ष

४६
[चतुर्थ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति वितस्य

पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमधुवेष्विह न

प्रार्थयन्ते ।। २ । ।

पराच इतेि- बालाः अल्पप्रज्ञा:, बाह्यान् काम्यमानान्विषयानेवावगच्छन्ति । ते विस्तीर्णस्य संसारस्य बन्धनं यान्तीत्यर्थः । यद्वा विततस्य सर्वत्राप्रतिहताज्ञस्य मृत्योर्मम पाशं यान्तीत्यर्थ । अथ धीरा इति । अथशब्दः प्रकृतविषयार्थान्तर परिग्रहे । धीमन्तः प्रत्यगात्मन्येव ध्रुवममृतत्वं विदित्वा इह संसारमण्डले अध्रुवेषु पदार्थेषु कमपि न प्रार्थयन्ते । प्रत्यकूतत्त्वज्ञस्य सर्वे जिहासितव्यमिति भावः । परमात्मनस्सर्वजीवगताहन्तास्पदत्वेन मुल्याहमर्थत्वात् प्रत्यक्तमस्तीति द्रष्टव्यम् ॥ २॥

येन रूपं रसं गन्धं शब्दान् स्पर्शश्च मैथुनान् । एतेनैव

विजानाति किमत्र परिशिष्यते । एतद्वै तत् ।। ३ ।।

येनेति । मैथुनान् मिथुननिमित्तकसुखविशेषानित्यर्थ । निश्शेपं येन तेनैव साधनंन जानानात्यथ । • नं दवा ज्योनिषां ज्योनि ' रिति म्पादिप्रकाशकान मिन्द्रियाणां तदनुगृहीतानामेव कार्यारम्भकत्वादिति भावः । किमत्र परिशिष्यते किं तदप्रकाश्यमिति भावः । एतद्वै तत्-पूर्वं प्राप्यतया निर्दिष्टं तत्परमं पदं एतद्वै एतदेव एनन्मन्त्रप्रतिपाद्यात्मम्वरुपमेवेत्यर्थ ।। ३ ।।

म्बप्रान्नं जागरितान्तञ्चोभौ येनानुपश्यति । महान्नं विभुः

मात्मानं मत्वा धीरो न शोचति ।। ४ ॥

स्वप्रान्नमिनि । मकल म्वमप्रपश्चं जाग्रत्प्रपचं च मन आदीन्द्रियभावमापन्नेन येन परमात्मना लोकः पश्यतीत्यर्थः । महान्तमित्यत्र तमिति शेषः । उक्तोऽर्थः ।। ४ ।।

य इदं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूत

भव्यस्य न ततों विजुगुप्सते । एतद्वै तत् ।। ५ ।।

थ इदं मध्वदमिति । इदमिति लिङ्गव्यत्ययश्छान्दसः । इमं मध्वदं

  • ऋतं पिबन्ता' विति निर्दिष्टं कर्मफलभोक्तारं जीवात्मानं 'गुहां प्रविष्टा'वित्युक्त

रीत्या तस्यान्तिकं कालत्रयवर्तिचिदचिदीश्वरं च यो बेद तं दुष्कृतकारिणमि

वल्ली]
४७
कठोपनिषत्

न निन्देदित्यर्थः । 'गुप्तिजिकद्भयस्सन्नि ? त्यत्र जुगुप्साशब्दः निन्दार्थक उक्तः । जुगुप्साविरामप्रमादार्थाना' मिति पञ्चमी । एतद्वै तदिति पूर्ववत् ।। ५ ।।

यः पूर्वं तपसो जातमद्भयः पूर्वभजायत । गुहां प्रविश्य

तिष्ठन्नं यो भूतेभिर्यपश्यत । एतद्वै तत्।। ६ ।।

यः पूर्व तपसो जातमिति ।

अप एव ससर्जादौ तासु वीर्यमपासृजत् ।

तदण्डमभवद्वैमं सहस्रांशुसमप्रभम् ।।

तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।।

इति स्मृत्युक्तरीत्या अद्भय: अपादानेभ्यः व्यष्टिसृष्टः पूर्वं यः अजायत, तं, तपसः-- सङ्कल्पमात्रादेव पूर्व जानं * यो देवानां प्रथमं पुरस्ताद्विश्वाधेिको रुद्रो महर्षेि । हिरण्यगर्भ पश्यत जायमान मिति श्रुत्युक्तरीत्या प्रथमं जातं गुहां प्रविश्य तिष्ठन्तं हृदयगुहां प्रविश्य वर्तमानं, भूतेभिः-भूतैः देहेन्द्रियान्तःकरणादिभिरुपेतं चतुर्मुखं अयं सकलजगत्स्रष्टा स्यादितेि कटाक्षेणैक्षतेत्यर्थः । एतद्वै तत्-उक्तोर्थः।।

या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती

या भूतेभिव्यजायत । एतद्वै तत् ।। ७ ।।

या प्राणेनेति। अयं च मन्त्रः । 'गुहां सूत्रे भगवता भाष्य प्रावष्टा'ावात कृता व्याख्यातः । इत्थं (तत्र) हेि भाष्यकृता ' कर्मफलान्यतीतेि अदितिः जीव उच्यते । प्राणेन संभवति—प्राणेन सह वर्तते । देवतामयी-इन्द्रियाधीनभोगा। गुहां प्रविश्य तिष्ठन्ती-हृदयपुण्डरीककुहरवर्तिनी । भूतेभिव्यजायत- पृथि व्यादिभिभूतैः सहिता देवादिरूपेण विविधाजायते इति भाषितम् । एतद्वै तत् .तत् तदात्मकमित्यर्थः । अत्रैव प्रकरणे 'ब्रह्मजशं देवमीड्यं विदित्वे'त्यत्र देव मित्यस्य परमात्मात्मकमिति व्याख्यातत्वात् 'क्षेत्रज्ञ चापि मां विद्धी'ति एतदुपवृंहण गीतावचनेऽपि मां मदात्मकमिति भाष्यकृतैव व्याख्यातत्वात् अपृथक्सिद्धविशेषण वाचिशब्दस्य विशेष्य इवापृथक्सिद्धविशेष्यवाचिशब्दस्यापि विशेषणे निरूढत्वात् तत्तदात्मकमित्यर्थो युक्त इति द्रष्टव्यम् ॥ ७ ॥

४८
[चतुर्थ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।

दिवेदिव ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरभिः॥एतद्वै तत् ॥८॥

अरण्योर्निहितो जातवेदा इति । अरण्योः अध्रोत्तरारण्योः स्थितोऽमि गर्भिणीभिः पानभोजनादिना सुभृतो गर्भ इव निहित इति पूर्वेणान्वयः । दिवेदिवे अहन्यहनि, जागृवद्भिः-जागरणशीलैः अप्रमतैः, हविष्मद्भिः-- आज्यादि हवि:भदानप्रवृत्त: ऋत्विग्भिः स्तुत्यः, अमिः अग्रनेता अरण्योनिीहत इति योजना । एतद्वै तत्-एतत् अमिस्वरूपं तत्-पूर्वोक्तब्रह्मात्मकमित्यर्थः ॥ ८ ॥

यतश्चोदेति सूर्यो अस्तं यत्र च गच्छति । तं देवास्सर्वेऽ

र्पितास्तदु नात्येतेि कश्चन । एतद्वै तत् ।। ९ ।।

यतश्चोदेतीति । यस्मात् ब्रह्मणस्सकाशात् सूर्य उदेति यत्र च लयमेति , तं देवास्सर्वे अर्पिताः–देवास्सर्वे तस्मिन्नात्मनेि प्रतिष्ठिता इत्यर्थः । तदु नात्येति कश्चन-इत्यवधारणे । तत् सर्वात्मकं ब्रह्म कोऽपि नातिक्रमते()। छायावदन्तर्या मिणो दुर्लघत्वादिति भावः । एतद्वै तत्- उक्तोर्थ ।। २ ।।

यदेवेह तदुमुत्र यदमुत्र नदन्विह। मृत्योस्स मृत्युमाझीति

य इह नानेव पश्यति ।। १० ।।

ह्यात्मा । स चाहमिहंवास्मनि देशान्तरव्यावृत्तनयाऽनुसन्धीयते । तस्य सर्वदेश कालवर्तिसर्वपदार्थात्मभूतत्वं कथमित्याशङ्कयाह यद्ववेह तदत्र यदमुख तद् न्विद्द-यदेव परमात्मत्वं इह अत्र लोके अहमित्यनुसन्धीयमानतया आत्मभूतं, तदेव लोकान्तरस्थानामपि आत्मभृनमित्यर्थः । नतश्च आत्मभेदो नास्तीत्यर्थः । अयमभिप्रायः । किं परमात्मतत्वविदामहमिद्देति प्रतीतिसर्धदेशकालवर्तिपदाथ-म त्वबाधकतयोपन्यस्यते । उत तद्रहितानाम् । नाद्यः । तेषामहमिहैवेत्यादिप्रतीते रवाभावात् । प्रत्युत 'अहं मनुरभवं सूर्यश्च'तिं सर्ववस्तुवर्तितयैवानुभवात् । न द्वितीयः । अतत्त्वविदामहंप्रतीतेजबमात्रविषयत्वेन तत्र देशान्तरव्यावृत्तत्वमताते तदानीमप्रतीतपरमात्मनि सर्वदेशवर्तिपदार्थात्मत्वविरोधिश्वाभावादिति । मृत्योस्स

वल्ली]
४९
कठोपनिषत्

मृत्युमाप्नोति य इह नानेव पश्यति–इह परमात्मनि भेदमिव यः पश्यति स तु संसारात्संसरं प्राप्नोतीत्यर्थः ॥ १० ॥

मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्यै

गच्छति य इह नानेव पश्यति ।। ११ ॥

नन्वस्माकं सर्वात्मभूतं परमात्मतत्वं कुतो लभ्यत इत्यत्राह--मनसैवेदमाप्तव्य मिति । इदं आर्मस्वरूपं विशुद्धमनग्राह्यमित्यर्थः । उक्तमेवार्थं दृढीकरणायाभ्यस्यति नेह नानास्तीत्यादि । स्पष्टोर्थः ॥ ११ ॥

अङ्गुष्ठमात्रः पुरुषो मध्य आरमनि । तिष्ठति । ईशानो

भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥

अङ्गुष्ठमात्र इति । ईशानो भूतभव्यस्य–कालत्रयवर्तिनिखिलचेतनाचेत नेश्वरः पुरुषः, मध्य आत्मनि-उपासकशरीरमध्ये, अङ्गुष्ठपरिमाणम्सन्नास्ते । न ततो विजुगुप्सते -नतः भूतभव्येश्वरत्वादेव वात्सल्यातिशयाद्देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः । ‘ननु प्राणाधिपस्संचरति स्वकर्मभिरङ्गुष्ठमात्र रबितुल्यरूपः अष्ठमात्रं पुरुषं निश्चकर्ष यमो बलन्' इत्यादिश्रुतिस्मृतिषु अङ्गुष्ठमात्रत्वेन प्रति पादितम्य जीवस्यैवास्मिन्मन्त्रे प्रतिपादनं किं न स्यात् । न च न तस्य भूतभव्येशा- नवादीति वाच्यम् । प्रथमश्रुतजीवलिङ्गानुवेधेन चरमश्रुतभूतभव्येशानत्वस्य आपेक्षि कतया यजयितुं शक्रयवादिति चेन्न । ‘शब्ददेव प्रमितः’ इत्यधिकरणे एवमेव । पूर्वपक्षी कृवा । 'हृदयावच्छेदनिबन्धनाङ्गुष्ठपरिमाणस्य परमात्मन्यपि संभवात् । 'अङ्गुष्ठमात्रः पुरुषेऽङ्गुष्ठं च समाश्रितः ' इति तैत्तिरीयके 'अङ्गुष्ठमात्रः पुरुक्षोन्तरात्मा सदा जनानां हृदये सन्निविष्टः' इति श्वेताश्वतरे चक्षुष्ठमालवस्य परमात्मन्यपि अवणात् असङ्गचितभूतभव्येशितृवस्य अनन्यथासिद्धब्रह्मलिनचादयं मन्त्रः परमात्म पर एवेति सिद्धान्तितस्यात् । यचत्र कैश्चिदुच्यते--अङ्गुष्ठमालत्वं जीवलिङ्गमे। अथापि ‘अङ्गुष्ठमात्रः पुरुधो मध्य आत्मनि तिष्ठती' ति पूर्वो धेन जीवमनूद्य ईशानो भूतभव्यस्येत्यनेन परमात्मभावो विधीयत -इति । तदसमञ्जसम् । तथाहि सति परमात्मन्यङ्गुष्ठमात्रत्वसंभावनाप्रदर्शकस्य ‘हृद्यपेक्षया तु मनुष्याधिकारन्वा' दिति सूत्रस्यासङ्गतिप्रसङ्गात् । ननु नास्मिन्मन्त्रं जीबानुवादेन ब्रक्षभावो विधीयते,

५०
[चतुर्थ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

आराग्रमात्रतया प्रतिपन्नस्य जीवस्य अष्ठमात्रत्वे प्रमणाभावादिति तटस्थशङ्कापरि. हारार्थं जीवस्याङ्गुष्ठमानवसाधनाय प्रवृत्तमिदं सूत्रमिति चेत्--तथाश्रयणस्य क्लिष्टत्वात् । ननु ‘ईश्वरश्र्व ईशान ? इति निघण्टुपाटेन ईशानशब्दस्य देवता- विशेषे रूढवात्शब्दादेव प्रमित' इति सूत्रे 'ईशाने भूतभव्यस्ये ’ति शब्ददेव । न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मवश्यय जीवस्योपपद्यन, इति भाष्यं व्याकुर्वद्भि व्यसायैः ईशानशब्दस्यैव शब्दशब्देन विवक्षितत्वात्’ ‘नात्र लिङ्गान्निर्णयःचिन्वी धरवाचिशब्दादेवेत्येवकाराभिप्राय ' इति व्याख्यातत्वत् ईशानशब्दस्य श्रुतित्वाभ्युप गमात् तथैव चेशानशब्दश्रुत्या जीवव्याहृतिवदेव नारायणस्यापि व्याघ्रर्नितत्वेन रुद्ध परत्वमेव स्यादिति चेन्न । योगरूहिमनः पदस्य । सन्निधाववयवार्थविशेषकपदान्तर सन्निधाने रूयनुन्मेषम्य ‘पद्मानि यस्याप्रसरोरुहाणि प्रयोधयत्यूर्धमुखैर्मयूवे रित्यादिषु दर्शनात् । तत्र हि सरोरुहपदावयवार्थसोविशेषकाप्रपदोपादानेन सरोरुह पदरूढिभङ्गस्य दर्शनात् । इतरथा पञ्चानीति पदानुपादानपत: । अत ईशनशब्दस्य न श्रुतित्वम् । एतदस्वरसादेव व्यासायैरपि यथाश्रुतभाष्यानुगु श्येन यद्वति पक्षान्तरस्य आश्रितत्वादित्यमनि चर्चया । प्रकृतमनुसरामः । एतद्वै तत् –उक्तोऽर्थः ।। १२ ।।

अष्टकॅटमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशान भूत

भव्यस्य स एत्राद्य स उ श्वः । एतद्वै तत् ।। १३ ।।

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाङ्मक इति । शुष्केन्धनानरवत् प्रकाशमान इत्यर्थः । स एवाद्य स उ श्वः-- अद्यतनपदार्थजातं श्वस्तनपदार्थजातं कालत्रय वर्तिपदार्थजातमपि तदामकमित्यर्थः । एतद्वै तत्-पूर्ववत् ।। १३ ।।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान्पृथक्पश्यं-

स्तानेवानुविधावति ॥ । १४ ।।

यथोदकमिति । पर्वतमूर्त्ति वृष्टं प्रत्यन्तार्धतेषु नानाभूततया पतित्वा पतित्व घावति । एवं परमात्मगतदेवान्तर्यामित्वमनुष्यान्तर्यामिवादिधर्मान पृथगधिकरण निष्ठान् पश्यन् पर्वतनिर्हरपातमनुध्य संसारकुहरे पततीत्यर्थः । १४ ।।

वल्ली]
५१
कठोपनिषत्

यथोदकं शुद्धं शुद्धमासिक्तं तादृगेव भवति ।

।। इति चतुर्थयल्ली समाप्ता ॥

सर्वत्रैकात्मत्वज्ञानस्य फलमाह--यथोदकमिति । यथा शुद्धजले शुद्धजलं योजितं तत्सदृशमेव भवति न कथञ्चिदपि बिमदृशं एनं—इत्थं विजानतः मनन शीलस्य आमापि परमात्मज्ञानेन विशुद्धसन , विशुद्धेन परमात्मना समान भवतीत्यर्थः । गौतमेति प्राप्यवैभवं सूचयम् सहयें संबाधयति ॥ १५ ॥

॥ इति यलोपनिषाद "तुर्थवईभाव्यम् ॥

॥ अथ पञ्चमवल्ली ॥

हरिः ओं ॥

पुरमेकादशद्वारमजम्यात्रक्रचेतसः । अनुष्ठाय न

शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥

पुरमिति । जननादिविक्रयारहितस्य ऋजुबुद्धेर्विवेकिन आत्मनः एकादशे- न्द्रिलक्षणबहिर्निर्गमद्वारापेनं शरीरास्यं पुरं भवति । पुरस्वामिनः यथा पुरं विविक्तं भवति, तथा शरीरमपि स्वमनो विविच्य ज्ञातं भवति । अविवेकिनस्तु देह आत्मेव भवतीति भावः । अनुष्ठाय न शोचति विविच्य जानन् देहानु बंधिभिः दुःखैः कामादिभिश्च विमुक्तो भवतीत्यर्थः । विमुक्तश्च विमुच्यते- जीवदशायामाध्यमिकादिदुःखरगद्वेषादिविमुक्त एव सन् ‘भोगेन खतरे क्षयित्वाथ सम्पद्यते’ इति न्यायेन प्रारब्धकर्मावसाने अर्चरादिना विरजां प्राप्य प्रकृतिसम्बन्ध विमुक्तो भवतीर्यार्थः । एतद्वै तत् - एतन्मन्त्रप्रतिपाद्यमुक्तस्वरूपमपि परमास्मामक- मेवेत्यर्थः ।। १ ।।

इथ्सश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिश्रिङरोणसत् ।

नृषद्वरसदृतसद्व्योमसदब्जा गोजा अतजा शूद्रजा ऋतं

द ।। २ ।। १५१॥

4 'U22A 1648

५२
[पञ्चम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

पुनरप्यस्य सर्वात्मतामेव द्रढयति. —हैंसशुचिषदिति । हंसः सूर्यः शुचौ श्रीमती सीदति वर्तत इति शुचिषत्–तेजस्वीति यावत् । वासयतीति वसुः वायुः अन्तरिक्षसन् अन्तरिक्षगतो वायुः । होता वेदिषत्--वेद्यन्तर्विद्यमान ऋवि विशेषोऽग्निर्वा । अतिथिर्युरोणसन्दुरोणं-गृहं, गृहगतोऽधितिः । नृषत्- नृष्यामतय। वर्तमाने, वरसत्--रेषु देवेषु च तथा वर्तमानं, ऋते सस्यलोके सीदतीति अतसत् । व्योभसत्--व्योम्नि फ्रमपदे वर्तमानं च प्रयतधम् ; अब्जाः-जलज्ञाः, गोजाः- भेजाः, अतजाः - यज्ञत्पन्नः कर्मफलभुनाथ स्वर्गादय इति यावत् । यदा चिरकालस्थायितया ऋनशब्दिनाक्रश इत्यर्थः । आंद्रजः-- ५वैतजाः, एतत्सर्वं बृहत् दतम्- -अपरिच्छिन्नसन्यरू५ब्रह्मर्म मित्यर्थ: || २ ||

ऊध्ये प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्य यामन

मासीनं विश्वे देवा उपासते ॥ ३ ॥

ऊध्र्यं प्राणमिति । सर्वेषां हृदयगतः परमात्मा प्राणवायुमुद्रेमुखमुन्नमयति । अनवयुमधडवं क्षिपन मध्य हृदयपुण्डरीकमध्ये असीनं शमनम्- वननीयं, भक्षनीयं . अथवा हृदग्रपुण्डरीकपरिमितनया द्वषरिमणमित्यर्थः । ते । विश्वे देवाः- सत्यप्रकृतयः सर्वेपि उपासत इत्यर्थः ॥ ३ ।।

अस्य विस्त्रंसमानस्य शरीरस्थस्य देहिनः ।

देहाद्विमुच्यमानम्य किमत्र परिशिष्यते ।। एतद्वै तत् ।। ४ ।।

एवं परमात्मानमुपासीनस्य तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इति श्रुयुक्त रीत्या शरीरपान एवन्तरायः. न किंचित्कर्तव्यं परिशिष्यत इत्याह-अस्य विस्त्रं समानस्येति । अस्य उपासकस्य देहिनः, शरीरस्थस्य शरीरप्रतिष्ठिनस्य दृढशरी रस्येति यावत् । एवं भृनस्य वा, विखंममानस्य - शिथिलीभवत्रम्स्य व। देहाद्विमुच्यमानस्य- कृतकृत्यत्वात् कर्तव्यै किमपि नावशिष्यत इति भावः । एतद्वै तत्-पूर्ववत् ।। ४ ।।

न प्राणेन नापानेन मयाँ जीवति कश्चन ।

इतरेण तु जीवन्ति यस्मिन्नेवाधुपाश्रितौ ।। ५ ।।

वल्ली]
५३
कठोपनिषत्

तस्य सर्वप्राणिप्राणनहेतुत्वरूपं महिमानमाह--न-प्राणेनेति । केनेतरेण जीवन्तीत्यत्राह--यस्मिन्नेतावुपाश्रितौ। यदधीनं प्राणापानयोरपि जीवनं तद धीनमेव सर्वेषां जीवनमिति भावः । स्पष्टमन्यन् ।। ५ ॥

हन्त त इदं प्रत्रक्ष्यामि गुहं ब्रह्म सनातनम् ।

यथा च मरणं प्राप्य आत्मा भवति शैतम ॥ ६ ॥

हन्त त इदमिति । गुडं –अतिरहस्थं सनातनं ब्रह्म ते पुनरपि प्रवक्ष्यामि । हन्तेति स्वगतम् आश्चर्ये । हे गौतम आरमा मरणं मोक्ष प्राप्य यथा यसप्रकार- विशिष्टं भवति तथा पुनरपि मुमुक्षवे रागाद्यनुपहताय । उपदेशयोग्याय तुभ्यं वक्ष्यामीत्यर्थः ॥ । ६ ।।

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ।। ७ ।।

अधिकारिविशेषनिर्देशपरेण “हन्त त" इत्यनेन सूचितमर्थं विवृणोति योनिमिति । अन्ये परमात्मतत्वश्रवणविमुखः त्वद्विसदृशः शरीरपरिग्रहाय ब्राह्मणादियोनिं प्रपद्यन्ते । अन्ये स्थाचरभावमनुगच्छन्ति । स्वानुष्ठित्यज्ञादिकम . पासनानतिक्रमेण “ रमणीयचरण। " " तं विद्यकर्मणी समन्वारभेते’ इत्यादि श्रुत्यनुरेधदिति भावः । ७ ।।

य एष सुप्तेषु जागर्ति कामंकामं पुरुसो निर्भिमाणः ।

तदेव शुकं तद्रह्म तदेवामृतमुच्यत ।

तस्मिन् लोकाः श्रितास्सर्वे तदु नात्येति कश्चन ।

एतद्वै तत् । ८ ॥

एवं शिष्यं प्ररोचनथाभिमुखीकृत्य प्रकृतमनुसरत-“य एष सुप्तेषु जागर्तीति । सर्वेषु सुतेषु जीवेषु कामंक्रमं णमुलन्तमिदम् । सङ्कल्प्य सक्कल्प्येत्यर्थः । न तु ‘ सर्वान् कामान् छन्दतः प्रार्थयस्वेति प्रकृताः पुत्रादयः कामशब्देन निर्दिश्यन्ते । अयं चार्थः सन्ध्याधिकरणभाष्यश्रुतप्रकाशिकयोः स्पष्टः । सङ्कल्प्य स्क्च्छन्दनुरोधेन निर्मिमाणः पुरुषो योऽस्ति तदेव शुझी-प्रकाशकं तदेवानन्याधान

५४
[पञ्चम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

ममृतमुच्यत इत्यर्थः । शिटं स्पष्टम् । नित्यमुक्तानाममृतत्वसन्वेपि निरुपाधिकामृतत्वा- भावात् तदेवामृतमित्यवधारणस्य नानुपपत्तिरिति द्रष्टव्यम् । एतेनामृतान्तरनिषेधात् मुक्तपरममनोरभेदमत्यश। प्रयुक्ता ।। अत्रयामृतशब्दस्य निरुपाधिंकामृत- वाचित्वात ॥ ८ ॥

अग्निर्यथैको भुवनं प्रविष्टो रूपंरूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा रूपंरूपं प्रतिरूपो बहिश्च । ९ ।।

एक एवात्मा सर्वेषामहमर्थतया आस्ते इत्यस्यार्थस्य दुर्बोधत्वात् तदृढीकरणाय पुनरप्युपदिशनि अग्निर्यथैक इति । यथा एकरतेजोधातुः त्रिवृत्करणकृतन्यास्त्या अण्डान्तर्गतलोकं प्रविष्टस्सन्– -रूपंरूपं -- पंरूपे भौतिकन्यक्तिषु, वीप्सायां द्विर्वचनम् । प्रतिरूपः प्रयुतं रूपं यस्य स तथोक्तः । सर्वासु भौतिकव्यक्तिषु तेजो धातोर्मिलितत्वेन प्रतिस इतरूपस्यात् प्रतिरूपत्वमस्तीति द्रष्टव्यम् । तथा एक एव सन् परमात्मा प्रतिवस्तु प्रतिसङ्कान्तान्तर्यामिविग्रहो बहिश्च व्याप्नोतीत्यर्थः ॥ ९ ॥

