पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८ अष्टमोऽनुवाकः]
२५
प्रणवोपासना-शुद्धब्रह्मोपासना


ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयत्याश्रावयन्ति ।


ओमिति सामानि गायन्ति । ओम्शोमिति शस्त्राणि शम्सन्ति ।

 ओङ्कारस्तुत्यर्थमुत्तरो ग्रन्थः । उपास्यत्वात्तस्य । ओमित्येदनुकृति- अनुकृतिः- अनुकरणम्; करोमि, यास्यामि चेति कृमुक्तम्, ओमित्यनुकरोत्यन्यः, अत ओङ्कारोऽनुकृतिः।ह,स्म, वै--इति प्रसिँद्धार्थद्योतकाः, प्रसिद्धम् ह्योङ्कारस्यानुकृतित्वम् । अपि च 'ओम् श्रावय' इतेि प्रैषपूर्वेकमाश्रावयन्ति प्रतिश्रा-


क्रिया ओङ्कारमुच्चार्य प्रवर्तन्ते, ततस्तस्य श्रद्धागृहीतत्वात्तत्परिहारेणौपदिष्टं ब्रह्म न बुद्धिमारोहेत्, अतस्तमादायैवोपासनं विधीयत इत्यर्थः । नन्वोङ्कारस्य शब्दमात्रस्याचेतनत्वात्, अहमनेनोपासित इति ज्ञानाभावात् कथं फलदातृत्वं स्यात्?-इत्याशङ्क्याऽऽह-परापरेति । प्रतिमाद्यर्चन इव सर्वत्रेश्वर एव फलदातेति भावः । ओङ्कारे ब्रह्मत्वाध्यासे किं सादृश्यम्?- इत्यत आह-ओमितीदमिति । सर्वास्पदत्वमोङ्कारस्य ब्रह्मणा सादृश्यमित्यर्थः। शस्त्राणि गीतिरहिता ऋच उच्यन्ते । प्रतिगरमिति । औऽथामोदैवेतिशब्दमध्वर्युः प्रति-


ओमित्येतत्, एतद्ध्येवाक्षरं ब्रह्म-”इत्यादिना सर्ववेदप्रतिपाद्यत्वेनोपक्रान्तस्य परब्रह्मणः प्रतिपादकतया ओ मितिपदमुपाक्षिप्य तप्रशंसादर्शनात् । अपि चास्य मात्रात्रयमृग्यजुस्सामरूपनाथर्वणोपनिषदादिषु प्रसिद्धम् । प्रपञ्चसारादिषु च अग्निमीळे पुरोहितम्’-इत्याद्यवेदाद्यवर्णस्य,‘योनिस्समुद्र बन्धुः”-इति मध्यवेदमध्यव ऍस्य , “ समानं वरम् ”इयन्तिमवेदान्तिमवर्णस्य च समावृतिः ‘ “ ’ इतिपदम्–शिवार्कमणिदी पिका-१.१.१. (२) प्रः उ. ५.२. (३) ओमिति ब्रह्म”-इति वाक्ये ओझरे प्रतीके ब्रह्मदृष्टिर्न विधीयते, किंतूपास्यं ब्रह्मोमित्यनेन विशेषणेन विशेष्यते। उfथन्यायेन (ब्र.सू.३.३.९) अत्रापि ब्रह्मशब्देन मनोमयत्वा दिगुणकं पृथिव्यादिगुणकं शुद्धं चेति त्रिविधब्रह्मप्राप्तौ सत्यां सगुणत्वं व्यावर्यं शुद्धब्रह्मसमर्पणार्थमोमिति विशेषणम् । ओमित्यनेनैव वाचकेन शब्देन वाच्यं यत्परं ब्रह्म तदेवात्रोपास्यं वस्तु । नह्यत्र मनआखूपाधिपृथिव्या द्युपाधि वा चिन्तनीयम् । ननु ब्रह्मतत्त्वस्य प्रमाणजन्यं वेदनमेव संभवतिनपासनम्। नायं दोष-द्विविधं हि वेदान्तवाक्यम्-अवान्तरवाक्यं महवाक्यं चेति । जगत्कारणब्रह्मणो यत्तात्त्विकं रूपं तस्य बोधकमवान्तरवाक्यम्। जीवब्रह्मणोस्तादात्म्यबोधकं महावाक्यम् । तत्र महावाक्येन तादात्म्यं विदितवत उपासकत्वाभावो भवतु नाम यस्त्ववान्तरवाक्यमात्रेण जगत्कारणस्य तत्त्वमात्रं बुध्यते, तस्य तावता कर्तृत्वानपायादुपासकवं संभवति तदेवं शुद्धब्रह्मतत्त्वस्याप्युपास्तिसंभवात् ‘ब्रह्मपाप्तवानि'-इत्येवं कामयमानः प्रणवमुच्चारयंस्तदर्थरूपं ब्रह्मत त्वमुपासीत, तदेतद्रह्मतत्वस्य ध्यानं बध्8०१.३.१३. इत्यत्र चिन्तितम् । तेन चोपासनेन ब्रह्म प्राप्नोत्येव (४) छां. उ. २. २. ३.

(१)« ब्रह्मन्प्रवरायाश्रावयिष्यामीति ब्रह्माणमामन्त्र्य, आश्रावय-ओश्रावय-श्रावय-ओमाश्रावयेति वाऽऽश्रावयति “ इति आप० औ० सू० २. १५. ३. । अत एव तै. सं. १. ६.११. भाष्ये–“आश्र वय –इत्ययमेव पाद्योऽत्रत्यः ( तैत्तिरीयशाखीयः ); ओशवय-आवय-ओमाश्रावय इति च त्रयं शाखान्तरीयम् ”-इति । (२) अप्रगतमन्त्रसाध्या स्तुतिः शत्र प्रगीतमन्त्रसाध्या स्तुतिः स्तोत्रम् ते. सं० भाष्ये ३. २. ७. (३) शतः ब्रा. ४३. २. १३; आधु० औ० सू० ५. ९, ४. तुल्य-आप औसू१२२७१४-१७६१३..१०. शां.भी. सू. १०.६. १७. का. ओ. सू. १०..८६१०.६.५-६.