वाल्मीकिरामायणम्-बालकाण्डम्

विकिस्रोतः तः
वाल्मीकिरामायणम्-बालकाण्डम्
वाल्मीकिः
१९११

With the Proprietors, Printed 01 e1tary 0f Sri 0wit1daraja 10) adhya Wilas Book Depot, Kumbakonam. by 8. .ि (homektur 19 11. for the propriet078, (Registered according to the Act XXV of1867.)


[All rights reserved by the publisher.] ॥ श्रीः ॥ श्रीमद्वाल्मीकिरामायणम् । श्रीमद्वेोविन्दराजीयव्याख्यानसमलंकृतम् । तथा तिलकप्रभृत्यनेकापूर्वव्याख्यानोद्धृतै गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् । बालकाण्डम् १. कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्.कृष्णाचार्येण टी. आर्.व्यासाचार्येण च अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाके १८३२ साधारणनाम संवत्सरे । इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखारूढं कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्तृभिः खाधीना रक्षिताः । श्रीरामचन्द्राय नमः •-8, प्रथमः सर्गः ॥ १ ॥8- लोके उत्तमः पुरुषः क इति नारदंप्रति वाल्मीकिप्रक्षे तेन तंप्रति श्रीरामस्य पुरुषोत्तमत्वज्ञापनाय तदुणानुवादपूर्वकं संक्षेपेण तचरित्रकथनम् तपस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।। १ ।। श्रामद्वाल्माकरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नम आचार्य शठकोपदेशिक अवतारिका । श्रियः:पति मथ प्राचार्यपारंपरी श्रीमलक्ष्मणयोगिवर्ययमुनावास्त- |मस्तकल्याणगुणात्मकः सर्वेश्वरः “वैकुण्ठेतु परे लोके व्यनाथादिकान् । वाल्मीकिं सह नारदेन मुनिना | श्रिया सार्ध जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा वाग्देवतावलभं सीतालक्ष्मणवायुसूनुसहितं श्रीरामच-|भतैभर्भागवतैः सह ।' इत्युक्तरीत्या श्रीवैकुण्ठाख्ये न्द्रं भजे ।। १ । श्रीमत्यञ्जनभूधरस्य शिखरे श्रीमा- |दिव्यलोके श्रीमहामणिमण्टपे श्रीभूमिनीलाभि:सह रुतेः सन्निधावग्रे वेङ्कटनायकस्य सदनद्वारे यतिक्ष्मा- |रन्नसिंहासनमध्यासीनो नित्यैर्मुक्तैश्चनिरन्तरपरिचर्य रामायणव्याक्रियां |माणचरणनलिनोपि तद्वदेवस्वचरणयुगलपरिचरणा विस्तीणां रचयेति सादरमहं स्वप्रेऽस्मि संचोदितः |हनपितद्धीनान् प्रलयेप्रकृतिविलीनान् मधूच्छिष्टमन्न २ ॥ काह मन्दमतिर्गभीरहृद्यं रामायणं तत्क च | हेमकणसदृक्षान् क्षीणज्ञानान् जीवानवलोक्य *एवं व्याख्यानेऽस्य परिभ्रमन्नहमहो हासास्पदं धीमताम् । संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दु:खा को भारोत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपाकू- | कुले विष्णोः कृपा काप्युपजायते ।' इत्युक्तरीत्या पारो रचयत्यदः सपदि मजिह्वाग्रसिंहासन दयमानमना: “विचित्रा देहसंपत्तिरीश्वराय निवेदि वैयथ्यै पुनरुक्ततामनुचितारंभं विरोधं मिथोसाधुत्वं |तुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता पदप्रबन्धरचनावाक्येषु निश्शेषयन् । स्वारस्यं च |इत्युक्तप्रकारेण महदादिसृष्टिक्रमेण तेषां स्वचरणकम पदेपदे प्रकटयन् रामायणस्य खयं व्याख्यामेष लसमाश्रयणोचितानि करणकलेबराणि दत्त्वा नदीत नोति सज्जनमुदे गोविन्दराजाह्वय ४ । पूर्वाचा-|रणाय दतैः वैर्नदीरयानुसारेण सागरमवगाहमाने र्यकृतप्रबन्धजलधस्तात्पर्यरत्रावलीग्रहंग्राहमहं शठा- |ष्विव तेषु तैर्विषयान्तरप्रवणेषु तेषांसदसद्विवेचनाय रिगुरुणा संदशितेनाध्वना अन्यव्याकृतजातरूप शासनाच्छास्त्रं ?'इत्युक्तरीत्या स्वशासनरूपं वेदाख्यं शकलैरायोज्य सज्जीकृतैः श्रीरामायणभूषणं विरचये |शाखं प्रवत्र्यापि तस्मिन्नप्रतिपत्तिविप्रतिपत्त्यन्यथाप्र पश्यन्तु निर्मत्सरा ५ । सु स्पष्टमष्टादशकृत्व एत्य |तिपत्तिभिस्तैरनादृते स्वशासनातिलङ्गिनं जनपदं स्व शुश्राव रामायणसंप्र- | यमेव साधयितुमभियियासुरिव वसुधाधिपतिः स्वा म् ॥ ६ ॥ कांचित्पद्ाथ चारमुखेन तान् शिक्षयितुं रामादिरूपेण चतुर्धाऽव कचिदन्वयार्थ कचित्पदच्छेदसमर्थनानि । कचित्क-|तितीर्षरन्तराऽमरगणैः सदुहिणैरभ्यर्थितः खाराध चिद्राढनिगूढभावं वक्ष्ये य कस्य दशरथस्य मनोरथमपि पूरयितुं चतुर्धाऽवतार बा, रा. १ त ( {