चायुर्यथैको भुवनं प्रविष्टो रूपंभ्यं प्रतिरूपो बभूथ

स्तथा सर्वभूतान्तरात्मा रूपंरूपं प्रतिरूप बहिश्च ।। १०॥

उदाहरणान्तरमाह-- वायुर्यथेति । पूर्ववत् ॥ १० ॥

खर्यो यथा मर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषेयत्वपैः

एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन वावः।११।।

आत्मत्वाविशेषेपि जीवत्मत्रन् दोषाः परमात्मनि न भवन्तीन्येतसदृष्टान्तमाह-- सूर्यो यथांत । 'रश्मिभिरसऽस्मिन् प्रतिष्ठिनः , ' 'आदित्यश्चक्षुधृत्वऽक्षिणं प्रावि शत् ' इति श्रुत्यनुसारण यथा मृयश्चक्षुरधिष्ठातृतया तदतेनापि बहिर्निगश्चक्षुर्भा लिन्यादिभिर्न स्पृश्यते तथा परमात्मा सर्वभूतेष्वरमतया वर्तमानोपि नद्भद पॅर्न स्पृश्यते । तस्य स्वाभाविकापहतपाप्मवादिगुणयुक्तथा स्वेतरसमस्तबाद्यत्वात् विलक्ष णत्वादित्यर्थः ।। ११ ।।

एको वशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति ।

तस्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं या मेरुस्१२॥

वल्ली]
५५
कठोपनिषत्

एकोचशीति । एकः समाभ्यधिकरहितः । वशः इच्छा सोऽस्यास्तीति वशी । जगद्वशे वर्तत’ इत्युक्तरीत्या वशवर्तिप्रपञ्चक इति बाऽर्थः। एकं बीजं ‘ तमःपरे । देव एकीभवती' ति श्रुयुक्तरीत्या स्वेन एकीभृताविभागावस्थं तमोळक्षणं बीजं महदादिबहुविधप्रपञ्चरूपेण यः करोति तं य आमनि तिष्ठन्नियुक्तरीत्या स्थान्तर्या मिणं ये पश्यन्ति तेषामेव मुक्तिरित्यर्थः ॥ १२ ॥

नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति

कामान् । तमात्मस्थं येऽनु पश्यन्ति धीरास्तेषां शान्तिः

शाश्वती नेतरेषाम् ।। १३ ।।

निन्यो नित्यानामिति । नित्यजेतन एक एव सन् बहूनां नित्यानां चेतना नामपेक्षितार्थान् अनायासेन प्रयच्छति । शिष्टं स्पष्टम् ॥ १३ ॥

तदेतदिति मन्यन्ते निर्देश्यं परमं सुखम् । कथन्नु तद्विजा

नीयां किमु भाति विभाति वा ।। १४ ॥

एवमुक्तशिष्य आह -- तदेतदितीति । तत्--अलैौकिकं परमात्मानमानन्द- रूपं ब्रम एतदिति-करतलामलकवत् अपरोक्षे भवादृशाः निष्पन्नयोगा मन्यन्ते । भवादृशाम्साक्षात्कर्तुं शक्नुवन्तीत्यर्थः । कथं रूपादिहीनं ब्रह्म अहणासमर्थमानसोऽहं विजानीयाम् । तत् किं दीप्तिमत्तया भासते । तत्रापि विस्सष्टं प्रकाशते । उत तेजोन्तर संवलनान्न विस्पष्टं प्रकाशते इति प्रश्नः ॥ १४ ॥

न तत्र वयं भाति न चन्द्रतारकं नेमा विद्युतो भान्ति

कुनोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा

सर्वमिदं विभाति ॥ १५ ॥

।। इति पवमवल्ली ॥

परमात्मनः योगयुगालम्बनाय ' आदित्यवर्णं तमसः परस्तात् ’ ‘सदैकरूपरूपाये ति प्रमाणप्रतिपन्नशुभाश्रयदिव्यमङ्गलविग्रहोऽस्ति, तद्विशिष्टः परमात्मा विभाति सर्वातिशायिदीप्तिमानित्याह— न तत्र क्षय भातीति । अयं च मन्त्रः

५६
[पञ्चम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

ज्योनिर्दर्शना ? दिति सूत्रे ‘ सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं । च अष्ठप्रमितस्य ज्योतिर्दश्यत “ इनि भाव्येण विवृतः । इदं च भाष्ये ‘न तत्र सूर्य इत्यादिमन्त्र पूर्वार्धस्यार्थमाह--सर्वतेजसां छादकमिति । उत्तरार्धस्य पूर्वपादार्थ माह--सर्वतेजसां कारणभूतमिति । अनुभानं पश्चज्ञानम् । तेन कार्यकारणभावः सिद्धः। पौर्वापर्यनियमो हि कार्यकारणभाव इति भावः । चतुर्थपादार्थमाह अनुग्राहकमिति । 'यस्यादित्यो भामुषयुज्य भाती' त्यादिश्रुतिश्चानुग्राहक्कवे प्रमाण मिति व्यास’विंवृत्तम् । तदीयदाप्तिसाक्षात्कारसंभवे तेजोन्तराणामभिभूनत्वं प्रथमा धीर्थः । तेजोन्तरे वलौ तदुपादानद्रव्यानुग्राहकत्वरूपं निमितत्वं तृतीयपादार्थः चाक्षुपरस्म्यनुग्राहकचन्द्रातपादेरिव उत्पन्नस्यापि तेजसः बसंबंधेन स्वकार्यकरण सामथ्र्याधाियकत्वलक्षणानुग्राहकत्वं चतुर्थपादार्थ इत्यप्यर्थनंचैव द्रष्टव्यः । अधिष्ठानः ब्रह्मरूपभानव्यतिरिक्तभानशून्यत्वमध्यस्तप्रपञ्चस्य तृतीयपादार्थ इति यत्रैरुच्यते। तदयुक्तम् । तथाहि सति भान्तमिति कथैर्थशतृप्रत्ययस्य शिष्यज्ञानं प्रकाशत इतिवदभेदेपि कथञ्चित्संभवेपि अनुभातीत्यस्य शब्दस्यायोगात् । न हि देवदत्त- गमनक्रियाव्यतिरिक्तागमनक्रियाशून्ये तिष्ठति यज्ञदतेगच्छन्नं देवदतं यज्ञदत्तोऽनु गच्छतीति प्रयोग दृष्टचरः । ननु वह्निमेत्र दहन्तमयोऽनुदहनीनि प्रयोगो दृष्टचर इति चेन्-न । अयसः पृथक दग्ध्यभावं निश्चितक्तः तप्रतिपिपादयिषया तादृश प्रयोगस्य सम्प्रतिपन्नाभावात् । ननु तदीयदीप्तिमाक्षात्कारसंभवे तेजोन्तराणामभि- भूतदमिति भवदभिमतार्थोपि न युज्यते, तदीयदीप्तिसाक्षाकाश्वनर्माप मुक्तानां तेजोन्तरसाक्षात्कारदर्शनेन सजातीयसंवलनधीनग्रहणलक्षणाभिभधम्याभावादिति चेदुच्यते । बह्वपथमवनन् । बद्धानां तत्स!क्षाकरप्रसक्कांदं कथमिति चेन्न । बद्धानामेवार्जुनादीनां तन्साक्षात्कारदर्शनात । यद्वा कालिदासकवौ परिगण्यमाने इतरः कुकविरकविरिनिवत् भाति ब्रह्मणि परिगण्यमने सूर्यादितेजोन्तरं न भाति । अतस्तदेव ब्रम अतिभास्वररूपशालीति पूर्वार्धार्थः । तदीयदीप्तिसाक्षात्कारसंभवे तेजोन्तराणामभिभूतव ' मिति व्यासर्थवचनम्यप्ययमेवार्थः । इममेवार्थ इतरतेजसां स्वरूपोत्पनं फलजनने च परमात्मनुग्रहसापेक्षत्वप्रदर्शकंन तमेव भान्तमित्युत्त राधेन द्रढयतीति ने दोष इत्यवगन्तव्यम् । यद्वा पूर्वार्धस्य यथाश्रुत एवार्थः । नन्वतिभास्वररूपवति स्र्यादौ प्रत्यक्षेणानुभूयमाने न भातीति प्रत्यक्षविरुद्धं कथमभि

वल्ली]
५७
कठोपनिषत्

धीयत इत्यत्राह--तमेव भान्तमनुभातीति । इदं च परिदृश्यमानं भास्वररूपं न स्वाभाविकं, अपितु परममदत्तं तदीयमेव तेजः । गीतं च भगवता 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ ततेजो विद्धि मामक’ मिति । विवृतं चैतद्भगवता भाष्यकृता-– ‘अखिलम्य जगतो भासक्रमेतेषामादित्यादीनां यनेकः तन्मदीयं तेजः । तैस्तैराराधितेन मया तेभ्यो दतमिति विद् िइति । अतः अन्धकारे खद्योततुल्यानामेतेषां भास्वररूथशालिनां न भातीति व्यपदेशो युज्यत इति भावः ॥ । १५ ॥

॥ इति कठोपनिषादि पञ्चमचीभाष्यम् ॥

अथ षष्ठवल्ली ॥

हरिः ओं ॥

ऊध्र्वमूलो अवाक्शाख एपोश्वत्थः सनातनः ।

तदेव शुकं तद्रह्म तदेवामृतमुच्यते ।

तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।

एतद्वै तत् ।। १ ।।

ऊर्धनलो अत्रकशास्र एषोश्वत्थः सनातनः --अयं च मन्त्रखण्डः ऊध्र्यलमधश्शवमनि गीतव्याख्यानावसरे भगवता भाष्यकृता व्याख्यातः । इत्थं हि तत्र भाष्यम् । 'यं संसाराख्यमश्वत्थमूर्धलमधश्शखमव्ययमश्वत्थं प्राहुः श्रुतयः ऊचेल अवlशव एषधत्थः सनातनः, ' ऊध्वमूलमवशाखं वृक्ष यो वेद सम्प्रनि' इत्यद्य सप्तलोकोथर निविष्टचतुर्मुखस्यादित्वेन तस्योर्ध •jलवम् । पृथिवीनिवासिसकलनरक्षशुमृगक्रिमिकीटपतङ्गस्थघरान्ततया अधदशा खत्वमिति । तद्विलक्षणमेव ब्रऑति दर्शयति-तदेव शुक्रमिति । पूर्वमेव व्याख्यातऽयं मन्त्रः ।। १ ।।

यदिदं किंच जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं

थमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥

५८
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

य इदं किंच जगत्सर्वं प्राण एजति निस्सृतम् महद्भयं वसुजतं अयं च मन्त्रखण्ड: ‘कम्पना' दिदति सूत्रे भगवता भाष्यकृता व्याख्यातः । तत्राङ मन्त्रं प्रस्तुत्य ' कृत्वस्य जगतः अस्मिन्नछुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे क्षितानां सर्वेष ततो निस्सृतानां तस्मात्संजातमहाभयनिमित्तमेजनं कम्पनं भूयते । तच्छास- नातिभृत्तौ किं भविष्यतीति महतो भयात् वशादिवोऽतात् कृत्स्नं जगकयत इत्यर्थः । भयादस्यामितश्ती' त्यनेनैवकार्यात् । महद्भयं कलमुतमिति पञ्चभ्यर्थं प्रथमे' ति भाषितम् । विवृतं चैतत् श्रुतप्रकाशिकायाम् 'प्राण इति सप्तम्यन्तपदसामर्यात् । खितानामित्यध्याहारः। कुतो निस्सृतानामित्यपेक्षायां प्रकृतस्यैवापादनत्वमाह--तत इति । एजनं कम्पनमिति । एज कम्पन इति हि धतुः । प्रत्यवायभयात् स्वस्वकार्येषु प्रवृत्तिः कम्पनम् । उद्यतवशादिव परमपुरुषात्सञ्जातेन भयेन कृत्स्नं जगत् कम्पत इत्यर्थ, इति । अत्र महद्भयं वप्रमुञ्चतमिति चत्वारि पदानि पञ्चम्यर्थप्रथमान्तानि । आजं पञ्चम्यर्थप्रथमान्तपदद्वयं भयवाचि । उत्तरं तु पदद्वयं तद्धेतुभूतप्राणशब्दित- प्रश्नावपरमिति द्रष्टव्यम् । केचित्तु बिमेत्यस्मादिति भयम् भयानकमित्यर्थः । महा भयानकोद्यतक्स्रक्त् स्वसाक्षिम्भूतं प्राणशब्दितपरमात्म कम्पयति । एजतीत्यस्य प्यन्तगाभप्यर्थ इत्यपि मुमप्यथं वर्णयन्ति । य एतद्विदुरमृतास्ते भवन्ति सटोऽर्थः । ‘अत एव मण’ इत्यधिकरणन्यायात् प्राण शब्दस्य परमारमपरत्वे न विवाद इति द्रष्टव्यम् ॥ २ ॥

भवादस्याभिस्तपति भयात्तपति धर्षः । भयादिन्द्रश्च ।

जासु मृत्युर्धावति पञ्चमः ॥ ३ ॥

भयादस्याभिरिति । धवतिशब्दः इन्द्रादीनां स्वव्यापारप्रभृतिपरः । शिष्टं ग् ॥ ३ ॥

इह चेदशकदोष्ठं श्रक शरीरस्य विससः। ततस्सर्गेषु

लोकेश शरीरस्त्वाय कल्पते ॥ ४ ॥

इयेति । शरीरस्य क्रियाः विशंसनात् पवनाभागिह येके श्रम बोर्ड्स अलक शङ्कर जे निकलायइससः। ततः-- गांव आना

वल्ली]
५९
कठोपनिषत्

भावद्धेतोः सृज्यमानसर्वलोकेषु जन्मजरामरणादिमत्त्क्ल्क्षणशीर्यमाणत्वाश भक्तीत्यर्थः ।

तस्मात् शरीरपातामागेव आरमज्ञानाय यतेतेति भावः ॥ ४ ।।

यथादर्शी तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु

परीष ददृशे तथा गन्धर्वलोकै छायातपयोरिव ब्रह्मलोके ।।५।।

आमनो दुबोधत्वमेवाह--यथेति । यथा दरें चन्द्रकाया अभावात् न स्पष्टः प्रतिभासः तथा इह लोके आत्मनीत्यर्थः । यद्वा-यथा आदरें--दर्पणे प्रतीय मानं वस्तु साक्षादृष्टवतुबत् प्रत्यङ्मुखवादिकल्पितार्थानबरुद्धतया नोपलभ्यते, तथेहात्मविषयिणी प्रतीतिरित्यर्थः । लेकान्तरेपि तथेत्याह यथा स्वमे तथा पितृलोके । यथा स्वस्मदर्शनस्य प्रदर्शनवत् सम्यक्तया संशयादिविरोधितया पुनरनु सन्धानयोग्यत्वाभावः तथा पितृलोक इत्यर्थः । यथाप्सु परीव ददृशे तथा गन्धर्व लोके । यथा जलान्तस्थवस्तुनो नेतवत् स्प्रकाशःतद्वत् परिदहश इव न वस्तुतः परितो दृश्यत इत्यर्थः । गन्धर्वलोकंप्यापाततः प्रतीतिमात्रमित्यर्थः छाया तपयोरिव ब्रह्मलोके--यथा छायातपयोर्मिश्रणे शुद्धातपवर्द्धिपदार्थवन्नोपलभः । एवं ब्रक्षलोकपेि न सम्यगुपलम्भः। अतो दुरधिगममारभतत्वमिति भावः । यद्वा-- जलक्र यद्यपि । छायातपयोविंविच्योपलम्भवदास्मानामस्क्रूपयोर्विक्च्यिोपलम्भ स्संभवति, तथापि नात्रत्यानामात्मतत्वं सुलभमिति भावः ।। ५ ॥

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्य

मानानां मत्वा धीरो न शोचति ॥ ६ ॥

इन्द्रियाणामिति । पृथग्भूतानामुत्पद्यमानानामिन्द्रियाणाम् । इन्द्रियाणामित्ये तद्देहादीनामप्युपलक्षणम् । उदयास्तमयैौ च यत्--यदित्यव्ययं यावित्यर्थे । यौ उभावविनाशौ यश्च परस्परवैलक्षण्यलक्षणपृथग्भावश्च तान् सर्वान् इन्द्रियादि गतान्मत्वा धीरो न शोचतीत्यर्थः । परस्परवैलक्षण्योत्पादविनाशः झनैकाकारे नित्ये आमनि न सन्तीति ज्ञात्वा न शोचतीत्यर्थः ।। ६ ॥

इन्ज़्षेिभ्यः परं मनो मनसस्सन्स्वसुतमम् । संवादंषि

महानस्मा महतोऽभ्यपतचमर ॥ ७॥

६०
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

अव्यक्तातु परः पुरुषो व्यापकोऽलिक एव च । यत्

ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ।।

देहविविक्तप्रत्यगात्मयाथात्म्यज्ञानेऽपि भगवच्छरणागतिरेवोपाय इति पूर्वोक्तं सरणवरणमेव प्रतिपादयति- इन्द्रियेभ्य परमित्यादिना मन्त्रद्वयेन । इन्द्रियेभ्य इत्येतदर्थानामप्युपलक्षणम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मन' इत्यने नैकाष्र्यात् । सत्त्वशब्दो बुद्धिपरः। ‘मनसस्तु परा बुद्धि’ रिति पूर्वोक्तेः । अलिङ्गः-लिफागभ्यः। श्रवं च वशीकार्यतयां विवक्षितम् । परस्य च वशीकरणं शरणागतिरेव । शिष्टं स्पष्टम् ॥ ७ ॥ ८ ॥

न सन्दृशे तिष्टनि रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।

इदा मनीषा मनसाभिबतृत य एत(नं वि) द्विदुरमृतास्ते भवन्ति ।। ९ ॥

न सन्दृशे तिष्ठतीति । अस्य रूपं स्क्रूपं विग्रहो वा व्यापकत्वादेव सन्दर्शन विषये अभिमुखनथा न तिष्ठतीत्यर्थः। अथवा दृश्यं नीलरूपादिकं नास्तीत्यर्थ ।। अत एव न चक्षुषा पश्यति कश्चनैनमेति । स्पष्टोऽर्थः । इदा मनीपेत्यादि- अयमंशभ्सर्बत्रप्रसिद्धयधिकरणे व्यासयै: ‘हृदेति भक्तिरुच्यते । मनीति धृतिः। 'न में दृशे तिष्ठति .पभस्य न चक्षुषा पश्यति कश्चनैनो मिति पूर्वार्थ मेकरूपं पठित्वा 'भक्ती| च धृत्य च समाहिनाम ज्ञानस्वरूपं परिपश्यतीहे' ति महाभारते उक्तम् । अभितृप्तः प्राश'इति विवृतः । ‘धृत्या समाहितारमा भक्त्या पुरुषोत्तमं पश्यत । साक्षात्करोति प्राप्नोतीत्यर्थः । ‘भक्तः त्वनन्यया शक्य इत्यनेनैकर्यादिति वेदार्थसङ्गहे प्रतिपादितम् । य एनं विदरिति । स्पष्टोऽर्थः॥ ९॥

यदा पश्शबतष्ठन्ते ज्ञानानि मनन सह ।

बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ।। १० ।।

यदा पश्चेति । ज्ञायते अनेनेति व्युत्पत्या ज्ञानानि--इन्द्रियाणीत्यर्थः। • सप्तगतेरित्यधिकरणे व्यासथैिस्तथा व्याख्यातत्वात् । अध्यवसायोपेतं मन एव मुखिशब्देनोच्यते । अत एव तन्न भाष्यम् ‘अध्यवसायाभिमानचिन्ताश्रुति भेदान्मन स्र बुध्यहंकारचितशब्दैघ्र्यपदिश्यत ’ इति । शरीरन्तस्सशरणं विहाय मोक्षार्थ गमनं मा मविरिति सैव स्म् ॥ १० ॥

वल्ली]
६१
कठोपनिषत्

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणम् ।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥

तां योगमिति । तां पूर्वमन्त्रनिर्दिष्टां बाह्याभ्यन्तरकरणधारणां परमां गतिं योग इति मन्यन्ते । उक्तं च व्यासयैः। ॐ परमा गतियोंग इत्यर्थ” इति । अप्रमतस्तदा भवति इन्द्रियाणां निव्यपरव एव अवहितचित्तता भवति । चंतावधानं किमर्थमित्यत्राह--योगो हि प्रभवाप्ययाविति । योगस्य प्रतिक्षणाः पायशालितया अवधानमपेक्षितमिति भावः । यद्वा इष्टप्रभवानिष्टाप्ययलक्षणसर्वपुरुषार्थ सधनत्वाद्योगस्य तत्र अप्रमत्ततया भवितव्यमिति भावः ॥ ।। ११

नैव वाचा न मनसा प्राप्तु शक्यो न चक्षुषा ।

अस्तीति ब्रुवतोन्यत कथं तदुपलभ्यते ।। १२ ।।

नैव वाचेति । स्थgोर्थः। प्राणादे "सप्त गतेर्विशेषितवाचेति । इन्द्रियाणि सदैव } * सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्तसप्त ” इति मासानामेव परलोकगतिश्रवणात् । “ यद। पश्वावतिष्ठन्ते ज्ञानानि भनसा सह । बुद्धिश्च न विचेष्टेत " इति योगदशायामिन्द्रियाणां परिगणितवाच सहैवेति प्राप्ते उच्यते। "हस्तादयस्तु स्थितेऽन नैवम्”–शरीरे स्थिते आदानादिलक्षणकार्यो पयोगित्वाद्धस्तादयोपि इन्द्रियाण्येव । अतो नैवम् । “ दशेमे पुरुषे प्राणाः आत्मैकादशः ” इति । आत्मशब्देन मनोऽभिधीयते, “ इन्द्रियाणि दशैकं च ” " एकादशं मनश्चत्र” इति श्रुतिस्मृतिभ्यां इन्द्रियसङ्घनिश्चिता । यूनसंख्यावादा उपकारविशेषाभिप्रायाः, अधिकसंख्यावादाश्च मनोवृत्तिभेदाॐ दिति स्थितम् । । अभुमेवर्थमुपपादयति - अस्तीतीति । ( अस्तीति ब्रुवतः । शब्दादन्यत्रेत्यर्थः । तस्योपनिषदेकगम्यत्वादिति भावः ॥ १२ ॥

अस्तीत्येवोपलब्धव्यस्तचभावेन चोभयोः ।

अस्तीत्येवोपलब्धस्य तत्स्वभावः प्रसीदति ॥ १३ ॥

अस्तीत्येवेति । तत्त्वं भावयतीति तस्यभावः अन्तःकरणं । तेन परममा अनीश्येवोपलब्धव्यः । वेदान्तधफलैस्तीयुपलब्धरस्य मनसाप्यस्तीत्येनं मनननिबि भृथापने कर्तव्ये वः । उभयोर्दूलोः उभाभ्यां बलभञ्ज मेले 2 =

६२
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

लब्धस्य ज्ञातक्तः भुक्ता ब्रामण इतिवदयं निर्देशः । तत्त्वभावः प्रसीदति मनः प्रसन्नं भवति । निर्देष्टं भवतीत्यर्थः ॥ १३ ॥

यदा सर्वे प्रभुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥

यदा सर्वे प्रमुच्यन्त इति । कामाः—दुर्विषयविषयकमनोरथाः हताः यदा शान्ता भवन्ति । तदनन्तरमेवायमुपासकः अमृतो भवति---विश्लिष्ट- श्लिष्टपूर्वोत्तरदुरितभरो भवतीत्यर्थः । अत्र ब्रह्म सभइख़ते--अत्रैवोपासनवेलायां ब्रह्मनुभवतीभ्यर्थः । ‘समाना चमृत्युपक्रमादमृतत्वं चनुपोष्ये’ त्यत्र भाष्यम् अनुपोष्य शरीरेन्द्रियादिसंबन्धमदवैव यदमृनत्वं उत्तरपूर्वीघयर श्लेषविनाश रूपं प्राप्यते तदुच्यते यदा सर्वे प्रमुच्यन्त इत्यादिकय शून्येयर्थः । अत्र त्रप्त समनुत इति च उपासनवेलयां यो ब्रह्मनुभवः तद्विषयमित्यभिप्राथः” इति ॥१४॥

यदा सर्वे प्रभिद्यन्ते हृदयस्येह (स्यैव) ग्रन्थयः ।

अथ मर्योऽमृतो भवत्येतावदनुशासनम् ।। १५ ।।

उक्तमेवार्थमादरेणाभ्यस्य उपदेष्टव्यांशः एतावानेवेत्युपसंहरति-- यदा सर्वे । प्रभिद्यन्त इति । प्रन्थयः प्रन्थिवर्माचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनम्-अनुशासनीये उपासकस्य केनध्यस्वेन उपदgयमेतावदेव । वक्ष्यमाणमूर्धन्यनाडीनिष्क्रमणानॅिशदिगमनादिकं न साधकस्य घ्यं, किन्तु उपासन पीतभगवत्कृत्यमिति भावः ।। १५ ॥

शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका ।

तयोर्घमायममृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥१६॥

विमुक्तश्च विमुच्यत' इति पूर्वमुक्तां द्वितीय परममुकिमाह-शतं चैका चेति । इद्यस्य प्रधाननयः शतं चैका च सन्ति । तासां मध्ये एका सुषुम्नाख्या अनाठी मूर्धानमभिनिस्सृता । तया नाडया ऊचे प्रमलोकं गच्छन् देशविशेष- बिशिष्ठाप्तिपृषीकस्वरूपाविर्भावलक्षणां मुक्तिं प्राप्नोतीत्यर्थः । अन्यास्तु नाव: बिष्मणे ननलिकालमोंकाशायोप्यन्ते । निघइ बिता ॥ की

