पञ्चीकरणवार्तिकम्

विकिस्रोतः तः
पञ्चीकरणवार्तिकम्
सुरेश्वराचार्यः
१९७०

! श्री: । w 4. श्रीसुरेश्वराचार्यकृत पञ्चीकरणवार्तिकम् ॥ अभिनवनारायणेन्द्रसरखतीविरचित वर्तिकाभरणारल्य व्याख्यासहितम्। PAÑciKARANA VĀRTIKAM BY SRİ SURESWARACĀRYA with the commentary VÄRTIKÄBHARANAM by NARAYANENDRA SARASWAT 97 Sri Yani Vilas Press, Srirangano, Tiruchirapalli-6. Edited by T. H. WESWANATEHA SASTRI, Nyāyaširomaņi; Vyākaraņasiromai; Vedānta Vidvan; formerly of the Government Oriental Manuscripts Library, Madras, now of the Oriental Manuscripts Library, Adyar, Madras, CONTENTS Foreword ... i-ii Introduction ... iiii Pañcikaraam by Sri Samkara Bhagavatpäda ... is 2 Paācīkaraņa Vārtikam by Sri Sureśvarācārya with eommentary ه 3 •ه هn33 Index of verses ... i-ii FOREWORD Sri T. K. Balsubramania Iyer, of revered memory, athe founder of Sri Vani Vilas Press, Srirangam, unbarthed from among the manuscripts in the Tanjore Saraswati Mahal Library, two unpublished works attributed to Srī Sureśvarācārya, viz., VédāntasāraWartikaraja-satigraham and Paicikarana-Vairtikain and published them as one booklet many decades ago. The latter is genuinely a work of Sri Suresvarācārya. At the request of the Sringeri Suresvaracarya Adhisthana Jirnoddhara Mahotsava Committee and the Akhila Bharata Samkara Seva Samiti, Siromaņi T. H. Wiswanatha Sastri selected from the Govt. Oriental Manuscript Library, Madras, an instructive Samskrit commentary Pañci karagna vārtikam, known as Wartikibharanain, written by Sri Narayanendra Sarasvati. It is very lucid and will benefit all interested in Advaita philosophy. A detailed preface from the pen of Sri T. H. Viswanatha Sastri, a learned Samskrit research scholar, has been added to it. The text with the commentary and the Preface, along with the text of Sri Adi-Sarikaracarya's Paicia karanan, has been issued as a supplement to the commemoration volume published by the above committee at the time of the Kumbhabhisekam at Sringeri. Finding that the supplement would be Serving a larger public if printed and issued as a separate booklet, the Sri Wani Vilas Syndicate Ltd., Srirangam applied for permission to the committee to do so and the committee has been kind enough to grant it. The syndicate expresses its gratitude to the committee for the same. The importance of the work will easily be realised once it is read. It should be in the hands of every astia, who seeks after Truth. It is priced moderately. The syndicate hopes that the public would make the best use of this booklet. Srirangam K. V. SUBBARATNAM, May, 1970 Chairman, Sri Yani Vilas Syndicate Ltd. Po R E FA C E Papeikaranam is one of Sri Sushkara Bhagavatpada's prakarapas and, like the Daksihamirtl as taka, is very popular. The latter is the cream of advaita Vedanta, and the former elucidates the nature of samadhi and deep meditation on the prarava. The two works have several commentaries, and are held worthy of recitation thrice a day. Sivanarayana Tirtha emphasises this point in the concluding verses of his commentary: मुहुर्मुहुः प्रिर्यं शिष्ये संबोध्याह सुरेश्वरः । प्रमादस्तु न कर्तब्यः इयभिप्रत्य सादरम् । इमां विद्यां प्रयतेन योगी सन्ध्यासु सर्वदा । समभ्यसेनिंहामुत्र भोगानासक्तधीः सुधीः । There is another Pañerikaraņam in the Government Manus cript Library, Madras, (s). No 4636), a much later work composed by Abhinava Sadasivendra, a disciple of Ramacandrendra. The following are the commentaries on Bhagavatpada's Pañcikaraam :- 1. Pañcikaraņa Vārtika by Sri Sureśvarācārya. 2. Pacīkaraņa Vivaraņam by Āmandagiri (Ālandajiana) with a sub-commentary called Tattvacandrika by a disciple of Krsna Tirtha and Jagannātha Asrama. 3. Paīcikaraņa bhāva prakā sikā by Abhinava Nārāyaņendra. Pacikaraņa Vivaraņam by Prajānandayati 5. Papcikaraņa Vyākhyā (ārparya candrikā) by Rärmananda Sarasvati aud 6, Pāficikaraņa Vvākhyā (Atmānusādhana) gonnentator not known Sri Suresvara's Parcikarapa Partika has the following neatares:-s 1. Paācīkaraņa Vārtika Vākhyā-Vārtikābharanam by Abhinava Nārāyaņendra Sarasvati 2. Partika Wiyaranan by siyanaraya nananda Tirtha, a dis ciple of Sivarāmānanda - both in prose and verse. 3. Pañeikaraņa Vārtika Vākhā (author mot known ), Number one in the above list is the preșent publication, The text of the Warrika (consisting of 64 verses) has been published by the Sri Vati Vilas Press. Srirangam, along with another work, Vedanta Sara Vartikaraja sanigraham, also, ori doubtful grounds, attributed to Sri Suresvara. The commentator Abinava Nārāyaņedra Sarasvati, vas a disciple of Jianendra Saraswati, who was a disciple of Kaivalyers dra Sara svati. It is not known whether this ! ñā rendra was the same person who corposed Tattyahadhini, a commentary con Bhatt-roji biok gita's Sidifanta Kaunudi. Nothirg Incore is known ahout Abhin: via Nariya pendra. Since he refers to Anandagiri who belonged to the firrernth century, he is a much later writer and may be assigned to the seventeenth century. The other works of Abhinn vana räyarendra include Pacikaraņa Vākhyā- Abhirrāraprakāśika a direct commentary oth Bhagavatpāda's Faicikarapan. Tikas con Aitareyórarisad bhāga, Čāndagopanigai bāsa, Prasnoponistā blāja, Muņģa kopanišad bhāgy, Kahopamiyad biāgya ad Kempanišad bhasya and Anandalahari. The catalogus catalogorum mentions two other persons bearing the name of Abhinava Narayanendra Sarasvati. One was the Guru of Parama sivendra Sarasvati, and anthor of Vedānta namaratnasahasran and Siyagiiitiitparya praka Sikd, and the other was the Guru of Sarkara Yati, author of Subrahmaņya bihugjaňga. The manuscripts used in editing this work are as under:- A paper manuscript written in Devanāgari script preserved in iii the Government Oriental Manuscripts Library, Madras, under' R No. 2724 d. which was trascribed in i 9 i 8-9 from a manuscript of Stiapāni Warrier of Tekkemadam, Trichur. It has been bound with three other works, KSurikopaniyad dipika, Atharyasikhopanişad dipikā apud Gopalatāpini Upanişad dipikã. The press copy is based on this manuscript, A manuscript D. No. 4641 in Telugu script contained in a pain leaf bundle. This was used for purposes of collation. My thanks are due to the Curator, Government Oriental Manuscripts Library, Madras for kind permission to use the manuscripts and to the Akhila Bhārata Sathkara Seva Samiti for affording the opportunity to edit and publish this work. Madras, Miao Si. . . WSWANATEÅ ॥ पञ्चीकरणम् ॥ (श्रीमच्छंकरभगवत्पादाचार्यप्रणीतम्) अथातः परमहँसानां समाधिविधि व्याख्यास्याम: । ओों सच्छब्दवाच्यमविद्याशबले ब्रह्म । ब्रह्मणोऽव्यतम् । अव्यक्तात् महत् । महतोऽहृंकारः । अहङ्कारात्पञ्चतन्मात्राणि । पश्चतन्मात्रेभ्यः पञ्चमहाभूतानि ! पश्चमहानुभूतेभ्योऽखिलं जगत् ॥ पश्वानों भूतानामेकैक द्विधा विभज्य स्वाधभार्ग विहायार्धभाग चतुर्धा विभज्येतरेषु योजिते पश्वीकरण मायारूपदर्शन। अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपश्वद्यते । ओों पञ्चीकृतपञ्चमहाभूतानि तत्कार्यै सर्वे विराडित्युच्यते । एतत्स्थूलशरीरमात्मनः। इन्द्रियैरथोपलब्धिर्जागरितम्।। एतदुभयाभिमान्यात्मा विश्वः । एतत्त्रयमकारः ॥ अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि, तत्कार्ये च पश्चप्राणाः दशेन्द्रियाणि मनो बुद्धिश्चेति सप्तदशकं लिङ्गं भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्स्रुक्ष्मशरीरमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वम इत्युच्यते । तदुभयाभिमान्यात्मा तैजसः । एतत्त्वयमुकारः ॥ R पञ्चीकरणम ॥ शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । एतत् कारणशरीरमात्मनः । तच्च न सत्, नासत् , नापि सदसत् । न भिन्नम्, नाभिन्नम्, नापि भिन्नाभिन्नै कुतश्चित् , न निरवयवम्, न सावयवम्, नोभयम् । कि तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यम्। सर्वप्रकारज्ञानोपसंहारे बुद्धः कारणात्मनाऽवस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं मकारः ॥ अकार उकारे, उकारो मकारे, मकार आँकारेSहम्येव । अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः , नाज्ञानम्, नापि तत्कार्यम् । किं तु नित्यशुद्धबुद्धमुक्तसत्यस्वभावै परमानन्दाद्धये प्रत्यग्भूतचैतन्यँ ब्रह्मैवाहमस्मीत्यमेदेनावस्थानं समाधिः । ‘तत्वंमंसि' * ब्रह्माहमस्मिं? * प्रज्ञानंमानन्दं ब्रह्म ? * अमात्मा ब्रह्म ' इत्थादिश्रुतिभ्यः ।। इति पञ्चीकरणं भवति । पश्चीकरणं संपूर्णम् ॥ pabawakawasiwsiwnw 1 ຫນີ້ l ॥ पञ्चीकरणवार्तिकम् ॥ ( बार्तिकाभरणसहितम्। ) ഞ്ഞ }; iത്ത श्रीगणपतये नमः । अविघ्नमस्तु । ! औं-मत्वा श्रीदक्षिणामूर्ति झानेन्द्रगुरुरुपिणम् । विवृणोमि यथान्यायं पञ्चीकरणवार्तिकम् ॥ इह खलु परमेश्वराराधनार्थमनुष्ठितैर्निल्यादिकर्मभिः परिशुद्धान्तकरणाना तत एव निल्यानिल्यवस्तुविवेकेहामुत्नार्थभोगविरागशमादिसाधनसम्पन्मुमुक्षुत्वाख्यसाधनचतुष्टयवतां ब्रह्मजिज्ञासूनां परित्यक्तसर्वकर्मणां परमहंस DDBDDBD DDDDDDDDDDDDDDBS SyuDD DS वात्मन्याचरे?दिति समाधिर्विहितः । स च समाधिरोङ्कारेण कर्तव्य इति ओमिल्यात्मार्न युञ्जीतेति तैत्तिरीयश्रुतौ विहितः । युज समाधाविति स्मृतेः । स समधिरोङ्कारेण कर्थ कर्तव्य इलाकांक्षायों र्त प्रकारं वक्तु भगक्ता भाष्यकारेण पञ्जीकरर्ण नाम प्रकरणमुपदिष्टम । तत्प्रकरर्ण ब्याबिख्यासुर्भगवान् वार्तिककारश्चिकीर्षितस्योक्तानुक्त दुरुक्तचिन्तात्मकस्य तद्वयाख्यान्*य वार्तिकस्य निर्विघ्नपरिसमाप्तिप्रचयगमनसिद्धयर्थै’, ओकूरक्षथशब्दश्या द्ववेव ब्रह्मणः पुरा । काझै भित्त्वा विर्याितौ तस्मान्माङ्गळिकावृभौ । 1。D.464墓研,攻函ās守可芭京q邻门 ८. अ. [ अरएयोपनिषदा ! 留,领、枣子目 पच्चीकरणवार्तिकम। इति स्मृतेरोङ्गारोचारणं 'तदर्थतत्वानुस्मरणात्मकं मङ्गळमाचरनू प्रकरणस्यार्थ संक्षेपेण श्रोतृबुद्धिसौकर्यार्थ कथयति - ओोङ्कारस्सर्ववेदानां सारस्तत्त्वप्रकाशकः । तेन चित्तसमाधार्न मुमृक्षुणां प्रकाश्यते ।। १ ।। ओङ्कार इति । तेनोङ्कारेण चित्तपमाधानै प्रकाश्यत इति सम्बन्धः । चित्तसमाधानं ब्रह्मात्ममेदाकारतयावस्थानै, अखण्डब्रह्माकारवृत्तिरूपेण परिणामः, न तु शास्त्रान्तरप्रसिद्धचित्तवृत्तिनिरोध इत्यर्थः । अहं ब्रह्मास्मील्यमेदेनावस्थानै समाधिरिति मूले वक्ष्यमाणत्वात् ।। * समाधिस्संविदुत्पत्तिः परजीवैकतां प्रती'ति स्मृतेश्च ।। *ततश्चित्तस्याखण्डाकारवृत्तिरूपं ज्ञानं येन प्रकारेणोङ्कारेण जायते स प्रकारः प्रकाश्यत इत्यर्थः । ओङ्कारस्य ज्ञानजननप्रकाश°सामर्थ्यमाह-तत्त्वप्रकाशक इति। तत्त्वमस्यादिवाक्यवन्महावाक्यवििधया विधिमुखेन नेति नेतीति वाक्यवन्निषेधविधया च तत्त्वभ्रंकाशकत्वं तस्य श्रुतिस्मृतिप्रसिद्धमिल्ययैः ॥ ननु तत्त्वमस्यादिवाक्येभ्यः ओङ्कारस्य को वा विशेषः ? येन ओंकारेणैव चित्तसमाधानै प्रकाश्यते तन्नाह - सर्ववेदाना सार इति । मृदिव घटशरावादीनां, सर्ववेदानुस्यूततया कारणत्वातेषां सार: 'ओंकारेण सर्वा वाकू संतृण्णेति' श्रुतेरिल्यर्थः । अयमाशयः - तत्त्वमस्यादिवाक्यानां मध्ये केनचित् वाक्येन चित्तसमाधानप्रकारे प्रकाशिते अप्रकाशितवाक्यान्तरं * ध्यायिनां ततो वाक्यात् समाधानासिद्धेः वाक्यान्तरेष्वपि तत्प्रकाशयितव्यै स्यादिति यन्नगौरवं स्यात् । ओकारेण तत्प्रकाशने तु तस्य सर्ववेदवाक्यसारत्वात् सर्वत्र वाक्ये समाधानप्रकारः * प्रकाश्यत इति न पृथक् कार्यः स्यात् । ओंकारेणैव सर्वेषां चित्तसमाधानसिद्धेश्च न यत्नान्तरं कार्यमिति वा लाघवमिति । l • अ. तदर्थपरिसमाध्स्यर्थ ! 8. अ. तलिस्य । १. अ. नास्ति। 4. अ. न्तराध्यायिनां । 6- अ. प्रकाशत । स्तव्याश्यम् । t किं च वेदोचारणस्य पापनिवर्तकत्वस्मरणालौकिकवाक्यापैक्षया वेदवाक्योच्चारणस्यार्थस्मरणद्वारा ज्ञानप्रतिबन्धककल्मषनिवर्तकत्वेन शीघ्रमप्रतिबन्धज्ञानोत्पादकत्वै विशेष इति वक्तव्यम् । अर्थबोधकस्वस्योभयत्नापि तुल्यत्वेन प्रकारान्तरेणातिशयस्य वक्तुमशक्यत्वात् । एवं च सति ओकारस्य सर्ववेदसारवेिन सर्ववेदात्मकत्वातदुख्रारणस्य सर्ववेदोचारणत्वाततो बहुकल्मषनिवृत्या शीधमप्रतिबन्धज्ञान ततो भवति । किं च , ओमिल्यात्मार्न युञ्जीतेल्यादिबहुश्रुतिषु तस्मिन्नादरदर्शनाञ्च तेन * चित्तसमाधार्न प्रकाशनीयमिति । तत्राधिकारिणमाह-मुमुक्षूणामिति । अन्न चोङ्कारप्रकाश्र्यं तत्त्वं विषयः , मोक्षः काम्यमानत्वान्मुख्यं प्रयोजनै, चित्तसमाधानशब्दिर्तं तत्त्वज्ञानमवान्तरप्रयोजनम् , प्रकरणस्य फलस्य च जन्यजनकभावस्संवन्धः , अधिकारिणः स्वकीयप्रयोजनकर्वे * प्रकरणेन संबन्धः, मुमुक्षुरधिकारील्यनुबन्धचतुष्टयॆ प्रवृल्यङ्गमर्थादुक्तमिति द्रष्टव्यम् ॥१॥ इह भगवता भाष्यकारेणाध्यारोपापवादाभ्यामू ओकारेण प्रत्यग्ब्रह्माभेदप्रतिपत्तिप्रकारं दर्शयितुमधिष्टानस्य वास्तर्वै रूपम् अध्यारोप्यप्रपञ्चस्य सृष्टिं च सिद्धवत्कृत्य अध्यारोपमात्रमन्नूदितम् ॥ वार्तिकाचार्यस्तु उत्तानुक्तद्विरुक्तचिन्तात्मकत्वाद्वार्तिकस्यानुक्तं तदुभयै वक्तुकामः आदावध्यारोपात्पूर्वमवस्थितमधिष्ठानामस्वरूपमाह अासीदेकं परं ब्रह्म नित्यमुत्तमविक्रियम् । तत्स्वमायासमावेशाद्वीजमव्याकृतात्मकम्। २ ।। आसीदेकमिति । ब्रह्म देशकालवस्तुपरिच्छेदश्यूत्र्य अत एव एकै सजातीयविजातीयस्वगतभेदशून्ये परं परमानन्दरूपै नित्यमुक्त कलत्रयेऽपि ALSMAMALALSLeLSLSLeLSLLALS ASSLALAMALSMeLeLM LA AqSqMqMSALALLSSMSeLeeLeASASiASLSLM AM qLqe MAAALS SS SSL qSLALeMM S LLeMqLALAL LASSAeLeLALAqLLeTeeLeLeArALAqLAS AS g तेनैव समा 2 प्रयोजनजन t पञ्जीकरणवार्तिकम। सर्वानर्थप्रपञ्चसंबन्धशून्यै सच्चिदानन्दात्मकं वस्त्वासीत्सष्टः प्रामित्यर्थः । 'सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीर्य' 'आत्मा वा इदमेक एवाप्र. अासीन्नान्यकिश्चन मिषत्,? * विज्ञानमानन्दं ब्रह्म ? * सत्यै ज्ञानमनन्तै ब्रह्म ? इत्यादिश्रुतिभ्यः इत्यर्थः । यद्यप्यद्वितीयस्य आसीदिति कालसंबन्धो न युक्तस्तथापि श्रोतूणां प्रतिपत्तिसौकर्यार्थे कालसंबन्धमारोप्योपदिशतीति बोध्यम्॥ ननु जगदुपादानस्य कालत्रयेऽपि कर्थे तत्संबन्धशून्यत्र्वे तत्राह - अविक्रियमिति । निरवयक्वेन विभुत्वेन च परिणामपरिस्पन्दयोरसंभवादुपादानत्वमपि न तस्यास्तील्यर्थः ।। * कर्थे तर्हि तत्तेजोऽसृजतेल्यादिश्रुतिभिरुपादानत्वाभिधार्न ब्रह्मण इल्याशैक्य तत्त्वतोऽन्यथाभावित्वलक्षणपरिणाम्युपादनत्वासंभवेऽपि माययाऽतत्वतोऽन्यथाभावित्वलक्षर्ण विवतोंपादनत्वे संभवतीत्याह -- तत्स्वमायेति । स्वस्य ब्रह्मणः शक्तिभूता स्वस्मिन्नवध्यस्ता माया स्वमाया तस्याः समावेशः अध्यासिकतादात्म्यं तस्माद्भीजमुपादानमित्यर्थ: । शुक्त्यादेविंक्रियां विनापि रजतायुष्पादनत्वदर्शनातू , अविक्रियस्यापि जगद्विवतपादानत्वमविरुद्धमिति भाव: हैं। ननु यत्र यत्कार्यै सूक्ष्मरूपेण वर्तते तदेव तस्य कार्यस्य बीजं, अन्यथा तन्तूनामपि घर्ट प्रति * कारणवै स्यात्तथा च निल्यमुक्त ब्रह्मणि प्रागुत्पतेः जगतः सूक्ष्मरूपासंभवातू , कथं तद्वजत्वमत अठ्ठ - अध्याकृतात्मकमिति ।। * खभावतो नित्यमुक्तस्य सूक्ष्मकार्याश्रयत्वासंभवेऽपिं मायायां तत्संभवात् तद्द्वाराऽव्याकृतात्मकमनभिव्यक्तनामरूपात्मकजगदाश्रयः । * तद्धेर्दं तर्हि अव्याकृतमासीत्तन्नामरूपाभ्या'मिति श्रुतेः । अतो बीजत्वं युक्तमित्यर्थः ॥ २ ॥ एवं ब्रह्मणः प्रपश्चोपदानत्वमुपपद्येदानीं तस्मिङ्गगत अध्यारोपार्थं त्सूट्टिमाइ - }, तर्हि क्रथं 3. बजर्व 8. स्वती सव्याख्यम । s तस्मादाकाशमुत्पन्नै शब्दतन्मात्नरूपकम् । स्पर्शात्मकस्ततो वायुस्तेजो रूपात्मकं ततः ॥ ३ ॥ आपो रसात्मिकास्तस्मात्ताभ्यो गन्धात्मिका मही ।

  • तस्मादिति । तख्य स्थूलाकाशवैलक्षण्यमाह - शब्दतन्मात्नरूपकमितेि । शब्द एव तस्मिनाकाशे मात्रा मीयते न विवकाशदातृत्वशान्तत्वघोरत्वादयो यस्मिन् तच्छब्दतन्मात्रै, तदेव रूपै यस्य गुणगुणिनोरमेदात्। तदा शब्दमालमेव गम्यते । अवकाशदानादिव्यवहारविशेषादयो न सन्ति यस्मिन् तत्सूक्ष्ममाकाशमिल्यर्थः । तदुक्तं विष्णुपुराणे -

तस्मिस्तस्मिश्च सा मात्रा तेन तन्मात्रता स्मृता । न शान्ता नापि ते घोरा न मूढास्ते विशेषतः ॥ इतिं । स्पशात्मक इत्यादावेवमेव योज्यम् ॥ ततद्भूतानामसाधारणगुणान् पूर्वपूर्वकारणगुणानुस्यूट्या प्रासगुणान्तराणि च संगृह्याह शब्दैकगुणमाकाशं शब्दस्पर्शगुणी मरुन् ॥ ४ ॥ शब्दस्पर्शरूपगुणेखिगुर्ण तेज उच्यते । शब्दस्पर्शरूपरसैः गुणैरापश्चतुर्गुणाः ॥ ५ ॥ शब्दस्पर्शरूपरसगन्धैः पश्वगुणा मही। शबैदैकगुणमिति । पूर्वपूर्वभूतभावमापन्नस्यैव ब्रह्मण उत्तरोत्तरभूतीपादनत्वात् पूर्वपूर्वगुणानुस्यूतिरुतिरस्मिन्याय्येति भावः ॥ सूक्ष्मभूतानामुपतिमुक्वा तेवीं कार्यमाह - 1, तदिनि ! & पञ्चीकरणवार्तिकम } तेभ्यः समभवत् * भूतं लिङ्गं सर्वात्मकं महत् ।। ६ ।। तेभ्य इति । लिङ्गशरीरं च ज्ञानेन्द्रियाणि पञ्चैवेत्यादिना वक्ष्यमाणं । ननु इन्द्रियाणि अईंकारकार्याणि, प्राणास्तु करणाना सामान्यवृत्तिरिति सांख्याः पौराणिकाश्वाहुः । तत्कथे भूतकार्यवं अत आह-भूतमिति । भूतात्मकं तत्कार्यमित्यथैः ।। * अन्नमयं हि सोम्य मनः ' इत्यादिश्रुतेश्चक्षुरादीनां तेजआदिभूतैः अपचयदर्शनात् तेजअदिभूतग्राहकत्वाच्च भौतिकत्वमित्यर्थः । सर्वात्मकमिति । हिरण्यगभौपाधिभूतस्य समष्टिलिङ्गशरीरस्य सर्वव्यष्टिलिङ्गशरीरव्यापित्वात् सर्वात्मकत्वमित्यर्थः ॥ यद्वी वैशेषिकादयस्तु चक्षुरादीन्द्रियाणि भौतिकान्येव; तानि शरीरेण सह जायन्ते, सहैव नश्यन्ति । न तु शरीरान्तरसंचारिचक्षुरादिकरणसङ्घातरूपै लिङ्ग नाम किंचिदस्ति । मन एव तु केवलैं शरीरान्तरसंचारील्याहुः । तन्मर्त निराकरोति -सर्वात्मकमिति । क्रमेण प्रतिपद्यमानदेवादिसर्वशरीरेषु प्रविश्य तेषामात्मतया वर्तमानमित्यथैः । केवलस्य व्यापकस्यात्मनः स्वत उत्क्रान्त्यादीनामसंभवात्, * तमुत्क्रामन्तॆ प्राणोऽनूरुक्रामति प्राणमनूत्क्रामन्तं सर्वै प्राणा अनूष्क्रामन्ति' इति श्रुतेश्च , * तदापीतेः संसारव्यपदेशादिति' न्यायाच्च करणसमुदायरूपमात्मन उत्क्रान्त्यायुपधिभूतै लिझैं शरीरान्तरसंचारीति अङ्गीकर्तव्यमित्यर्थः ॥ अत्रेदमवधेयम् - मायायाखिगुणात्मकत्वात् तत्कार्याणि भूतान्यपि तादृशान्येव ! अत्र भूतानां सात्विकांशेभ्यः प्रत्येकं श्रोत्त्रादीनि पञ्च ज्ञानेन्द्रियाणि जायन्ते । तेभ्यो मिलितेभ्यः पञ्चभ्यो मनोबुद्धयर्हृकारचित्तात्मकमन्तःकरणै `जायते । तेषामेव राजसांशेभ्यः प्रत्येकं कर्मेन्द्रियाणि वागार्दीनि पञ्च क्रमेण जायन्ते । तेभ्य एव मैिलेितेभ्यः प्राणादिपञ्चवृत्तिकः प्राणो जायते । तत्र चित्ताइंकारयोर्मनोबुद्धयोरन्तर्भावेनान्तःकरणस्य द्वैविध्ये सति ज्ञानेन्द्रियपञ्चकं, 4• सूत्रं হৰলিয়াম্ফ অন্ম । e कर्मेन्द्रियपञ्चकं, वृत्तिभेदेन पञ्च प्राणाः, मनो बुद्धिश्चति सप्तदशकं लिङ्गं तेभ्यस्समभवदिति । एवमेव समष्टिलिङ्गशरीरं हिरण्यगर्भोपाधिभूर्तं गोव्यक्तिषु गोत्वमेव व्यट्रिलिज्ञेश्वनुस्यूर्त जायते । इय|स्तु विशेषः - कृत्स्नब्रह्माण्डकारणतयाऽनुस्यूतेभ्यः सात्विकेभ्यः सूक्ष्मभूतेभ्य. एकैकतः समष्टिज्ञानेन्द्रियाणि, समुदितेभ्यस्तेभ्य एव समष्टयन्तःकरणैः, एर्वे राजसेभ्यः कर्मेन्द्रियाणि प्राणाश्च जायन्ते । समष्टिलिङ्गारंभकतया तदनुस्यूतेभ्यः कृत्स्नेभ्यः सात्विकादेिभूतेभ्यः व्यष्टिकरणानीति । अतएव सगुणब्रह्मोपासकस्य समष्टयपरिच्छिनसगुणब्रह्मभावेन परिच्छेदाभिमाने निवृते व्यट्रिलिंङ्ग समष्टिलिङ्गतां प्रतिपद्यते । ततश्व हिरण्यगभौंपाधिलिङ्गाभिमानेन हिंरण्यगर्भता. प्रातिरितेि तत्र तत्र भाष्यकारादिभिरुच्यमानं संगच्छते । अंशकार्यस्य अंशिकार्यान्तर्भावादिति। ६ । एवं लिङ्गशरीरवत्तभ्य एव भूतेभ्यः पञ्चीकरणेन स्थूलतामापन्नेभ्यः समंटिव्यटिस्थूलशरीरं जातमित्याह ततः स्थूलानि भूतानि पञ्च तेभ्यो विराडभूत् । पश्वीकृतानि भूतानि स्थूलानीत्युच्यते बुधैः ॥ ७ ॥ तत इति । सूक्ष्मेभ्यो भूतेभ्यः स्थूलत्वाविष्टवेषेण जातानि स्थूलानेि भूतानि। तेभ्यो विराट् स्थूल शरीरं द्विपकारमपि अभूदित्यर्थ:। अलपि भूतेभ्योंशिभ्योऽण्डैः तर्दशेभ्यः पिण्डमिति उपाख्यवैश्वानराश्मकत्वप्राप्तिः पूर्वोक्तरीया द्रष्टब्या । सूक्ष्मभूतेभ्यः भिलानि स्थूलानि जातानीति भ्रमै वारयति-पश्वीकृतानीति। तान्येव पश्वीकृतानि सन्ति स्थूलानीयर्थः । पश्चीकरणप्रकारमाई :-to पच्चीकरमवार्तिकम। पृथिव्यादीनि भूतानि प्रत्येक विभजेद्वद्विधा। एकैकें भागमादाय चतुर्धा विभजेत्पुनः ॥ ८ ॥ एकैकं भागमेकस्मिन् भूते संवेशयेत्क्रमात् । ततश्चाकाशभूतस्य भागाः पश्च भवन्ति हि ।। ९ ।। वाय्वादिभागाश्वत्वारो वाय्वादिष्वेवमदिशेत् । पञ्चीकरणमेतत्स्यादित्याहुस्तत्ववेदिनः ॥ १० ।। पृथिव्यादीनीति । एकैकं भूतं द्वेधा विभज्य तश्ोरेकं चतुर्धा विभज्य चतुरो विभागान् तत्तद्वयतिरिक्तभूतवतुष्टये योजयेत् । ततश्च स्वांशोऽर्धमितरभूतानामंशाश्चत्वारोपि मिलित्वाऽधैमिति एकैकं भूर्तं पश्चात्मकं संपद्यत इत्यर्य: । वाय्वादीति । वाय्वादिभागाश्वत्वार आकाशभागोऽर्घ च मिलित्विा आकाशभूतस्य भागाः पश्वेति यॆण अन्वयेन योज्यम् । वाय्वादिष्विति । वायुभागोऽर्धं भूतान्तराणां चतुणाँ भागाश्चत्वारस्ततश्च वायोभगाः पञ्च भवन्तीत्येवं क्रमेण सवैत्रतिदिशेदित्यर्थः । अत्र केचिद्वाचस्पतिमिश्रमतानुसारिणः पश्धीकरणं यद्यपि संप्रदायसिद्धे तथापि युक्तिविरुद्धत्वात्तिवृत्करणमेवादरणीर्थ। पञ्जीकरणपक्षे पृथिव्यादिभागाना, आकाशवाय्वोः प्रवेशे रूपवत्वात्महत्वाच तयोश्वाक्षुषत्वं स्यातू । यद्याकाशादिभागानामाधिक्यादितरभागानां च स्वल्पवादविकेत स्वल्पस्याभिभूतत्वातू 'वैशेष्यातु तद्वदस्तद्वाद' इतेि न्यायेन चाक्षुषत्वाभावः, तर्हि आकाशार्दी पृथिव्यादिभागकल्पना व्यर्था, तेषां व्यवहारागोचरखात्। अथावि श्रुतििसद्धवादेव कल्यत इति यद्युच्येत, तथापि त्रिवृत्करणमेव श्रुतिसिद्धे, 'तासां त्रिवृतं त्निवृतमेकैकां करवाणीति? श्रुतेः । न पञ्चीकरणं নাম্বুবংশাত্মন্বিলাৰু । तत्राद्द - इत्याहुस्तत्ववेदिन इति । श्रुतिस्मृतिन्यायतश्ववेदिन इत्यर्थः । लक्ष्याख्यम ! ) rt श्रुतिस्तावदाथर्वणे ‘पृथिवी च पृथिवीमात्रा च' इल्यादिना स्थूलसूक्ष्मभूत्तकथनप्रस्तात्रे ‘वायुश्च वायुमात्रा चाकाशश्चाकाशमाना च' इति तयोरपि स्थूलसूक्ष्मभेदं दर्शयति । स्थूलत्वं च पञ्चीकृतत्वमेवान्यस्यासंभवात् ।। * पञ्चीकृतानि. भूतानि स्थूलानीत्युच्यते बुधै:' इत्युतत्वाच । स्मृतिरपि स्कान्दे ब्रह्मगीतासु पञ्वीकृत्य शिवाज्ञयेत्यादिः । न्यायश्च श्रुतौ त्रिवृत्करणोक्तिबलादत्रिवृत्कृतानां स्थूलव्यवहाराष्नर्होर्व गम्यते; अन्यथा तदुतिवैयर्थ्यांत । अत्रिवृत्कृनभूतकार्याणामििन्द्रियादीनामतीन्द्रियत्वेन स्पष्टव्यवहागदर्शनाच्च त्रिवृकिरणमर्थवदिति वक्तलैंग्रेम। एवं पच्चीकरणाभवे आकाशवायुम्यामपि स्पष्टावकाशदानादिस्थूलव्यवहारो न स्यादिलेवै श्रुतिस्मृतिन्यायादिमत् पञ्चीकरणमङ्गीकर्तव्यम् ! निवृत्करणश्रुतिस्तृ, छान्दोग्ये भूतन्नयसृष्टिश्रुतिः यथा पञ्चभूतोपलक्षणार्था वियदधिकरणन्यायेन , तथा निवृत्करणश्रुतिरपि पञ्चीकरणोपलक्षणार्था । चाक्षुषत्वापत्तिस्तु वैशेष्यातु तद्वाद इति न्यायेन अर्थभूयस्त्वादेव परिहृतेति भावः ॥ ८-१० ॥ एवमुपोद्वृततया सृष्टिमभिधाय नित्यमुक्ते अत्मनि अन्नर्रिमस्त*द्बुद्धित्वेन मायाकार्यवेन च तस्य आरोपत्वै चोक्तम्।। इदानी तस्य ओङ्कारेणापवादसौकर्याय आरोपितस्य कृत्स्नस्य हैविध्यकरणार्थ पञ्चीकृतेत्याद्याचार्यवाक्यं व्याचप्टे - पार्श्वीकृतानीत्यदिना । पञ्चाकृतानि भूतानि तत्कार्य च *विराङ्भवेत्। स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः ।। ११ ॥ विराट्शब्दार्थमोह- स्थूल शरीरमिति । अनेन व्यष्टिसमष्टिशरीरद्वयमप्युक्तम् । ननु तस्य स्थूलशरीराङ्गीकारे, अस्थूलमित्यादिश्रुतिविरोध इत्याशङ्कय वस्तुतः अशरीरस्यः शरीरसंबन्धासम्भवं वदन् तस्य मृषत्वमाह -- अशरीरस्य चेति । चोऽवधारणे । वस्तुतः कालत्रयेऽपि शरीस्सम्बन्धरहितस्येत्यथैः * ॥ ११ ॥ t. तद्रूपत्वेन ।। 2 विराड्भूत् à. द्वितस्यैवेत्यर्थः । ጻጻ पीकरणवार्तिकम। मनु इन्द्रियैरर्थोप छर्दिं परेिति मूलमनुपपन्नं । अद्वितीयात्मनि इन्द्रियादैिमेदाभावात् । अरोपितस्य तस्य सत्वेऽपि इन्द्रियाणां जडानां खतः' प्रवृत्त्यसंभवः । न चात्माऽसङ्गः तत्प्रवर्तको भवति । अतस्तेषां विषयसंबंधाभावादर्थीपलब्धिने संभवतीत्याशङ्गयाह - अधिदैवतमध्यात्ममधिभूतमिति ख्रिधा । एक ब्रह्म विभागेन भ्रमाद्धांति न तस्वतः । १२ । अधिदैवतमिति । अधिदैवनिमित्यादिषु सप्तम्यर्थेऽव्ययीभावः । देवतासु विद्यमार्न दिगादिकमधिदैवञ्नम् । अत्मनि कार्यकरणसंघाते शरीरे विद्यमानै श्रोलाद्यध्यात्मम् । भूतेषु विद्यमानै विषयभूर्त शब्दादिकमधिभूतम । * तेभ्यः समभव' दिति वार्तिके भूतानामिन्द्रियाणां च सृष्टिः कण्ठरवेणोक्ता } इन्द्रियसृष्ट्युक्त्यैव समष्टीन्द्रियाभिमानिचैतन्यानामेव देवतात्वात् तत्सृष्टिरप्यर्थादुक्तेति निविधस्याप्यात्मन्यध्यारोपो दर्शित इति भावः ।। १२ ॥ एवं सति इन्द्रियैरर्थोपलब्धिरिति वाक्यमुपपन्नं , तेन देवानां इन्द्रियप्रवर्तकत्वोपपत्तिरिल्याह - इन्द्रियैरर्थविज्ञानं देवतानुग्रहान्वितैः । शब्दादिविषयं ज्ञानं तजागरितमुच्यते । १३ । इन्द्रियैरेिति । एर्व सति देवतानुप्रहान्वितैरिन्द्रियैरर्थविज्ञार्न जायते । तत् ज्ञार्न जागरितमुच्यते इत्येर्वै वाक्यभेदेन ज्ञानपदद्वयस्या'न्वयो द्रष्टव्यः । यद्वा, इन्द्रियजन्यज्ञानम्, अन्यत् शास्रानुमानादिजन्यं ज्ञानै च सर्वै जागरितमिति ज्ञानपदद्वयस्यापुनरुक्तिः । अत्रोपलब्धिरित्युक्त तुरीये गतः, अतः अर्थेति । विषयोपलब्धिरिल्यर्थः । सुषुप्ते अज्ञानस्य विषयस्योपलब्धेरर्थपर्दै शब्दादिपरत्वेन व्यास्यार्त शब्दादिविषयमियनेन। तथापि स्वझे वासनारूपशब्दाद्यर्थोंपलब्वे • 4. स्याप्य । 数、1 磐 स्सत्वात् अतिग्र्याप्तिवारणाय इन्द्रियैरित्युक्तम् । न च तत्रापि इन्द्रियाणि दृश्यन्ते इति श्वाच्ये तेषां वासना'रूपत्वात् । न च वासनारूपैरपि तैरर्थीपलब्धिस्तत्रास्तीति वाच्यम् - वासनारूपाणां तेषामर्थानामिबिाविषयत्वेन” साक्षिणा 'भास्यमानत्वमेव न तूलब्धौ करणांचं । तत्प्रतीतिस्तु जाप्रकले करणत्वप्रतीते; तद्वामनामात्रं देवतानुग्रहाभावेन मुख्यकरणत्वाभावादिल्याशयेन देवतानुग्रहान्वितैरित्युक्तम् ॥ नचैवमपि मनः करणं तत्रास्तीति वाच्यै तस्येन्द्रियत्वाभावात् * मनस्सर्वेन्द्रियाणिच ' इत्यादिश्रुतौ इन्द्रियेभ्यः पृथग्गणनात् । अत एव श्रुतेरिन्द्रियत्वाभावनिश्चयातू 'मनष्षष्ठांनीन्द्रियाणि' इत्यत्र विजातीयेनैव संख्यापूरण कार्य। यजमानपश्चमा इडां * प्राश्येल्यत्रावृत्विजापि विजातीयेन यजमानेन संख्यापूरणदर्शनात् । सजातीयेनैव संख्यापूर्णन्यायस्तु गुहां प्रविटाविल्याधिकरणसिद्धसन्देहस्थल एव , न तु मानान्तरेण विजातीयत्वनिश्चयस्थलेऽपीति भावः । खप्ने मनस अर्थोपलबैिध प्रत्युपादानत्वेन करणत्वाभावाश्च न तदादायाति3यातिरिति । न चैवमपि समाधिमूर्छयोरव्याप्तिः । तत्रेन्द्रियैरुपलब्ध्यभावात् तयोर्जागरणत्वादिति वाच्यं, मूर्छायाः ‘मुग्धेऽधैसम्पत्तिः परिशेषा'दिति न्यायेनाजागरणत्वात्, समाधेस्तुरीयावस्थात्वेन अजागरणत्वाच्चति ।। १३ ।। इदानीमध्यात्मादिविभागं सुखप्रतिपत्यर्थ विविच्य दूर्शयति-क्षेत्रमित्यादिना ईश्वरोऽत्राधिदैवतमित्यन्तेन । श्रोत्रमध्यात्ममित्युक्त श्रोतव्यै शब्दलक्षणम् । अधिभूतं तदित्युक्तं दिशस्तत्त्राधिदैवतम् ।। १४ ।। 1. मात्र । 2. मिव विषयात्वेन | 8. भास्यल्वादे ब्र । 4 भक्षयन्तील्यत्र । অস্ত্ৰীক্ষািবদ্যালাবিন্ধম! अत्राधिभूतमिति तत्तदिन्द्रियविषय उच्यते । शब्दस्वरूपं श्रोत्रेन्द्रियस्थः विषय इत्यर्थ । एवै सर्वत्र योज्यमू । दिश इतेि। दिश: श्रेत्र भूत्वा कर्णी प्राविशनिल्यादिश्रुत्या दिगादीनामधिष्ठातृदेवतात्वावगमात्तषु तथात्वमङ्गीकार्यमित्यर्थः एतेन जीवाधिष्ठिनानामेवेन्द्रियाणां प्रवृत्युपपत्तेस्तदधिष्ठाध्यो देवता न सन्तीति वदन्तो वैशेषिकादयो निरस्ताः । श्रुतिविरोधादसंगस्य जीवस्याधिष्ठातृत्वानुपपत्तेः । यद्यपि श्रुतौ अग्रेिवांग्भूत्वा मुखें प्राविशदिल्यादिना वागग्न्यादिक्रमेणाध्यात्मादिविभाग उक्तः तथापि तदुपादकतद्ग्राह्यभूतक्रमेण तत्रापि ज्ञानेन्द्रियपूर्वकत्वात् कर्मन्द्रियप्रवृत्तः तदुत्पादकप्राह्यभूतक्रमेणाध्यात्मादिक्रम इहोक्तः ।। १४ ।। त्वगध्यात्ममिति प्रोक्तं स्प्रष्टव्यं स्पर्शलक्षणम् । अधिभूतं तदित्युक्तं वायुस्तत्त्राधिदैवतम् ।। १५ ।। वायुरिति । यद्यपि 'ओषधिवनस्पतयो लोमानि भूत्वा त्वचै प्रविशक्षिति ? श्रुनौ ओषधिवनस्पतीनां लग्देवतावमुक्तम्। तथापि तेषां देवतात्वाप्रसिद्धेस्तेषामधिष्ठाता वायुरेव ओषध्यादिशब्देनोक्त इति मत्वा इह वायुरित्युक्तम् । वृक्षाणां वायव्यत्वं च श्रुत्यादिप्रसिद्धमिति भावः ॥ चक्षुरध्यात्ममित्युक्तं द्रष्टव्यं रूपलक्षणम् । अधिभूतं तदित्युक्तमादित्योऽत्राधिदैवतम् ।। १६ ॥ जिह्वाध्यात्मं तयाssखाद्यमधिभूतं रसात्मकम् । घरुणो देवता तत्र जिह्वायामधिदैवतम् ।। १७ ।। जिह्रेति ।। रसात्मकमास्वाद्यमधिभूतमित्यन्वयः । वरुणो वा र्तं गृद्धातील्यार्दी व्याधिविशेषे वरुणशब्दप्रयोगात तद्वद्यावृत्यर्थ देवतारूपी वरुणो संव्याख्यम ! ጀኞኣ - جعـــــــسفڅخه sधेिदेवतमित्युक्तम ! वरुणस्याधिष्ठातृत्वात् रसस्य चाबात्मकत्वात् 'शत्रो मित्नश्र्श वरुणः ' इत्यन्न " देवतानुगतस्य गणनाच्च तत्र देवतेति भावः ॥ घ्राणमध्यात्मपित्युक्तं घ्रातव्यं गन्धलक्षणम् । अधिभूतं तदित्युक्तं ° पृथिव्यत्त्राधिदैवतम् ।। १८ ॥ ब्राणेद्रियस्य पार्थिवत्वात् पृथिव्यभिमानिदेवतायास्तन्न देवतात्वमुचितभिति पृथिव्यत्राधिदैवतमित्युक्तम् ! यद्वा * दिग्वातार्कप्रचेतोश्चीति ? संप्रदायश्लोके अश्विनोर्बाणाधिदेवतात्याोकेः, बडवाभूतसूर्यपत्तीनासिकाम्यां निर्गतत्वेन पुराणप्रसिद्धश्च तयोरेवाधिदैवतत्वौचिल्याच्च इह पृथिवींशब्देन तावेवीलौ । अधूतौ वा इमौ मनुष्यचराविष्यत्न तयोर्मनुष्यवत् पृथिवीसम्बन्धश्रवणात् । यद्यपि * वायुः प्राणो भूत्वा नासिके प्राविश ? दिल्यत्न वायोदेवतात्वमुकै तथापि नासिकासंचारिश्वासरूपवायोर्गन्धग्रहणसहकारित्वमावेण तथोत्तम् । वस्तुतस्तु तत्र वायुशब्देन तत्सहचारी पूर्वोक्कदेवतैव ग्राह्मेति न विरोधः ।। १८ ।। वैशेषिकादयः - कोर्मन्द्रियणि न सन्त्येव इस्ताद्यवच्छिन्त्रात्मनि प्रयत्नोत्पत्तौ ततः एव हस्तादौ व्यापारोत्पत्तिसंभवादित्याहुः । तदयुक्तं, अग्निर्वाग्भूत्वेल्यादेश्रुतििविरोधात् । कुणित्वादिप्रापककर्मप्रतिबद्वन्द्रियाभावे कुणित्वगुवाद्यसंभवापतः । अन्यथा तत्तदोलकावच्छिन्नात्ममनस्संयोगादेव ज्ञानोत्पत्tिसंभवेन ज्ञानेन्द्रियाणामप्यभावप्रसङ्गचेत्यभिप्रेल्य कर्मन्द्रियेघूत्तं विभागमाइ वागेित्यादिना । वागध्यात्मभिति प्रोक्तं वक्तव्यं शब्दलक्षणम् । अधिभूतं तदित्युक्तमग्निस्तत्वाधिदैवतम् ॥ १९ ।। वागादयश्च यथाक्रमै राजसाकाशादिभूतकार्याणीति बोद्धव्यम् ॥१९॥ .. अ. इन्द्रिय देवंत्ता · । 2. अश्विनावच्चिदैवतम् । १६ पञ्चीकरणवार्तिकम् । हस्तावध्यात्ममित्युत्तमादातव्यं च यद्भवेत् । अधिभूतं तदित्युक्तमिन्द्रस्तत्राधिदैवतम् ।। २० ।। इन्द्र इति । 'इन्द्रो मे बले श्रितः” इति श्रल्या इन्द्रस्य बलाधिष्ठा तृत्वाद्वलस्य बाह्रोबैलमिति श्रुत्या बाहुधर्मत्वादिन्द्रो हस्ताधेिदैवतमिल्यर्थः । पादावध्यात्ममित्युक्तं गन्तव्यं तत्र यद् भवेत् । अधिभूतं तदित्युक्तं विष्णुस्तत्राधिदैवतम् ॥ २१ ।। विष्णोर्विक्रमणादिकर्तृत्वाद्विक्रमणहेतुपादाधिष्ठातृत्वं तस्योचितमिल्यर्थः॥ पायूरिन्द्रियमध्यात्मं विसर्गस्तत्र यो भवेत् । अधिभूतं तदित्युक्तं मृत्युस्तत्त्राधिदैवतम् ।। २२ ॥ उपस्थेन्द्रियमध्यात्मं स्त्र्याद्यानन्दस्य कारणम् । अधिभूतं तदित्युक्तमधिदैवं प्रजापतिः ॥ २३ ।। प्रजापतिरिित । यद्यपि 'आपो रेतो भूत्वा शिझै प्राविशक्षि'ति श्रुतावपां देवतात्वमुकम् ; तथाप्यन्नाप्शब्देन तदुपलक्षितपश्चभूतोपाधिकः प्रजापतिरेवोक्तं इति भावः ।। २२-२३ ॥ मन्तव्योद्धव्यादिक सर्व यद्यपि श्रोतध्यादिरूपमेव तथापि मन्तव्यत्वादिरूपेण श्रोतव्याद्यपेक्षया मेदमङ्गीकृत्य तेषां मनअादिविषयत्वमाद्द मन्तव्यमित्यदिन • मनोऽध्यात्ममिति प्रोक्तं मन्तव्यं तत्र यद्भवेत् । अधिभूतं तदित्युक्तं चन्द्रस्तत्त्राधिदैवतम् ॥ २४ ॥ बुद्विरध्यात्ममित्युक्तं बोद्भव्यं तत्र यद्भवेत् । अधिभूतं तदित्युक्तं अधिदैवं बृहस्पतिः ॥ २५ ॥ सव्याक्ष्यम् । vs बृहस्पत्यादीनां तु बुद्धयादिदेवतत्वमागमादवगन्तव्यम् । इतरेषां तु

  • अनिर्वाभूत्वा' इत्यादिश्रुतौ तथावै स्पष्टमिति ॥ २४-२५ ॥

अहङ्कारस्तथाध्यात्ममईंकर्तव्यमेव च । अधिभूतं तदित्युक्तं रुद्रस्तत्त्राधिदैवतम् ।। २६ ।। चित्तमध्यात्ममित्युक्तं चेतव्यं तत्र यद्भवेत् । अधिभूतं तदित्युक्तं क्षेत्रज्ञोऽत्राधिदैवतम् ॥ २७ ॥ तमोऽध्यात्ममिति प्रोक्तं विकारस्तस्य यो भवेत् । अधिभूतं तदित्युक्तमीश्वरोऽत्राधिदैवतम् ।। २८ ।। क्षेत्रज्ञः साक्षी ; ईश्वरस्तु मायाप्रवर्तकः जगत्कारणमिति भेदः । एवमध्यात्मादिविभागै प्रदर्य इन्द्रियैरथॉपलब्धिर्जागरितमिति वाक्ये इन्द्रियग्रांडूर्ण करणोपलक्षणार्थमित्यभिप्रेष्य वदन् वाक्यार्थमुपसंहरति बाह्यान्तःकरणैरेवं देवतानुग्रहान्वितैः । स्र्व स्र्व च विपूर्य ज्ञाने तज्ञागरितमुच्यते । २९ । बाहोति । अन्न ज्ञानमिति कर्मेन्द्रियव्यापाराणामुपलक्षर्ण, अन्यथा कर्मेन्द्रियस्यासंप्रद्दापातात् खरूपनिरूपणवैयथ्यै स्यादिति ॥ २९ ।। तदुभयाभिमानीयत्रोभयशब्दार्थ वदन् तद्वाक्यार्थमाह येर्य जागरितावस्था शरीरं करणाश्रयम् । यस्तयोरभिमानी स्याद्विश्व इत्यभिधीयते । ३० । येयमिति । विश्वस्य स्थूलसूक्ष्मकारणंशरीरत्रयाभिमानित्वात् सूक्ष्मशरीर'ग्रहणाय शरीरं करणाश्रयमित्युक्तं । अत एव तमश्शुब्दितकारणशरीरं अपि 1. अ. संग्रहाय । 4ද් पञ्जीकरणवार्तिकम। तमोऽध्यात्ममित्यत्रोक्तम् । अन्यथा जागरावस्थोक्तिप्रस्तावे तस्यानावसरप्रसङ्गात् | तचेह शरीरग्रहृष्णेन गृहीतमिति बोध्यम् ॥ ३० ॥ ननु * तत्कार्ये च विराड्भवे' र्दित्यत्र समष्टिव्यष्टिशरीरयोरभिधानात् समष्टौ च वैश्वानरशब्दितस्य वैराजस्याभिमानित्वात कर्थ व्यष्टयभिमानिनो विश्वस्य तदुभयाभिष्मानित्वमिलत आह विश्र्श्व वैराजरूपेण पश्येद्वेदनिवृत्तये । विश्वमिति । वैराजस्य रूपमिव रूपै यस्य सः तथा । भावप्रधानो निर्देशः, वैराजरूपत्वेनेत्यर्थः । वैराजैः विश्वात्मत्वेन पश्येदित्यर्थः । हिरण्यगर्भरूपेण चिन्तयेदिल्यादावयेवमेवार्थः । यथाश्रुते विश्वस्य वैराजान्तर्भावे विश्वस्य प्राधान्यै न स्यात् । तथा च सति प्रल्यगात्मबोधनै न भवेत् । वैराजदीनामीश्वरावस्थामेदवेन प्रत्यगात्मावस्थभेदत्वाभावात् । तथा सति * अकारमात्रं विश्वः स्यात्? * अकारं पुरुषं विश्वमुकारे प्रविलापयेत्' इत्यादिवक्ष्यमाणा विश्वादिप्रधानव्यपदेशाः विरुध्येरन्निति । एतदुक्तं भवति - एकत्रैव चैतन्थस्य समष्ट्ष्यिध्यभिमानभेदेन भेदात्, जीवनामपि 'सर्षे जीबाः सर्वमयाः? इर्तिं श्रुत्या अपरिच्छेदात् परिच्छिन्नव्यष्टयभिमानकृतः परिच्छेदभ्रमः। तन समष्टिव्यटयोः स्थूलत्वसाम्येनाभेदे चिन्तिते *परिच्छेदाभिमाननिवृत्या परिच्छेदभ्रमनिवृत्तौ तदभिमानिनोरपि विश्ववैराजयोरभेददर्शनै स्यादिति ।

  • एत‘त्रयमकारः ? इ्ञादेिनोक्तम् पदानां मालाष्ट्रं चाभेदै श्रौतक्रममनुसृलैव, 'अकारमात्रं क्श्ःि स्यात? श्ल्यादिंना क्क्ष्यामीत्यभिसंधीय अपश्धीकृतेल्यादिंनीतर्फे द्वितीयपादं व्याचट्टे ड्रानेन्द्रियील्वादिनाज्ञानेन्द्रियाणि पञ्चैव पश्च कर्मेन्द्रियाणि च * ।। ३१ ॥

4 • अ, परिछिन्न 2. क्या ! শুভধান্ত অনু। 慧 श्रोत्रं त्वङ् नयनं * घ्रार्णं जिह्वा धीन्द्रियपञ्चकम् । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ।। ३२ ॥ मनो बुद्धिरहङ्कारश्चित्तं चेतश्चतुष्टयम् । सङ्कल्याख्यं मनोरूप बुद्धिर्निश्रयरूपिणी ॥ ३३ it अभिमानात्मकस्तद्वदहङ्कारः प्रकीर्तितः । अनुसन्धानरूपं च चित्तमित्यभिधीयते ।। ३४ ॥ सङ्कल्पाख्यमिति । सङ्कल्पवृत्तिरूपेण परिणतमन्तःकरर्ण मनः इत्यर्थः । निश्चयाख्यवृत्तिपरिणतै च बुद्धिः । अभिमानवृत्तिपरिणतमन्तःकरणं अहृङ्करः । पूर्वोत्तरानुसंधानरूपवृत्तिमच्चित्तमित्यर्थः ॥ मनो बुद्धिरहङ्कारश्चितै चेति चतुष्टयमू । संशयो निश्चयो गर्वः स्मरणै विषया इमे । इत्यभियुक्तोक्तेः । तन्न गर्वोऽभिमानः , स्मरणमनुसंधार्न, विषयाः साध्या वृत्तय इत्यर्थः ।। ३४ ॥ प्राणोऽपानस्तथा व्यान उदानाख्यस्तथैव च । समानश्चेति पञ्चैताः कीर्तिताः प्राणवृत्तयः ॥ ३५ ॥ खं वाय्वग्न्यम्बुक्षितयो भूतसूक्ष्माणि पञ्च च । अविद्याकामकर्माणि लिङ्ग पुर्यटक विदुः ॥ ३६ । पुर्येष्टकमिति । ऎकैकं पञ्चकमेकैका पुरी, मनआदिचतुष्टयमेका पुरी, कामादिकं प्रत्येकमेकैका पुरीति पुर्येष्टकं । एतच्च ज्ञानेन्द्रियादिपञ्चकं जीवस्य भोगसाधनत्वात् तदुपाधित्वेन तदवस्थानप्रदेशत्वाच्च पुरीव राज्ञः पुरीत्यर्थः । .. श. जिह्वा घ्रार्णे चेन्द्रियपञ्चकम् የቋቁ ঘন্ত্রীক্ষাংখাম্বাবিন্ধাম । f ज्ञानेद्रियाणि खछु पञ्च तथापराणि कर्मेन्द्रियाणि मन अदिचतुष्टयै च । प्राणादिपश्चकमथो। वियदादिक च कामश्व कर्म च तमः पुनरष्टमी पूः ' । इल्यभियुक्तोतेरिति। तत्र वार्तिके अभियुक्तलोके च अविद्यातमइशब्दी पूर्वपूर्वभ्रमजन्यवासनारूपाविद्यापरौ । मूलाविद्यायाः कारणशरीरत्वेन सूक्ष्मशरीरान्तर्भावासंभवात् । पूर्वपूर्वेभ्रमजन्यवासनायामग्यविद्याशब्द: प्रयुक्ती वाचस्पतिमेिंथ्रे; “ अनिर्वाच्याविद्याद्वितयसचिवस्य'ईल्यत्न । यद्यपि - पञ्चग्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्र्यं सूक्ष्माङ्गं भोगसाधनम् । इति प्राणादिसप्तदशकमेव लिङ्गशरीरमिति अात्मबोधादावुक्तम् । अत्र च कामकर्मादीनामपिं लिङ्गशरीरान्तर्भाव उच्यते * एतत्सूक्ष्मशरीरं स्यादिति ? तथाप्यात्मवोधादि श्लोकेधुपलक्षणपरत्वेन कामकर्मादीनामपि ग्रहर्ण स्वीकर्तव्यम्। अन्यथा तेषां शरीरलयेऽपि अन्तर्भावाभावेन शरीरत्रयापलापेsपि तदपलापोंभावप्रसंगात् । तथा च स्थूलप्रपञ्चस्सर्वोऽपि स्थूलशरीरं, सूक्ष्मप्रपञ्चः सर्वोऽपि सूक्ष्मशरीरं, मूलप्रकृतिः कारणशरीरमिति शरीरत्रयापलापे सर्वप्रपश्चापलापसिद्धिरिति द्रष्टव्यम् ॥ ३६ ॥ एतत्सूक्ष्मशरीरं स्यात् माप्येकं प्रत्यगात्मनः । एतत्पुर्यष्टकं । तस्य निरसनयोग्यतां दर्शयितुं मायिकं इति विशेषणम् । एर्वे * सूक्ष्मशरीरं निरूप्य तस्य यस्यामवस्थायां भोगसाधनत्र्यै तामवस्थां दर्शयति - करणोपरमे जाग्रत्संस्कारोत्थप्रबोधवत् ॥ ३७ ॥ ग्राह्मग्राहकरूपेण स्फुरण स्वम उच्यते । 4. क्ष, नास्ति । শুনাঙ্কয়াযযাম । A. फरणोपरम ईति । करणानां चक्षुरादीनां उपरमे सति जाग्रदनुभवजन्यसंस्कारोत्थान्त:करणवृतिरूपप्रबोधयुक्तं यद्ग्राह्मग्राहकरूपेण स्फुरणं चैतन्यमस्ति तद्विषयभूतरथगजादिः तद्विषयकान्तःकरणवृत्तिश्चेति द्वर्यै स्वप्न इत्यर्थः । मूले * जागरितसंस्कारजः प्रल्ययमविषयः स्वप्नः' इत्युक्तत्वात्तदनुसारेगैवै व्याख्यातन्। अन्यथा चैतन्यस्य स्वभावस्थान्तर्भावे तस्याप्यपलापापतः ॥ एर्व शरीरमवस्था चोक्त्वा तदभिमानिर्न दर्शयति - अभिमानी तयोर्यैस्तु तैजसः परिकीर्तितः ॥ ३८ ।। अभिमानीति । तयोः स्वप्नसूक्ष्शरीरयोः । तैजस इति । तेजसि वासनायामभिमानित्वेन निर्वृत्तो भवतीति तैजस इत्यर्थः ॥ ३८ ॥ हिरण्यगभैरूपेण तैजसं चिन्तयेद्बुधः । अत्र हिरण्यगर्भशब्देन समष्टिसूक्ष्मशरीराभिमानी सूत्रारमोच्यते । यथा व्यष्टिभूतपत्रपुष्पशाखादिकं समष्टिभूतवृक्षरूपेण पश्यति एको वृक्ष इति, तथा व्यष्टिभूतसूक्ष्मशरीराभिमानिनै आत्मानै व्यष्टिसूक्ष्मशरीराभिमार्ने हित्वा समष्टिसूक्ष्मशरीराभिमानित्वेन ध्यायेदित्यर्थः । एर्व सूक्ष्मशरीरं स्वभावस्थाँ तदभिमानिने चोकारार्थमुक्त्वा मकारार्य वक्तुं कारणशरीरं तस्य भोगसंपादिकामवस्थां तदभिमानिनं च दर्शयति--- चैतन्याभास' खचित शरीरद्वयकारणम्। ३९ ॥ अात्माज्ञानं तदव्यक्तमव्याकृतमितीर्येते । चैतन्येति । केवलज्ञानस्य शरीरद्वयकारणांवासंभवाचैतन्याभास खचित्तुमित्युक्तम् । चैतन्यप्रतिबिम्बसहितमिल्यर्थः । अत्र यदित्यध्याहारः । यच्छरीरद्वयकारणमज्ञानमस्ति तदव्यक्तमव्याकृतमितीर्यत इति संबन्धः ॥ ४. कथितम् । ३६ যন্ত্ৰীক্ষাতোখালিঙ্কাম । ननु शरीरद्वयकारणावे तस्यार्थक्रियाकरित्वेन सतावश्र्यभावातत्कार्यशरीरद्र्यस्यापि सत्तासंभवतदपलापो न संभवतील्याशंक्य नार्थक्रियाकरित्वमेव सार्थ कि तु अबाध्यत्र्व, तश्वाधिष्ठानतत्वज्ञानबाध्यवादज्ञानस्य नास्तील्यभिप्रायेणाह न सभासन्न सदसद्धिनाभिर्न न चत्मिनः । ४० ॥ न सदिति । तहिं शशश्रृंङ्गादिवदसदेव स्यादित्यार्शक्याहनासदिति । अज्ञोऽहमस्मील्यपरोक्षतया प्रतीयमानत्वात् नाल्यन्तमसदित्यर्थः । न च सत्वनिषेधेऽसत्वै असत्वनिषेधे सत्वै वा वक्तव्ये ! परस्परविरुद्धयोरन्यतरनिषेधेऽन्यतरावश्र्यभावादिति वाच्यं; परमते घटाल्यन्तभावे घटतदल्यन्ताभावयोरभाववत् सत्वासत्वयोरप्यभावोपपत्तिरिति भावः । तर्हि केवलसदसद्वाभावेऽपि तदुभयरूपत्वं स्यादित्यार्शक्याइ - न सदसदितेि । एकस्यैकदैव सदसदूपत्वस्य विरुद्धत्वादित्यर्थ: । ननु तदज्ञानमात्मनः सकाशाद्भिन्नं न वा ? भिन्नत्वे अद्वैतहानिः । अभिन्नवे बाध्याज्ञानाभिन्नत्वेनात्मनोऽपि बाध्यत्वपत्तिरेिस्यत अह---भिन्नाभिन्नमिति । भिन्नत्वाभिन्नत्वयोः परस्परविरुद्धयोरपि भावः पूर्ववदेव द्रष्टव्यः ! यद्यपि न भिर्न नाभिर्ध्न नापि भिन्नाभिर्ध्न कुतश्चिदिल्यस्य सतोऽसतः प्रत्येकं मिळितस्य च प्रतियोगित्वमुष्यत इति आनन्दगिरीये व्याख्यातम् । तथापि वार्तिके अ'मन एव कण्ठरवेण मेदादिप्रतियोगित्वमुक्तमिति एवं व्याख्यातम् ॥ ४० ॥ ननु सत्वादिना निर्वक्तुमशक्यत्वेऽपि सभागत्वादिना निर्वक्तुं शक्यत एवेलार्शक्य सभागर्व नाम सावयवत्वं । तश्वावयवरूपकारणासमवेतत्वं । तझाज्ञानस्यानादित्वेन नास्तीत्याह न समार्ग न निर्भाग न चाप्युभयरूपकम् । ब्रह्मालैकत्वविज्ञानहेयं मिथ्यात्वकारणात् ॥ ४१ ॥ বেলগ্রান্ডয়ােম । ጻል न सभागमिति । तहि निर्भाग भविष्यतीलाशैक्य तद्भागभूतानामशभूतानां पृथिव्यादीनां विद्यमानत्वान निर्भागमित्याह-न निर्भागमिति। अतएव नोभयरूपत्वमित्याह- न चापीति ॥ ननु सर्वात्मना निर्वक्तुमशक्यत्वे तत्स्वरूपाधिगतिरेव न स्यात् । लक्षणाभावे लक्ष्याधिगतेरसंभवादित्यार्शक्य सत्वादिना निर्वचनाभावेऽपि आत्मज्ञानापनोद्यत्वादिरूपेण निर्वचर्न संभवतील्याह-ब्राहेतेि । ब्रह्मामैकत्वविषयकाज्ञानस्यैवानर्थहेतुत्वात्तद्विषयकज्ञानमेव तन्निवर्तकमित्यर्थः । हेयमिति । नाश्यमित्यर्थः । ननु अन्यज्ञानेन । अन्यस्य नाशः कथमित्यार्शक्य मिथ्यात्वात् तदधिष्ठानतत्त्वज्ञानेन तदज्ञानस्य निवृत्तिः संभवतीत्याह--मिथ्यात्वेति । एर्व कारणशरीरस्य स्वरूपै निरूप्यक्स्थां निरूपयति - ज्ञानानामुपसंहारो बुद्धेः कारणतास्थितिः । वटबीजे वटस्येव सुषुतिरभिधीयते। ४२ ॥ ज्ञानानामिति । अत्र ज्ञानानामिित बहुवचनात् स्थूलसूक्ष्मर्थविषयकाणां जाग्रत्स्वप्नावस्थासंबन्धिनां सर्वेषां ज्ञानानामभावो विवक्षितः । तर्हि वृत्तीनामभावे बुद्धेरप्यभावः स्यादिल्याशङ्गथाह-बुद्धेरिति । कारणतास्थितिरिति । कारणात्मना ज्ञानात्मना स्थितिरवस्यार्न । पुनर्बुद्धयुत्पादनयोग्यवासनात्मना अवस्थानमित्यर्थः । उपरत* कृत्तिकतया बुद्धेः कारणात्मनावस्थितिः सुषुप्तिरभिधीयत इत्यथैः । ज्ञानानामुपसंझरो मुककपीति बुद्धेः कारणतास्थितिरित्युक्तम् । तावत्युक्ते जाग्रद्दशायामतिव्याप्तिः , कार्यदशायामपि कार्यस्य कारणरूपेणावस्थानात् अत उक्तम-ब्लानानामुपसंहार इति । तत्रानुरूपं दृष्ट्टान्तमाह्-वटेतेि ॥ ४२ ॥ अभिमानी तयोर्वस्तु प्राज्ञ इत्यभिधीयते । 1,覆。审f甲円事拘 R पञ्चीकरणवार्तिकम् । जगत्कारणरूपेण प्राज्ञात्मान विचिन्तयेंत्। ४३ ॥ तयोः कारणशरीरसुषुप्ल्यवस्थयोः । जगदिति । व्यष्टिकारणशरीराभिमानिने प्राज्ञात्मान समष्ठिमायावच्छिलेधरात्मना चिन्तयेदिल्यर्थ: ॥ ४३ । ननु विश्वतैजसादीना बहूनामङ्गीकारे चिदमकमेको तत्त्वमित्यद्वैतइानिः स्यादिल्याशङ्कय तेषां भेदस्य तत्तदुपाधिकृतत्वात् स्वतश्चिदात्मनो न भेद इत्याद्द विश्वतैजससौषुप्तविराट्स्रुत्त्राक्षरात्मभिः । विभिन्नमिव ' संमोहादेकं तत्त्वं चिदात्मकम् ॥ ४४ ॥ विश्वति । अक्षरात्मभिरिति तृतीया इस्र्थभावे । चिदात्मकमेकमेव तत्वै विश्वादिरूपेण विभिन्नमिव भासत इति शेषः ।। तत्र हेतुमाइ - संमोहादिति । चिदात्मकमेकं तत्वमित्यज्ञानादित्यर्थः ।। ४४ ॥ तादृर्श ज्ञानं कर्थे भवतीत्याशङ्कय तादृशज्ञानार्थे प्रपञ्चापलापप्रकारं दर्शयति विश्वादिकेत्यादिना। तल प्रथर्म विश्वादन त्रयाणां वैराजादीनां त्रयाणां च भेदाभावसिद्धयर्थै ऐक्यचिन्तर्न दशैयति विश्वादिक लये यस्माद्वैराजादित्रयात्मकम् । एकत्वेनैव संपश्येदन्याभावप्रसिद्धये ॥ ४५ ॥ विधेतेि ! यस्मादेर्वै संपश्येतस्मादात्मानमद्वर्यै पश्येदिथुत्तरेण संवन्धः । ° तथा भेदचिन्तनेऽभेद एव भवतीत्यर्थः । तन्न प्रथमेनादिशब्देन तैजसप्राज्ञयोर्ग्रड्णं द्वितीयेनादिशब्देन सूत्राक्षरात्मनोर्ग्रहणै । एकत्वेनेति । यथा ध्यष्ट्रिपत्रपुष्पफलशाखादिकमेको वृक्ष इति एकत्वेन पश्यति तथा 0SYDD DBDDS S SS SS SS S EE S হৰলিধান্তগ্রাম ৷ ܙܼܿܪ व्यष्टिविश्वादीन् समष्टिवैरा जात्मना पश्येदिल्यर्थः । अन्याभावेति । अन्यस्वाभावसिद्धये इल्बथैः ।। ४५ ॥ तथा च त्रय; परिशिष्टा भवन्ति ! तेषा क्षयाणामपि विदामिनि विलापनै वक्र्तुं अकारादिशब्दस्याप्यपलापसिध्यर्थै , शब्दार्थयोरभेदं दशैयति ----- ओंकारमालमखिल विश्वप्राज्ञादिलक्षणम्। वाच्यवाचकताभेदाड्रदेनानुपलब्धितः ॥ ४६ ॥ ओंकार इति । विश्वप्राज्ञादिलक्षणमखिलमर्थजात सर्वशब्दात्मकप्रणवमात्रं अकारोकारमकारभात्रं , तत्र च स्थूलप्रपञ्चवाचकसर्वशब्दात्मकत्वमकारस्य, सूक्ष्मप्रपश्वाचकसर्वशब्दात्मकत्वमुकारस्य, कारणवाचकसर्वेशब्दात्मकर्व मकारस्य च द्रष्टव्यम् । एतत्सर्व माण्डूक्यभाप्यार्दी स्पष्टमुक्तम्। सर्वशब्दात्मकन्वै च प्रणवस्य तद्यथा शंकुनेल्यादि छान्दोग्योपनिषदि स्पष्टमुतम । तत्र हेतुमाह - वाच्यवाचकतेति । भवितृप्रधानो निर्देशः । वायवाचकाभेिदादित्यर्थः । वाच्यवाचकाभेदे हेतुमाह-मेदेनेति । वाच्याद्वेदेन वाचकस्य, वाचकाद्वेदेन वाच्यस्यानुपलब्धेरित्यर्थः । वायवाचकामेदो मण्डूक्योपनिषद्भाष्यादौ सम्यङ्नरूपित इति नेह प्रपञ्च्यते ॥ ४६ ।। एवै सामान्यतः प्रणवतदर्थयोरभेदमुक्त्वा इदानीं विशिष्य प्रणवावयवानां तदर्थानां चाभेर्द दर्शयति -- अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः । प्राशी मकार इत्येर्व परिपश्येत्क्रमेण तु। ४७ ॥ अकारमालमितेि । ४७ ॥ एवै समाधिकालपूर्वकृथमुक्वा समाधेश्व्यवहिवपूर्वकालकतैन्यै प्रवि. ऐसंपन्नैप्रकारमाह ૨૬ पञ्चीकरणवार्तिकम् ! समाधिकालात्आगेर्ष विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात्सर्व चिदात्मनि विलापयेत्। ४८ । समाधीति । विश्वैराजाद्यभेददृष्टीनां प्रणवावयवतदर्थाभेददृष्टीन चासुलभत्वादतिप्रयत्नत इत्युक्तम् ॥ ४८ ॥ स्थूलादिक्रमेण सर्व चिदात्मनि विंटपयेदिति संक्षेपेणोर्त विलापनप्रकारं विशिष्य दर्शयति -- अकारं पुरुर्ष विश्वमुकारे प्रविलापयेत्। उकारं तैजस सूक्ष्र्भ मकारे प्रविलापयेत् ॥ ४९ । मकारं कारण प्राङ्ग चिदात्मनि विलापयेत्। अकारमिति । अकारे प्रविलापयेदिति । अकार उकार एत्रेत्येवैप्रकारैणेल्यर्थ: ! मकारे प्रविलापयेदिति । उकारो मकार एवेति प्रकारेणेल्यर्थः । प्राई चिदात्मनेि विलापयेदिति । मकारोऽहमेवेत्येवैप्रकारेणेलर्थ:। एर्व च मकार ऑकार एव। ओकारोऽहमेवेति पाठान्तरं वार्तिकाननुगुणमेवेति वेदितव्यम् । तादृशपाठस्य सर्वोपनिषद्वयाख्यानाननुगुणत्वात् । प्रपञ्चस्तु पञ्चीकरणभावप्रकाशिकायां द्रष्टव्यः ॥ः । या एवं चिदात्मनि विलापयेदिति सर्वप्रपश्चप्रविलापनमुक्त्वा चिदात्मा कीदृश इत्याकांक्षाय चिदात्मस्वरूपैं कथयन् संप्रज्ञातसमाधिप्रकारमाई - चिदात्माहं नित्यशुद्धबुद्धमुक्तसदद्वयः । ५० ॥ परमानन्दसन्दोहो वासुदेवोऽहमोमिति । चिदात्मेति । अन्न च वाक्यद्वयाङ्गीकागत् पूर्वोत्तराधेयोरहमिल्यस्य न पौनरुक्यै । निल्यपर्द शुद्ध इत्यादिषु सर्वत्रान्वेति निस्पशुद्धो नित्ययुद्धो सव्याख्यभ ! R निलमुको, निल्यसदूपो नित्यमद्वयरूप इति। तथा च शुद्धवादीनां कादाचित्कर्व निरस्तम् । एतादृशचिदात्मरूपस्य, इष्यमाणावे हेतुं दर्शयतिपरमेति तस्य पूर्णतां दर्शयति वासुदेघ इति ॥ सर्वलासौ समस्तै च वसल्यत्रति वै यनः । ततस्स वासुदेवेति विद्वद्धिः परिपठ्यते ॥ ईति विष्णुपुराणवचनात्तस्य पूर्णत्वार्थकत्वादिल्यर्थ: परमानन्दसन्दोहश्वासौ वासुदेवश्चति समानाधिकरणसमासः । अनःदमन्दोहरूपत्वं च सर्वेषामानन्दानां ब्रह्मानन्देऽन्तर्भावादिति द्रष्टध्यम् । वासुदेवस्य प्रणवाथैत्वात् प्रणवाभिन्नत्वादोमित्यस्य तद्वाचकवासुदेवादिशब्दै: सामानाधिकरण्यं द्रष्टयम् । अथवा पूर्वाधॉक्तस्य महावाक्यार्थस्य स्वानुभवेनाङ्गीकारार्थी वा ओर्मिति ॥ एवै शब्दानुविद्धसंप्रज्ञातसमाधिमुक्त्वाऽसंप्रज्ञातसमाधि वक्तुं संप्रज्ञातसमाधिरूपवृतिविलयप्रकारमन्ह - ज्ञात्वा 'विवेचित चित्त तत्साक्षिणि विलापयेत्।। ५१ ॥ ज्ञात्वेति । बहुकालं संप्रज्ञातसमाधौ स्थित्वेल्यर्थः । तत्साक्षिणीति । विवेचकचित्तसाक्षिणील्यथैः ॥ ५१ ॥ इदानीमसंप्रज्ञानसमाधिमाई चिदात्मनि विलीनं °चेत्तचितं न विचालयेन् । पूर्णधीधात्मनाऽऽसीत पूर्णाचलसमुद्रवत् ।। ५२ ।। चिदात्मनीति । पुनः किं कुर्यादिल्यात आह-पूर्णेतेि । तत्र दृष्टान्तमाड्- पूर्णेति । न चलतील्य वलः ! पूर्णः अचलश्च योऽर्यै समुद्रः तद्वदासीनेल्यर्थ: ॥ ५२ । }. विवेचन . 2 च तस्विले té विधीकरायाक्किम I एर्व समाधिप्रकारमुक्त्वा तत्परिपाकफलभूततत्त्वप्ताक्षात्कारप्रकार्र दर्शयति Samskritabharatibot (सम्भाषणम्)= एबै समाहितो योगी श्रद्धाभक्तिसमन्वितः । जितेन्द्रियो जितक्रोधः पश्येदात्मानमद्वयम् ।। ५३ ।। एवमिति । एवमुक्तप्रकारेण समाहितः समाधियुक्तो योगी तत्परेपाकानन्तरं अद्वयमात्मानं पश्येन् ! ज्ञाने विध्यसंभश्चात् साक्षात्करोतील्यर्थः । ज्ञाने विध्यसंभत्रे तादृशसाक्षात्कारोत्पल्यथै समाधिकालेsपि श्रद्धाभक्तीन्द्रियजयक्रोधजयादीनामावश्यकतां दर्शयति श्रद्धेत्यादिना ।५३। ननु लौकिकं व्यापारं बिहाय सर्वदा तत्वनिष्टाश्रूपसमाधिः कर्तुं न शक्यत इत्याशङ्क्ष्याधिकारिविशेषणीभूतवैराग्यसैत्र दाढ्य समाधिदशायामपेि वैराग्यै दर्शयति--- आदिमध्यावसानेषु दुःखं सर्वमेदं यतः । तस्मात्सर्वे परित्यज्य तत्त्वनिष्ठो भवेत्सदा ॥ ५४ ॥ आदीति। आदौ भोगसाधनीभूतद्रव्याजैने दुःखै, मध्ये तपरिपालने दुःखै, अवसाने तलाशे दुःखमयेवैप्रकारेण सर्वमपि सर्वदा दुखहेतुरेव । एर्व ब्रह्मलोकान्तलोकसाधनकर्माद्याजैनमपि दुःखहेतुरेवेति निश्चित्य सातिशयानित्यफलसाधर्न सर्वै परिल्यज्य नित्यनिरतिशयपुरुषार्थसिद्धयर्थे सर्वदा तत्त्वनिष्ठारूपसमाधिमान् भवेदित्यर्थः ॥ ५४ ॥ एर्व समाधिनिष्ठय तत्त्वसाक्षात्करलमे किं फर्ल भवतीलार्शक्य कृतकृत्यता भवतील्याह यः पश्येत्सर्वगं शान्तमानन्दात्मानमद्वयम् । न तेन किंचिदासव्यं ज्ञातव्यं वावशिष्यते ॥ ५५ ॥ सव्याख्यम्। ६९. कृतकृत्यो भवेद्विद्वान् जीवन्मुक्तैो भवेन्सदा । अस्मिन्यरूडभावस्तु जमदेतन्न वीक्षते। ५६ ॥ कदाचिद्वयवहारेषु द्वैत यद्यपि पश्यति । बोधात्मव्यतिरेकेण न पश्यति चिदन्वयात्। ५७ ॥ य इति ! सर्वन्न परिपूर्णपरमानन्दाद्वयब्रह्मरूपं अात्मानं साक्षात्कुर्वतः सर्वानन्दानां ब्रह्मानन्द एवान्नर्मावादाप्तश्यान्तरं नास्ति । ‘यस्मिन्विज्ञाते सर्वमिदै विज्ञातै स्यादिति' ज्ञातव्यान्तरमपि नास्नील्येनः कृतकृल्यो भवतीत्यर्थः । कृतकृत्ये भवेदित्यस्य विवरणं जीवन्मुक्तो भवेदिति । सदेति - सदा समाधिकाले तदितरंभिक्षाठनदिध्यवहारकाले चेल्यर्थ: । अन्यथा जीवन्मुक्तत्वम्य ज्ञानात्पूर्वकाले विदेडकैवल्यकाले चाभावेन विरोधात् । अत एव समाधिकाले तदितरभिक्षाटनादिव्यवहारकाले द्वैतदर्शनेऽपि तस्य मिथ्यावेनैव दर्शनान्न जीवन्मुतनाया विरोध इति दर्शयति - कदाचिदिति । बद्धजनसाधारणद्वैतदर्शनमङ्गीकरोति--द्वैतं यद्यपि पश्यतीति । तर्हि बद्धजनात्को विशेष इल्यत आह-बोधात्मेति । बद्धजनः सर्वदा द्वैत पश्यति । विद्वांस्तु कदाचित्समाधिव्यतिरितकाल एव, इत्येकी विशेषः । अपरस्तु, बद्धजनो बोधात्मव्यतिरेकेण द्वैतं सल्यतया पश्यति , विद्वांस्तु सत्यतया न पश्यति । तत्र हेतुः-चिदन्वपादिति । सर्वत्र प्रपञ्चे चित एव सत्ताप्रदवेनानुष्यूतत्वज्ञानादित्यर्थः ॥ ५७ ॥ विद्वान् द्वैतं सल्यतया न पश्यतीत्युक्तं, कर्थं पुनः पश्यतील्याद्दकिं तु पश्यति मिथ्यैव दिङ्मोहेन्दुविभागवत् । किन्त्वति । शुद्धाद्वितीयब्रह्मणः प्रपञ्चाकारत्वस्य मिथ्यात्वे दृष्टान्तमाई-दिङ्मोहेति । प्राच्यादीनां प्रतीच्यादिप्रतिपत्तिवदित्यर्थ: । एकस्यैव जझणो देवतियेअनुयादिरूपेण मेदस्य मिथ्यावे दृष्टान्तमाह- इन्द्विति । ३० पच्चीकरणवार्तिकम। यथा एकस्यैवेन्दोर्भेदेन भानै नेत्रावष्टम्भाद्यपाधित्रशास्तथैकसैयैव ब्रह्मणस्ततदुपाधिवशाद्देवतिर्यङमनुष्यादिरूपेण भेदभानमित्यर्थः । ननु तुत्वसाक्षात्कारानन्तरमज्ञाननाशेऽपि पुनश्शरीरादिप्रतिभासाङ्गीकारेऽनिर्मोक्ष एव स्यादिल्याशङ्कय तस्यात्रंधिमाह--- प्रतिभासश्शरीरस्य तदाऽऽप्रारब्धसंक्षयात् ॥ ५८ ॥ प्रतिभास हूँति । तदा ज्ञान कॉलेऽपि शरीरस्य प्रतिभाम: आप्रारब्धसंक्षयादिति च्छेदः । मर्थादयामाङ् प्रारब्धसंक्षयपर्येन्तं । तन्नाशे तु शरीरादिप्रतिभासोऽपि नश्यतीत्यर्थः । तदुक्तमभियुक्तैः - शाखण नश्येत्परमार्थरुपै कार्यक्षर्म नश्यति चापरोक्ष्यात् । प्रारब्धनाशात् प्रतिभासन्नाश एर्वं त्रिधा नशयति चात्ममया ॥ इति ! अस्मिन्नर्थे श्रुर्तिं प्रमाणयति - तस्य तावदेव चिरमित्यादि श्रुतिरब्रवीत् । तस्येति । तस्य ज्ञानिनस्तावदेव तावत्पयैन्तमेव चिरं विलम्बः यावलग्रारब्धकर्मणा न विमोक्ष्ये न विमोक्ष्यते । अथ प्रारब्धकर्मविमोचनानन्तर्र संपत्स्ये संपद्यते । लकारपुरुव्यत्ययश्छन्दसः । ज्ञानेनाज्ञानम्यावरणशक्तिंनाशेऽपि तत्कृतो विक्षेपः कंचित्कॐ चक्रभ्रमिन्यायेन , परमते तन्त्वादिनाशानन्तरमपि पटादिवच्चानुवर्तत इति भाव । तहिं विदुषी बद्ध जनस्येव शरीरादिप्रतिभासांगीकारे तत्कृतसुखदुःखादिकमपि स्यादिल्याशैक्य तस्य मिथ्यावेन ज्ञातत्वान दुःखादिहेतुत्वमिल्याइ - प्रारब्धस्यानुवृत्तिस्तु मुक्तस्याभासमात्नतः ।। ५९ ॥ ধৱলিআম্বাবু } s सर्वदा मुक्त एव खत् ज्ञातरः पुमानसौ। प्रारब्धाप्येति । प्रारब्धस्य प्रारब्धकार्यस्य शरीरादेरेित्यर्थः । मुक्तस्य जीवन्मुक्तस्य अभासमःखतः प्रतीतिमन्त्रान्न तु वस्तुतोऽनुवृत्तिरस्तीत्यर्थः । तथा च -- यथा संभ्रत्र नन्तरं रज्जुनत्वै ज्ञातवतः अतिसादृश्याद्रद्धज्वाः सर्फीकारतया प्रतीपावधि न भय झम्पादानि एर्व जीवन्मुक्तस्य शरीरादिप्ऱी तावपि मिथ्यात्वेन ज्ञानान्न दुःखादिहेतुश्वभिति भावः । तत्र हेतुमाह--सर्वदेति । ज्ञाततरः पुत्राःन् सर्पदा समाधिकाले तदितरव्यवहारकाले च मुक्त एव । 'ब्रह्म वेद ब्रभैय भवति ' इति श्रुत्या ज्ञानसमकालनेव मुक्तेः सिद्धश्वात् । ततो विदुषः शरीरादिप्रतिभासेऽपि न दुःखादेिप्रसत्तिरिति भवः ॥ प्रारब्धक्षयानन्तरं विदेहकैवल्यप्राप्तिप्रकारमह प्रारब्धभोगशेषस्य संक्षये तदनन्तरम् ।। ६० ।। अविद्यातिमिरातीर्त सर्वाभासविवर्जितम् । आनन्दममले शुद्ध मनोवाचामगाचरम्। ६१ । आरब्थेति । अविद्या शाखण नश्येदिल्यादिछोकेनोक्ता त्रिविधा, सैव तिमिरं वस्तुस्वरूपाच्छादकत्वात तदतीतं निवृतविद्यकमित्यर्थ: । कारणाभावमुक्वा कार्याभावमप्याइ-सर्वेति । आभास्यन्त इल्याभासाः शरीरादयः तद्वर्जितमित्यर्थः । अविद्यातिमिरातीतस्वादेवामलं सर्वाभासविवर्जितत्वादेव शुद्धम्। अत एव केवलानन्दरूर्ष। तस्यापरिमिततां दर्शयति-मन इति। मनांसि वचश्च मनोवाचः तासामगोचरं अपरिमितत्वादित्यर्थः ॥ ६१ ॥ तदानी तत्स्वरूपप्रतिपत्त्यर्थ शब्दाद्यन्वेषणव्यावृत्त्यर्थमाह - वाच्यवाचकनिर्भुक्त हेयोपादेयवर्जितम्। प्रज्ञानघनमानन्दं वैष्णवं पद्मश्नुते ।। ६२ ॥ ३२ पच्चीकरणवार्तिक्रम । वाच्थेति । तद्दशायामिष्टानिष्टपरिहारार्थ प्रवृत्त्यादिकं वीरयति - हेयेति । आनन्दस्याज्ञायमानस्य पुरुषार्थवाभावादाह -प्रज्ञानधनमानन्दमिति । स्वप्रकाशतया ज्ञायमानानन्दरूपमित्यर्थः । प्रज्ञानघनमित्यनेन भाट्टादिमत ३व चिदचिदात्मक न भवति, किं तु केवलज्ञानस्वरूपमेवेति दर्शितम् । आनन्दस्वरूपस्याल्यन्तमभिलषितत्वात पुनर्वचनम् । विप्लू व्याप्ताविति विधिातु निष्पक्रत्वात् विष्णुशब्देन त्रिविधपरिच्छेदरहितै ब्रह्मोच्यते । विष्णोरिर्द वैष्णर्वे ब्रह्मस्वरूपं राहोश्शिर इत्यादिवदमेदेऽपि भेदोपचारः । पद्यत इति पदं अश्नुते प्राप्नोति । ब्रह्मस्वरूपो भवतीत्यथैः । न तु विष्णोः पदं वैकुण्ठाख्र्य लोकै प्राप्नोति । तस्योपासनाफलन्वेन तत्त्वसाक्षात्कारफलत्त्वासंभवान् । ब्रह्मसाक्षात्कारस्य 'ब्रह्म वेद ब्रहैव भवती त्यादिश्रल्या ब्रहैंक्यप्रामिफलकत्वादिति भावः ॥ ६२ ।। w) एवं मुमुक्ष्वनुग्रहार्थ कृतस्य प्रकरणस्यार्यप्रहणे प्रकारमाह इदं प्रकरणं यत्नात् ज्ञातव्यं भगवत्तमैः । अमानित्वादिनियमैर्गुरुभक्तिप्रसादतः ।। ६३ ।। इदमिति । इदं पश्चीकरणवार्तिकरूपं प्रकरणं यत्नात् गुरुशुश्रूषादियत्नपूर्वकं ज्ञातव्यं अथैतो ज्ञातव्यै, मुमुक्षुभिरिति शेषः । कीदृशैर्गुरुभिज्ञातव्यमित्यत आह -- भगवत्तमैरिति । वेदान्तजन्यज्ञानवन्तो भगवन्तः तेषां भगवद्रूपत्वात् । तत्वसाक्षात्कारवन्तस्तु भगवत्तमास्तैर्निमितैस्तान् गुरून्। कृत्वेल्यथैः ।। * गुरुभिर्ज्ञात्वा गुरूणां मत'मित्यादिदर्शनात् । पुनः कीदृशैरित्यत आह -- अमानित्वादीति ! अमान्नित्वादयः अमानित्वमदम्भित्वमित्यादि भगवद्भीतोक्ता नियमा येषां तैरित्यर्थः । ‘ तद्विज्ञानार्थे स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रिर्यं ब्रह्मर्निष्ठ'मित्यादिश्रुतेः । एवंविधा गुरवः प्राप्या इलर्थः । न च तादृशाः कृतकृत्यतया किमथै मामुपदिशन्तीति वाच्यम् । * तद्विद्धि प्रणिपातेन परिप्रभेन सेक्या । ' उपदेश्यन्ति ते ज्ञान शानिभस्तस्य सव्याक्ष्यभ। 德钱 दर्शिनः ॥' इति गीतवचनात् तादृशः अपिः केवलं कृपया उपदिशन्तीति भावः । गुरुभक्तीति । गुवीं च सा भक्तिश्चति गुरुभक्तिस्तया यः प्रसादः , गुरूणामनुप्रहस्तस्मात् ज्ञातव्यमित्यथैः । गुरुषु भक्तिरिति वा ।। ६३ ॥ एर्व विशिष्ठगुवैनुप्रहादिर्द प्रकरणमर्थतो ज्ञावा कि कर्तव्यमिल्यत 研宦一 इमां विद्यां प्रयलेन योगी संध्यासु सर्वदा । समभ्यसेदिहामुत्रभोगानासत्तधीस्सुधीः ॥ ६४ ॥ इति श्रीमत्परमहंसपरिव्राजकांचार्यवर्य श्रीमच्छंकरभगवत्पादशिष्य श्रीसुरेश्वराचार्यविरचिर्त पश्धीकरण संपूर्णम् ॥ इमामिति । विद्यां विद्याहेतुभूतमिदं प्रकरणमित्यर्थः । ਤਾਜਿਕ वाध्यविद्याहेतुभूतवेदान्तवाक्येषु उपनिषच्छब्दबद्दष्टव्यम् । प्रयत्नेनेति । लोकवार्तादिविन्ना यथा न स्युस्तथा प्रयत्नै कृत्वेत्यर्थः । संध्यासु सार्यप्रातः संध्यासु समभ्यसेत् सम्यगभ्यसेत् अर्थानुसंधानपूर्वकं जपेदित्यर्थः । तन्नाधिकारिर्णे दशैयति-इहेति । वैराग्र्यं साधनचतुष्टयसंपन्युपलक्षणार्थः। सुधीरिति श्रवणमननजन्यज्ञानवानित्यर्थः। कृतश्रवणमननस्यैव निदिध्यासनेऽधिकारादिति । अनया पश्करणवार्तिकाभरणरूपया कृत्या । श्रीकृष्णः प्रीतो भक्ताद्विबुधाचैनां समीक्ष्य मोदन्ताम् । इति शम् ॥ ६४ ॥ | इति श्रीपरमहंसपरिव्राजकाचार्य श्रीकेवल्येन्द्रसरस्वतीपूज्यपादशिष्य श्रीमज्ज्ञानेन्द्रसरस्वती पूज्यपादशिष्य श्रीमदभिनवनारायणेन्द्र सरस्वतीभिः विरचितॆ पञ्चीकरणवार्तिकाभरणै समाप्तम्, ॥ः ബജ 3質 अकारं पुरुषं बिश्च अष्करमा विश्वः अधिदैवतमध्यात्म अभिमानात्मकस्तद्व अभिमानी तयोर्यम्तु अविद्यातिमिरातीर्त अर्हकारस्तथाध्यात्म 3. अत्भाझार्न तदध्यक्त आदिमध्यावसानेषु आपो रसामिका आसीदेर्क परं ब्रह्म इर्दं प्रकरणं यत्नात् इन्द्रियैरर्थविज्ञानं ईमां विद्यां प्रयत्नेन लपस्येन्द्रियमध्यात्मै g एकैकै भागमेकस्मिन् ॥ श्लोकानुक्रमणिका ॥ కాణాళీ-ఊణ ፵..ጻ 2S f2 19 2s 3. 2 28 32 83 s एतत्सूक्ष्मशरीरं स्यात् एवं समाहिलो योगी ओ ओंकारमालमखिलै ओोंकारसर्ववेदानों 羽 कदाचिद्वयवहारेषु किंतु पश्यति मिथैयव कृतकृत्यो भवेद्विद्वान् s खे वाय्वग्न्यम्बु अड्डाप्राहकरूपेण 하 घ्राणमध्यात्ममित्युक्तं च चक्षुरध्यात्ममित्युक्तं चित्तमध्यात्ममित्युर्तं चिदात्मनि विलीनै चेत्। s जिह्वाध्यामैिं तथा झानानामुपसंहारो ፶..ቑ 28 25 29 19 空ó 5 理查 17 27 4 2 离 ततः स्थूलानि भूतानि त्वमोऽध्याममिति प्रोक्तं तस्मादाकाशमुत्पन्ने तस्य तावदेव चिर स्वाध्यात्ममिति प्रोक्तं न सभाग न निभांग प पञ्चीकृतानि भूतानि परमानन्दसन्दोहो पादावध्यात्ममित्युक्तं पृथिव्यादीनि भूतानि प्राणोऽपानस्तथा व्यान्न बाह्यान्त:करणेरेव बुद्विरध्यात्ममित्युर्क मकार्र कारणं प्राझैं मनोऽध्यात्ममिति प्रोक्तं मनो बुद्धिरहंकार 2 s 9 यः पश्येत् सर्वगै शान्त येर्य जागरितावस्था व আমাক্সোয়নিলি ট্রীস্ট্র वाच्यवाचकनिर्मुक्त वाय्वादिभागाश्वत्वारो विध वैराजरूपेण विश्वतैजससौषुप्त विश्वादिकं त्रयं यस्मा शब्दस्पर्शरूपगुणे शब्दस्पर्शरूपरस श्रोत्रं त्वङ्नयनै श्रोत्रमध्यात्ममित्युक्तं समाधिकालात्प्रागैवै सर्वदा मुक्त एव स्यात् हैं स्तावध्यात्ममित्युक्तै हिरण्यगर्भरूपेण حس-سم - 2弱 慧5 18 罗4 gg 3. 2s 参直 篮姆 密葛

"https://sa.wikisource.org/w/index.php?title=पञ्चीकरणवार्तिकम्&oldid=155891" इत्यस्माद् प्रतिप्राप्तम्