      • श्रीमद्वाल्मीकिरामायणम् ।

तत्ररामरूपेणावतीर्य रावणं निहत्य पितृवचनपरिपा- | तपस्वाध्यायेति । तत्र “आचार्याद्वैवविद्याविदितासा लनादिसामान्यधर्ममन्वतिष्ठत् । लक्ष्मणरूपेण राव-|धिष्प्रापत् । आचार्यवान् पुरुषोवेद’ इत्यादिश्रुत्या णिं निरस्य भगवच्छेषत्वरूपंविशेषधर्म भरतरूपेण | सदाचार्योपदेशस्यैवातिशयावहत्वात्स्वगुरोराचार्यलक्ष गन्धर्वान्निर्वास्य भगवत्पारतन्यरूपं शत्रुन्नरूपेण |णपूर्तिदर्शयति द्वितीयान्तपदैः । तत्रवेदसंपन्नत्वमाह लवणासुरंध्वंसयित्वा भागवतशेषत्वं। तानिमान् धर्मान् | तपस्वाध्यायनिरतमिति । तपश्चस्वाध्यायश्चतपस्वा तानीमानि चापदानानि तत्कालमात्रपर्यवसितानि | ध्यायौ “अल्पाच्तरं ’ इतितपश्शब्दस्यपूर्वनिपात भविष्यन्तीतिमन्वानः सर्वलोकहितपरः पितामहो। तपः चान्द्रायणादि स्वाध्यायो वेद् स्वाध्यायोवे गवान् ब्रह्मा रामचरित्रपवित्रितं शतकोटिप्रविस्तरं | दतपसोः' इतिवैजयन्ती । तयोर्निरतंनिरन्तरासत्तं । प्रबन्धनिर्माय तं नारदादीनध्याप्य भूलोकेऽपिसंतत- | आवश्यकत्वादेतदुभयमुक्तम् । तदाहमनुः “तपोवि राममन्त्रानुसन्धानसन्धुक्षितहृदयवाल्मीकिमुखेन सं- | द्याचविप्रस्यनिश्रेयसकरंपरं । तपसाकल्मषंहन्तिवि ग्रहेणप्रवर्तयितुं नारदंप्रेषयामास । तदुक्तंमात्स्ये “वाः - | द्ययाज्ञानमश्रुते'इति । यद्वा तपोज्ञानं तपआलोच ल्मीकेिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम् । ब्रह्म- | नइत्यस्माद्धातोरसुन्प्रत्ययः । श्रुतिश्चात्रभवति “यस्य णाचोदितं तच शतकोटिप्रविस्तरम् । आहृत्य नारदे- | ज्ञानमयंतपः’ इति । योगइतियावत् । स्वाध्यायोवेदः नैव वाल्मीकाय निवेदितं 'इति । वाल्मीकिरपिनिखि- | तयोर्निरतं “स्वाध्यायाद्यागमासातयागात्स्वाध्यायमा लवेदान्तविदितपरतत्त्वनिर्दिधारयिषया यदृच्छयोप - | वसेत् । स्वाध्याययोगसंपत्यागमिष्यतिपरांगतिं' इ गतंनारदंपृष्टाऽवगतपरतत्त्वस्वरूपः तदनुप्रसन्नेन | त्युक्तप्रकारेणसत्क्तमित्यर्थः । यद्वा तपोवेद: *तपोहिः विधिनादत्तसकलसाक्षात्कारप्रबन्धनिर्माणशक्तिर्वेदोप- | स्वाध्याय:'इतिश्रुतेः । स्वाध्यायोजपः “स्वाध्यायो बृहणमारभन्माण : तस्यार्थप्रधानसुहृत्संमितेतिहासतां | वेदजपयो:इत्युक्त: । तत्रनिरतम् । “स्वाध्यायान्मा व्यङ्गयप्रधानकान्तासंमेितकाव्यतांच पुरस्कुर्वन् “का- | प्रमदः । वेदमेवजपेन्नित्यं ? इत्युक्तरीत्यासक्तमित्यर्थ यालापांश्चवर्जयेत्” इतिनिषेधस्यासत्काव्यविषयतां यद्वा तपोब्रह्म “ब्रौतदुपास्खैतत्तपः” इतिश्रुतेः तप निर्धारयन्स्वग्रन्थेप्रेक्षावतांप्रवृत्यथैतदङ्गानिदर्शयति |प्रधान:स्वाध्यायस्तपस्वाध्यायः । शाकपार्थिवादित्व प्रथमतश्चतुस्सग्र्या । तत्रप्रथमसर्गेणविषयप्रयोजनेद्-न्मध्यमपदलोपीसमासः । वेदान्तइतियावत्। तत्रनिर र्शयति । तत्रच *तद्विद्धिप्रणिपातेनपरिप्रश्रेनसेवया' | तम् “स्वाध्यायप्रवचनाभ्यांनप्रमदितव्यम् ? इत्यु इतिवेदान्तरहस्यस्यप्रश्नपूर्वकंज्ञेयत्वविधानात् नापृ- | त्क्तरीत्याऽध्ययनाध्यापनादिपरमित्य यद्वा तपो कस्यचिद्वयात्' इत्यपृष्टोत्तरस्यप्रत्यादिष्टत्वाच व्याकरणम् । तथोक्तवाक्यपदीये माविष्करोत्यादित:पञ्चश्लोक्या स्तस्यतपसामुत्तमतपः । प्रथमछन्दसामङ्गमाहुव्याक अथप्रारिप्सितस्यग्रन्थस्यनिष्प्रत्यूहपरिपूरणायप्रच रणंबुधाः इति तत् इतरेषामङ्गानामुपलक्षणम् यगमनायचगुरुनमस्कारंदेवतानमस्कारंचविद्धाति- | तत्सहित:स्वाध्याय:तपस्वाध्यायः तत्रनिरतं साङ्ग श्रीरामचन्द्रायनमः । महेश्वरतीर्थीयं । परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्ति कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शाङ्गखण्डलचापमम्बुजभवोग्रेन्द्रादिबहींष्टदम् । चारुस्मेरमुः खोलसज्जनकजासौदामिनीशोभितं श्रीरामांबुदमाश्रयेऽखिलजगत्संसारतापापहम् प्रणम्य नारायणतीर्थदेशिकान्भवान लार्तामृतपूरनीरदान् । करोति रामायणतत्वदीपिकां महेशतीर्थाख्यमुनिर्यथामति ॥ ३ ॥ सर्वेषां ग्रन्थकर्तृणां लेखकोऽहं न कल्पकः । लिखितान्यत्र तैर्यानि लिख्यन्ते तान्यतो मया ॥ ४ ॥ ग्रन्थबाहुल्यभीत्याऽत्र कचिच्छब्दसुशोधनम् । निघण्टुकथनं चार्थः पदानां लिख्यतेऽधुना ॥ ५ ॥ सीतारामौसमुद्दिश्य विराधखररावणैः । उक्तानां परुषोक्तीनां वास्तवार्थोत्रवण्यैते ॥ ६ ॥ ब्रह्मलोकप्रसिद्धशतकोटिप्रविस्तरंरामचरितं भूलोकवर्तिनांचतुर्णवर्णानांतापत्रयविमोचनाय संक्षिप्यरचयितुमुद्युक्तः परमकारुणि कोब्रह्मा वाल्मिकिरूपेण भूमौ खांशेनसमभवत् । तथाचस्कान्दे पार्वतींप्रति शिववचनम् । “वाल्मीकिरभवब्रह्मा वाणी वाक्तस्य रूपिणी । चकार रामचरितं पावनं चरितव्रतः ' इति । एवंच ब्रह्मांशभूतोभगवान्प्राचेतसः खचिकीर्षितं श्रीमद्रामचरितं गुरुमुखाच्छेोतव्यमिति न्यायेन भगवत्कथोपदेशेन खगुरुं नारदं प्रतीक्षमाण आतेस्म । अथब्रह्मनियोगेनसमागतंभगवन्तं नारदमभ्यच्र्य वाल्मीकिः कोन्वस्मिन्नित्यादिपप्रच्छ। सचद्रेवर्षिः परमेश्वरकथाप्रश्रमुदितमनाः श्रीरामचरितंसंक्षिप्यवाक्यरूपेणोपदि [ बालकाण्डम् १ { सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । वेदाध्यायिनमित्यर्थः । यद्वा तपः खं यस्यासौ तपस्वः । | विद्योक्ता । समाहितत्वमाह-मुनिपुङ्गवमिति । तेन अध्यायोवेद:इङ्अध्ययनेइत्यस्माद्धातोः “अध्यायन्या भिजनविद्यासमुदेतंसमाहितंसंस्कर्तारमीप्सेत् य-' इत्यादिनानिपातनात्। अतएव “स्वाध्यायोध्येत | इत्यापस्तंबोक्तमाचार्यलक्षणंज्ञापितम् । मुनयोमनन व्यः ? इत्यत्रस्वस्य अध्याय:स्वाध्याय :स्वशाखेत्याचा- | शीलाः “मनेरुच ?” इतिइन्प्रत्ययः । पुमांश्चासौगौ थैव्र्याख्यातं तत्रनिरतोऽध्यायनिरतः । तपस्वश्वासा - | श्रेतिपुंगव “गोरतद्धितलुकि ? इतिसमासान्तष्टच् वध्यायनिरतश्च तपस्वाध्यायनेिरत इतिकर्मधारय प्रत्ययः । श्रेष्ठइत्यर्थः । “बुधेचपुङ्गवःश्रेष्ठवृषभेभिषजां तम् । यद्वा तपोब्रह्म तदूपः स्वाध्यायः तपस्वाध्यायः | वरे ?” इतिविश्वः । मुनिषुपुङ्गवोमुनिपुङ्गव । * सप्त तस्मिन्निरतं सामगानलोलमित्यर्थः । “वेदानांसाम- |मी ?” इतियोगविभागात् नागोत्तमादिवत्समासः तं । वेदोस्मि ?' इतिभगवतागीतत्वात् । एवंवेदाध्ययनमु- | तपस्वाध्यायनिरतमित्यनेनवेदार्थस्यश्रवणमुक्तम् । वा क्तम् । अथ *यद्धीतमविज्ञातंनिगदेनैवशब्द्यते । |ग्विदांवरमित्यनेनमननम् । मुनिपुङ्गवमित्यनेननिदि अनग्राविवशुष्कैधोनतज्ज्वलतिकर्हिचित्' इतिकेवला- | ध्यासनम् । यद्वा “तस्माद्राह्मण:पाण्डित्यंनिर्विद्यबा ध्ययनस्यनिन्दितत्वात्तदर्थज्ञत्वमाह । वाग्विदांवरभि- | ल्येनतिष्ठासेत् । बाल्यंचपाण्डित्यंचनिर्विद्याथमुनि ति । वाक् वेद् : * अनादिनिधनाद्येषावागुत्सृष्टास्वयं- | इत्युक्तक्रमेणत्रिभिरेतै भुवा इतिवाक्शब्दस्यवेदेप्रयोगात् । तांविदन्तिजा- | त्क्तानि । नरस्यसंबन्धि नारं * नराचेतिवक्तव्यं नन्तीतिवाग्विदः वेदार्थज्ञाः तेषांमध्येवरंश्रेष्ठं । निर्धा- | इत्यण । अज्ञानमित्यर्थः । तत्द्यतिखण्डयतीतिनारदः। रणेषष्ठी । यद्वा वाक् व्याकरणं “यश्धव्याकुरुतेवाच- | दोअवखण्डनेइत्यस्माद्धातोः “आदेचउपदेशेऽशिति म्” “वाग्योगविडूष्यतिचापशब्दैः' इत्यादौव्याक-|इत्यात्वेसति “अतोनुपसर्गेकः' इतिकप्रत्ययः । अ रणपर्यायत्वेनशिष्टैव्र्यवहृतत्वात् । एतदङ्गान्तराणा-|ज्ञाननिवर्तकइत्यर्थः । उक्तचनारदीये “गायन्नाराय मुपलक्षणं । षडङ्गविदामप्रेसरमित्यर्थः । एतेनवेदार्था- | णकथांसदापापभयापहाम् । नारदोनाशयन्नेतिनृणाम भिज्ञत्वमर्थसिद्धम् । यद्वा वाग्विद्ः यावद्विवक्षितार्थे- | ज्ञानजंतमः ?' इति । यद्वा नारंज्ञानंतद्ददातीतिनार प्रतिपादनक्ष्मशब्दप्रयोगविदः तेषांवरम् । पूर्ववेदा- |दः । यद्वा नरतिसद्भर्तिप्रापयतीतिनरः परमात्मा ध्ययनमुक्तं अत्रतदध्यापनम् । यद्वा गोबलीवर्दन्या- | नृनयइत्यस्माद्धातोःपचाद्यच् । तदुक्तंभारते “नरती येन वाचः वेदव्यतिरिक्तानिशास्राणि तद्विदांवरम् । | तिनरःप्रोक्तःपरमात्मासनातन ? इति । सएवन्नार । अनेनचतुर्दशविद्यास्थानवेदित्वमुक्तम् । यद्वा भूमवि- | तंददात्युपदिशतीतिनारद् तं । एवमाचार्यलक्षणपू द्योपक्रमे नारदेनात्मनःसर्वविद्याभिज्ञत्वमुक्तम् *ऋ-|र्तिमुक्त्वा अधिकारित्वसंपूर्तिप्रदर्शनाय ग्वेदंभगवोध्येमियजुर्वेदंसामवेदमाथर्वणंचतुर्थमितिहा- | ह—तपस्वीत्यादिना । तपोस्यास्तीतितपस्वी तपस्स सपुराणंपञ्चमंवेदानांवेदंपित्र्यंराशिंदैवंनिधिंवाकोवा- | हस्राभ्यांविनीनी’ इतिमत्वथयोविनिप्रत्ययः । भूमा क्यमेकायनंदेवविद्यांब्रह्मविद्यांभूतविद्यांक्षत्रविद्यांनक्ष- | दयोमत्वर्था । तदुक्तं * भूमनिन्दाप्रशंसासुनित्य त्रविद्यांसर्पदेवजनविद्यामेतद्भगवोध्येमि ?” इति । तदि | योगेऽतिशायने । संसर्गेऽस्तिविवक्षायांभवन्तिमतुबा यद्वा वाक्सरस्वती “गी- | दयः' इति । प्रशस्ततपस्कइत्य र्थः । तेन * तपसाः वर्वाग्वाणीसरखती? इतिवचनात् । तयाविद्यन्तेलभ्य- | ब्रह्मविजिज्ञासख । सतपोतप्यत । सतपस्तत्वा आन न्तइतिवाग्विदः सरस्वतापुत्रामराच्यादयः । विदुलाभ- | न्दोब्रहोतिव्यजानात् ' इतिश्रुतंब्रह्मज्ञानसाधनंतपउ इत्यस्माद्धातोःकर्मणिकिप् । भगवद्भक्ततयातेषांवरम् । | क्तम् । यद्वा तपोवेदोव्याकरणंज्ञानंच तद्वान् । तप अनेनाभिजात्यमुक्तम् । तपस्वाध्यायनिरतमित्यनेन | इशब्दानांतत्रावृत्येकशेषाद्यन्यतमेन अर्थस्मरणेसति श्य जगाम । तदनु तमसातीरमुपसृत्यचरतः व्याधविद्धक्रौञ्चदर्शनजनितशोकस्यवाल्मीकेर्वदनात् मानिषादेतिश्लोकउदभूत् । खाश्रममागत्य तमेवानुसंदधानः सविस्मयमास्त । अथभगवांश्चतुर्मुख आगत्य “मच्छन्दादेवतेब्रह्मन्” इत्यभिधाय रामचरितं सर्वविदितंभवत्वितिवरंप्रदाय पथैरेवरामायणंकुर्वित्युपदिश्य खधामजगाम अथचतुर्विशल्यक्षरगायत्र्याख्यपरत्रह्मविद्याविलास भूतंरामायणं चतुर्विशतिसहस्रःश्लोकैश्चकार तदिदंव्याक्रियते । तप खाध्यायेत्यादिगायत्रीवर्णसंयुक्तश्लोकसंकेत चतुर्विशः तिसंख्याका गायत्रीवर्णसंयुताः । ये श्लोकाः सन्ति तानत्र विलिखामि यथाक्रमम् ॥ १ ॥ श्लोके च प्रतिसाहस्र प्रथमेप्रथमे क्रमात् । गायत्र्यक्षरमेकैकं स्थापयामास वै मुनिः ॥ २ ॥ गायत्र्यास्रीणि चत्वारि द्वे त्रीण्यथ षट्क्रमात् । चत्वारि सप्तका ण्डेषु

{

  • * {{

श्रीमद्वाल्मीकिरामायणम् । [ बालकाण्डम् १ एकपदोपात्तकृतिकालादीनामिव अन्वयबोधःसुलभः । |च्छिचिबूशासुजिमथुमुषां” इत्यादिनाप्रच्छेर्द्धिकर्मकत्वं । तथाचाधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलके- | परिपप्रच्छेति परोक्षेलिट् । प्रश्स्यपरोक्षत्वं विवक्षित वलकर्मज्ञानइत्युक्तं । निर्वेदश्चतप : * तपस्वीतापसे |भगवदुणानुसंधानकृतवैचित्यात् । “सुस्रोहंकेिलविल शोच्ये ? इतिवैजयन्ती । तेन संजातमोक्षाभिलाष |लाप? इतिवत् । विभक्तिप्रतिरूपकमव्ययंवा । स्ववि इत्युक्तं । तादृशएवहि ब्रह्मज्ञानाधिकारी । तपस्वीत्य- | नयव्यञ्जनायप्रथमपुरुषनिर्देशोवा * ईश्वरःसर्वभूता नेन शमदमादिसंपत्तिरपिसिद्धा । यद्वा तपोन्यासः |नांहृद्देशेऽर्जुनतिष्ठति? इतिवत् । स्वस्मिन्नन्यत्वमारो तस्मान्नयासमेषांतपसामतिरिक्तमाहुः ? इतिश्रुतेः । |प्यपरोक्षनिर्देशोवा। अनेन “परीक्ष्यलोकान्कर्मचितान् न्यासः:शरणागति:प्रणिपातरूपा । एवं “तद्विद्धिप्रणि- | ब्राह्मणोनिर्वेदमायात् नास्त्यकृत:कृतेन । तद्विज्ञानार्थस पातेनपरिप्रश्रेनसेवया ” इत्याद्युक्तानिप्रणिपातपुरः-|गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियंब्रह्मनिष्टं । तस्मै सराणिदर्शितानि । नन्वसौकर्थवल्मीकापत्यं । |येना तथाचश्रीविष्णुपुराणे | त्याथर्वणिकीश्रुतिर्गुरूपसदनविषयोपवृंह्यते । तथाहि ‘ऋरक्षोभूद्भार्गवस्तस्माद्वाल्मीकियोंभिधीयते ? इति । | तपस्वीत्यनेन “परीक्ष्यलोकान् कर्मचितान् ब्राह्मणोनि अत्रापि उत्तरकाण्डेवक्ष्यति * भार्गवेणेतिसंस्कृतौ । | र्वेदमायात्’ इत्यस्यार्थोऽदशि । अधीतसाङ्गसशिरस्क भार्गवेणतपस्विना ? इतिच्च । अन्यत्रचप्रचेतोपत्यत्व- | वेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञानतयासंजातमो मभिधीयते * चक्रेप्रचेतसःपुत्रस्तंब्रह्माष्यन्वमन्यत ? | क्षाभिलाषोहि तपस्विशब्दार्थोवार्णित: । वाल्मीक्रेिरि इति “वेद:प्राचेतसादासीत् ? इतेिच प्रसिद्धं । अतः | त्यनेन “सम्यक्प्रशान्तचित्तायशमान्विताय' इत्यस्या कथमस्यवल्मीकापत्यत्वम् । उच्यते । निश्चलतरतपो- |थर्थोदार्शतः । स्वाध्यायनिरतमित्यनेन श्रोत्रियपदार्थउ विशेषेणास्यवल्मीकावृतौजातायांप्रचेतसावरुणेनकृत- | त्क्तः । “श्रोत्रियंश्छन्दोऽधीते ? इतिश्रोत्रियशब्दार्थप्र निरन्तरवर्षेणप्रादुर्भावोऽभूदिति