वल्ली]
६३
कठोपनिषत्

अन्योरक्रमणे उपयुज्यन्त इति व्यास`व्याख्यातम् । इदं च वयं भगवता बादरायणेन उकान्तिपादे चिन्तितम् । तथा हि-मूर्धन्यया शताधिकया नाड्या विदुषे गमनं, अन्याभिरविदुष इति नियमो नोपपद्यते । नाडीनां भूयस्त्वात् अतिसूक्ष्मवाच दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् । ‘ तयोर्घमायन्नमृतःचमेति विष्वङ्ङन्या उत्क्रमणे भवन्तीति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमित्येवं प्राप्ते पूर्वपक्षे--'तदोफोग्रज्वलनं तमशितद्वारो विंशसामथ्र्योतच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतशताधिकया’ इति सूत्रेण सिद्धान्तितम् । तस्य चायमर्थः । तदोकः तस्य जीवस्य स्थानं हृदयं अग्रचलनं अग्रेज्वलने प्रकाशनं यस्य तदिदमप्रज्वलनम् । तेन अप्रचलनेन प्रकाशितद्रो भवति । “ तस्य हृदयस्याएं प्रद्योतते तेन प्रद्यो तेनैष आत्म निष्कामति चक्षुषो वा मूध्न वा अन्येभ्यो वा शरीरदेशेभ्यः इति श्रुतेः । एतावद्विद्वदविद्वसधारणम् । विद्वांस्तु शताधिक्या मूर्धन्ययैव नाथ उस्ठमति । न चास्या नाड्या विदुषो दुर्विबेचत्वम् । विद्वान् हि परमपुरुषाराधन भूतात्यर्थप्रियविद्यमामयन् विद्याशेषभूततयाऽऽमनोऽत्यर्थप्रियगत्यनुसरणयोगाच प्रसन्नेन हर्देन परमपुरुषेणानुगृहीतो भवति । ततस्तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यत इति । प्रकृतमनुसरामः ॥ १६ ॥

अङ्गुष्ठमालः पुरुषेन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।।

तं स्वाच्छरीरामधूहेन्धुजादिषीकां धैर्येण । तं विद्याच्छुक्र-

भमृतं तं विधाच्छुक्रममृतमिति ॥ १७ ॥

अङ्गुष्ठमात्र इति । स्पष्टोर्थः । तं स्वाच्छरीरादिति । यथा देवदत्तः स्वाच्छरीराद्विलक्षण इत्युक्ते स्वशब्दः समभिव्याहृतदेवदतसग्घन्धिपरामर्श, एवं प्र्व निर्दिष्टन्तरामसंबन्धिपरामर्श स्वशब्दः । ततश्चायमर्थः। ते जनानामन्तरात्मानं तच्छरीरभूतान् जनशब्दिताचेतनात् प्रभृहे–विविच्य जानीयात् । ‘जुष्टं यदा पश्यत्यन्यमीश ’ मिति श्रुत्युक्तरीत्य। धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं जानी यादित्यर्थः । मुआव्---तृणविशेषात् । इषीकां -तन्मध्यवर्तिस्थूलतृणविशेषमिव । धैर्येण---शनकैौशलेनेति पूर्वेणान्वयः । ते विद्याच्छुक्रममृतं तं विद्याच्छुक्र- ममृतमिति । उकार्षः। द्विर्वचनमुपदेशसमास्यर्थम् ॥ १७ ॥

६४
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

मृत्युनोक्तां नचिकेतोऽथ लब्ध्वा त्रिद्यमेतां योगविधिं च

कृत्तम् । ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युरन्योप्येवं यो

विदध्यात्ममेव ॥ १८॥

आख्यायिकार्थमुपसंहरति--मृत्युम्नोक्तामिति । नचिकेताः मृत्युम्नोक्तां आत्मविद्यांयदा पश्येत्यादिना उक्त योगविधिं च लब्ध्वा--प्राप्य ‘परं ज्योतिरुपः सम्पच स्वेन रूपेणाभिनिष्पद्यत” इति श्रुत्युक्तरीत्या प्रश्न प्राप्य, आविर्भूतगुणाटकोऽ भूदित्यर्थः । अन्योष्येवं यो विदध्यात्ममेव--अध्यारमविद्यां यो अन्योपि वेत्ति सोपि एवमेव नचिकेता इव भवतीत्यर्थः । १८ ॥

मह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजखि

नावधीतमस्तु मा विद्विषावहै । ओं शान्तिश्शान्ति

श्शान्तिः ॥ हरिः ओं ॥ १९ ॥

॥ इति कठोपनिषदि षष्ठवी ॥

॥ द्वितीयाध्यायस्समाप्तः ॥

॥ कठवली समाम् ॥

शिष्याचर्ययः शास्त्रीयनियमतिलङनकृतदोषप्रशमनर्था शान्तिरुच्तते । स ह नाववतु--सः विद्याप्रकाशितः परमात्मा। की हशब्दः प्रसिी । नैौ शिष्या । त्रायै अवतु-“ वत्ररूपप्रकाशनेन रक्षतु । मह नौ भुनक्तु- . बिद्यप्रचयद्वारा आवां संहेच परिपालयतु । यद्व। विश्लेषमन्तरेण आवां सहितावेव यथ। म्याव तथा परिपालयत्यिर्थः । सह वीर्यं करवाई_मनियमकविद्याप्रदानेन विधायास्सामध्ये निष्पादयावहै । नियमाभव विद्या निर्वीर्या भवतीति भावः । तेजस्वि नावधीत- मस्तु-नौ आवयोः यदर्थतं । तत तेजस्वि अनु . वीर्यवत्तरं भवत्वित्यर्थः।। मा विद्विषावहै--' यश्चाधर्मेण विवृते यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति । विद्वषं वाधिगच्छति । इति स्मृत्युक्तरीत्यअधर्माध्ययनाध्यापननिमितो नेष आवयोर्मभूदित्यर्थः । शान्निःशान्तिश्शान्ति त्रिर्वचनं सर्वदोषशान्यर्थम् ॥

वल्ली]
६५
कठोपनिषत्

इयं चोपनिषत् भगदपरैवेति भगवता बादरायणेन समन्वयाध्याये त्रिभि रधिकरणैर्निर्णातम् । तत्र यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इति वाक्ये ब्रह्मक्षत्रयोरोदनत्वरूपणेन भोज्यत्वस्य च भोभ्यस्वस्य वा प्रतीतेः तमतिसंबन्धी यस्येति षष्ठयन्तयच्छब्दनिर्दिष्टो भोक्ता जीव एव स्यात्; परमरमनो भोक्तृत्वासंभवादिति पूर्वपशं कृत्वा, ‘अत्त चराचरग्रहणात् प्रकरणाच्च, गुहां प्रविष्टवात्मानौ हि तद्दर्शनात्, विशेषणाचति चतुर्भिस्सूत्रैः सिद्धान्तः कृतः । तेषां चायमर्थ: । ‘उभे भवत ओदनः ’ इति ओदनप्रति सम्बन्धितया प्रतीयमानः अत्ता परमात्मैव । ब्रह्मक्षत्रशब्दगृहीतनिखिलचराचर संहर्तृत्वस्यात्र मन्त्रे प्रतिपादनात् । अत्र ब्रनक्षत्रशब्दयो: निखिलचराचरक्षकत्व प्रकारःआदनशब्दस्य चिनाट्यवलक्षकत्रप्रकारश्च एतन्मन्त्रव्याख्यानावसरे प्रति पादितस्तत्रैवानुसंधेयः ‘महान्तं विभुमात्मानमिति प्रस्तुतत्वेन तस्य ब्रह्मप्रकरण- मध्यगतत्वाच्च । ननु तं पित्रस्तावित्युत्तरमन्त्रे कर्मफलभोगान्वयिनोरेव प्रतिपादनात् परमात्मनश्च जीवत् कर्तृत्वेन वा अन्तःकरणवत् करणवेन वाऽन्वयासंभवस्त्, परमात्मप्रकरणमध्यगतत्वं नास्तीत्यर्धक्योक्तं 'गुहां प्रविष्टावामानौ हि तद्दर्शनादिति। गुहां प्रविष्टं जीवपरमात्मानावे । तयोरेवास्मिन्प्रकरणे गृहप्रवेशदर्शनात् । ‘ते दुर्दशं गूढमनुप्रविष्टं गुहाहित 'मिति परमात्मनो गुद्दप्रवेशः श्रूयते । ‘या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती' ति जीवस्यापि गुह्य प्रवेशो दृश्यते । । अतः द्वयोरपि गुहाप्रवेशदर्शनात् तयोरेवपिघदपिबतो छत्रिन्यायेन सुते पिबन्त विति निर्देशस्य संभवात् , आंतं पिबन्ताविति मन्त्रेण न परमाम प्रकरणविच्छदश्शकयशकः।“ विशेषणाच्च । अस्मिन्प्रकरणे ' ब्रह्मजज्ञे देवमीड्यं विदित्वे ति जीवपरयोरुपास्यत्वोपासकत्यादिना विशेषितत्वात् तयोरेखोपासनसौकर्याय एकाधिकरणस्थत्वप्रतिपादनार्थत्वात् ‘ठतं पिबन्तवति मन्त्रस्य जीवपरप्रतिपाद कत्वमेव । अतः यस्य ब्रह्म च क्षत्रं चेति मन्त्रः परमात्मपर एवेति निर्णीतम् । तथा ‘अनुष्ठमात्रः पुरुभो मध्य आमनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते’ इति मन्त्रे अनुष्ठमात्रतया निर्दिश्यमानो जीव एव; अङ्गुष्ठमात्रत्वस्य जीवधर्मतया ‘प्राणाधिपस्संचरति स्वकर्मभिरकुष्ठमात्रो रवितुल्यरूपः ’ ‘अङ्गुष्ठमात्रं

६६
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

पुरुषं निष्कर्ष यमो बलन्” इति श्रुतिस्मृतिप्रसिद्रत्वादिति पूर्वपक्षे कृचा-‘शब्दादेव प्रमितः ‘हृद्यपेक्षया तु मनुष्याधिकारत्वात्’‘कल्पनात् ’ ‘ज्योतिदर्शनात् ’ इति चतुर्भिसूत्रैः सिद्धान्तः कृतः । तेषां चायमर्थः । अङ्गुष्ठप्रमितः परमात्मा, शब्दादेव ईशानो भूतभव्यस्य'इति ईश्वरत्वदाचक्रेशनशब्ददेव । ननु कथ तर्हि परमात्म- नोऽङ्गुष्ठमात्रत्वमित्यत्राह-हृद्यपेक्षया तु मनुष्याधिकारांचात् '। हृदि हृदये परमात्मनो वर्तमानस्वत् तदपेक्षया अङ्गुष्ठमात्रत्वमुपपद्यते । न च वरतुरगादीनामङ्गुष्ठशन्यानां हृदयस्याष्ठप्रमिनस्वभावात् तदन्तर्वर्तिनः परमात्मनः कथमष्ठमात्रत्वमिति वाच्यम् ।। उपासनाविधायिशास्त्रस्य मनुष्याधिकारिकत्व तेषां चाक्षुषसंभवान् तहृदयवर्तिनः अङ्गुष्ठसमपरिमाणहृदयावच्छेदनिबन्धनानुष्ठप्रमितवे ननुपपत्तिः। ‘करग्पनात् । यदिदं किंच जगत्सर्वं प्राण एजति निम्नृनम् । महद्भये यज्ञमुद्यतमिति समस्त प्राणिकोपनहेतुभयहेतुत्वस्यास्मिन्नष्ठप्रमितं आम्नानान नभ्य च । परमात्मधर्मत्वस्य भीषास्माद्धानः पवत' इत्यादिश्रुतिप्रतिपन्नत्वात् अङ्गुष्ठप्रपमितः परमात्मा । ‘ज्योति दर्शनत् ' 'न तत्र सूर्यो भानि न चन्द्रतारकमिति अष्ठप्रमिते सकलस्तेजश्छा- दकज्योतिसम्बन्धप्रतिपादनात् तादृशज्योतिसम्बन्धस्य आथर्वणे श्रमसम्बन्धितया प्रतिपादितत्वाच्च अनुष्ठममनः परमात्मेत्यर्थः ।

तथा--'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः बुद्धेरात्मा महायरः । महतः परमव्यक्तमव्यक्तापुरुषः परः । पुरुषान्न परं किंचित् । सा काष्ठा सा परा गति:’ इति वाकये सांम्यप्रक्रियाप्रत्यभिज्ञानान् पंचविंशातिरिक्त पुरुषनिषेधाच सांख्याभिमनमन्नद्मकं प्रधानमेव अव्यक्तशब्देनाभिधीयत इति आनुमानिकमप्येकेषामिनि चेदिति सूत्रम्नण्डेन पूर्वपनं कृव। ‘शरीररूपकविन्यस्त गृहीतेर्दर्शयति च' 'मृते तु तदवान ’ 'मदधीनस्वार्थचत् ' 'ज्ञेयत्वावचनाश्च बदतीति चेन्न प्राज्ञो हि प्रकरणात् ‘त्रयाणामेव चैवमुपन्यासः प्रक्षध' 'महद्वेति सप्तभिः सूत्रैसिद्धान्तः कृतः । तेषां चायमर्थः । आनुमानिकं नाब्यक्तशब्दाभिलप्यम् । उपसनोपयोगिवशीकरणाय ‘आमानं रथिनं विद्धि शरीरं रथमेव चेति वाकये रथिरथादिभावेन रूपितेषु आत्मशरीरबुद्धिमनन्द्रियविषयेषु रथपकामना 'शरीरं थमेव चेति विन्यस्तस्य शरीरस्यैवब्यक्तशब्देन प्रहणसंभयात् । अस्मिथ प्रकरणे

वल्ली]
६७
कठोपनिषत्

इन्द्रियादिवशीकरणप्रकरस्यैव ‘यच्छेद्वाङ्मनसी प्राज्ञः’ इत्यादिदर्शनान् , तदनुसारे णाव्यक्तशब्देन शरीरमेव गृञ्जते । ननु कथमव्यक्तशब्देन व्यक्तस्य शरीरस्याभि धानम् । तत्राह –‘ सूक्ष्मं तु तद्द्दत्वात्' भूतसूक्ष्ममव्याकृतं ह्वस्थाविशेषमापनं शरीरं भवति । ततश्च कारणवाचिना अध्यक्शब्देन स्थूलं शरीरमेवोपचारादुच्यत इत्यर्थः। ननूक्तशब्दस्य मुख्य एवार्थोऽस्तु, कुतः स्थूलशरीरे लक्षणाभ्युपगन्तव्यें. त्यत्राह--तईस्यादिति । स्थूलशरीरस्यैव कार्यार्हत्वा , तस्यैव वशीकार्यत्वाय प्रतिपादनस्यापेक्षितत्वात् , अव्यक्तशब्देन कारणवाचिना स्थूलशरीरलक्षणा उचितेति भावः । ननु यदि भूनसूक्ष्ममव्याकृतमभ्युपगम्यते, कापिलतन्त्रसिद्धोपादाने कः प्रद्वेष इत्यत्राह -‘ तदधीनत्वादर्थवन् । अस्मन्मते अव्यय परमात्माधीनतया तदधिष्ठितत्वेन प्रयोजनवत्वमस्ति । सांख्यमते तदनभ्युपगमात् तस्य निष्पयो जनस्त्वमिति भावः । ‘ज्ञेयत्वावचनाच्च । यदि तन्त्रसिद्धमव्यक्तमेवाविवक्षिष्यत्, तदास्य ज्ञेयत्वमवश्यत्। व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षे वदङ्कितान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात । नचाम्य ज्ञेयमुच्यते । अतो न तन्त्रसिद्धस्येह ग्रहणम् । वदतीति चेन्न प्राज्ञो हेि प्रकरणात् ' । ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं भहतः परं ध्रुवं निचाय्य तं मृत्युमुखस्प्रमुच्यते' इत्यव्यक्तस्य ज्ञेयत्वमनन्तरमेव श्रुतिर्वदतीति चेन्न । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद' मिति प्रज्ञस्य परमात्मनः प्रकरणात् स एव अशब्दमस्पर्शमिति मन्त्रे ज्ञेयत्वेन निर्दिश्यते, न तन्त्रसिद्धमव्यक्तम् | 'त्रयाणामेव चैवमुफ्म्न्यासः प्रक्षश्च' । अस्मिन्प्रकरणे हि उपायोपेयोपेतृणां त्रयाणामेव ज्ञेयत्वोपन्यासः 'अन्यत्र धर्मादन्यत्रा धर्मादि' ति प्रभश्च दृश्यते । नाव्यक्तादेः। ‘महद्वच्च । यथा ‘बुद्धेरामा महान्परइत्यत्रात्मशब्दसामानाधिकरण्यानि तन्त्रसिद्धं महत्तत्त्वं गृह्यते, एवमव्यक्त मप्यात्मनः परवेनाभिधानान्न कापिलतन्त्रसिद्धे गृयत इति स्थितम् । अत इयमुष निषत्सवपि परमामपरेति त्रिभिरधिकरणैर्निर्णीतम् ॥

क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजूभयत भाष्यसुधामुदारः ।

बामागमाध्वगदावदतूलवतो रामानुजस्स मुनिराद्रियतां मदुक्तिम् ॥

॥ इति कठोपनिषदि षछवीभाष्यम् ॥

॥ इति श्री रङ्गरामानुजमुनिविरचितं कठोपनिषद्भाष्यं समाप्तम् ॥

''''कठोपनिषद्भाष्यटिप्पणी''''

श्रीनिवासं परं ब्रह्म प्रणिपत्य प्रणीयते ।

रङ्गरामानुजमुनिकठभाष्यस्य टिप्पणी ।

प्रथमवल्ली

श्रिया मह म्या सादरसंश्रितवक्षस्स्थलम् । अनाचलवारं शेषाचलगरुडाचल- नारायणाचलञ्जनाचलसिंहाचलवृषभाचलवेटाचलः सप्त अचः । तदुपलक्षणार्थमिह अन्य- तमस्य अनाचरस्य ग्रहणम् । तस्मिन् भासमानं सबहदयारूदकं उसमरसं भगवन्तं श्रीनिवास नित्यर्थः । 1. खस्तय ताम् ऋव. १०-१ ७८-१. ५. “ स एवमुक्तः पुत्र एकान्ते परि देवयावकर । कथपिति । उच्यते। बहूनां शिष्याणां पुत्राणां ज्ञ एमि प्रथमः सन् मुख्यया शिष्यांदङ्कस्येत्यर्थः । मध्यमानां चे बहूनां मध्यमयैव कृत्या एमि । नाधमय कदाचिदपि । किंस्यिशुभस्य कर्तव्यं प्रयोजनम् । मया प्रतेन करिष्यति यकर्तव्यमद्य । नूनं प्रयोजनमनपेक्ष्यैव क्रोधवशादुतGन् पिता” इनि] ।। • तथापि तत, पितुर्वचो मृथा माभूदिदं मन्वा परि देवनापूर्वकमाह पितरं शोकाविष्टं किं भयकमिति । (अनुपश्यति" इत्यन्यत्र । ६. तयेति चार्थे । यथेत्यनुषज्यते । तदाह यथा गतिं । पूर्वं यथा। आसन् तदनुपश्य । परे च यथा भवति तत्प्रतिपय । कथमासन् , कथं भवति । तत् स्पष्टयह मस्यमिवेति । पृषे सर्वेऽम्रियन्त । इदानीन्तना अपि म्रियन्ते । ते सर्वे पुनर्जनिष्यते । तस्मात सर्वजन्तुसाधारणोऽयं जननमरणधर्मः । स चेन्ममापि तत्र के: शोकः इति कृतघो मन्त्रः (मृषावादप्रसनं विना ) सोकपनोदनार्थं पितुराश्वमनपरोऽपि भवितुमर्हतीति भाति । ७, “ प्रोष्यागतं यमममात्या भाय या ऊचुर्वोधयन्तः । ८. "प्रनिशतप्राध्येष्टप्रार्थना आशा । निहतभ्राप्यार्थप्रतीणं प्रतीक्षा । इयम्यत्र । ५. “ यद्यपि भवदनुपूर्वेण स मम स्यात् तथापि त्वदधिकसम्ग्रसदनार्थमननेनोपोथ तमे त्रिं प्रति श्रीनघरान् धूणीय अभिप्रेतार्थविशेषान् प्रार्थयस्ख' इत्यन्यश्च । तस्मानि तदेन अनश्नतो रात्रित्रयामं परामृश्य तस्माद्यति तत्स्थाने यथै ' प्रतिनिधिप्रतिशतं य यस्’ इति सूत्रेण पञ्चमीति ियुकमिति पर्यालोचनीयम् । १० . “ प्रतीतिः लब्धम्मूतः। स एवायं पुत्रो ममागत इkत श्रयमवालस्यर्षः! →

ii

११. एतदनुरोधेन त्वां ऋषािघान्' इति मूळपाठेन भाव्यमिति भाति । तदैष छन्दः सामवस्थमपि । अथास्थिते द्वादशाक्षराणि भवन्ति । त्रिष्टुमि एकादशभिरेव भाव्यम् ।

१४. तत् भया उच्यमान अग्नि तदनुबन्धि चान्यत्। ‘‘स्वर्गीय हितं स्वर्गसाधन• मणेिन प्रजानन् विशतवानहं प्रभवोमि । तन्निबोधेति च शिष्यबुद्धिसमाधानार्थं “चनम् । अमेिं स्तौति-अनन्तलोकामेिं खर्गलोकफलप्राप्तिसाधनम् । अथो अपि प्रतिष्ठामाश्रयं जगतः विराडूपेण । तमेतमग्नि मयोच्यमानं जानीहि । निहितं स्थितं—गुहायां विदुषां युद्धौ निमियमित्यर्थः *।

१५. ‘लोकादिं लोकानामादिं प्रथमशरीरित्वादग्निम् ।

१६. अस्य तुष्ट इति तोषहेतुत्वं पूर्वमुकम्। आदरव्यञ्जनाय वचनकर्मत्वं वसुं मृत्योर्म इमत्थविशेषणं दातुं च पुनरिह तभव्रवीत् प्रीयमाणो महमि’ इत्युच्यते । सङ्गम्। अन्यत्र काप्यदृष्टमव्युत्पादितमिदं पदम् । सृ गतौ कैज्दे इति धातुद्यात् सरत्क-प्रसरच्छब्दा इथएँ पृषोदरादिवेन सृजेति रूपं भवतीति कृत्वा शब्दवतीं रम्नमालामिति व्याचक्षत इति भाति ।

  • यदा चम् अकुत्सितां गतिं कर्ममर्थं गृहाण । अन्यदपि कर्मविज्ञानमनेकफलहेतुत्वात्

स्वीकुर्विस्य’ ।” इत्यर्थान्तरमप्यन्यत्रोक्तम् । परन्तु अनन्तरवJयां ‘नैतां सुझां वित्तमयी मवास : ’ इति पुनःप्रयुकस्यास्य पदस्य व नैतामवाप्तवानसि सृकां सृतिं कुत्सितां मूढजनधृत्तां विलमर्थं धनप्रायम “ इति कुत्सिता गतिरिति व्याख्यानं दृश्यते । सूधातोः सृतिरर्थः।। • का 'इति पुरुष इत्यादाविव कुर्सितार्थे परनिपातादि पृषोदरादिपाठात् इति निष्पाति रभिमतेति भाति । एवं कुत्सिता गतिरिति उपरि व्याख्याने स्थिते कथाभिह अकुसित गति रिति व्याख्यानं युकमिति विमृश्यम् । कुत्सितामित्येव स्थितःपाठः वरदानप्रकरणे अयमर्थं न सञ्जत इति युध्याऽन्यथाकृतः स्यादपि। कुत्सितत्वं हानभागपेक्षयाऽधरत्वम्। न तु गर्हितत्वमिति ।

२०. कियेति ।। अन्यदप्याह एतमग्निमिति ’ इयर्थः । ‘एतमग्निमिति । किञ्च’ इति वा पटः ।

२२, ‘ अतसृज मिंमुञ्च एनं अ रं मा मां प्रति”।।

२३ : अत्र देवैरपि 'बेचिकिसितम् । किंकेति । भवत एवं नःश्रुतम् ।” तादृश मिदम् । किञ्च सेवं यक्ष सुविहेयमात्थ तादृशम् । किञ्च त्वदृगन्यो वक्ता दुर्लभः। अतिदुर्लभ वक्तकम् । किञ्च यो यो भरो दीयेत तस्मात्सर्वस्मादधिकम् ।

२४. यावदिति सामान्ये नपुंसकम् । यावतीः शरदो जीवितुमिच्छसि ताधती:शरदो जीवेयर्थः ।

२५, आम्यमानानामिति । कामागां मध्ये ये कमः उत्थ इत्यर्थः , तद्राजमियस्सा दद्याद्विशिष्टोऽयमर्थः

२७. श्वो भविष्यन्ति न वेति सन्दिपमान एव येषां भाषो भवनं कपोपन्यस्तानां भोगानं, ते क्षभाः ।

iii

२९. ‘' अजीर्यतां वयोहानिमप्राप्यताम् अमृतानां सकाशमुपेय उपगम्य " इयंत्रे व्याख्यानेऽपि अजीर्यताममृतानमिति मुक्तावस्था ग्राह्या यमस्यापि मुक्तेः सिद्धत्वात् भविष्यन्ती मापे दशां वर्तमानवद् भूतवचोपचरति !' अनियैर्द्रव्यैः प्राप्तवानस्मि नियम्’ इति हि वक्ष्यति ।

३०. योऽयमत्यादि श्रुतिवचनं, यतः ‘नान्यं तस्मादहं वृणे ’ इति उत्तमो न श्रयते । अपि तु नान्यं नचिकेता घृणीत इति प्रथमः । अत एव वर्तमानानुपपत्तेः स्मेति पुरणमिति भावः ।

यावन् नचिकेत:संक्रमिदं शरीरं ध्रियते ताघत नान्यं मे वरिष्ये इति दृढमात्मनोऽध्यच सायं व्यञ्जयितुकामः स्वयमेवात्मानं प्रथमथुरुषवद् व्यवहरतीयपि युक्तं भाति ।


द्वितीयवल्ली

१. प्रेय उतष ग्रंशोऽपि च ।

१२. ताविति पुझिपपत्तये श्रेयःप्रेयःपदाविति । 2 पुलिस चर्तुत्वोपपतये तयो- न्थ५जभाय

१ ‘भङ्गश्चेमाभनकप गृहाण ' इति पूर्वमधिकदरबेन यमेन दत्तां रममा नकि केत न प्र१िजग्राह । तत इदमिदानीमह यमः नैतां भू बिसमयीमवान्नः ’ इति । इत्यपि युम्

५. घनीभूते तमभि वतमान इव । आत्मनं पण्डितं मन्यमाना इत्ययाहस्य योज्यम। तात्पर्यगत्य। धीरं मन्यमाना इत्यपि विवक्षिताम । द्रम गतौ ।

६. ५ सम्परयत इति सम्परायः परलोकः । तमभिप्रयोजन: साधनविशेषः शास्त्रीय साम्परायः । भावप्रकाशिका- ‘‘ सम्यगवश्यम्भावेन पर परस्तात देहपातस्य पश्चात इयते गम्यत इति मम्परायः तघ्राभ्यर्थः साधनविशेष.साम्परायः - शत ।

दुर्मानीयर्थः’ इत्यस्यानन्तरं तस्यायं लोकः परश्च लोकं नास्तीत्यर्थ'इत्यधिकं क्षिय बभ्यदीपिकायां पठधते ।

उतदस्य यजनाऽत्र न दर्शिता पर उन परश्रेयभिप्राये चशब्दाध्याहारो नोक्तस्यात्। उत अपि च मानी पुन:पुनरित्युथर्यन्वयाभिप्राय उचित इति भाति । पाठान्त या । मंयमने त्वनुभूयेति सत्रे घृतप्रणाशिकायां नायं पाटः कफोन दृश्यत । अयं लोको नास्ति न पर इतिशत भाष्यो व्रतस्य मन्त्रस्य नञ्द्वयघटितं प्रतीकं धृत्या ‘अश्रामुत्र च सुखं नास्तीत्यर्थः ' इत्यर्थवर्णनमात्रं तु कृतं श्यते । अयं लोको नानीयंशम्य अत्र सुखं नास्तीति विवरणम् , में पर इति मानी पुनःपुनर्वस मायते मे’ इत्यवशिष्टांशस्य अमुत्र च मुखं नास्तीति विवरणम् इति यद्यपि स्थितं कथडिङ योजयितुं शक्यम् , तथापि एतैरुपनिषद्भाष्यकारैः श्रीभाष्ये वा विवरणे वा अङ्कितपाठः अयं मे नाशि पर’ इति द्वितीयेनमूरहित एवेति तदनुसरेणैव भाप्रप्रशिधयां यद्यपि

iv

“ अग्रमेव लोकः स्यन्नभानादिरूपोऽति । न परः परलोकः इति मानी इति मननशीलः तदनुरूपभाचरन् पुनःपुनः जन्ममरणप्राप्य मम वशमापद्यत इत्येवमयं लोक इयत्र एवशब्दमध्याहृत्य व्याख्यातं परैः । आचार्यास्तु च- शब्दमध्याहत्य व्याचक्षते -- अत्रामुत्र च सुखं नास्तीत्यर्थः इति । देहान्तरेष भग्यमिति शेषः ।

इति अत्र परेषामभिमतो यः पाठः तमेव कृत्वा आचार्याः व्याचक्षत इत्येतैरुच्यत इति स्फुटम् । तत्र चकारयाहारेण अयं परश्च लोको नास्तीयों सति अस्यार्थस्य इतिमानीत्युत्तरत्र ॐथमन्वयः । न हि कश्चिदयं लोको नास्तीति मन्येत इति शङ्कर्हािराश्रोको देहान्तरेति । वर्तमाने देहे अयं लोको नास्तीति सत्यं न कश्चिन्मन्येत । देहान्तरपभोग्गं तु ऐहिकमा मुष्मिकं वा मुहं नास्तीति देहातिरिक्त आमा नास्तीत्यजानन् सर्वं मन्येतैव । ऐहिकसुखमेव चायं लोक इयुच्यते, इत्याशयः । एवं मावप्रकाशिकायामेकश्च व्याख्याने कृते कस्मिश्चित् श्रीभाष्यकोशे 'अयं लोको नास्ति पर उत मान’ इति स्थितं पाठं दृष्ट्वा तदनुसारेणेह प्रकारान्तरेण व्याख्यातमिति भाति ।

न हि नरेण मनुष्येण अवरेण प्रोक्तः अपरेण हीनेन प्राकृतबुद्धिनेत्येतत् । उन्नः एषः आत्मा यं च मां पृच्छांसं । न हि मुटु सम्यक् विहेयः विज्ञातुं शक्यः । यस्मात् बहुधा अस्ति नास्ति कर्ताऽकतं शुदोऽशुद्ध इत्याद्यनेकधा चिन्त्यमानः वादिभिः । कथ पुनः मुविहेय इति उच्यते । अनन्यप्रोक्ते अनन्येन अपृथग्दर्शिनऽऽचर्येण प्रतिपाधब्रामभूतेन प्रोके उत आस्मन गतिः अनेकधा अस्तिनास्तीयादलक्षण चिन्ता गतिः अत्र अस्मिमात्मनि नास्ति न विद्यते । सर्वविकल्धगतिप्रयस्तमितरूपत्वादात्मनः | अथ वा स्वात्मभूते अनन्यस्मिन् आमनि प्रोत अनन्यप्रोक्ते गतिरत्र अन्यावगतिर्नास्ति । श्रेयस्यान्यस्याभावात् । ज्ञानस्य एषा परा निष्ठा यदात्मैकत्वविज्ञानम् । अतो गन्तव्याभावान्न गतिरत्रावशिष्यते । संसार- गतिर्वाऽत्र नास्ति अनन्य आत्मनि प्रोते नान्तरीयकचात् तद्विज्ञानफलस्य मोक्षस्य । अथ वा प्रोच्यमानश्रममभूतेनाचार्येण अनन्यतया प्रोक्ते आत्मनि अगतिः अनवधोधोऽपरिज्ञानमत्र नास्ति । भवत्येवावगतिस्तद्विषया श्रोतुः तदनन्योऽइमियाचार्यस्येवेत्यर्थः । एवं सुविनेय आत्मा आगमक्ताऽऽचार्येणानन्यतया प्रोक्तः । इतरथा अणीयान् अणुतरः अणुप्रमाणादपिं सम्पद्यत आत्मा । अतत्रर्थं अतर्थः अणुप्रमाणो न तर्थ: खबुध्द्याभ्यूहेन केवलेन तर्केण । तर्यमाणेऽणु प्रमाणं केनचित् स्थापिंते आमनि ततोऽणुतरमन्योऽभ्यूहति । ततोप्यन्योऽणुतरमिति । न हि तर्कस्य निष्ठा कवि विद्यते ।

९. आपनीयेति स्थाने आपनेयेति ।

१०. अमित्यमिति लिङ्गध्यययश्छान्दसः शेवधिः अनित्यं अस्तु इति जानामीति । वा । शेषधिरिति शेवधिरित्येतत् अनित्यं जानामीति ब। ।

११. एतन्मन्त्रपर्यन्तमौपोद्वातकमेकं प्रकरणम् । तत्र प्रथममन्त्रे-हितं प्रियमिति मार्गद्वयमनर्थफमस्तीतंद्वितीये –तत्र धीरेण विविच्य प्रियपरित्यागेन हितं परिपाल्यमिति, तृतीये-नचिकेतसा विवेकिना प्रियं परित्यकमिति, चक्षुर्थे-प्रियस्य अविचेति नाम, हितस्य

v

वयेति, तत्र नचिकेतसा हितरूपा विद्या परिहीतेति, पञ्चमषष्ठयोः---अविवेकिनां प्रिय एव आसतिर्भवति न तु विद्यमार्गप्रतिभनसपीतिसप्तमे--- परतरवविषये समीचीन आचय था शिष्यो ऽतिदुर्लभ इति, अष्टमे---असमीचीनाचार्योपदेशाद्वा आचार्य मनपेक्ष्य स्वप्रद्यैव वा तद्ज्ञानं दुर्लभमिति. नवमे-एवंविधो दृढो निश्चयो नचिकेतसो जात इति, दशमे केवल कर्मणां परमपुरुषार्थप्राप्युपायकोटिप्रवेशविरहेऽपि पूर्वोपदिथे नाचिकेताग्निस्तदपणिको भवतीति तदनुष्ठानेन स्वस्य आचार्यकोपयुकज्ञानसम्पत्तिरस्तीति, एकदशेऽस्मिन्–नचिकेतसः परतत्व जिन्नसा सुदृढेति श्रवणाधिकारः पूर्ण इति च ज्ञापितम् ।

  • स्तोमं स्तुयम् । महत अणिमयैश्वर्याद्यनेकगुणसंहतम् । स्तोमं च तन्महत्र

निरतिशयत्वात् ममहत्. ।” इति स्तोममहदित्येकपदपाठं कृदन्यत्र न्यतम् ।

१२. ‘येयं प्रेते विचिकित्सा मनुष्ये’ इति पूर्वं नचिकेतसः तृतीये प्रश्न मरणानन्तरं मनुष्यस्य किमात्यन्तिक उच्छेदः अथ वाऽस्यनुवृत्तिरिति साक्षात् पृष्टम्। तथापि न तावदेव तस्य जिज्ञासितम् । ‘अभिध्यायन् वर्णरतिप्रमोदाननर्तिदोषं जीविते को रमेत ' • यन् साम्पराये महति ’ इत्यादि वदतो हि नचिकेतसो बुद्धौ ‘जातस्य हि ध्रुवो मृत्युर्जुवें जन्म मृतस्य च' इति । प्रसिद्धजननमरणप्रबन्धव्यतिरिक्तेन केनचिदर्थेन स्थितेन भाव्यम्। यदा चरमं मरणं भवति यतःपरं पुनरपि जननादिलेछो नास्ति तादृशं मरणे धृते ततः परं मनुष्यः कथं भवतीति प्रश्नार्षः।। एतेन मोक्षरूपं पृष्टं भवति । एवं प्राप्ये मोसे पृथे तत्साधनमपि पृष्टमेव । यमथ नचिकेतमो विषयवैराग्यातिशयं दृष्ट जिसने मोक्षखरूपे अस्ति तस्य कश्चन विवेक इति जानन् स्तोमं महदुरुगायं ५ भृत्या धीरो नचिकेतोऽत्यस्राक्षः ’ इति मोहं प्राप्यं तु नचिकेतमा गृहीतत्वेन प्रस्तुत्य तं प्रशशंम । एवं नचिकेतःप्रशंसाया अवसितत्वात् , तन हतया उकं वस्तु ‘त दुर्दर्श 'मिति तच्छब्देन परामृश्य अत्र विशेषणात् , प्रश्नोतरतया यद् कथं तदस्मिन् मन्त्रे टतमिति अनन्तरमन्त्रे 'एतच्छुत्य ' इत्यादिना प्रततेथ तृतीयप्रश्नस्य इदं प्रतिक्षणमिति आयत इति वेदितव्यम् । अत्र हर्षशोको जहातीत्यनेन प्रेतो मनुष्योऽस्ति न वेति सन्देहस्य

  • अस्ति, संथ हर्षशोकरहितऽस्ती” ति परिहारोऽभिप्रेतः। अध्यामयोगाधिगमेन चैवं

मन्व’ इत्यनेन सामवेदनपुरस्सरं भगवदुपासनं तादृशमोक्षस्योपाय इति ज्ञापितम् । उपासनानु सन्कात् प्रातः उपास्यमानभगवत्सामिध्यतदनुभवावपि मुक्तस्य स्त इत्यपि ब्यजितम। एतमाप्य इयनन्तरमेवेदं स्वीक्रियते ।

१३. प्रत्ये। यह उद्यमने । उयमनं अदृणम् उपादानम्, प्रत्युपसर्ग: प्रतिष्ठत इत्यादाविक विपरीतार्थः । तदुकं पृथक्कृत्येति ।

नचिकेतसं हे नचिकेतः त्वं प्रतीत्यर्थः ।

१४. तद्वेति प्रार्थनात् प्रार्थयितुर्नचिकेतस इदं वनमिति स्म् । €ि पुनरिह पृष्ठत इति तु न स्पम् । तथापि प्राप्यस्य मणः प्रभुवश्य प्रस्तुपापोपासनाभ गोपरि

vi

यमेन लिट्पदिश्यना तदर्थ एवायं प्रश्न इति ज्ञायते । असिखाभ्यां धर्माधर्माभ्यां कालभर्तितया शतपदार्षेभ्यश्च यथा दिलक्षणं प्राप्यमदि भवति तदुपदेष्टव्यमित्यर्थः ।

२०. मध्ये ‘उभयभ्रान्क्ये' इत्यत्र ‘गुहायामप्यन्वये ’ इति ‘उत्तरभाष्थन्क्ये' इति का वचितः पाड ।।

ज्यायानेभ्यो लोकेभ्य इयादिष्विति । इयादिषु परमारमधर्मतयाऽवगतत्वावित्यर्थों बोध्यः। इयदिभिरित्येवं पाठान्तरेण वा केनचिद् भाव्यम् ।

२१. मादृशजनादिति । मदन्य इयत्रास्मच्छदः प्रत्यविदुषलक्षणार्थ इति तात्पर्यम् ।

२२. निस्यत्वेनेति । अवस्थितमित्यत्र अचेत्युपसर्गाभिप्रेतोऽयमर्थः । अत्रापि पाठः शोध्य इति भाति ।

२४. यस्तु पुरुषार्थमपीति । अपिषमेिं भक्रमः । अतिलह्यापीति ।

२५. किंचित् प्रतीति । अत्र वा तदितरज्ञा प्रतीत्यर्थः। कञ्चित् प्रतीति किं पावोऽस्तीर यन्वेष्टव्यम् ।

असाधारणरूप एव मारय इति । असाधारणगुण एवेति युतम्। असाधारणाकार एवेति पाठान्तरम् ।

तं दुर्दर्शमियादिचतुर्दशमन्त्रात्मकमिदं साक्षादुपदेशपरं प्रकरणम् । तत्र प्रथमे उपवेष्टव्यस्यातिसर्गहेणोपदेशः । अनन्तरे उपसंहारः । तृतीये विस्तरेणोपदेशाय नचिकेतसःप्रभुः । तत्र उपासनश्रले अनुसन्धेयस्य प्रणवस्योपदेशः स्तुतश्च सर्वे वेदा इत्यादिषु त्रिषु मन्त्रेषु । अथ जीवस्मस्वरूपोपदेशो द्वयोः । अथानन्तरं परमात्मोपदेशः ? तत्र गुहायां निहित इति यदुकं तस्योपपादने असीनो दूतं व्रजति ’ ‘अशरीरं शरीरेषु ’ इति द्वयोः । धातुप्रसादादिति भक्षुकं तत् किञ्चि खं वितं ° नायममा प्रवचनेन लभ्यः ’ इत्यनेन । अनेनानुष्ठेयोपायविशेष आदिष्यते । एतदन्नतया कर्जनीयान्याह 'नाविरत’ इत्युसरमन्त्रेण । परस्य ब्रह्मणो दुर्दानल इबनर्वसुपदेशोपसंहारः चरमेण ‘पस्य ब्रह्म चे' यनेन ।


तृतीयवल्ली

१. सत्यपवाच्येति । ऋतपदवाच्येति युफपाठः । ननु एवम्भूता श्रमविव इत्ययुतम्। अभिदामन अश्रवणादित्यत्राह--केवलपक्षातीतं ।

अप्रकाशनाशनयोरिति । अनयोः रूपवचेतनधर्मत्वादिति भावः । उपष्टम्भकसुखगै इति । इन्दोः प्रथमद्विवचनम् ।

११. अत्र अन्ते ‘ भाषितम् ' इत्यनतिं पठ्यते ।

१३ इमं मन्त्रं प्रस्तुत्य ' इत्यस्यानन्तरं ‘इत्थं हि’ इति बिराममन्दिरम् । । 10

vii

१५ अत्र अवतारिक-उपसंहरतीति । उत्तरमन्त्रेऽप्येदं दृश्यते । तेनेह विलेय मबसारिश्र किं युक्तेति विमर्शनीयं भवति । परमात्मोए देशोपसंहार इ । उपायनोपसंहार उसर ति आ हेयम् ।

अस्य वा प योगः प्राधान्येन प्रतिपाद्यत इति स्फुटमेतत, । मन्त्राणां संहतिराप स्पष्ट ।

चतुर्थपल्ली

धूपैकार्थविशदीकरणार्थमेवास्य द्वितीयाध्यायस्य प्रभृतिः ।

तत्र "* अणोरणीयान्महतो महीयानन्मा " इत्रामितं सर्वात्मत्यं अस्यां चतुर्ष. अथां प्राधान्येन प्रकाश्यते ।

तत्र परमात्मविज्ञानार्थप्रती अधिकारिदौर्लभ्यं, परमात्मेतरस्य सर्वस्य हेयत्वं, तस्य सर्गेन्द्रियनियन्तृत्वं, मनोनि५न्तृवं, शरोरनियन्तृत्वं, सर्वजगन्नमननियन्तृत्वं, सामान्यतः सर्वजीवात्मनियन्तृत्वं, अग्निनिभयन्तृत्वं, तदितरसूर्यादिसर्वदेतानियन्तृत्वं, सर्व देशकलकर्त. एवंपदार्थामन्वं, एवंविधवस्य मनोमाद्यत्वं, शरीरे स्थितस्यपि निरवद्यरुषं, नित्यत्वं, मेद ज्ञानिनामनर्थापातं तवानघतां निःश्रेयसं च क्रमेण पञ्चदशसु मन्त्रेषु प्रतिपाद्यते ।

१६. किंतु ईश्वरवाचिशब्दांईवनि । ईशत्ववाचीत शुत्रप्रकाशिकपाटः । अत ईशान- शब्दस्य न श्रुतित्वमिति । श्रुतित्वे नारयणव्याकृतिर्भवतीति वादिनः प्रतिपक्षिणः सर्वथाऽत्र अबछशो न देय इत्यभिप्रायेणेदम् । चतुतस्तु छप्रतीतिहेतुढिरिंत्यागेन केवलयौगिकोऽपि भन् अयमीशानशब्दः श्रुतिर्भवति । अङ्गुष्ठमात्रः जीवः परमात्मा वेति संशयः । परमास्म सर्वेश्वर इति नार्थमेदोऽस्ति । “जीब वा सर्वेश्वरो वा’ इत्यपि हि संशयप्रदर्शनं युज्यते । तत्र मद्रेश्वरत्वस्य राक्षदायकःशब्दः श्रूयमाणः तिः कथं न भवेत? मद्रेश्वरत्वातिरिक्षेन केनेषित् धर्मेण परमात्मात्मत्वे साध्यमाने स धर्मः लिन थदाभिधंथो भवति । रूतिरेव श्रुतिरिति तु नियमो निर्निबन्धनः । निरपेक्षवाचकस्यैव तित्वात् ।

कालत्रयेति । अथ श्व इति भतकालस्याप्युपलक्षणमिति भावः ।

पक्ष्मवल्ली

‘ १. पुरस्वामिनो यथा पुt विंत्रिकं भवति । जीवत्मनः शरीरमत्यन्तं बाह्यमिति भावः ।

२. पुनरप्यस्य सर्वात्मतामेव द्रढयतीति । “ देवं भवा’ ‘ तमक्रतुः पश्यति' इत्युक्तो- पामनोपयोगितया पूर्व यां प्रतिपादितमपि सर्वारमयं पुनःप्रकारान्तरेणोच्यत इयसि श्रपयः । शरीरदत्थन्तर्विहितः तदन्त:स्थो औषमेति पूर्वस्मिन् मन्त्रे उफम् । तस्याप्यन्तरमा परं अत इइ विवक्षितामिलि विभाष्यम् ।

viii

३. नियमननिशेषप्रदर्शनेन अन्तरारभनं दृढीकर्तुं प्रवृत्तः ऊर्धमिते मन्त्रः । सत्स्व- प्रकृतयः सर्वेऽपीति । यि देवा उपासत इत्यस्य यद्यपि चतुर्मुखादिसर्वेभ्ददश्वदमथै १ कभक्ष्यते, तथापि उसनस्येह मोक्षार्थभक्तिरूपत्वैौचिश्चात. तञ्ज च मनुष्याणामप्यधिारित्वात् साभाष्येभ सरलप्रकृर्तय इति व्याख्यानं कृतमिति बोथम् । देवसम्बन्धिनी सम्दु दैवी । देनां भगवदाननुसिशीलाः’ इति श्रीमद्रीतभाग्यसूतिर्हि अनुसन्धेया ।

४, एवं परमात्मानमुपासीनन्थेने एतेन पूर्वमन्त्रप्रस्तुतोपासनपर्यालोचनया तदनु- गुणाविमरणमह मिंयत इति ज्ञापितम् । दा तु पूर्वत्र प्रधानप्रतिपाद्यस्य अन्तरात्मस्वस्य पर्यालोचनं क्रियते तदा अन्यथाऽपि भोजनं शक्यम् । देही जीवात्मा देहवान् जायते । शरीरस्थः अथ शरीरे बाल्ययौवनादिक्रमेण वर्तते । विघ्रसमानः जरय प्रशिथिलगधो भवति । देव विमुध्यमानप्रिथमा भवति । किमत्र पनि शिष्यते देहादुत्क्रन्ते जीवात्मनि अत्र दोगे त्यक्ते भूतपूर्वदेहे किं परिशिष्यते तदीयस्वेन व्यपदेशहैं किं वस्तु अवतिष्ठते । न मिथु यर्थः । भूतपूर्वशरीरपैण्डस्य तत उत्क्रन्तस्य च मनश्च न कश्चन सम्बन्धोऽस्तीति भावः । पुरमेकडकद्वारमिति पूर्वमुको विवेक ३: दृढीकृतः । एवं शरीरं प्रति जीवस्य आमयमथाधिक मस्थिरम । जीवं प्रति परमात्मन आत्मत्वं तु स्वाभाविकमनियर्थं यावत्खरूपभीति वेदितव्यमिति ।

५. तस्य..महिमानमाहेति । ऊर्थं प्रणमात्र अन्यपरतया व्यधतया च स्थित- मिह तर पर्येण स्पष्टमाहेति भावः !