भृगुपुत्रस्यैवास्यप्रचे- | काशनात् । वाग्विदांवरमित्यनेन विद्वच्छब्दार्थ तसःपुत्रत्वंवल्मीकापत्यत्वंचसंगच्छते । ननुकथंतत्प्र-| निपुङ्गवमित्यनेन ब्रह्मनिष्ठशब्दार्थः । नारदशब्देनगु भवत्वमात्रेणतदपत्यत्वम् । मैवम् । गोणीपुत्रःकलशी- | रुशब्दार्थः । “गुशब्दस्त्वन्धकार:स्यादुशब्दस्तन्निरोध सुतइत्यादिव्यवहारस्यतत्प्रभवेपिबहुलमुपलब्धेः । उक्तं | कः । अन्धकारनिरोधित्वादुरुरित्यभिधीयते ? इति चब्रह्मवैवर्ते “अथात्रवान्महातजात्रह्मालाकापतामहः । |न्निरुक्तिः । परिपप्रच्छेत्यनेन तद्विज्ञानार्थसगुरुमेवाभि वल्मीकप्रभवोयस्मात्तस्माद्वाल्मीकिरित्यसौ ?' इति गच्छेदित्येतदुपपादितं “विधिवदुपसन्नः पप्रच्छ’ इति मास्त्वपत्यार्थत्वं । तथापिवाल्मीकिशब्दस्साधुरेवगह-|श्रुतेः । अत्र ब्रह्मवाचितपःशब्दप्रयोगेण देवतानमस्का दिषुपठितत्वात् । यद्वाभृगुवंश्यःकश्चित् प्रचेतानाम | ररूपंमङ्गलमाचरितं । तथोत्तं । “अइतिभगवतोनारा तस्यायंपुत्रः ऋक्षोनाम। “चक्रेप्रचेतसः पुत्रः' इतिपु- | यणस्यप्रथमाभिधानमभिदधताकिंनाममङ्गलंनकृतम् त्रत्वाभिधानात् । भार्गवभृगुनन्दनशब्दौ रामेराघव- | इति । “देवतावाचका:शब्दायेचभद्रादिवाचकाः । ते रघुनन्दनशब्दवत् उन्नेयौ । वाल्मीकिशब्दः पुत्रत्वोप- | सर्वेमङ्गलार्था:स्युर्लिपितोगणतोपिच' इति निरन्तर चारात्। अतएव कचित् “वाल्मीकेनमहर्षिणा' इति- | निरतिशयानन्दरूपंतपोज्ञानरूपंब्रह्म स्वाध्याय सुष्टुध्या संबन्धमात्रेऽणप्रयुज्यते । सत्स्वपिनामान्तरेषुवाल्मीकेि- | त्वेतिवा देवतानमस्कारः । गुरुनमस्कारश्चकृतोभवति । शब्देनाभिधानं ज्ञानाङ्गशमद्माद्युपेतत्वस्फोरणाय तपस्सुनिरतंनारदमाध्याय परिपप्रच्छेति परिपप्रच्छ परि विशेषेण पृष्टवान् । “ कोन्वस्मिन्” |द्वा परि पूजयित्वेत्यर्थः “परिः समन्ततोभावव्याप्ति इत्यादिवक्ष्यमाणमितिशेषः। तपइतिभिन्नपदंवाब्रह्मवा- |दोषकथासुच । भाषाश्लेषेपूजनेचवर्जनेवसनेशुभे नारदंब्रह्मपरिपप्रच्छेत्यर्थः । अतोनद्विकर्मकत्व- | इतिवचनात् नारदंसंपूज्यपप्रच्छेत्य । ' पराशरमु हानिः । उक्तंहिवृत्तिकृता “दुह्याचपच्दण्डूरुधिप्र- | निवरंकृतपौर्वाहिकक्रियम्। मैत्रेय:परिपप्रच्छप्रणिपत्या स्थापितान्यक्षराणितु ॥ ३ ॥ तत्र तत् इतिगायत्र्याःप्रथमाक्षरम् । तपःखाध्यायेति । शिरोमणिः । वाल्मीकिरिति । “ऋक्षो भूद्रार्गवस्तस्माद्वाल्मीकियोंऽभिधीयते' इति विष्णुपुराणवचनात् ऋक्षइतिस्यरूढंनाम । तस्यात्रानुक्तिस्तु “आत्मनामगुरोर्ना

        • सगेः १ ]

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् को न्वस्मिन्सांप्रतं लोके गुणवान्कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ।। २ भिवाद्यच' इतिवत् । अस्यश्रीरामायणस्यगायत्र्य क्षर- | सः इति विशेषणानांसाभिप्रायत्वात्परिकरोनामा ह्वयानुसारेणचतुर्विंशतिसहस्रग्रन्थसङ्खयाप्रवृत्तत्वा |थलंकारः । उक्तमलंकारसर्वखे * विशेषणानांसाभि थमसहस्रोपक्रमेतकार:प्रयोक्तव्यइति सत्स्वपिब्रह्म- | प्रायत्वेपरिकरः? इति । तपस्वाध्यायनिरतत्वादीनांगु वाचकेषुशब्दान्तरेषु तपशब्दस्यैवप्रयोगः । प्रबन्धा- | रूपसत्तिहेतुज्ञानानुष्ठानप्रतिपादकत्वात् पदार्थहेतुकं श्यक तस्यवतुर्वाचकस्यचसौ- काव्यलिङ्गमलंकार: * हेतोर्वाक्यपदार्थत्वेकाव्यलि ख्यकरत्वात् । तथोत्तं “वस्तुलाभकरोणस्तुतकार सौ- | ङ्गमलंकृतिः ? इतिलक्षणात् । अत्रवाल्मीकिनारद्यो ख्यदायक:’ इति । साहित्यचूडामणौतु “तकारोवि- | खरूपकथनेन शिष्याचार्याभ्यामेवंभवितव्यमितिद्योत न्ननाशकः' इत्युक्तम् । किंच तकारस्यजलंभूतंबृहस्प- | नात् वाक्यगतवस्तुनावस्तुध्वनिः ।। १ तिर्देवता । अत:शुभावहोऽनेनप्रबन्धारंभ: । अतएवो थंपरिपप्रच्छेत्याकाङ्कायांप्रश्नप्रकारंदर्शयति तंचमत्कारचन्द्रिकायाम् “वर्णानामुद्भवःपश्चाद्वयक्ति: |न्वित्यादिश्लोकत्रयेण । “नुपृच्छायांविकल्पेच' इत्यम सङ्खयातःपरम् । भूतबीजविचारश्चततोवर्ण अस्मिन्लोके भूलोकेसांप्रतं अस्मिन्काले पि’ इत्यारभ्य “एतत्सर्वमविज्ञाययदिपद्येवदेत्कवि कालेधुनेदानींसंप्रत्येतहिंसांप्रतम्’ इतिबाण इति । “कार- | लोकान्तरेविष्णोर्विदितत्वात् अत्रैवकालान्तरेनृसिंहा णात्पञ्चभूतानामुद्भतामातृकायत: । अतोभूत लमकाव- | प्रसिद्धत्वाचतठद्यावृत्त्यर्थमेवमुक्तम् । गुणाअस्यसन्तीति र्णा:पश्चपञ्चविभागतः। वाय्वग्भूिजलाकाशा:पञ्चा-|गुणवान् । भूमादयोमत्वर्था:। अस्मिलोके अस्मिन्काले शलिपयः:क्रमात्। पञ्चह्नस्वा:पञ्चदीघबिन्द्वन्ता:सन्ध- | को यस्तथा । तत्रस्वरेश:सूर्योयंकवर्गेशस्तुलोहित चव- | गुणसमुदायं पृष्टा विशिष्यतत्तदुणाश्रयंपृच्छति-कश्च र्गप्रभवः:काव्यष्टवर्गाद्वधसंभव । तवगत्थ:सुरगुरुः | वीर्यवान्इत्यादिना । यद्वा गुण्यतेआवयैते पुनःपुनरा पवगत्थःशनैश्चरः । यवर्गजोयंशीतांशुरितिसप्तग्रहाः |श्रितैरनुसन्धीयतइतिगुणः सौशील्यम् । “गुणस्त्वावृ अत्रतपस्वाइतियगणः आदिलघुत्वात् । | त्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु”इतिविश्वः । सुशीलं दिमध्यावसानेषुयरतायान्तिलाघवम् । |हिनाम महतोमन्दैःसहनीरन्ध्रणसंश्लेषः । तस्याधिक्यं भजसागौरवंयान्तिमनौतुगुरुलाघवम्” इति । यगण- सौशील्यं तद्वान्। सौशील्येगुणशब्दोभियुतै:प्रयुक्त:। प्रयोगाश्चा म् “करोत्य- | “वशीवदान्योगुणवानृजुःशुचिः’ इति । कोवासौशी थनादिलघुर्यगणोवायुदैवत:’ इति । ननुतपस्तापः सु- | स्यवानित्यर्थः । सर्वत्र प्रक्षे नु इति किंशब्दोपियत्रनप्र तरामाधिःखाधिः तयोरायेनिरतमितिग्रन्थारंभेअश्ली-|युक्तस्तत्रानुषजनीयः। एकेनैवकिंशब्देनोपपत्तावप्या लवचनमनुचितम् । तदुक्तं “अश्लीलंयदमाङ्गल्यजुगु- | दरातिशयात् पुनःपुनस्तत्प्रयोग प्सात्रीडभीकरम्” इति । मैवम् । प्रसिद्धिविशेषेणत त्तं” इतेिन्यायेन प्रतिगुणंगुण्यावृत्त्यभिप्रायेणवा लोके पोवेद्योरेवप्रथमतरंबुद्धयारोहेणाश्लीलत्वप्रसङ्गाभावा गुण संबन्धादुण्यतिशय: इहतुगुणिसंबन्धादुणातिशय त् । य थाभगिनीलिङ्गादिप्रयोगेषु । अत्रसर्वत्रप्रायेण प- | इ तिद्योतनाय गुणिनःप्रथमंनिर्देश थ्यावक्रवृत्तम् । तदुक्तंवृत्तरत्नाकरे “युजोर्जेनसरि न–'इत्युक्तः । कश्धवीर्यवान् चकारउक्तसमुच द्भर्तुःपथ्यावकंप्रकीर्तितम्’ इति । वृत्तविशेषास्तुतत्र- | सत्स्वपिविकारहेतुष्वविकृतत्वंवीर्य औषधंवीर्यवदित्या तत्रवक्ष्यन्ते । अत्रवृत्त्यनुप्रास:शब्दालंका रः तकारा- | दौतथादर्शनात् तद्वान् । धर्मः अलौकिकश्रेयस्साधनं दीनामावृत्तेः । तदुक्तंकाव्यप्रकाशे “वर्णसाम्यमनुप्रा- | तंसामान्यरूपंविशेषरूपंचजानातीतिधर्मज्ञ थः । ८ {{ म-'इतिस्मृत्याआत्मनामग्रहणस्यनिषिद्धत्वात् । निषेधस्यचरूढनामविषयत्वात् । वस्तुतस्तु स्मृतौग्रह उच्चारणमर्थः ज्ञानाद्यर्थत्वे निषेधस्यासंभवापत्तिः । यदि लेखनमात्रेचनोच्चारणमित्यङ्गीकारः तदा रामच रितस्यदुर्लभत्वबोधनफलकखतपःप्रख्यापनार्थयौगिक नामोक्तिरितिबोध्यम् ॥१ तनिश्लोकी ॥ हेमारविन्दवदाश्रयवैलक्षण्येन निस्सीमाभ्यधिकत्वंवतुं कोन्वितिप्रथमंधर्मिनिर्देश विकारकारित्वंवीर्यंतद्वान् वीर्यवान् ॥ २ श्रीमद्वाल्मीकिंरामायणम् अय चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान् कः कः समर्थश्च कचैकप्रियदर्शनः ॥ ३ ॥ आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।४ एतदिच्छाम्यहं श्रोतुं परं कौतूहलंहि मे । महर्षे त्वं समर्थोसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥ रोऽनुक्तसमुचयार्थः परिहार्याधर्मज्ञश्चेत्यर्थः । कृतमुप- | सौकुमार्यसुवेषतांददृशुर्विस्मिताकारारामस्यवनवासि कारंस्वल्पंप्रासङ्गिकमपिबहुतयाजानातीतिकृतज्ञ इतिहिवक्ष्यति । गुणेषुदोषाविष्करणमसूया रास्मरणंचवशब्दार्थः । वक्ष्यति *नस्मरत्यपकाराणां | सूयातुदोषारोपोगुणेष्वपि ?’इत्यमरः । अविद्यमा कथंचिदुपकारेणकृतेनैकेनतुष्य-| सूयायस्यासावनसूयक * शेषाद्विभाषा'?'इतिकपि ति 'इति । सत्यं कृच्छेष्वप्यनृतश्शून्यं वाक्यं वचनं |“आपोन्यतरस्यां” इतिहखः । यद्वा असूयकः असूञ् थावक्ष्यति “अनृतंनोक्तपूर्व | कण्ड्रादौपठित: । तस्मात् “कण्ड्रादिभ्योयक्'इतिय मेनचवक्ष्ये कदाचन'इति । दृढव्रतः निश्चलसंकल्पः | कप्रत्ययः । “अकृत्सार्वधातुकयोः'इतिदीर्घः । ततो अप्यहंजीवितंजह्यांत्वांवासीतेसलक्ष्मणाम् । नहिप्र-| *निन्दहिंस-'इत्यादिनावुञ् सनभवतीत्यनसूयक तिज्ञांसंश्रुत्यब्राह्मणेभ्योविशेषतः ?