६. आश्चर्य इति। विलक्षणाधिकार्लिभजनितत्रिभ्मयाभिव्यञ्जकमित्यर्थः ।

७. हन्त त इयनेन सूचितमर्थमति । परमात्मतत्वश्रवणविमुखसामन्यजनवृत्तान्तः मियर्थः ।

८. प्ररोचनयांत ! विलक्षणाभियरत थे अथवा उत्साहजननेनेत्यर्थः । प्रकृतमनुसर- तीति । पूर्वमन्त्रे विछिने रमाभपदेशं पुनः परिगृहतीद्वयैः ।

इदमत्र भानि शमन जीवनावस्थायां जीवनहेतुत्वरूपं माहात्म्यं । न गणेने 'यनेन मन्त्रेणोच्यत इति थितं भाष्य एव ! जीवनप्रतिद्वन्द्विमरणप्राप्तयनन्तरावस्थायां तदवस्थ हेतुत्वरूपं माहात्म्यं वरं हन्त त इस्यादि मन्त्रद्वयप्रमृतिः । हन्तेति पञ्चग्निविद्योक्तरीय । इयं परमं रहस्यमिति व्यञ्जयति । " गुणं सनातनं ब्रह्म प्रवक्ष्यामि । मरणं प्राप्य आश्मा यथr भवति तथा प्रवक्ष्यामि " इति योजना । मरणानन्तरभाधिनीं जीबारमावस्थं वक्ष्यामि । तत एष चेत्त्वरूपमाहात्म्यविशेषवत्सया प्रश्नोपदिष्टं विीति भावः । एवं जीवनप्रतिद्वन्द्वितथोभ स्थिराभरणोतराजस्थहेतुत्वं प्रतिपाद्य अथ भिन्नवस्थायामेव स्वास्रार्थनर्मातृत्वरूपं माहात्म्यमाह म एष सुप्तेष्विति ।

१. मुनरप्युपदिशतीति । दृष्टन्सप्रदर्शनेन वैशथं सम्पादयतीत्यर्थः ।

१०. उदाहरणान्तरमिति । अभिधान्तेन तस्य दुर्गमत्वं मा शंकि । सूधगम एव स: तेअलिकतिशयेऽपीति श्रुतिदपमिति भावः ।

ix

११. आत्मत्याधिशेषेऽपीति । पूर्वमन्भवधि अन्तरात्मत्वं सामान्यतो विशेषतपदिष्टम्। ततः अन्तरगंमत्वे जीवान्भवदस्य दोषसंस्पर्धः स्यादिति शङ्कापरिहारायास्य मन्त्रस्य प्रवृत्तिरिति भावः

१२-१३. ये पश्यन्ति तेषामेव मुकिरिति । तमात्मस्मे थेऽनुपश्यन्तीति धातवर्षे विशेष इति भावः । मत्वेति पूर्वमुक्तं दर्शनाकरमेष मननमिति दयम् | शश्वतं सुखं नित्य आनम्यः । तदुकं मुकि रिति ते । शाश्वती शान्तिः मोक्षप्रतिबन्धकस्य सर्वस्य प्रयन्तिी निवृतिरित्यर्थः ।

१४. एवमुकः शिष्य आहेति । परमात्मखस्पर्विषयसुपदेशं समाप्य तदुपासनप्रतार्ग तं श्रुत्वा पुनरपि स्वरूपविषयस्यैव संशयविशेषस्थ परिहणाथ तद्वियं प्रश्न कालोतीत्यर्थः । एतदिति । तत् मन्यन्ते निष्पप्रयोगः । इयं मन्यन्ते। एतदिति निर्देश्यं मन्यन्ते । एतदिति निर्देश्यमित्यस्य कोऽर्थः । फरतयमलक्षदपरोक्षमित्यर्थः । परेत्यत्र अनिर्देश्यमिति पत्रिका ध्याचक्षते ? कथं स्पादिहीममिति । रूपादिहीनत्वात् चक्षुषा ताधम ते । चक्षुषा अणु तस्य मनसा भावनमसम्भवि । भनसा तदीयं रूपं विभाज्य भार्यापतुं शक्यमिति चेत्-तरं | विभावनीयम्— $ि घटपटादिवदभ्यशधरूपम् ; अथ या दीपादिवत्प्रशस्वरूपम्। उत्तरत्रापि ॐि दीपमादिपदेय साधणप्रकाशरूपं वतादित्यादि विशिष्ट शस्र पम् ? इति प्रश्नाभिप्राग इति भावः

"१५. एषभत्र पार्श्व मन्यन्त इयत्र अधिकारिर्वशेषपरतया योजनं कृतम् । ये पुरुषार्ग विशेषसाधनाथ प्रधर्तन्ते ते तत्साधनभूत्तेः पूर्वं अयं पुरुषार्थः एषि इति निर्देश्यं बिक्रि तथं लोके अना मन्यन्ते । न हि सNध्यस्य निष्कृष्टं ने बिग साधने प्रभृतिर्भवति । अतो मयापि त हातव्यम् । कथं तद् भिजानीयामिति समानाधिकारिकमपि योजयितुं भैक्यमिति भाति ।

समातिशयिदीप्तिमानिनि किमादित्यादिवत्, ईशिष्टभानवदिति प्रश्नः । यथा तत्प्रतिषे आदि स्यादीनां भानमेव नास्ति तथा विशिष्ठभनछत । न परमेषं तदपेक्षया आदित्यदीनामस्य रूपं भागम् , किन्तु इदमेषम्भरूपं भानमपि तदनुप्रयसमित्युसरमिति भावः ।


भोगोपदेशपरेयं चरम वी ।

१. तद्विलक्षणमेव भजेति दर्शयतीति । वृक्षक्षपणेन तस्य यवनश्वरतासारवार्चि- पनद्वारा तत्र वैराग्यजननमिहाभिप्रेतमिति भावः ।

२. प्राणशब्दितपरमात्मा कम्पयतीति । तथाच ‘परमात्मनि यो रक:’ इषुक रीत्या परमाkमनि अनुरागातिशयं जनयितुं अग्निम् नन्तरे प्र मन्त्रे तस्य माहेश्यं वर्षस इति भागः ।

२. पूर्वमन्त्रे समान्यत उकं जगतयत इति । ६, य किंवत इह दिशभिले अभयादीनां वेषु प्रधमन भये ढकी इतर सर्वश्रेण कैzनि तत तिष्ठति ।

४. तस्सत शीश्पताश्रागेवेति । तथन पाये स्वराजमन् िमम क्रियत इति भावः।।

x

आत्ममायेति । मन्त्रे भद्युमिति । शास्त्राधीनः परमात्मबोधो विवक्षितः । सोऽपि निदिध्यासनपर्यक्सामभिप्रेतः ।

५ आस्मनो बुकॅथॉमिति । क इत्था । बेटे यत्र सः ? इत्यादिना तस्य दुर्मेधत्वं पूर्वमुम् । तथा सति अभिह तस्य बोधः{सम्पाद्यततयोच्यत इति शयाः परिहारोऽभ क्रियते । दुर्योधनं यदुक्तं तत् तथैध । अथापि शास्त्राद् यावद् नोटुं शक्यते तावद् बुध्या तदुपासनं कर्षमिति तात्पर्यमिति भावः ।

प्रस्यसुखत्वादय। ये कल्पितार्थाः ४: अनवरुद्धतथा अनाकुलतया।

६. आत्मनि न सन्तीति ज्ञात्वेति । योगो यतयः । तत्र महानमप्यकम् । तदिह । उपदिश्यत इति भावः ।

७-८ देहविदितेति । शनेऽपीयपन तपूर्वकयोगः समुझीयते । अनेन मन्त्रद्वयेन योगरोिघिसर्वप्रतिषन्धकनिवर्तनपूर्वकतदुपकारकसर्जनसम्पादनमभिप्रेयत इति भावः ।

१. अ इति विद्यत इति । पूर्वार्ध प्रकारान्तरेण दुर्मत्वमनूद्य उत्तरार्धेन भकियोगो भिधीयत इति भन।

१०. योगखगहि मिसीक्रियते ।

११, अप्रमततमा भवितव्यमिति । प्रमावनअँमय इइ फिपित्सित इति भावः ।

है९•y, गभीरऽयमर्थं मनसि प्रतिायै असकृत् प्रतिपादनमईतीयभिप्रायेण पुनर्भ थन्तरेण योगप्रतिकम उच्यते । तत्र शतराबयनं ' नैत्र वच' इत्यनेन मन्त्रेणोध्यते। प्रधमं चLत अत्र ज्ञातव्यमित्युक्तं भषति । अयमन्तरमन्त्रे “ अस्तीत्येवोपलब्धयस्वभावेन च’' इत्यनेनांयेन श्रमणानन्तरभाविनी भनननिदिध्यासने उच्येते । अवचित्रंशेन मनस नैर्मल्य प्रतिपादनारा दीनसमानारभ्य योऽभिनतः अनुष्ठानल एव जायमानं योगाभ्यासफलं 'थवा सर्वं प्रयुज्यन्ते' ऽयने मन्त्रेणोच्यते ।

१५, उकमेधार्थमिति । कामाः प्रमुच्यन्त इति योऽर्थ उक्तः स एव कमान बुभंचमी तथापि उपासनेन अत्यन्तं निवर्तन्त इति योगवैभनं च प्रतिपादयितुं प्रन्थयः प्रलियन्ते इत्यतिशयोकिभषा उकःन वर्षान्तरमिति भावः ।।

१६. द्वितीयां परममुकिमिति । पूर्वं “ अथ मत्थंऽमृतो भवत्यत्र न समश्नुते ’ इति शरीरपातात् प्रागेण भक्ती मुक्तिका । इह तु तपतापमन्तरं गतिविशेषेण देशविशेषं भरथा प्राप्या निकृतिप्रदंगरहितनिरतिसथानन्दमभकमा सुलिरुच्यत इति ।

१७ते . यथा उपमे ‘हुर्दी गूढमनुप्रविी’ इति तरवहितपुरुषसः कृतः । तथे उपवेशtऽपि क्रियत इति शेषवम् ।

१८ . आश्वाविचर्षमिति। अष्आययस्य षट्स चाभक्षुषसंसर इति भावः । तत्र मेितामिति प्रथभावा प्रधानप्रतिवर्ष निर्देशः । योगवित्रेिति द्वितीयाध्यायस्य

xi

पाश्वन्तराणि,

कोशसंकेतविवरणम् - श्रीफेंकटेश्वरप्राध्यकशगारस्थः लिखितपत्रात्मकः-- क. पूना- आनन्दाश्रममुद्रितः स्ख.

४ १७ प्रार्थयस्व क. ३१ ९ द्वाभ्यां स्त्राभ्यां ख. का २: प्रयु३म् क. ६३ ४ प्रतिपायं दुर्विंश , ६ २ त्वमेदग्नि स्व. दुर्विज्ञानघ . १४ पुनराइ . ३४ ८ तद्वलात् न जायते क. १ ददानि क. २५ १० प्रवचनशब्देन प्रवचनसाधनं ७ १ किच विचित्रां . मननं स्क्ष्यते । उत्तरत्र ‘न • ५ त्रिभिः अभिभिः क. मेधया न बहुना शृतंने ति • ११ मन्त्रखण्ड: एल. वक्ष्यमाणध्यानश्रवणसमभि ८ ९ प्रययिततमैः क. व्याहारबलेन प्रक्चनशम्दैन १ १८ बिहेपे ठर्व क. १ ममनस्यैव तु मुचितावत् . १४ ११ अन्ये विति ख. ३७ ७ सासधरणक्षर एव च. १: २४ सोय . ,, १९ छुपासस्य क. A ६ ६ सुहेय . ३८ १ १८ ११ तत्रस्यान्-वर्णरतिप्रमोदान ३९ २५ दुरूपासस्य क. वर्णः . ४१ २५ पुरुषार्थसाधन ख. २० २ बहवोऽलाञ्छन्त ख. ४८ । इबे, सुश्रुत क. २० ६ नालोलुपन्त स. , ४ पूर्वेमार्गः। इदिव्यवधाशेक. ने, ८ भदभावंद्वी रख. ; , १२ नाहेिति ख, ,, २५ चेशदशायाह' इति स्थाने ‘क’ ५७ ६ आजितकडित पुर्यथा कोशे ‘इतिशब्दार्थः 'इयर्तित। नामेतेषां तत्र इतिशब्द” उत इनिpथने स्वस्सजितं ५८१४ सुकरं जगत् । . शद इति किं स्यादिस्थलेष्यते । , २९ संबCथङ्कर . २५ ७ विलक्षण उपायः क. ६३ ८ जीक्स्य ओकःस्थान = . ३६ दर्शनादधर्मादन्यत्रेति प्रसि ,, ९ तस्य हैतस्य हृदयस्थ के. दोपायविरोधिविलक्षणविरो- ६४ ८ मैः क. शिक्षा ४. १५ ३ निरूपणंग २७ में - अपितु . १६ । ५ गल्लकश्चन फ. १८ १ सय इलाम हो, ,

xii

इति पत्रम् ।


१ २Y हितकम २ ३ धेनुर्दक्षिणे ४ ७ इष्टं यागादि ३१ १५ सिटषति ३ २ २० सर्वेषाम ४१ ६ प्रापयति ४२ २४ मिन्द्रियादीनां

  • २५ मनसी

४३ १२ निर्देष्टव्ये . १४ दात्मनि वर्तमान इति विशेषणस्य ,, १० मद्भधितम् ७ १४ परम ८ ४ मामकस्त्रस्वरूप ! ४६ ४ क्षय ३ सूर्यान्तरं ,, २६ किंब ‘वभाग ११ १६ ज्योतिष्टोमस्याइ १३ १२ स्मयैते ४५ १३ परानयन्तीति १५ खोनि ४६ १९ स्वातंत्रपर्धा ४७ , ११ पुडिंगतच्छदेन परामर्शदर्श- # ¢८ १२ ‘इत्यवधारणे ’ इत्यधिकम् । नात् गुहां प्रथिवमान हि तथाच कश्चन–तत् सर्वात्मकं तद्दर्शनात् ’ इत्यत्रापि प्रविद्या इत्येव पाद्यम् । विति उपसर्जनतया निबिडस्य । ५० १५ आत्मैव प्रवेशस्य तद्दर्शनादि तच्छक्र- ५३ २४ सदस्य सस्य न चक्षुर्मलादिमि परामर्यादर्शनात् 'सर्वनाम्ना ५४ २०-२१ समिधर्मुक्ति ५५ १३ वार्यः। " इचौ स्ल सुढिंढ़ १८ ६ र किंकरौ समुपस्थिते’ इतर २१ ३५ लभ्य इ रीया भक्तवश्य इति भार्थः। एकं २२ १९ कामस्याक्षीि २Y १७ स्वरूपं १० ४ इन्द्रियेभ्यः छ , ६१ २५ २१ सामानाधिकरण्य १२ २४ सपा २६ ५ मानस ३ ४ इदैन । ६३ । २८ ३ भावत् न न हों।

कठोपनिषद्भाष्योदाहृतश्रमाणानां आकरवूची

अश्मात्रः पुषो है. ना. ३६५३ ९ ॥ इन्द्रियाणि दशैकं च गी , १३-५ ६१

  • सृष्टमात्रे पुरुषं महा. भार ४९ इमे स्म मुनिशार्दूल रामा, बा. ३१४ ५५

४७मात्रः पुरुषोन्तराभा थे. ३१३ ४९ “ इयमननात् ग. सू. ३--३४ ३८ अङ्गुष्ठमात्रो रवितस्य . ५-७८ ४९ ईश्वरशवे ईशन इमर १ १-३ ३० ५० ३- अत एव प्राणः अ . स् १-१-२४ ५८ ईश्वरः सर्वभूतानां गी. १८६१ अता चराचरहणात् . स्. १-२-९ १४ उभयसंभवात् झ. सू. १-२-३९ ३१ अधिष्ठनं तथा गी, १८ १९ ४२ ऊर्थमूलमधः भी. १५-१ अनेन जीवनमना ४. ६३-२ ३९ ऋग्यजुस्साम महा भ.शा म ३४३-४१ १२ अप एव ससर्ज मनु. १-८ ४७ एकदेशंधि यो तन्न बा. १-४- ११ । अपह्य पांसने कैन, ४०९ ११ एकदा मनक्षत्र वि, ५. १-२४७ ६१ अभिवदति नमिवादयते * प्राणः एतस्माब्दायते मुण्ड. २-१-३ ३१ अभेदव्यापिनो वायो: वि.पु.२ १४३२ २८ एवं तरभिदं कृघ्रम् ३२ अयं वाव य: पवते हैं. कठ. ३ ४ एष स भर्मन्तईदये या. ३-१४-४ ३४ ७ एष ते श। पु. मी.९-३-३ १३ अव्यक्तोक्षर इत्युक गो. ८२१ २२ एष लोधिपति ८ १३ अस्मात्प्रवक्ष्यते म.भा.शा.मो. ३४३४५ २३ एष सैप्रवादो छ, ८-३-४ अहं मनुरभवं गृह. ३-४-१० ४८ पथ साधुकर्म की. ३६४ १३ आइ खटकती पाणि या. ११ ओं तत्सदिति निर्देशः गी १७२३ २८ आकाशाद्वायु है. आ. १ ३० ओमित्यनेनाक्षरेण प्रश्न. ५-५ २८ आत्मन आश (तै. आ. ॥ ३९ औदुम्बरस्सोमतचमम्स पूy.१८-३ ११ २ आदित्यबर्ष तमसः ४. ३ ८ ५५ अपनाते में. सू. १३५ ५८ आदि यश्चक्षुर्भूत्वा ऐ. उ, १-२ ५ इयत यु: पाणि. लिओ. ४१ ३३ आनन्दोऽजरो को. ३०८ १३ क्षेत्रतं वापि मां गी. ११.२ ४७ आनुमानिकमप्येकेषां , सू. १४-१ ६६ गुर्तिकदूध पाणि. सू. ३१-५ २७ आभूतसंशयं वनं ९ गुहां प्रविष्टो जे. स. १-२-११ १४ इदं महोप भइ.भा-शा.मो ३५८-६१ ३२ प्रसिष्णु प्रभविष्णु च गी. १३१६ १७ इदं शतसहस्राद्धि मइ. भा. श।. मऽिया पाणि, सूः ६-१-१६ १ मो, १५३२१ ३१ छन्दस्युभयथा पाणि, सू. ३४-११७ ।। इर्व श्रेय इदं मह.भा. सा म १३३३ ११ अगदृशे वर्तते मह. भार ५५

xiv

मृ. ता. ९ ३९ द्वितीयं विष्णुसंज्ञस्य वि पृ. ६०५५ २७ जुगुप्साविराम पाणि.वा. २-३ १८ धूमस्र्यान्तरं तु वि. ५. २-७१८ जुष्टं यदा पश्यति वे. ४-७ ३४ न केसरिणो ददाति पू. मी. ३-४१४ १३ ज्योतिर्दर्शनात् न सू. १-३-४१ ५६ न च कर्तःकरणं में. स्.२-२-४० ३१ ज्योतिषामपि तत् गी. १३-१७ २८ न जातुकामः कामानां मनु. २-९४ शनौवी वे १९ ३० नारदपरिव्राजकोपनिषत् ३-३७ १७ यत्वावचना में. सू. १-५- ६६ न तद्भासयते सूर्यः गी. १५-६ २८ तदधीनत्वादथैवत. में, सू. १-४-३ ६६ न श्रेय संशस्ति गृह. ६-५-१३ १४ तदोकोप्रज्वलन में. सू. ४-२-१६ ६३ नवनीतं यथा मह.भा,झ,म३५३-१२ ३१ तमेव शरणं भी. १८-६२ ४२ म सन्धस्य तिष्ठति तमेव शाखकर्तार: मह. भा. श. नात्मा भूते: ३. स्. २-३-१. भो ३५९-७, ३२ नास्य वरयैतज्जीर्यति छ. ८-१-५ २९ तमःपरेदेवे एकी प्रश्न. ४-२ ५५ निर्यापारमनाख्येयम् । २७ तयोरम्यः पिप्पलं पैङ्गगिरहस्य ३८ नेतरानुपपत्तेः न, सू. } -०१७ ३४ तस्मिम् - अयं मनु. १९ ४७ पद्मानि यस्याम् कुमारसं १-१६५ तस्य तावदेव चिरए छ, ६-१४-२ ५२ परं ज्योतिरुप छा. ८-१२-२ ५ तस्य धेनुरिति गवाम् पु,मो.स्. १०३५६ २ पररा।त तच्छते: ने. सू २-३-४० ४२ तस्य धेनुर्दाक्षिणाग पू. मी १०-३१४ २ पराभिध्यानात . स. ३-२-४ १५ ने तस्यां हिरण्मयःकोशः है, उ. १२ पायसान्नाय्य पार्णि: सू. ३-१-१२९ ११ तस्य इतस्य हृदयस्थ गृह. ६-४-२ ६३ : ४थ्याजवत्य पू. मी. ५-३-३ ११ तस्यैष आत्मा विशति मुण्ड. ३३४ २३ प्रजापतिःप्रजा असृजत यजु, अ५ २ ३० म्नि एव सादस्य १ ३-३-८ ११ { प्रसीदयच्युतस्तस्मिन् तिष्ठन्ते परमेश्वरं गी. १३२५ २७ प्रसूतिनाशस्थिति तेन धीरा अर्पियन्ति गृह. ६-४-८ १२ ' प्राणस्तथानुगमात् ब्र.सू. १-१-२९ १३ ते अशोके तु , मुण्ड. ३-२-६ ९ / प्राणाधिंपः संचरति थे. ५-७ ४९ से, सम्भ- २-१०-२२ प्राणी तु चेतनो जन्मी अमर १-५-३० ३३ तोयेन जीवान् म्यस्रसर्ज तै.अम्भ. ५- ३० प्रैतु होतुमसः . . ३-३ पूमी-६ ११ तं ज्योतिषां गृह. ६४१६ ४६ ब्राह्मणैः क्षत्रियैः महा. भा. देव तं विद्यार्मणी समन्वय गृह. ६४२ ५३ भी. ६६-३९-४० ३२ त्रयाणामेव चैवम् । सं १--६ ५ भत धारवनन्यया गी. ५१-५४ ६० दशेमे पुरुषे प्राणाः गृह. ५९४ ६१ भविष्यति प्रमाणं म.भा.शां.मो३४३-४५ ३२ देवतापारमार्ग व वै. ४. १-१-२६ ४ मीषास्माद्वातः तै आ, ८-१ ६६ देहयोगाद् , स्. ३-२-५ १५ भूयस स्पावधीतर पू. मी. ए. . ३-११३८ १२-२-२४ १ १ 3४ २७

xv

भोगेनवितरे ब. स. ४-१-१९ ५१ ! संन्दिग्धेषु वयथदोषात पू.मी.१-४-२४ १० मनुष्याणां संख गी, ३ २: सप्त इमे लोकः मुण्ड. २२१ ६१ मुख्यं वा यू. मी. स. १२-२-२५ १० ! सप्तगतेः त्र. स् मूलत: शाखां परिवास्य पू.मी. ¥-२-३ ३३: समानायामृति द्र.सू. ४-२-५ ६२३ य आत्मनि तिष्ठन् इह.मध्य. ५-३२ २ समिधमानवतीं समिध्यबf पू. मी. म् यदादित्यगतं तेजो गी. ९५-१२ ५७ १-३-३४ ११ यदि तु ब्रह्मणः पू. मी. , १५-३-७२ २ समं सर्वेषु भूतेषु गी. १३-३७ ९२७ ग्रीक यूपं ५. मी. ९-३-३ १३ स यदि पितृलोक छ. ८-२-१ १२ यश्चाधर्मेण त्रिते मह.भ.स.३३५-५ ६४ स सर्वतः पाणिपादं {}, १३-१ यस्मिन्नाम् सुर्वन्तनानुसन्धि शव्या. स ५-१-११ १५ थस्यादित्यो भ ५६ सर्वस्य चाहं गी, १५-१५४२ यावतोऽभान् पु. म. ११:४-१२ १३ सर्वं प्रमाणं हि तथा म. भा. शा. म. ३ ४ : ४४ ३२ यूपो वै यस्क पू. मी. ९-३-३ १३ सर्पश् च धूपश्रेष्ठ महा. भा. शा ये चामुष्मापराञ्चो लोकाः छ, १-६-८ ३१ मा. ३' * श्रे योगिनः प्रतिस्पर्धेत , सू. -२३-२० १३सइ आएगा विपश्चिता , आ. :-१ ३८ यो देवानां प्रथमं परमवहन ३१ रमणीयचरणाः 1. ५-१० सांख्यं योगः पदत्रम् रश्मिभिरेषोऽमिन् गृह. ५+५-२ ५ ४ मद्द, भ, ओ. औ . ५९-६ ४ ३२ लुभसूद पाणि. स. ३-१-१४ ११ सुपां सुलझ. पाणि, स. ७१-१९. ४२ लौकिके दोषसंयोगात् पू. मी. ९-३-१ १३ सूक्ष्मत्वात्तदविज्ञेयं गीf. १३-१५ वदतीति चेत् . सू. १-४-५ ६६ सूक्ष्मं तु तदहेतबे. म् १-४ वायुथन्तर्वैितदमृतं सू. ४-३-३ ३• ग्यमनेत्यनुभूय व्र . म्. ३-१-१३ २० आसुदसंकर्षण ३१ सःसर्ग:स्यात् पू. मी. सू. ४-३-१५ ९ विज्ञानादिभावे वा बैं, स. २-२-५१ ३१ सदभ्यो यद्वकन्यः पाणि. सू. था. विप्रतिषेधाच् P, ५. १-२-४२ ३१ ५-१-१११ विशेषशाश्च . . १-२-१२ पवर्गमागाभ्यां वैदिकं वैदिकवेन आखरीषि १३ सर्गापवर्गयोरेकं व्यङ्गदिता पापि. स्. १-५-८२ ६ | कर्णेपि पतभीतस्य वि. ५. ६५-५० १२ शब्ददेव प्रमितः द्र. स् १-३-३३ ४९ वस्तये तार्यम् क्र. के, १०-१७८-१ १ सकर्षणान् प्रद्युम्नमहं परमसंहना ३१ इरादयस्तु पं. सू. २-४-५ ६ १ स तत्र पर्येति छ८१२- १ २३ - हिरण्यगर्भं पस्यत . वै. ४०१ ५५ इथपेडबा तु पुं, स्, १-३-२४ ४९ नन्त।


Printed at rumalad-pati DastheErm PredTirppati and publibhed by the Director si Venkateswara Oriental Haattate C. 259-11 118


HARI OM

KATHOPANISAD

I. Usan ha qui v=jaranasah sarvacedasamm daday? tasa ha Macieta ning putra ase 4

Once, the son of Vajasravas, desiring (some fruit) gave a way a!l his possessionsHe had a son named Nacietas,

COMMENTARY :

1. Let my ujali go to the Beauty of Anjanadri,' of the colour ot common fax(ctx}-flower-buncb, with His chest adorned by Sri. 2. Bowing to Vyasa, Ramingja and other teachers, Y shall write this comment, according to nly intelligenceon the Kathopamisad, for the delight of the learned. 4&an: Desinous. The word comes from the root use eaning desire with the suffix #ct which gets symbrankirana (Panini I. i. 45) as enjoined in the siitra heginning with grohijya (Pigini. V. i. ). ha rai: These wo are particles, (used to indicate things that have transpired. - The fruit is to be supplied. trajasranasah : son of Vaja$ravasVajakravas is one who has attained fame through gifts of food (udja). His son is vaja ravasal. Or it may be a name, nmerely, Vajakravas. The neaming is that the sage indeed performing the sacri. fce called vivajit (conqueror of the world)" in which every


1. Meauty of Aijuadri i : Sri VedkateswAra. 2. cf. Sri Krishna Peen Yoga of the Ha?o*giad p. 14: ealing of vajaravasa. 3. The vi&vajitsacrifice was performed by Mahibali when Vamana came and asked for three paces of Around yololically the earth, Heaven and self. thua completiog the acrifice fully. Vinnana is Atated to be the subject

dealt with by this Upanisal. cf, Visuasahasra.: visvan {1). 

2
1. 2.
KATHOPANISAD ।

KATHOPANISAD

possession is to be thered as fees for perferinauce (वैaksia to Riviks), ma९ away in that sacrifice all his possession. By e word 3d is indicated that the sacrifice, being one that is performed for getting some fruit, the fees, must necessarily be in every' way correct (and proper)

a&d : babhra: there wasHere (bli) has not replaced the toot 'as ' as in 'streshape Varasya' ({or the well-being tle Garuda), since it (Perfect tense) is a sirvadhaluka (Panini I 4, 13) as enjoined in Chandasy Abhayatdu.

1. 2.

tai be kundrai atta dowindu iyumindu sraddhivites solayata. While the fees were being distributed , sraddha overtook who was still youug. He refected : hina, thus

COMMEAN1AR :

td B : Hindu, Naciketas

krnm&rarm attaw : who was stil young

daksiasy iyaavasy: at the time of distribution of fees, namelycows the riois the officiating ) , to (priests

sraddha :* devotional mentality due to his wishing well for his father (itur-hitg•khna•prayukta)

वैoi:: overtook.

Even though the thing which helps iu procuring consent (to oficiate as priests) is called fee(s) (daksia), and the consent is (given) only once in a sacrifice, since (the word fees) gaius its significance on account of that consent, therefore the word fees (daksini) has to be only a singular number ; wherefore (ate etc) it is stated by Jaiumini ( insi•sitra X. iii. 56) "O milch cows in the passage cow is the fee of it" (tasya dher A gaps), that in the passage 'the milch cow is its fee' read in


( २ . cf. Krishna rets "lboy a« !e .

2 Krishna Prem translates it As Faj!h, but it is not blind fith . 'accompanied by hidden dook" It is r tate !sit! a । "fair lait :" kota of Kapiedge which is a



1
3
KATHOPANISAD ।

1px ( १ntext of the one-day Sacrifice called bha, all the fees, the 12, the horse, & etc, belonging to he original sacrifice koi:taxy} are to be substituted by it (dkenu), this word fee lierc signifies sonne wealth (byti). And it is used with refer ence to action as in + in this actiop this is the wage ". It is also used with refeence to the agent (arty) as i < In this action, this is the wage to this person (agent)." Since there- fore the fees are 17any ot1 account of the officiating priests being many , tle plural fees faixas) is proper. There fore, it is said in Zhe adhikarate in Chapter X beginning with the sta * If the gift is to the brahman (priest) the fee (to the Rk pr><t} will be less by it, with the modification the fee will be the same " that, if the passage occuring in the sacrifice called Rtapeya " The fee is the Soma•vessel made of Udium bara (fig-wood. " it must be given to the Brahman-priest who is friendly and of the same gotra. is to be one single sentence (which it is not), then, the Brahma-priest's share alone is to be substituted, since the word + daksia ' could signify it with its primary significance without any resort to the secondary significance (!aaa) in respect of the portion.

Now therefore it can be see that even though the fee in reference to this (Visvajit) sacrifice he one, there may be differ ences in the fees in reference to the ritisand as such, there is no impropriety in the (use of the plural fees.

J. i. 3.

pitoldki jagdha•r¢ नेrgdha-lok wirindriya !

anada ina te loks to se beccati ka hadat

He who gives these (cows) by which the water has been drink, the gass has been eaten, the nilk has been given (and) which have become barren, goes to those words that are well-known as delightless.

COMMENTAR V :

The manner of this devotional inentality (on the part of Naciketa ) is thus shown :


i, Vade by brhwartz zad pratya kad-vikraay. Jainni : P. N. S . . 72.



4
I. 4.
KATHOPANISAD

pitodakak: Those (cows) by which (last) water has been drunk"

jasdhatrq#h : Those by which (last) grass has been eateu

dgdha lokhark : 'Those front last) milk has been lict drawn

+irindriya: Incapable of future progeny, worn out. In other words, useless. He who gives (the cows) of this nature to the officiating priests deeing time as daksha (fces) (goes to delightless worlds)

aamde : delightless. Are there not worlds known form scriptures which are delightless ?

taa : to those (orlds)

8ck : He, the sacrificer, goes to. Thus he (Naciketas) reflected: this is the meaning.

I. . 4.

8a hoica bitat an lata hasmai am diswaiti daiyam

ritiyam. Tam horace riyare (ta defaiti

He spoke to } his father: " FAfile, to ॥who !0] will you give n९" for fl; second (in:e). for the third (time}. T७ him spoke (the father) thus: " To }eath I shall give you

COMMENTARY:

sahorica bitaram : The most faithful Nacietas who thought that the fees that are king wiven are defective bad) and who wished take the sacritical performance of his इather good, even though giv himself away (as feek) , approached his father and said :

kbd: Father !

kasmai : to which Rtwik by way of sacrificial fee

an : ne

dasyasi : will you give.

[a:] He {Naciketas) not haviug been paid any atteution to by his father though addressed by him thus,


1. The idea is hat these two one drunk Ret for the last time, eaten 2xt for the last lin+ stc. and which therefore ४te dyingare bottee

clex + uito, for edits must be of good core And not of worthle: == . 

I. 5.
5
KATHOPANISAD ।

agitiyan : for the second time(and)

rtiya abj : for the third time also spoke to him " To whom will you give 1ne ?"

The father, pressed ve४y ninch, becaune angry and told his son that he would give him away to Death.

I i, 5.

behind Emi pratham bghwako eli dhyanah ।

Ain soid yaasyya kartavya y:n havidya larisyati ॥

I go ahead of many, I go in the Indst of many. What is that Death has to do, which he would have done by me

COMMENTARY :

Though thus spoken to (Naciketas) without fear or sorrow told his father tl : of all those who go to the abode of Death I shall be cither in the forefront or in the middle but never at the end. The intention is < I am not at all worried about going to the abode of Death1." (If it be asked) what is it that you are worried} about ? he replies :

kisoid : What purpose' has Death got which He is going to have done by me ? Is there any advantage with one so tendler as rit: to Death of fulfilled desires, where the gift of me to Hit will be of some 1se, as {the gift of lure) to Rtviks (will be). Therefore it is about this alone that I ann worried. This is the utention.

I. i. 6.

anupsya yathi prve pratipas]y¢ tathते pure

8aya ta artyah beeyate sasya or jiycle puch ॥

Refect on how the ancestors (were); ponder how the others (present ones are). Man ripens like cora ; bt is again born.

COMMENTARY :

(Naciketas) looking at the father of remorseful heart b० thought on hearing these words of such a son, who was free


1. Krishan Prem "hnt in the taa that Ya, Lord of Death, i। halsa as sahay



6
I. 8.
KATHOPANISAD

from any feat or anger, I said, I give you to Death fout of anger ' but I do not wish to give a way such a son to Death, " said :

$rce : grandfather and others, as they were without any false speech ; SO also,

८: the good men that are now even after therm : in the sale manner must you belave. This is the meaning.

sya ica : like corn

martyn : the man becomes like corn worn out in a short while and, becoming Worn out, dies, auld like corn is he born again. In this mortal world which is transitory, what is the use of attering falsehood. Keeping to truth send me to Death, This is the meaning.

I. i. 7.

vai&ndarch praoisaty altithi brahmano grhan ।

tasyaita Karutin Auranthara Vaita statodakaw ॥

The firethe brahmay•guest, thters he houseTo him they) this appeasement nmake. 0 son of the Sun ! take wate auto him, Naciketa5.

COMMENTARY :

'That $ou (Naciketas, have been the sent awaystayed at the gates of Death who was awayeating nothiug for three nights. 'Then an old man at the gates (of Death's abode) told Death (Yama), who returned after having been away, thus :

'erily the God ef Five himself in the form of Brihuman• guest enter$ the house . 'To that fire good men perform this appeasement of the form of yater for feet•cleapsing and offer• ing of seat, so that they may not be burnt by their disrespect to him. Therefore, 0 Vivasvata !' bring to Naciketa water for feet-cleansing.

hard : bring. means shareThis is the meaning

I. i. 8.

tapractise add galam alth ca

istfirle putrahashik cd saved

cad trike pyru१hAyal¢anmedeo

xcychee as was



I. 9.
7
KATHOPANISAD

Hope and expectations, contact (with good mien). the true and kind words, sacrificial good deeds, beue icence, the sons and cattle of the uuintelligent person at whose house a brahman dwells starving, this (sin) destroys.'

COMMENTARY:

And they showed that failing to do it (honouring the guest) results in sinfulness (pratyavaya.

yasya alpamedhasach pyrussye gre : In the house of which unintelligent person

aHash : starving

Br&gth : gest

tasti : dwells

basy¢ : of him

akipratikke : desire and will; or else, as neans desire for the unaccomplished, and pratiks, desire to get things which are existing.

8ati gatom: contact with the good

3nrtain : speech that is true and pleasant

sabirte : ista means sacrifice and others and pria means construction of tanks etc

pura pa¥nCa : sons and cattle

ted : the sin of the form of starving

Prmlete : deprives, destroys is the meaning : from vrij * Grjane : to deprive. (VIII conjugation snan) or else this is a forum from the root rja varjee (II conjugation) which onits the coujugational sign al.)

I. i. 9

fibro atri yadphtsir g¢he He

'dsban brahng natihir pagsyya%

4¢mas esy brch east be

• 'st kgsund brai tri term crnists ॥


1. '|५ १ratulation + in accordance with the conmmentary. Bat the ३ext at५ 14 to be capable of another interpretation also." Hope and espec. ations etc., ) thi, person , etctellthdia of Anintelligent at whone home = akaam reate travel take (arving brahamaeroyp"



8
I. 10.
KATHOPANISAD

O Brahman ! since you, the respectful guest, have stayed without food in my house for three nigits, let my salutatious be to yot, | Brahman | Let there be well-being to me. In return, therefore, choose three boorns,

I. i. 7.

COMMENTARY

Thus addressed by the elders, Death.said to Naciketas: me are : in my house, o Brahman it to be revered. thou, the guest, !have spent three mights without food. 'This is the meaning

namas te: the meaning 1s clear

t¢smat. .. : therefore, for this reason re: to ne

sasti : well-being, so that I may be well ri tar . pract; : three boons in return test : choose.

Even though on are dec1eless, you should chose three tools corresponding to the three mights of lasting to favour ne. This is the meaning

I. i 10.

sutasankalpak Kumar yatha syad

witamanyu gular bhi wrly७

tratprava abhitad practich

etat lrayanam pratha raw wara vript

0 atb! (please make Gau/anua (my father) free from all anxieties, well-dispost d, free from anger to• wards Ine : (aud) well pleased let him speak to lue, &ent back by you. This is the first of the three coons I elect.

COMMENTRY

Thus being requested, Maciketas said :

ry७: 0 Death।

&antasakalpak: free from anxiety of the form "having reached Death, what will my ow do?"

agaः »h bis uniad ettled in peece

है: toward =



I. 11.
9
KATHOPANISAD

Gautamah : Gautama, my father

vitamanyuh: freed from anger (rost

yatha syat: (make himn) so as to be thus, And tect prasrelam : sent back (hone) by you

njbhi : towards ne

pratitah : pleased as before

cadet: would speak. Or else

abhi cadat: will bestow (on ne) blessings, since the abhi widana is 1sed to signify the giving of blessings in Smgt.texts such as ablicadata, kabhijdcycte

clad...: the neaning is clear.

1. i 1.

yatha prasad bhavita practital

Auddhaleki Arunit at prasystok

sukha ratri scgi?d cita tabus

dadrsian 'mytyamukhi pramukta ॥

Son of ddalaka of Aruna-family, inhuenced by me will be well-disposed (towards you as before On seeing your released fron the month of Death, free from anger, he will happily sleep in the hights.

COMMENTARY :

Asked thns Death replied : he will become as before well disposed towards you. Atddalaki is to be taken as Uddalaka Aruni meas son of Arra. Or else he is a descendent of the two families, or else the son of Uddalaka and of the family of Aruna"

mat prasysta: influenced by Ime or as favoured by me, the meaning is due to my blessing.'

sukham : Having become free from auger in respect of you, he will sleep happily in the future nights. Lut (1st Future) signifies that he will get (thereafter) good sleep


1, daries : Ni, Sa, Ed. 2. Doyaways means the son of a lady ho was given in marri ge to an individual on the condition that he issue is to be deemed to be the गon of the gives (other. (nondagiri's content).



10
I.13.
KATHOPANISAD

dadriod: (dersion) : Having seen (you) is the mean• ing. This is a form ending with the suffix nasu. The suffix

  • cus is preceeded by | according to the virtika (Panini VII.

2.69 Varti%d}. This, where there is no reduplication, is a vedic grammatical exception to the rule (Panini. V. 18)

आcprasrstan : :f the reading is in the accusative (i.e. mat brakistan in the place of mathrasystal) then the construction is you who are sent back by me'.

1. i. 12

Starge loke a bhag icanasi

na talrg (vaih na jarayd bibheti।

4be third usandydpipi¢

sokatigo todate Sour gooke

There :e no fear whatever in the varga•world |heaven). you are not present there. One is not afraid of old ageGetting over the two, thirst and hunger, transcending sorrow, one delights in the Svarga•world.

COMMENTARY :

Naciketas now asks foः (!e second bonn in two mantras (beginning with Scurge toke . . ). Here the world Starge means the realm of Liberation. How it is so, will be explained later.

rt yo: 0 DeathThere you are not the Lord. One ju old age does not fear (death}. One does not fear old age.

  • The man that exists the:e' is to be supplied there (in the

verse)

4bh८:.,¢6ady : Hunger. Here also Sard mean the world of liberation

I.i. 18

An togy Agnix Starg!ddhycei MArt

probri thw &raddadhija dhyan ।

Soargood anything bhajanta

ad achiysic pree parame )



I. 14.
11
KATHOPANISAD

You of such nature, o Death, knowest the Agui leading to Swarga Teach it to me who have mtch faith. Those who exist in Swarga•world attain imnortality 'This is the second boon I choose

COMMENTARY :

&ue team : You whose otnniscience is well-known in Prspa, You know the ire which is helpful in the attain nent of Swarga.

dit (ya) is the suffix signifying preswojan (utility) accord• ing to the passage ygt comes as snuffix after Swarge and others * (Go¢watha Partij v. i. 11 1). It will be clear later on that the tility of Agni of the form of fire-altar in attaining Searge is through meditatiou.

sraddalways : to one who has ardent desire for libera. tion. What is that which you will get attaining the Svargs• world ? The reply is :

Scargaload) artic¢n) : those whose world is Swarga ; this means those who have attained the supreme world, since the immortality which is called liberation (move) which is of the form of the manifestation (or revealuent) of (ones) own lature cones only after the attainment of the Brahman in that particular place (here called Swarga, as in the passage Faving attained the Supreme Light oie stands revealed with ones own urature.

caa...his is clear,

I. i. 14

Are ye »r¢mi +b@ * He wibo¢A

Scargyaa aani Nacietah projan ।

acratlobt th० &rasht

wiki Mona and Wikitati gayaw ॥

I ahl explain to you fullyः know that of meo Navikets. Kulowing that fire which leads to Swarga (ome get the attainment of the world of the infinite (Vispu) and permanence. Know thou this (fire) placed a we sa



12
I. 13.
KATHOPANISAD

COMMENTERY

Thus spoken to, Death speaks :

ॐra a browiki: I shai ten you who have requested. The use of the particle prc separated from the root is in accor dance with Panini Stre : * They can be used separately from roots' (t. it. 82).

me: From me: from my teaching do you know This is the meaning. The goal of knowledge is now made know

swatadoption : the attainment of the world of the Infnite vispu, because of the subsequent passage ( i, 9) " hat is Vispus Supreme Abode.

sto: After the attainment of that

kratist : Non-returm also. '{}ne gets ' is to be sp . plied. Thinking that Naciketa$ may have a doubt as to how that knowledge could bave such a power (Death) says :

sidhi : Know... 'This nature of knowledge that is the case of lberation due to its being a subsidiary to the meditation on Brahman placed in the cave, otheta do not trulow. (Therefore) do you know it, is the idea.

Or else, the teation of cat1se and efect is determined when it is said + Knowiug Agni do thon ge attaintent of the world of the Infinite and Permanence " since the root oid meaning ‘to know, could Hean ‘ t८ get, The suffix (city) in projana is in accordance with Pinimi (11. 2126) " The suffixes &lty and ance come after the root whose meaning signifies or is the cause of another action."

I. i. :5.

loadi egian zam wojea kaamai

a ithe yबैati o woda wd ।

a capi tact pratyavadad gathokta

arthdaya fty} *y+archived '

To birn, Death taught १hat fire, the means of (attaining the World (Svarga}. (He also taught him


. eि ; text, ats.



I. 16
13
KATHOPANISAD

which and how many are the bricks and how (tkey are to be arranged). He (Naciketes) too repeated it as it was taught. ‘Theu pleased with (his) ability Death spoke again.

COMMENTARY

Then the Veda speaks

tohasya adi : oneans to the world ; the meaning is the same as Stargya Beading to Swarga).

१e Agnim 4pace : taught that fire. The meaning is that he taught him all th16, the bricks, of what natureof what number and the manner in which they have to be piled. The ३ssimilation in yavat (yavati as : yavatyah must be the proper forni) is due to the exception in Vedic grammar.

sa ch¢j : He too : and Naciketas too at: all that he heard exactly repeated, this is the meaning. arthasya ca .. : Death pleased on seeing the ability to grasp (the instruction given) of his disciple spoke again.

I, i. I 5.

१am abravi priyajo aafind

vepan tagehidya dadar bhayof ।

ta cave namha bhavityam gii

Brikam ce¢m aakarjpin Atharan ।

The Mahatman (Death) being pleased told him Now I give you lhere one more boon. This Fire verily shall be known by your aue. Also take this reso. nant necklace of unauy hues.

COMMENARY

Eigh•iniuded Death well•pleased told Naciketas thus. " shall grant you a fourth boon. What it is he explains:

  • a®give : 'his fire I have been teaching you will be

know y the use of Naciketa. .wi¢s and ः many•eoloured resonant aeclace of precious stones. This do you accept is the meaning! 4. Kriahaa = ene.ve latereva calk ot*P«stia .of tr var p sy



14
I. 17.
KATHOPANISAD

I. i. 17.

riticde }r«i& ndix

rikar had jana-arty ।

brahajuram became iyar widio ]

xicyyam a stay at ॥

One learning these three and dealing with Nicikste and erforming three actions, attaining contact (with dramopskowith the three, (by Imeans of it) crosses over birth aud death. Knowing and realising the soil born-of-Brahman and conscient as the worthy Lord, one attains thorough peace for .ever.

COMMENTARY.

Again He (Death) refers to Karma :

ritici&td : One learning the three awa (Tait. Brah, III. ४. 7, 8 & 2) beginning with "ay¢w give ya Acate" This verily which blows (is the Fire•Naciketas).

hidtman: One that does the action of sacrificing and learning and giving, or else one who performs the pag•yid seven donestic sacrifices), havirgin (cora•sacrifices) and (ormabacrifices)

  1. ribhir: with the fires thnice performed (constructed),

&ndhih : contact with meditation on the Supreme Self

  1. y : attaining

janmartyy grati : Crosses over birth and death, This is the meaning. Since this has to have the name see the passage &roj od yed var i jay occuring in the next mantra(d), and since this auantra has been interpreted in this manner by Vyary (author of r•Prabc" under the Vadapa Sta: 1. iv. 6 'review so eached of three only there i ki mention and question."

Thereafter he span of the meditation upse the Supreme $f which the principal (tg; meation in the first bir is

6f this very ribhi anx 1crya SE० + & <a



I. 18.
16
KATHOPANISAD

This ment has been explained in the Bh१ya under the shtra (J. ii, 12) * • Because of the specification" as follows:-- Brow¢jajic is soul, since he is born of Brahrman and is cons cient, knowing Hin as the worthy Divine. The meaning is Knowing the soul who meditates as that which has Brahman as ts self."

ded : What is meant by the Bhaya is this: " The signi- ficance of the word dev¢ goes up to one who has the Supreme Self as one's self, since the word deva signifies the Supreme Self and since identity cannot ®e between the soul and the Supremune.

आicayyg: Realizing one's own self as one whose self is Brahnan,

nam : this is mentioned in the earlier part of this mantra as rikaraware taurati.

४inim : means the abolition of the iseries of the form of samajra (the cycle of births and deaths).

I, i. I 5.

I. 1. 18.

rinciहैets rays et¢d idity

ye ew viduary cibute Nacibetan ।

a wryuhad pyralah *randya

*okaigo modate Sper galoke

He who, having mastered the performance of the three sections dealing with the Naciketa (fire) and <nowniug in this manner, perform » the piling of the Nacict•atar after knowing the three, that person, even prior to casting away the fetters of death, transcending sorrowenjoys in the celestial world.

COMMENTARY,

ficia; bar ready been explained.


1, writan Pe diagner the view at Shiatra and MY•da kad laeline to e cle 14todhaya view is more revechng, Arab stree of the pes asweet . a re also as to be ather, or od cer: Prem fast -->



16
I. 18b
KATHOPANISAD

trays etcd: The nature of Brahman and by nature of the soul having the former as its self mention :};nthe inanta brahamajorjun deta i¢yaw: (I. 1. 17) and * nature of the freteltan) nmentioned in the passage *Tri : :ीr ety¢ &didhim ' (ibid.)

widitor : haviug known through the instruction of gurus or from Begrifices

can idwan: "The kuower who with this nowledge of these th:ee, const acts the Naciketa-fire•altar

at : 'That perso: (casting away ) the Death's fetters of the form of attachment and hatred etc.,

burotr : even prior to leaving the body

prarray0 casting away. The meaning is being free

fron 1he attachtment and hatred even while living

kbitigaa : १ranscending sorrow: this has been already coutepted upon.

I. i. 18b.

'Thi mantra is not in other texts, aud is spe:ial to Ranनंnuja's Basya ou the Upanishads

0 to xyelam brahajajida abhimilar

cilia ial ci४८ MiciseaH

५ ८ur by brakaajajhitwab%mah

anot tad yet pywar #o jayat

Whoever knowiug this pi}ing tip which is the self or of Brahmat and sentieut constructs N३cike (fre•altar. that very Prot becoming he hor of Brahuman and sentient, does that y which (he) is not born gath.

4a ; : Whoevet, knowing this piling up knowing this o be of the form of his scif, coastructo the realfrNicien swith Brahmaa as hin Self,

ges that are person,

Asahajajitsasta Bhats : Having the knowledge of ht or elf with Brahnan, as his Sc, perfoss that Baitation of God which is the area of seast



I. 19
17
KATHOPANISAD

Therefore the intention is that what was mentione in the previous mantra hribi etya Badam rihariday arati jagty : One learning these three Eurodkes dealing with Naciketa and performing three actions attaining contact (with Brahmopasana) the three y means of it crosses over birth and death," as the means of fiberation through the meditation upon the ord, is the piling up of the fire-altar preceded by the knowledge of his ow self having God as his soul and not any thing else.

This mantra is not seen in sole texts and was not cora mented upon by someSince, however, this is commented upon by such most reliable (authorities) as Vyऍsarya (author of the Srutaprakasia) and others, the doubt as to its being an interpolation is not proper.

1. i. 19.

va le'gari Nacibetan socrgyaa

yam writha deitized vgrers

elem agai targic orgasyanti janasah

tritiya karam acieto rica

This is the fireo Macikeas that leads to heaven which you cha५e as your second boon. People will call this fine as yours alone. 0 Nacike tas! choose a third boon.

८ : 'This etc. has been taught' has to be supplied . year: which the meaning is clear. And besides people will call this Agni by your name alone

Hritiyan raw : third boom : the neaning is clear.

If it be asked as to what authority there is for taking the word purge frequently used in this context, to mean liberatio (or the abode of the liberated, we


1. dhra specdot this to be the highest bode of rarian and it is fter attation to wich I4, 4 it were, intnortal or eternal, one goes to ¥ntLiberation be cond Mao the refers to the created orld on resease see the taभ than to the higheof Bah ce, Sri rahe Page

  • ¢ > ,



18
I. 19.
KATHOPANISAD

state thus : There is no roorm for any doubt (in this matter since the Bhasyaka (Ratn.nuja) himself has explicitly and inpliedly explained with reference to the mantra containing the words swar yam and a gim (Kgth. . i. 13) as follows:

  • It is the (abode of) }}beration which is the highest end, that

is meant by the word at govt here, because the text " Those that !ive in starga attain inniortality " (Katha. ]. i. 3) states that one who is there has neither birth nor death because the reply is "One learning the three avezus dealing with Naciketa and performing three actions, atkaining contact with the three, by means of it crosses over death and birth" (Rajha. . . 17), and because it cannot be that Maciketas hose face is thrned away from perishabie ends can ask for the means for abtaining a starga that is transitory, as he scorns at the transitory ends when asking for the third bcon ; and because the liberation of the form of the 1tnbounded blic can be meant by the ‘ ४vara'5p ifying the supreme Happi PSS

PFra $arsa Objection : If it be asked : The word f surga' is reated for times in the two mantras concerning the second boon {{dtha. } , .12 ad13). If it means (the abode of liberation , is it write through primary significance or through secondary significance ? The first (alternative) us not acceptable, because the star १e which is well-known in the Vedic and Poridly s४ge means the opposite of liberation (atabargo) in &nch passages as "Through the two paths of starga an u*darga /* One of the two, were and afdarga Neiller the starva nor the non-birth "... And

  • It thay be surge, since it is common to all (to be desired) "

P.N S. 1V. 3.15), and, because, according to the (Paurpic) passage " the distance of fourteen lakhs (of builes) between the Sun and the Pole Star is spoken of by those ho have studied the arrangement of the worlds as the odge," the word f stara ' can signify that particular space that lies between the Suu and the Pole ter and to that alone the usage of the Vedic and worldly usages have reference; and that is

. ४BY I, y, 6.



I. 19
19
KATHOPANISAD

kot the abode of liberation, Nor is the second alternative that is (that it means that) through secondary significance acceptablebecause the primary significance has nothing to contradict it. If there can be anything to contradict it, what is it? (i) is it the inention of the absence of old age, death, the attainment of immortality etc. , stated in the text of the question (prac&a•waky) ot (ii) (is it) the crossing over old age etc., contained in the reply or (iii) (is it) the transitory

  • str ge' that cannot be asked by Naciketas who is indifferent

to ki worldly desires ?

Not the first (alternative, because the word acrg@ which precedes (the word birdin the sentence which cannot be explained otherwise and signifies the principal (vies४w) of the sentence, cannot be interpreted according to the word " arta + immortal) which is well-known in Vedic and worldly usages as signifying relative im. mortality and which stands at the concluding part of the passage; because in the Purflic contexts explaining the nature of the source, it is seen that those that dwell in the word of starge are free from old agedeath, age, thirst, sorrow etc.; because there is the Sri (passage"Iamortality is spoken of as existence till deluge (Arctic"; because in this pagisad itself the word immortal' is used is epect of Death it the passage " Having approached those that do not grow old and that are immortal " {K.J. H. i. 23); and because the staternent (passage) that they whose world in का और attain immortality" can be explained as stated in (the passages) " Whese in the world of Brahaman at the time Af inl departure." (Tait, Nar) and " Those that live in the word of sure can attain immortality through meditatioa se Brah . Ran "(e. J, E, i. 6).

Not the second alternative), because the plang Trivati Beta... ...(K. U.i. i, 17) inay be taken to mean "that the re (Waxisthat leads to says (Heaven) performed thrice is the men to the Brahm-Knowledge that helps the reasod over Hiri and deeast, and that it need not be ha states



90
I. 19
KATHOPANISAD

with the primary meaning of the word 'sage. For the 5atme reason, the passage {K. U. . i. Bd} which has the same meaning as the passage already stated, does not contra dict the primary sense of the word socrga.

Nor the third alternative, accordiug to which it is stated that it is impossible for Naciketas who is indifferent to any other goal, to ask for the trauditory star Pa. Yanna (Death), the beneficent, replying to the question regarding the fre that leads to starge, introduced the topic on the nature of liberation, though not asked for by Nacietas) in the passages " IThe attainment of the world of the Infinite (B.U. I. i. 14c) and

  • Ope, earuing the three anudas dealing with Naciketa

and performing the three actious, attaining contact with the Three, by neans of it crosses over birth and death' {K.U. . i A7ab), which created in Macik«tas the desire to get freed (liberated). Thts he was made stronger by Yama's reluctance to teach (as in the passage} anygh tgain aciet© crica': • Naciketas ! ask for a different hout " (K.. I. i . 2IC, How can his Aacietas's) sch at the transitory ends made at that stage contradict his earlier payer for soat ge ? Besides, it is been in the passages peobhicी Hartys® yout An kadditgt rendriya jarayanti Rejax. abi sarva joid can a taraiva : tag writy site . (K.J. . i. 26) < 0 Death ! (al those enjoyable thing) of man will e non-existent tomorrowThese will wear out whatever power the sense. organs have, An the life is Mut brief. It the conveyances, dance and music remain only for thee" and others, that the human enjoyment alone is scorned at, and srwarga is not spoken of decisively . If the word "sav ga' refers to liberation (abode of liberation) it cannot be the result of fire (of Naciketas), it bein¥the result of knowledge alone. The word 'cago ' repea- tedly used at the beginning, the middle and the end will get A strailed neaning.

Or let there be contradiction is the reply. Still the word कergo' that is found in the questipl•page that presed |he reply, is ptrong enough according to the principle of |c



I. 19
21
KATHOPANISAD


Updramadhikaragra (PMSIII. 3.7). Nor can it be said that " for the sake of many " the few found in the beginning are to be rejected according to the principle enunciated in the Sutra " Those of the larger number must have their conmon subsidiaries." (PMS. XI ji. 24); because in the Sitra (PMS XII. ii. 23) it is said that tha{ alone which is first" is stronger than those at the end, though they a:e larger in number. Therefore thereis no reason at ail for over-riding the primary sense of the word boarge.

Siddhanta : The reply (to the above objection) is as follows: The word starge signifies liberation (abode of libera tion) only through its primary significanceThe Mimधैthsakas have stated in the Star gadkham ada karatd {PSVIi ) that the word stor geaccording to the priuciple Ninthid-७ ४esha +y%y¢ (that the coguition does not grasp the principal without grasping the attributes, signifies only delight (prii) and not the substauce that grants delight (priti-visista-draya.

Further they raise the issue that though it is true that the word socrga signifies delight according to the principle albove-mentioned it is yet to be established that it signifies that delight which is enjoyable in another body at another place, it cannot be said that the supplementary passage "That in which there is no heat etc. , leads to the conclusion th=t the word svarga used in the injuncting texts, signifies the parti cular kind of delight, because there there is no room for the principle " hat which is doubtful is to be determined with the help of the rest of the pasage " (PMS. H. iv23), since there is no doubt here as to the significance which has been already determined as having reference to delight in general (pritimatrs) to which issue they (themselves) reply as follows: No doubt it is true the word segrege has its signif cance determined according to common usage itself. If, however, the word searge is taken to mean the isited deight nowa to us, then the sacrifices such as Jysical mil have *9 = map to that (imited) delight Consequently



22
I. 19
KATHOPANISAD

injunction regardinguite and other sacrifices will become impotenton account of there being so intelligent person to ar form these acrifices hich are full of aindrances and requiring truch money, then add about, when there are easier worldly Gaeks to achieve it, requiring comparatively little money, mer कnd labour. When accordingly the significance of the word 5earse is determined only as haviug reference to the lunlinited delight which is mentioned in the Supplementary passage the meaning is the same even in places where there is no such supplementary passage as in the case of the oris * Wheat, pig, etc. " There is no need to accept any other significance regarding the worldly limited deight, since K vary significance alone is sufficient

Nor caa it be stated that the word starge may be its siguificance only in respect of delight in geueral, lfile t in the Veda it may mean the unlimitedu deight; became the part of the meaning (initleas) is not know m otherwise, and there fore !he power of signifying has to include that part &lso necessarily, and this will lead to accepting the word as having two meanings viz. (5) in the worldly Rage and (i) in the vedic usage. When, hover, the significance is iu respect of the limitless delight known through the 'edic usage, then the workay limited delight is indicated through secondary biguis cuce or accout of its also having the common nature of being delight

since hu$ \e itsaka have established what the word starga lens the ntinited deight aloneit is not reasonable to question the equation of starge with libration (abode of liberation). Just as the word Pirtha is (not) frequently used in respect of other sons of Kumati as thn respect of Arjuna and yet signifies others also through its primary ignificance, so also, though the word energe is not frequently sel to denote anything other that the delight obtain@ble

  1. the world lying between the Suu and the Pok Str yet

३ abs not to ove its primary signifyiag power to say that "डtia beas of liaon.



I. 19.
23
KATHOPANISAD

The words barhis, aja and others, though they are not used by Aryas in respect of unpurified grass, ghee and others, yet they retain their primary significance in respect of them, because their non-usage by some (persons) cannot establish the absence of their signifying power. Therefore it is established in the Brirajyddhikaraa (PMSI, 4.0) that the words barhia etc., have their signifying power in respect of the genus, tr¢tra, grassness. This is stated in the vertiar.' In respect of a word which is seen at some places at least determined in ts geans-sense, there ino reason to postulate' any other cialition (iitd, that word not losing that conditint (i.e., genns-sease. "

Therefore the word searga is verily a common general term denoting hieration also

Pirapalya (O¢jection}: If it be asked : though the words barhis, ajya and others are not used by Aryas so as to indicate unpurified grass, ghee and others, still they may have their siguifyiug power in respect of the unpurified things also, since there is ancha use by non-Aryas. But in the case of stargeits signifying power is to be accepted so as to exclude anything other than that delight that is obtainable in the world lying between the Sun and the Pole star, since the word is never used to signify anything other than thatOtherwise the couctnsion arrived at in the Prodgatradhikaraha (PIS. III. V. 8•26) is that the word Udgt poinally means the particular !tvik who is the head of the four rtviks officiating as Saman singers, since it is never used in respect of any other of the group. But that particular tvik being only one, the plural in the mantra * Let the Hotu's capcome forward, also the Brahuan's cup, the dgt's cup, the Yajamana's cup, and the sadasya's cup" is inconsistentTherefore we have to assume for it a secondary significauce based upon the nomial guificance, so


1. yadariharbordvaria (p. $s Poona ed.) A sm, Brn IV. K.. & *4atataba Sr. S. K. 28.8 cf; The test = of the top of the right site instead of the word Alt is the var text,



24
I. 19
KATHOPANISAD

as to make the word to mean the three in the group excluding Subrahmanya, or including Him, all the four of the group. Further in the Aiddhierala, (PsIII. iii. 15-6) it is stated that the number twelve relating to uperd-sacrifices enjoined in the sentence " eve for the Aing" which occurs in the context of JSofialong, is however to be taken a way to a particular group of sacrifices to be performed for many days (dhargana-wik;c) because the word taking it to be stymologically explaimed as having been formed according to varxied under Pani N. 2.43आith Rag•Bufix after the base be and is to be taken as meaning through nominal signi ficance (rathi) some particular group of sacrifices performed during a number of days, since it is not at all used in respect of Satra sacrifices, and therefore it cannot refer to Jyotiatoma, it not being an ahima group of sacrifices performed in a number of days.

Forther' though the word 'd4ayiy' is formed according to Panini (III. 129) and used to mean the ks called amidai (Rks used at the time of kindling the bacrificial fre, yet it does not mean the Semini Raks in general, nor does it mean according to etymological explanation, namely, that which is used diyanima) in all the Rks that are used (in any rite, for it (the word) is not used in respect of the Rka that are utilized for praise with an and praise without dash (stora and Sastra) as it is not used in respect of namini Rka in general. But it means one particular ts such an " rhose with the terus Prtal ','Pija' which are specially mentioned in Vedic passages " " The rks with Prth and Pij are the dhayiya ones ". Thip is found in the Adidrawa having the Sutra (PAS . iii. 3). All this will get contradicted if the word starge could have ita primary significance (in respect of iberation or abode of liberation or stated by you (the siddhi ntin). There would be no need to keep the word Udgit etc., as having nominal significance in respect of a particular ik and others


ontents



I. 19.
25
KATHOPANISAD

Re:Ay (Siddhanta}; - rue. If the word 'scrg¢' was never used in respect of anything other than the ordinary svar ga (that is the place between the Sun and the Pole star, then it would be necessary to accept a noininal significance for it, so restricted as not to apply to it (liberation). But it is used to denote that (liberation) also. For it is found to be used in the following passages in the spiritual scriptures (adhyama Sastres४ such as the Taittiriya Araiya M¢ I. 27.3. Bhadrayakg and Talakara

Upaniends :~~

1. In that city there is a world-sheath of golden colour surrounded by lightWhoever knows that city of Brahman surrounded by aectar (bliss), to him the Supreme Self and Brahman grant long life, fame and progeny

2. " By it the wise, the knowers of Brahman, go up hence to the heavenly world, released' ". (Brh. J., 4.4 8)

B " He' verify who knows it, thus striking of evil becomes established in the most excellentendless heavenly world " (Kang J., IV ५.)

The nominal significance (of the word * starge') postulated by the Paur Knikas must be disregarded even ike that of the word agyakt¢' postulated by the Sankhyas, since in the very context (of the Katha Up) in the mantra (I. i 18) the word 'Carge tokg' which signifies the resultant of the combined ina and harma is explained even by others as meaning the 'abode called Vairaja, ' which is distinct from the world lying between the Sun and the Pole star.

Now, it may be said "The principle of signification (i. ८. being a world that is above the world of the Sun) being the same with regard to the place of Viraja, it is not a secondary meaning. (It is a primary one)." (To this we reply), the world of Brahman (abode of liberation} being the one that is above is not other than the primary sense. The usage such as " By the two path of sor go and spotargd liberation)", can be


1. Eans': tran. A se': tr



26
I. 19
KATHOPANISAD

justifed on the principle of Braw& j% ¢ ( a, the general term gets restrcted or account of the particular).

Or else let it be a zedoadary meaning since there is something to (contradict) its primary sense What is it that contradicts it? Listen attentively. In the first of the question-mantras "starge to a Baya kicoast: there is no fear whatsoever in the world of sourg", there is mentioned the complete riddence of sim by the words "There is no feat whatsoever. The absence of stuch fear of the form ' when through what sin would I fall indicated by the passage There is no confort even to one who is i wer ge it being transitory and having the fear of fall always," is meant here Indeed it will happen to one that is altogether free from sin. Bythe passages "There you are not* (K.J, 1, i. 12b) and "ne does not fear old age" are indicated freedom from old age and freedown from death. By the passage "Having crossed over both hunger and thirst " (K.U. . i. 12 c} are mentioned absence of hunger and absence of thirst, And so freedom from sorrow is mentioned by the word " Modign} getting beyoud sorrow (R.U. . i, f?d); by the words "" One enjoys in the world of Scanga" (B,C. . i. 12) are mentioned the nature of ling one whose desires get always realized and whose volition is always trae (Satya). This is (also mentioned in the scripturat passage + 1 he becones desirons of the crld of the fathers, verily through his volition there come his fathers (agrathiawi (He) attaining that world of fathers gets glorified" (CA. 0. VIII. 2. f. ) Since therefore the manifestation of the right Brahma-qualities (freedom from id etc ) laught in the €cripture is found here, it i: not proper to hold (that he word starge meams) attainnient of relative absence o! death and birth available in the fScarge-world of the Purana

For the same reason, in the Vidyndiraja of the eventh chapter of Jaimini's Prse in SHIran, it । stated that wikri acrifices that take subsidiaries from prakri acrifices which have their own establihed auridiaries), sucht


1. i very data to the coloard



I. 19.
27
KATHOPANISAD

a cury (sacrifice enjoined in the passage: sarynth cery Hirap brahavdredscha (PAS. VI. iv. I), which have to subsidiaries enjoined ia their context, which therefore, need subsidiaries and only those (subsidiariesthat are Vedic and belong to Marketindsa-sacrifices on account of there being the similarity of enjoinment by the three Vedasthe purpose of which is to enjoin actions to be done with the help of sacri. ficial dires (citaniad). This is stated in the Sastra Divic (of Parthasarathi MiBra} ths : " The group of Vedic subsidiaries presents itself through similarity of being Vedic (to the vilis) but the group of non-Vedic (gui) sacrifices being dissimilar canuot present itself

1t cannot be said : " Now for the recitation of formula (mAntra) * Exa e vayo b bry : This is thineo Vayu ! " which is cujoined by the passage " If one touches one sacri ficial post, one should utter (the mantra) + 'This is hine 0 vayn !", the cause must be 'the touch of the post, that is made according to vedic injunction, on account of the similarity of being Vedic. Now one cannot accept this view as this will refute the dikarart of the ninth chapter beginning with the titr@ * (It is in connection with ordinary (touch) since it is connected with sin (dosa. (1X 3. 9.,

(Reply) : The recital ejoined as stated above in the passage "If one touches the sacrificial post he should say This is ttine 0, Vayu ! ', is preceded by the prohibition ‘Verily the sacri icial post pnts on itself what went wrong during the sacrifice. Therefore the sacrificial post must not be touched. Therefore the recitation enjoined must have reference to ordinary touch which is prohibited and requires expiationL" Though thus there is no possibility of having anything to do with things that are vedic, it is only reasonable to accept reference to things that are vedic where there is nothing going against it

For this very reason, it is concluded aroupxctigroup diare that the sacrifice (4) enjoined in the pAusage (Yajurv¢ S. Krsna II. iii. 12) " As many horses as be Accept (egif, so many (oblation good - fou pan



28
I. 19
KATHOPANISAD

(offerings) to Varna should be ofier' " is on account of only the gift of horse during the performance of Vedic sacrifies and not in respect of gift of horses to friends out of love etc. which is forbidden by the passage t* One should not present animals with names - a \c$varize additi , and so requires expiation. Similarly it has been said by others in the sitra The rules as to dying by day and so on in order not to returu are given by Sunrtis for Yogins only. And those + 70 viz. Yoga and Samkhya are ruere Smri, not of scriptured character ' that there is to recognition in Vedanta of what is enjoined in the Smris, Mow there ore in the mantra beginning with "'Starge oke' it is only proper to take it to nean only the eight qualities of Brahmau, voidness of siu etc, which are established by the mystic literature (adhythma Sastra} Further, {i} since in the second question the attainment of immortality is rentioned thus = sargaloka aa tatta bhajante : those living in the world of starge attain in1ortality," {ii) since the word aniatta-* Ennorality" is used in the Upanisadic (ndiyatta) literature, he word 'in motta' in the passage (R.U. . . 28} * Having gone to those who never grow ofd and are immortal," means only the freed (souls and therefore could not mean relatively inmmortal' (beings) (iii) since fater on in the passages ** Therefore the Fire (altar Nacieta was piled by me. I have attained the sernal by means of the transitory things' (K.U. I, i. !0); and " let us be fapable of meditating upon the fire that to which Niciketa (alta1) leads, which is the feariess shore for those who want to cross the ocean of $d %dra}" (B.U. १. ii. 2); and only the Brahman is said to be attained by means of the Ajikets Fire_altar, the word * strated cannot mean the ordinary stat£


.pos. IT. it, a und . Thio in the translation that one can int but according to PMS }. . I he word 'brdiziya'\o the peogr area = would give rather than 'arrrpt'. The obtatiou are no bre otered by bin who gve &nd bet by him th1 receive or accept. The above in the translation of y Canatha kg.

  • The Vedate ra v. 4 21 stara Bo.



20
29
KATHOPANISAD

Moreover it is not consistent of the part of Nacilketas who is described as one who has turned a way fromn everything other than Brahman-- 'Naciketas would not choose anything but that " (K.U, f. i 29)--to ask for this f swarga' thatis tran . sitory. Further it is irmly established by the Minarhsakas in the Sutra ** Mukhyati ca acc0ddha locat ; o the other hand, the first, by reason of the first command as in ordinary life " (PMS XII ii. 25) that what Is mentioned first is strong only where there is IIatual com1 radiction between things that are equal in number, since the enjoinment (prayogavace in or prayoga-ciahi तेoes not permit non-performance of greater number of sujdaries when it is possible to abancoli only a smaller number of subsidiaries . where therefore things that are mentioned at the end are of greater number the principle that is tailght in the Sutra Byse sayat 36adiharmatted " alone is to be accepted. And it is said in the Vedanta Sutra { }. 34) regarding the cha1acteristics of the Soul, (jira iiga), nmentioned in the text, that it is to be reuounced on account of there being many more qualities per taining to the Supreme Self which are mentioned in the text (of the Pratardang Vidy¢) at the end" He verily takes one do the right act"; " This is the (vetLord of the world"; "This is the protecter of the world "; " 'The Bliss, the Unaging, the Ilmortal ". Enough now of this leugthy exposition : {{C|

I. i. 20.

vyayon prete vicisitsi mausye

'stilleke 41am askii caike ॥

stard dyint ysista8 tecydha

organ &sa words rich

The doubt which exists in respect of the main sonne hold he is and others he is not--I wish to know this tabght by you. This is the third of the boons.

COMMENTARY

Let me take up the subject Naciketas says " Ye- a + *wor* ..” what follows is stated by Bhagav£a Rananj



30
I. 20
KATHOPANISAD

touching this manta in the adhikaraa beginning with * The eater because of the mention of the mobile and the i!ihnobile' ($r Basya 1. ii. 3). He writes' " It is evident that his question is prompted by the desire to acquire knowledge of the true nature of the highest Self - which knowledge has the form of meditation on the highest Self- and by means thereof knowledge of the true nature of final Release which consists in obtaing the highest Brahnlan. The passage, therefore, 1S not merely concerned with the problem as to the separation of the son from the bodybut rather with the problem of the Self freeing itself from all bondage whatever, the same problemin fact, with which anothe! scriptural passage also is concerned, viz " when he has departed thee is nc more knowledge " (Bra. Up. II. 4. 12). The full purport of Naci . ketass question, tierefore, is as follows: When a man qualified for Releafe has died and thus freed himself from ail bondage there arises a doubt as to his exstence of Holexistence---a doubt dtue to the disagreement of philosoplders as to the true aatre of Release ; in order to clear up this doubt I wish to learn from thee the turne nature of the state of Release. Philosophers, indeed, bold many videy differing opi ions as to what constitutes Ret ase, Some hold that the Self is constituted by consciousnes only, and that Release consists in the otal destruction of this essential nature of the Self. Otherswhile holding the same opinion as to the nature of the Self, define Release as the passing a way of Nescience (ovidya). Others hold that the Self is in itself non-sentient, like a stonebut pUssesses, in the state of bondage, certain distinctive qualities, such as knowledge and so on. Release then consists in the total renoval of all these qualities, the Self remaiuing in a state of pure isolation {&aidya). Others, again, who acknowiedge a highest Self free fron ail inperfection,


4. CLe entire passage is quoted from Sri Bhasa 1. H. 12, It is here extracted from Thinaut's translation of the ar Bhasa (pp. 270 121 ४. Tibut has wrongy translated the B¢h. Up quotation, for it abould be translated viji&xdvaitically as "There is no more of the indi confusion all the bady



I. 20.
31
KATHOPANISAD

maintain that throngh connexion with limiting adjuncts that Self enters on the condition of an individha soul; Release then neaux the pure existence of the highest selfconsequent on the passing away of the limiting adjunct. Those, however, wbo uuderstand the Vedaata, teach as follows: There is a highest Brahman which is the sole canse of the entire universe, which is antagonistic to all evil, whose essential nature is infinite knowledge and blessedness, which cotmprises within itself nunberless auspicious qnalities of supreme excellence, which is different in inature fron1 all other beingsand which constitutes the inner Self of all. Of this Brahman, the indivi dual sols-- whose uature is 1salinited knowledge, aud whose only attribute is the intuition of the supre1ne Self-are nodes in So far, namely as they constitute its body. The true nature of these souls is, however, obscured by Nescience, ie. the influence of the beginningless chain of works ; and by Release the we have to understand that intition of the highest Self, which is the natural state of the individual souls, and which follows on the destruction of Nescience. When Nacietas desires atma graciosiy to teach him the true nature of Welease and the neaus to attain it, Yanna at first tests him by welling on the difficulty of comprehending Release, and by tempting him with various worldly enjoyments ' .

It is also stated under the Str¢ " And of three only there is this mention and question " (S. B. I, it. B) thus As his third boon he, in the form of a question referring to final release, actually enquires about three things, viz. the nature of the end to be reached, i.e. Release ; the nature of him who wishes to reach that end; and the nature of the means to reach it, i.e. of neditation assisteऍ by certain works."

And also in the Srutaprasi, it is stated thus: * The question of the nature of liberation is expressly stated as contained in the question•passage "Yeya (K, U. 1.i. 0).

The question relating to meditation and others is implicit in it from the manner of the auswer given. If liberation is the


1. p. 231 'riban!



32
I. 20
KATHOPANISAD


attainment of a qualitiless state, the means to it would be the cognition of the sentence-meaning (chydrtha). If the attainable is that possessing two characteristics (ubhaaligaka) 1he neans would be the meditation of it as such. Therefore knowledge of the nature of liberation requires the knowledge of what is rejated to it.

Therefore the mantra * YeyaH prete ... " has reference only to the question pertainiug to the nature of the freeतै but not merely to the nature of the individual soul, who is the agent and enjoyet required for the performance of actions, which have results enjoyable in the other world, and (who i: distiuct fron its body. Otherwise it must be noted that the test of allurings, bifers of provisions, manifold enjoyments and the showing that the object of his (Naciketas's) quest is extremely difficult to attain, will be foiled. verity, what Naciketas means here is as follows: Having heard from good souis that the individual soul on departing from its last body, becomes as one anifest with eight qualities of freedom from sin, & etc, "I questioned (Yama) abont the Fire leading to jiberation by the two questions beginning with "There is no fear at all in the world of Starge'. But now owing to contradictory statements of the disputants there arises the doubt in respect of it. Some maintain there is that soul of the form of one that is free fron sin which is described in the mantra "Swarglobe. 3b But there are others who assert - He is not ". Taught by you I would kuow this." This is the interpretation with which the passage in the reply " having heard of this nature of this Self aud well studied it the knower enjoys abandoning his body which is the result of his actions, attaining this subtlest (argumatra), and attaining his own nature with the eight characteristics of freedom from sin and etc." (R.U. . ii. 13), is in full accord. The meaning therefore is the same as is given below .

But some say that it is seen "In the Vedanta Shitra II. i. 4): It (the nature of the individual soul) is hidden on ccount of the Wi of the Supreme. Bondage and its reverse are truly due to it ", that the concealreat embordinately



I. 21.
33
KATHOPANISAD

mentioned in the past participle (tirohio-hidden) in the Stra is seen to be subsequently referred to in the next Sikra (III. 1, 5) * "Or it is through conjunction with its body", by the prononu in the masculine gender. In the vinard's Surg ('atyalakra v. i 1)* Reference by a pronoun to what is hidden in sands (compound) (is permissible) ", the reference to that which is subordinately mentioned in words formed with Krt and additz and other v¢ttis 1s accepted, Therefore let there be reference by the word' I am this in the passage "Naya agji ..." (K. ८. . i . z0} to briya iberation, subordinate}y indicated in the past participle brete' in the mantra Yeyond prete ..." etc. It cannot be said that the raising of such a doubt as to whether there is liberation or not ih respect of one who is fiberated is self-contradictory, even as the doubt as to whether there is or is not eating in the mlain who has eaten, because we cal accept that there is }iberation in general but we can reasonably raise a doubt ju respect of the particular nature of liberation ; and so the word this can refer to that particular natureNote if } be asked whene is the word "brayaH ' seen as signifying liberation, as it signifies only departure from ones body. In the Sruta, prakasikar, the word prayana is interpreted as signifying departure from the final (or last karmic) bodyaccepting the word as signifying departure from its body (in = general). (We reply) Be it so. However let the doubt be only in respect of the departure from ones final body, since the word 'this' could refer to it. If further it be said that it having been well determined already there can be no doubt about it. (We reply) True. But it would be reasonable to raise the doubt as to whether departnre from its final body laappeus just before the manifestation of the nature of Brahman (in him) (or after).


I. i. 21.

devai &gtrati ciRisitain pur

adhi svijczyam sured thermax

anyati para Nacibeto rissa

H& «o$aroksir ati ad straigh



34
I. 22
KATHOPANISAD

In respect of this, even by Gods doubts were euter tained before. Verfly this is not easily comprehensible . This truth (dharma) is subte 0 Naciketa5, ask for a different boon . Press tme not. Please press ne not Leave me please,

COMMENTARY :

Having been thus asked (to explain the nature of the freed (auka, Death (Mrtyn), deeming that one is not capable of reaching it since the thing to be taught was very difficult (to understand) but is likely to fall down in the middle of the streat1), speaks thus ** Degit atrapi... "

depair abi : Even by those Gods who know much

tra ¢sti : in respect of the soul that is freed,

vicinitsitat : doubts were entertained, namely

आari : the truth about the sol is not easily comprehensible

aturesa a roach: (because it is a very subtle truth (dhara. Dharma (truth in generai itself is difficult to comprehend. This is particularly very much so. This is the 1ntent1on.

anyai Param : different boon. The meaning is clear.

a roperosir : {at nd means prohibition, Duplication signifies vipsj, emphasis. Do not press further.

Eaw att syja: This, leave me

I. i. 22.

detar atrapi wicikitsi; file

thi ca mriyo yam a syijicyaa atth¢।

wikti casy toddrgai१० g labhy०

any Mara8 #ely easya kak¢it, ॥

Did not even the Gods entertain doubts about this, as Thou sayest ? 0 Death, that which thon so yest is not easily comprehensible, none else like thee to teach could be got, No other book whatever is equal to this,



I. 23.
35
KATHOPANISAD

COMMENTARY :

Spoken to thus Naciketas say9 :

devdit wrapi : the meaning is clear

  • w¢ cळ : even you 0 Death who have spokeu of the

nature of the soul as not easily compreheusible

tradra : Like you, such as you. The rest is clear.

I. i, 23.

Sathyy®ch patrapatra risvg

bght+ Kesh Mastihitarya g&vaz

bharner chardayalaman ynised

staya can jiwa Baraho av¢d icchasi : 23॥

Choose sons and graudsons that live a hundred years ; a great number of cattle, clephants, gold, and horses. Choose big empire on the earth. Yot yourself live as many years as you wish.

COMMENTARY :

Thus spoken to by Naciketas, Death (ry), having lade it certain that he (Naciketas) will not be leaving it in the middle ot account of the subject being difficult and thinking that in spite of his having (the power or) ability to understand the truth of the freed so such as this is not fit to be imparted to one whose mind is bett on worldly pleasures, spoke seductively so that the desire to be liberated (on the part of Naciketas) may get confirmed and steady.

8arthyuse ; the meaning is clear

bhael : of the earth

ayat@G : wide area or kingdom

rrise : choose

or brch : on the earth

nodhod ¢yatanam : abode with beautiful halls and stairs

prise : choose

•staryaw c¢... : for yourself : as many years as you wish to five is the meaning,



36
I. 25
KATHOPANISAD

I. i. 24,

etculya yadi anyuse grain

wrice witary circ¢jiv c¢ ।।

thubhau Acked an ed

Adinam +v¢ hamabhaja karoni। 24 ॥

If you think of any boon on a par with this, choose wealth and long life. O Naciketas! Be you on the wide earth. I sha} make you the object of desire of all desirable ones

COMMENTARY :

etct tulya : If you think ever of any other boon similar to the one mentioued, ask for that also. Enormous gold, pre• cious stones and the like and long life; this is the meaning.

edhi : Become ; a king' has to be supplied. (This is the form of) Second Person singular of the Imperative (lot) of the root as : to be

Exaa : Objects that are desired, that is, divine maids etc.

kanabhajan'; Ramcg means desire ; firabhak neans one who comes into contact with desire as its object. The meaning 1S " shall make you one who will e the object of desire on the pant. of those such as divine nnaids who are themselves objects of!desire. "

I. i. 25 :

ye ye kad durilabd kariyaloke

8arwin kamatischandatch brarthagyasa।

ima walk saraha sary

46 46arva \mbaaniyi mahusysia

abhir Intpratabib paricarayasvg

acketo waranam many braksi ॥ 25 ॥

Whatever desirable things there are rate in the nortal world, ask for all those desirable thiugs freely; these dannels with chariots and with musical instru nents. Verily, things like these could hardly be



I. 26.
37
KATHOPANISAD

attained by men. With these given by me get your self served. o Naciketas ! do not put any question regarding after-death.

COMMENTARY :

ciddoctah: As you please is the meaniug:

b¢ +n&H : Datmses with chariots and musical instru mments given by me are difficult to get by 1nen. This is the mean!g•

abhih: with these servantwonmen gifted by me get service donesuch as shambooing the feet, etc.

maravar any: After•death. In other words, the nature of the freed soul. It may be seen that there is no harm if the word 'death' though signifying departure from ones body im general, signifies the particular one (leparture) according to the context.

I i, 26.

$oo'blt orityasya १¢d Attakoict

sarvehiriyam jatayati kejah !

di agittam jvitam alba evg

tadioa vas tava rtya cite

o Death ! (all those enjoyable things) of man will be non-existent toorrowThese will wear out whatever power the sens-orgams have. All life is but brief. Let the conveyances, dance and music be only for 'Thee.

COMMENTARY :

Though thus allured Naciketas with unswerving heart speaks :

two ba W a : 0 Death + expatiated by thee these enjoyable things of men are such that they will become non-existent tomorrow. They will not last for two days. This is the meaning. Whateer power all the sense organs have, they will destroy, The enjoyment of celestial maids etc, will bring bout wear as of all the seases. This is what is meant her,



38
I. 27.
KATHOPANISAD

api s¢r© : even the life of Brahman is very brief, not to speak of the (tenure of life of those like ourselves. The inten tion is that even the longest life is not fit to be courted

श: chariots etc.

ILet be ; this is to be supplied

I. i. 27.

na witted tatparyo viousyo

!c¢syaahe vitten adrama cat th

jivisvario Mitgt size for

edras to the targniyya sa eva # 27 ॥

Man is not to be satisfied with wealth. We shall have wealth if we saw 'Thee. We shall live so long as Tho art lord. But the boon to be chosen by e is that alone

COMMENTARY :

a witted: Truly no satisfaction is seen in any ou account of wealth annassed since there is the axion Never has desire been q€nched through enjoying the desired objects". This is meant. Besides,

labeyantahe sitta ; If we have seen you we shall get wealth. What is meant is if there is seeing of you what dificulty is there in getting wealth ? Tibet, if it be said that long life unay be sought, he (Naciketas) replies,

jivisyano...Doring which time you sit (preside) as the Lord on the seat of ama. (The Parasnipatli) &isyaxi is according to Vedic exception sycycya). All that period our ife will last. Verily there is nobody who transgressing your coumand will bring about termination of our life. What is meant is that life will be the same whether a boon is got or not {to this effect). I'herefore the boon mentioned already in the mantra yey¢ preta.w' is the only one to be sought.

I. . 28

¢jyatari artij viety¢

rya artkyaj he addshah pra jana !

bidiyya sangratibramodi

bdidrge joi: to rank



I. 29.
39
KATHOPANISAD

Having become aware (of the nature of those that never age and are immortal, how can a man that ages have consciotusly any desire for that (which is transient enjoyment) ? Who realising the splendour and ecstacies (of the innortal) will have delight in life that is none too long ?

COMMENTARY :

jryata : knowing the nature of the freed who have neither old age nor death

»r@jawa : discriminating

jiryur artyah : afficted with old age and death ; this being

tadasthddh: Desinous of the objects such as divine

dansels, which get afficted with old age and death and others

है : How can be ? is the meaning

abhayyat a nig. .....: The splendours of the form of those of the scular orb

vatibrarodav : Different sorts of ecstacies caused by the enjoyment of Brahman ; all these

abhidhyaya : intelligently understanding

antidirghe: atyc$५e: too bgief

aihihe jivite : with (or in this worldly life (which is too brief) who can be pleased 1s the meaning

1. i. 29 :

Vyashinidam viciaisakti rhy०

yat shparay८ ding ; brahi ¢s At ।

yo'syam wor० gi¢b€ ¢provisto

dnyan tasma Nacibeta rize

o Death Tell me that regarding which (they) have doubts thts and which exists in the great After•death. Naciketas will not elect anything other than the bnon | which concrus the most esoteric.



40
II. 1.
KATHOPANISAD

COMMENTARY:

yasmin : About which : concerning which the great and other-worldly nature of the freed souls, (they) have doubts that alone teach me

yo'ye: Other than the boon which relates to the esoteric truth of the truth, Naciketas did not elect (to have(He write This is the word of the scripture (as it is neither the word of Yama nor of Naciketas).

This concludes the First Vall of Ahe First Adhyaya {{C|०f the Kathopanisod


II VALLI.

I. i. 1.

anyonecreyo'nyed unive freyes

the ubhe indthe purusa simitah

tayok &re addddinaya sadhy bhagua

hiysiterthad a y pre० vrite. ॥'

(What is good is different and verily (what js) pleasant is different; these two with different ends bind man. He who takes up the good among then does the right But he who elects the pleasant verily falls away from the supreme end.

COMMENTARY:

Having thus teated the disciple (Naciketas) and ascertained his firmness in the desire for liberatiou, Yama, deeming him it for instruction, praises the desire for liberation :

nyut rey; : The way of liber&tion that is praiseworthy is different, the way of enjoyment that is pleasant is quite different


1. i dddha Prs thatte'sys' = 'better.'



II. 2.
41
KATHOPANISAD

हैe . The Good and the Peasant

Hanuarte : having ends distinct from each other

ॐry&am : the mau

simitat: bind. Make the nan subject (rasya) to them selves

  1. ¢yo: Among these two

Greych: the good, liberation

adadandasya: to hin who strives after

sday bhavati : well-being happens.

y¢ y prey० ruite: But he who chooses the pleasant ४: eo: alone, indicates emphasis (Gadhario) crthat hiyte: falls down from the supreme end (puru- F?).

I. ii 2.

reyas cc preyas c¢ +manusya etch

ta4 8ainparity vinakti dhirah।

#reyo hi dihiro 'bhi preyeso trite

prey० gdo yoguesenrad write ॥ ४ ॥

The good and the pleasant approach man. 'These the courageous (brave)' one contemplating discriminates. Verily the brave prefers the good to the pleasant. The dull-witted chooses the pleasant for the sake of worldly welfare.

COMMENTARY :

reyas c¢ »reycs ca: the good and the pleasant

manuayam etc}: approach the man

ty : these two things, the good and the pleasant

&amp¢ritkya : discriminating, critically considering

wing : divides (separates, as the Swan (separates) milk and water

dhivrod: Brave, one that is pleased with his intellect, one who is intelligent


1. It can alse be the "iseman" as the commentary indicates that apec alse,



42
II. 3.
KATHOPANISAD

preyah all : preferable to the pleasant

Kreya j : the good alone

rite: chooses.

add: one of du•wit

yogakaseht: for the sake of worldly welfare (literally : earning welfare). Yoga means the increase of the body and kbar, its protection.)

preyah: the pleasant

vrntie : chooses.

I. ii. 3.

so to briyaH priyarpatt&ce ain

bhidhyjya Naciefo'kyasraksi

dit srian witt¢wayi avipto

ycosym jjanti bahato manusya} + 3 ॥

You O Naciketas ! who are such a one deeply considering, left the delightful enjoyments of delightful foruns. You did not accept this path of riches in which many men are lost.

COMMENTARY :

a am : You of such nature

priy : pleasant in themselves and {delightf!) in respect of their form

kann ; the desirable, women and others is the meaning प्thidhydya . : understanding as having the faults of being followed by pain and nixed with pain,

diyaBroasih: left, is the meaning

a ; this

witt¢wayin: of riches

Brian : low path trodden by foolish men

H¢ @dtga: have not taken up

y¢8y¢m etc. ; in which many men are lost : the meaning is elear,


4. cf. Apabda K. Cootnarase emi : Aakes ow KhojeisadNew Indian Antiqnary Vol. I, p. 35 holds yox and begara are "two vely different habits" ""It is betweek Yoga and Kera that the sluggard makes his ekhoice" cf. T. S. v.के. 12:ः ७Q= 'xysaw Praja Hat-Therefore it mean> ¥o¢ ca be , Bate ta's page"Yogault=ent"



II. 4.
43
KATHOPANISAD

I. ii. 4.

aitan { cie giarite visica

avidya i ca vidyeti jata ।

idyibhipsirm Naciketaka Hattye

a te kahi behavo kRupantत. ॥ 4

These two are far apart and mutually contradic• tory: that which is known as ignorance and that which is knowledge I think (you, O Naciketa, as one that seeks x11owledge. Many enjoyments did not a}]ure you.

COMMENTARY :

Aidya : That which is known as n?n•knowledge having the form of actions leading to enjoyment

1a cd widy¢t *at g : and lat which is known as known ledge having the form of the a wareness of ruth

te: 'wo

dra : altogether

visiोic . (are) having opposite ( directions, viparite : contra dictory to each other

widyabhipsia : Hion that seeks knowledge. In case the reading is widyabhbsite (t1 meaniug is one by whon knowledge is desired. 'The Past panticiple becomes the seconua member of the conmpound word, since it is included in Aifignj gara (Pani, 1, ii. 37), or else it is a case of Vedic exception (vyalygy).

वेnap: enjoyments

bahaved : though many

fr : you

Or tolopattu : Did not retract from the path of the Good (Greya). you are not subject to tenuptation : this is the hmeaning, lokupata : is an Imperfect from the root up with the suffix ya according to Pitint (II!. i. 23). But the omission of ya is a case of Vedic exceptioL. Or else this is the Vedic form of Athened derived from the root with the



44
II. 6.
KATHOPANISAD

suffix ye # omitted ; also the absence of a (is to be explained in the same way).

1. ii 5.

avidyyam antare tarta.nal

swayam dhird panditainanyontal

dendrayamana pariati d¢

andheave iya Mand athaudh]. ॥ 5 ॥

Being amidst ignorance, considering themselves as intelligent and learned, fools wander afnicted (with pains, such as old age, ilness etc.even as the blind ied by the blind.

COMMENTARY :

of the two paths referred to (in the previous mantra) Acialu ya ca vidycti .e.” he (Death) denounces the path of desirein actions :

aroidyaya : Non-knowledge of the form of desireful । actious

14tgre : in the 10idst of

Pattamaniah : existing as in the dense darkness

stayat (e€a) ; by themselves

dirk banditainanyonway : colusidering themselves as iute iigent and proficient (lea11]) in the scriptures

dgndranjyani) : nfering from pains caused by old age diseases and others

xida६ : fools

priyanti : wander. 1'be rest is clear. But some give the meaning taking the reading * larrayana14ax " (instead of * dandrayawaah "") as those whose inds are nelted by the fire of just for objects."

I. ii. 6.

na saparazvah pratiohiti balam

pronidyalam wittadobea m¢ham

ayath !oko Hasti para iti mana

butah bular $d€n apod१ate we



II. 6.
45
KATHOPANISAD

The seeking for the other world never happens to the immature, the inattentive and the deluded by desire for wealth. One who thirks that this world is and no other, again and again comes under my subjection.

COMMENTARY :

bjmbariyah : seeking the means to the other world

balam : to one who is itcapable of discrimination

bramidyantam : with iuattentive mind

vianoheld mu¢ha : one whose 1nental activities are subject to desire for objects

a pratibhati: does not occur

ayam eve toko 'sti : there is this world alone ; no other world exists. One who thinks thus becones subject to extreme torture done liy meThis is the meaning. That there is neither this world nor the other world is the meaning given under the Vedanta Shitg II . 43. * In respect of others, there are ascent and descenut after experiencing at the com mand of Death (samyamannam) because it is seen (in the scripture) that they go there "" by Vyasarya' who adopts the reading "" cycm loko Hasti para uta maji." In that case 'to hin' (asyg) is to be supplied. So also the particle and ' (cc).

nati : means the arregaat (duraini). The explanation for the statement that this word does not exist for him, is to be gleaned from the fact of his excommunication fron society by the orthodox (sist). The word durnmdi goes with the passage blah byat wasgow ipadyate !--again and again comes under my subjection.


1. This reading is not found in the text of SrtebrakainReferring to the passage quoted in the Sri. B" " var toc Austi para tii Har," the author of the struta P. gives the intended meaning in these words "atra extra can sekhars tyarthgh, 2. Raigarhmapuja thinks that to have this meaning the text must read yam loo Mast Agra te hai. So be says that the author of the Srt• fradika followed this reading. It must be noted here that in all the editions of the stribhasa and the Sr. P. the reading of the nuantra text in can b० & * &ava ki thi. The negative particle a before pars 1a doubtedly a cribal error.



46
II. 8.
KATHOPANISAD

I. ii. 7.

ravarayapi bahabhir bhaych

broauto'pi b¢hideo yah a widyuk।

caryo vaca usecosys abdh¢

-scargo jata #usalanq&fistack. I 7 ।

Who is not attainable by men even for hearing, whom many though hearing about cannot knowof whoru rare is anable expounder and rare is one that attains Him, and rare is one that knows Him, guided by well-trained (nen).

COMMENTARY :

yah : the well-known supreme Self

bahubhih: by many men

sravarayapi : for even being heard

7@ !rbaych : could not be attained; this is the meaning. The intention is that even the gain in hearing of about Him is itself the fruit of great and good deeds

+vantobi: Though hearing etc. The intention is , surely it is uot easy for all those that hear to attain clear knowledge of Him.

Scaryo takti : an able expounder and as able attainer of Hin are rare. This is the meaning,

calyo jaa : A knower of Hin) also taught by a proficient teacher (Gutu) is rare since it is stated (in the Gia VII. 3)Among thousands of nned a certain one strives after realization: among those that have nade attempts and realized , a certain one knows Me as I am." This is the intention,

I. ii. 8.

ho aredecreta proka ed

80ifieyobhudi cityw¢nak।

andyaprot८ gali stron Hasty-

diya Avatary aijubramhrjt ॥ 8॥

This (supreme self) is not knowable easily when taught by a man of inferior order (cnce it is con•



II. 8.
47
KATHOPANISAD

sidered in different ways' (by disputants). There is no access to it when it is not taught by another, since it is more "subtle than any thing of the subtle measure and is beyond reason.

COMMENTARY:

atgreija : by any of not superior order ; by an ordinary person, by one the result of whose study of Vedanta is only scholarship

adrena : by oue who deems his body to be himself

८&ct: the (Supreme) atnan (self)

s¥vije० ha: is not easily knowable

What is the reason ?

bahudha cityanmatch : considered in different ways; vadibhih: by disputants, is to be supplied

ananybrote : anagavend: by me who is not other than (who is one with the son that is tanght, that is, whose sole subject of knowledge is the Supreme alone (editin) - who has the perception of this soul as Brahman.

prote; when the soul is taught

gatih : what understanding there will be that under standing will not be there when it is taught by a person of inferior understanding. This is the meaning. Or else,

tra: here in the cycle of sandra

gatih: wheeling about st: there is not; this is the meaningOr else

anyaprole: when it is not taught by another but known by oneself attra gotir is : thene is no understanding.

When the reading is anyg¢rokte: taught by another, the meaning is that when it is taught by an inferior person there is no understanding of the (nature of the Self. If it be said that by whomsoever it is taught it is possible (to know) for one well-versed in reasoning (h¢¢ohakthing), the answer ia, aliy etc., because the put is more subtle than the subtle therefore its nature is beyond reasoning.

1,'$1': , D,

48
II. 10.
KATHOPANISAD

I. ii. 9.

six take air deaey;

ॐrodhyncite

andya preg ।

foodpi no by Nacitatch prash

This knowledge cannot be obtained through reasoning. Only when it is aught by another, o my dearest ! it is capable of being well known. The same knowledge you have attained to! You are one of irm resolution . 0 Naciketas I pray that enquiters of us may be like you.

COMMENTARY:

The same is said again.

ed nati: 'This knowledge relating to the Self

tarbe1 rahaki ng : Is not attainable through reasoning. Therefore it is not possible to know it My himself, even by one who is wel-versed in reasoning: this is the meaning.

prestig: Dearest. Only the knowledge imparted by a Guru different from one's own self brings about thatknowledge that leads to liberation. what is that knowledge? This is said in the words ys too h¢ct, what knowledge you have got; that is you have decided as one that is to be acquired, This is the meaning,

atyadria asi : You are one whose resolution is firuu

bca: indicates sympathy.

tcdrg: Let there be disciples like yotn.

1. ii 10.

jaiby the coad #y size

pc yedryEdit prvasce i direct 4 ।

to payi Naoteca citogeir

awiya drawi pratadoria asi tya « ॥ 10 ॥

I kno weathi transitory. Verily that eternal in not attrined through thing that are traits he



II. 11.
48
KATHOPANISAD


fire (alte) NECikete a constructed by me with transitory things. I have therefore attained the eternal,

COMMENTARY :

And again (Death) pleased says :

eved: treasure. The fordship such as that of Kubers and othersi.e., which are similar to (what I have shown), which are results of actions, are transitory, This I know.

arupa bet: the truth of the Self that is eternal

dry€g: By actions that are means of (getting transi. tory ends, or that are performed with transitory things. This is the meaning

+date : therefore

may: by me who know this

Addictah awi : The firealtar NEiketah

aniyai dravyaih: with transitory things

citaa : was constructed with a view to acquire knowledge leading to the attainment of Brahman

£herefore

ity®m : the knowledge which leads to the imperishable goal

by d¢tand answri : 1 have attained ; this is the nueaning.

For this reason there is no contradiction with the fact that the attainment of Brahman is brought about by knowledge (trad) alone

I. ii. 11.

reasy jagati pratistian

rator anatyam ¢blayasya praw ।

stom didd regayeir birthd

do drty diro N¢catosycardi३ ॥ 1 ॥

Having perceived the attainment of desired by the world which is the result of action and the far shore of earlessness, endles, full of great qualities, famous and eternal, o Nacircta61 you, the intelligent, rejected the desirable th frunnesk



'
'II. 12.
KATHOPANISAD

COMMENTARY:

Death describes Nacictag' fitness for learing (for being taught), which was mentioned in the previous mantra I. E. Bd)

vatoh : of karma, action (sacrifice)

protisthat: the result

jugatch parayaktiw: the attainment by the word of its desires of the form of objects such as women, existing in all the worlds upto the abode of the fourfaced Branan

ar?nd : having perceived (this)

Now he apeaks of the nature of Liberation (nod.

aranjya = @viatioam : nou•destructibility

abhyasa dram = atyarthirdhayatpg : absolute free- don from fear

sional do : The group of great qualities such af freedom from siu, unfailing desires & etc.,

urugayan" =trbirti : Fame and stability

Perceiving all these also as belonging to liberation, you have rejected the worldly desirables due to your keeu discri mination. This is the meaning or else all these (adjectives) may be construed as belonging to the Supreme Self. Seeing the attainment of all desires in the nature of the Supreme Self itself which is of the form of liberation (ooksa) and that It is the support of all the words and that It is itself of the form of infinite results of sacrifice (you have rejected the orldly desirables.

I. ii. 12.

tax durdarईan gidian aupravitax

guhahitam gathogreshapuranam

cdhydragogadigamena decam

आcod diro Harshkokay ahadi, 12 ॥


1. Aada K coorGrass : ibid, abhayam Pram abhayan tium prem in III,-that a vargaloke (yatra) ne bhayan kineaniati t. 12 cf. Av.X, 8, . V : II. B-Pr४Up. 4. 10 2 ctAnna R.wrawami : togin makedyrogynumn- rbe eeetingy pribed largoing (ctride or step ot ." 1. 12 A'EOFPAN AND The brave (soul) knowing, through the realisation attained by meditation upon the Self, the God dilieult of being perceived, hidden, entering (and) residing in the cave (heart, indwelling, (and) begin ningless, abandons both pleasure and sorrow. CoMEN'TARY : (Death) answers the third question with the following to mantras : dardarsaw : incapable of being perceived as stated in

  • Who is not attainable by men even for hearing...(I. ii. 7.) ”

gi¢w : hidden by hon•knowledge which is of the form of action that obscures apravistan ; that has entered into all beings guitam : residing in the cave of the heart purana : beginningless (aucient) udhyatnayogadhigged : by means of eadydayogy, that is, concentration of the mind, having withdrawn it from objects, on one's self which is to be described (hereafter) in passages * An intelligent per°on should put his speech into his mind " (I. iii. 13} and "When these five sense-organs along with the nind are still" (J. iii. 19.) By means of that cleans, by means of the knowledge of the individual sel. devow: the Supreme S¢l£ +t@va: knowing ; this is the intention. What is uneant is that that knowledge of the individtial son is the means to the knowledge of the Supreme Self. haagasokay: both pleasure and grief incident upon the attainment and non-attainment of the desires of objects of Sapse T. ii. 18. stacctext s@w¢crigrhya artyah barhya dharma au can ¢g । sc nodece oddian Ai codhv¢ rem aadha Nacci¢csaw many ॥ ४॥ 1. et ?ir Up + couby Valternatau पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१५६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१५७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१५८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१५९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१६९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१७९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१८९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/१९९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२०९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२११ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२१९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२२९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२३९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४७ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४८ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२४९ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५० पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५१ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५२ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५३ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५४ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५५ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५६ पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५७

"https://sa.wikisource.org/w/index.php?title=कठोपनिषद्भाष्यम्&oldid=220177" इत्यस्माद् प्रतिप्राप्तम्