इति ।। २ । चरित्र-|देवाश्चेतिचकारेणासुराद्य:समुचीयन्ते । जातरोषस्य माचार:तदेवचारित्रं वायसराक्षसादिवत्स्वार्थेऽण्प्रत्य- | कस्यसंयुगे देवाद्य:सर्वेबिभ्यतीत्यन्व यः तेनयुक्तःसर्वदाप्यनुलङ्गितकुलाचारइत्यर्थः। सर्वभूः भीत्रार्थानां-' इतिकिंशब्दात्पञ्चमी । शत्रुविषय तेषु सर्वप्राणिषुविषये “भूतंक्ष्मादौचजन्तौचनस्रियां | कोपो र्थः । यद्वा चकारो गुणसत्त्वयोः'इतिबाणः। हित:हितकरः । हितशब्दा-| प्यर्थः । अनुकूलाअपिबिभ्यति किंपुनःप्रतिकूलाइत्यर्थ त्“तत्करोति”इतिणिच पचाद्यच णिलोपेपूर्वरूपेचरू- | यद्वा संयुगेजातरोषस्यकस्यबिभ्यतीत्येवान्वय पम् । भूतशब्देनखपरतारतम्याभावउक्तः । सर्वशब्दे- | षष्ठी । “संज्ञापूर्वकोविधिरनित्यः' इत्यपादानसंज्ञापू नसापराधेष्वपिहितकरत्वमुक्तम् । वेत्तीतिविद्वान् स- | र्वकपञ्चम्यभावः । अत्रश्लोकत्रयेसमृद्धिमद्वस्तुवर्णना र्वशास्रज्ञः “विदे:शतुर्वसुः' । समर्थः सर्वकार्यधुरं-|दुदात्तालंकार अथायंप्रोविजिगीषामूलमि धरः । प्रियंदर्शनंयस्यासौप्रियदर्शन: एकश्चासौप्रियद्- | तिनारदोमन्येतापीतिमन्वानः स्वप्रश्रोजिज्ञासाहेतुकइ मिवनान्योलोकेप्रियदर्श-| तिदर्शयन्प्रश्मुपसंहरति--एतदिति । एतत्पूर्वोक्तगु नोस्तीत्यर्थ यद्वा एकप्रियदर्शनः एकरूपप्रियद्-|णाश्रयभूतंवस्तु अहं जिज्ञासुः नविजिगीषुः श्रोतुं लोकेहेिकस्यचिद्दर्शनं कदाचिप्रियंभवति नतुक्षेमुं इच्छामि नतुबूहिइतिनिर्बभ्रामि । अहंतावदि चिदप्रियंचभवति “तस्मादुःखात्मकंनास्तिनचकिं- | च्छामियिभवत:प्रसादोस्तिचेद्वतुमर्हसीतिभाव चित्सुखात्मकम्'इतिवचनात् । अयंतुनतथा । किंतु- | तत्रहेतुमाह--परमिति । हिहेतौ “हिताववधारणे क्षणेयन्नवतामुपैतितदेवरूपंरमणीयताया:इत्यु-|इतिबाण यस्मात्कारणान्मेपरमुत्कृष्टंकौतूहलंविस्म क्तरीत्यासदानुभवेप्यपूर्वेवद्विस्मयमाद्धानइत्यर्थ योस्तितस्मादिच्छामि । यद्वा हेि:प्रसिद्धौ । मुखविका थैवोत्तरयिष्यति–सदैकप्रियदर्शनइति। “एकेमुख्या-|साद्यनुभावैर्ममहर्षस्तवस्पष्टइत्य र्थः । स्वप्रश्रेोत्तरदानेदे न्यकेवला:”इत्युभयत्राप्यमरः ।। ३॥ आत्मवान् धैर्य-|शिकालाभान्निर्विण्णः संप्रतिभवद्दर्शनेनसंजाताभिला वान् “आत्माजीवेधृतौदेहेखभावेपरमात्मनि'इत्यमरः । |षोस्मि बूहिमत्पृष्टमितिभाव:। “आचार्यस्यज्ञानवत्ताम अप्रकंष्यधैर्यइत्यर्थः । जितक्रोधः विधेयकोपः । दण्डा-नुमायशिष्येणोपसक्तिःक्रियते "इतिन्यायेनारदस्यप्र हँष्वेवाहितकोपइत्यर्थः । “क्रोधमाहारयत्तीत्रम्’ इति | ष्ट व्यविषयज्ञानसंभावनामाह-महर्षइति । ऋषि हेिवक्ष्यति। द्युतिमान् कान्तिमान्। “रूपसंहननंलक्ष्मीं | ज्ञानस्यपारंगन्ता । ऋषगतावित्यस्माद्धातोः “इगुपधा तिलवकं लौकिकव्यवहारे प्रजारञ्जनादौचातुर्यसामथ्र्य तद्वान् समर्थः । एकप्रियदर्शनः । कन्दपधिकसौन्दर्यवत्वेन नित्य सुखरूपत्वेनच एकप्रियं केवलप्रियं दुःखासंभिन्नप्रियत्ववद्दर्शनंयस्यस ३ ॥ तीथीं० आत्मवान् वशीकृतान्तःकरणः । जित क्रोधः अत्रक्रोधशब्दःकामादीनामुपलक्षकः जितारिषडर्गइत्य तनि० कथंममसामथ्र्य तत्राह-महर्ष इति । ऋषयो ह्यलौकिकार्थद्रष्टार तत्रमहर्षित्वात्तवमत्तोपि वेदान्तरहस्यज्ञानमधिकमिति । एवंविधंनरं परमपुरुषम् ॥ ५ अप [ बालकाण्डम् १ सर्गः १ ] श्रुत्वा चैतत्रिलोकज्ञो वाल्मीकेनरदो वचः । श्रूयतामिति चामन्त्र्य ग्रहृष्टो वाक्यमब्रवीत् ।। ६ ।। बहवो दुर्लभाचैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥ त्कित्” इतीन् । गत्यथोंज्ञानार्थः । महांश्चासौऋषिश्च | रुषंवेद्सत्यंप्रोवाचतांतत्त्वतोब्रह्मविद्यां’इत्युक्तंप्रवचन महर्षिः । * आन्महतः समानाधिकरणजातीययो: | विधिमुपवृंहयति-श्रुत्वेत्यादिना । तत्र * नासंवत्सर इत्यात्वं । हेतुगर्भविशेषणं । महर्षित्वात्त्वमेवंविधं नरं | वासिनेप्रबूयात्’ इतिनियमस्यज्येष्ठपुत्रव्यतिरिक्तविष पुरुषं ज्ञातुमर्हसि। ब्रह्मणः:सकाशाद्विदितसकलविशेष- | यत्वात् वाल्मीकेश्वभृगुपुत्रतया भ्रातृपुत्रत्वात्शुश्रूषा स्त्वंकथंमेजिज्ञासोर्नवदेरितिभ ावः । अत्रपूर्वार्धकाव्य- | निरपेक्षंप्रीत्योपदिदेशेत्याह-श्रुत्वाचेति । त्रयाणांलो लिङ्गमलंकारः । उत्तरवाक्या र्थस्यपूर्ववाक्यार्थहेतुत्वा-|कानांसमाहारस्त्रिलोकं । पात्रादित्वान्नडीप । यद्वा हेतोर्वाक्यपदार्थत्वेकाव्यलिङ्गमलंकृति ? इति- | त्रित्वविशिष्टोलोकस्रिलोक नवरसरुचिरां 'इत्य लक्षणात् । उत्तरार्धपरिकरइत्यनयो:संसृष्टिः । अन्ते- | त्रकाव्यप्रकाशेतथैवव्याख्यानात् । यद्वा त्रयोलोकाय चास्येतिकरणंबोध्यं । इतिपरिपप्रच्छेतिसंबन्धः । नन्व- |स्मिन् तत्रिलोकमितिब्रह्माण्डमुच्यते । तज्ज्ञानातीति यंप्रोवाल्मीकेर्नसंगच्छते तस्यविदितसकलररामवृत्ता- | त्रिलोकज्ञः । भूर्भुवःस्वरितित्रैलोक्यं । यद्वा विष्णुपु न्तत्वेननिश्चयेसंशयायोगात् । वक्ष्यतिह्ययोध्याकाण्डे । | राणोक्तरीत्या कृतकमकृतकंकृतकाकृतकमितेि त्रयो ताचरामश्चलक्ष्मणश्चकृताञ्जलिः । अभिग - | लोका: । महलॉकपर्यन्ता:कृतकाः । जनोलोकः कृत म्याश्रमंसर्वेवाल्मीकिमभिवाद्यन्'इति । कथंरामवि- | काकृतकः । सत्यलोकोकृतकइतेि । यद्वा लोका:जनाः । षयमध्यवर्तीवाल्मीकिस्तदुणान्नविजानीयात् । वक्ष्य लोकस्तुभुवनेजने 'इत्यमरः । बद्धनित्यमुक्तास्रयो तिहेि “विषयेतेमहाराजरामव्यसनकर्शिताः । अपि- | लोकाः । नारदः ब्रह्मपुत्रतयातज्ज्ञानार्हः । एतत् वृक्षा:परिम्लाना:सपुष्पाङ्करकोरकाः'इति । कथंवा पूर्वोक्तरीत्याव्यङ्गयार्थगर्भ वाल्मीकेःस्वाभिमतस्यपुत्र रामोरामोरामइतिप्रजानामभवन्कथाः । रामभूतं | स्यवचःपारेरपूणाथवाक्य श्रुत्वा निशम्य चकारेणतदू जगदभूद्रामेराज्यंप्रशासति”इतिपृथग्जनैरपिविदितंरा- | हित्वाचेत्यर्थः । प्रहृष्ट खेनोपदिदिक्षितयैवपृष्टत्वेनसं मवैभवंमुनिरेषनजानीयात्। कथंचैतावन्मात्रं सत्यलो- |तुष्टः शतकोटिप्रविस्तररामायणेखावगतस्यैवानेनपृष्ट कादागतोनारदःप्रष्टुमर्हति । यएवमुत्तरयति “रामो | त्वात् रामगुणस्मरणामृतपानलाभादपूर्वशिष्यलाभाद्व नामजनैःश्रुतः? इति । तत्रोच्यते । नायमापाततोभास-| *सोहंमत्रविदेवास्मिनात्मवित्'इत्युक्तरीत्या सनत्कु मान:प्रश्रार्थः । नाप्युत्तरार्थः । अत्रकरतलामलकव- | मारंप्रति स्वस्योपसर्पणस्मारकत्वाद्वा प्रहृष्टःसन् । द्विदितरामवृत्तान्तस्यवाल्मीकेःकुतूहलासंभवात् बुद्वा-|कर्तरिक्तः । रामगुणानुसन्धानजनितंनिजवैचित्यंव्या वक्ष्यामीत्युत्तरवाक्यानुपपत्तेश्च । किंतु वकृबोद्भानु-|जेनपरिहर्तु श्रूयतामित्यामष्य अभिमुखीकृत्य वाक्य गुण्यात् वेदान्तेषुनानाविद्यासुतत्तदुणविशिष्टतया मुत्तररूपं अब्रवीत् व्यक्तमुक्तवान् गम्यमानंपरंतत्त्वं किंविष्णुरुतरुद्रादिष्वन्यतमइतिप्र- | स्यासदुत्तरत्वपरिहार मनोवाल्मीकेराशयाभिज्ञ श्रार्थः । तदिदंवाल्मीकेर्हदयमाकलयन्भगवान्नारदोपि | त्वमाह बहवइति । यद्वा वेदान्तोदितगुणानां विष्णो रामत्वेनावतीर्णोविष्णुरेववेदान्तवेद्यःपुरुषः ब्रह्माद्यः |रन्यत्रासंभवात् तेषांपुरुषशब्दवाच्यत्वासंभवात् चतु सर्वेतद्रुकुटीभटास्तत्परतस्राः । सद्रह्मात्मादिशब्दाश्च | र्मुखसंप्रदायाच विष्णावेवपरतत्त्वतांपरिशेषयन्नाह पर्यवसानवृत्याऽवयववृत्याच विष्णुपराइत्येवमाशयेन | बहवइति । बहवो विपुलाः अनेकगुणविततिमूलभूः सकलवेदान्तोदितगुणजातं रामेयोजयझुत्तरयतीति स- | ताइत्यर्थः । अनेनापृष्टानामपिवक्ष्यमाणानांगुणानांनि र्वमनवद्यम् ।। ५ । एवं*तद्विज्ञानार्थसगुरुमेवाभिग-|दानमुपदर्शितम् । यद्वा बहवः अपरिच्छिन्नाइत्यर्थ च्छेत्?इत्युक्तं गुरूपसदनविधिमुपह्य “येनाक्षरंपु- | श्रूयते ह्यपरिच्छिन्नत्वंगुणा नां । “यतोवाचोनिवर्तन्ते कस्यबिभ्यतिदेवाश्च इतिदृष्टदेवादिभीषकत्वगुणसंपत्तेः ब्रह्मादिष्वप्रसक्तोयंप्रश्रः सकलगुणविशिष्टसार्च भौमविषयकः इत्यवगम्यते । तत्रापि सार्वभौममात्रे पृष्टप्रशस्तसकलगुणसंपत्तेरसंभवात् सकलजगद्रक्षणार्थ नृरूपेणावतीर्णेपरमपु रुषएवसंभवात् िदष्टयातदुणकीर्तनंलब्धमितिप्रहर्षः श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । (४ ४४ ८८ श्रीमद्वाल्मीकिरामायणम् [ बालकाण्डम् १

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ।। ८ ।। अप्राप्यमनसासह । आनन्दंब्रह्मणोविद्वान् । नबिभे- | नरइत्यनेन परतत्त्वनिर्धारणंप्रश्फलितार्थद्योतयति । तिकुतश्धन'इति । अत्रानन्दस्यैकस्यापरिच्छिन्नत्वो बुद्धा इत्यनेन श्रुतिस्थतत्तच्छब्दार्थोविवृतः ।। ७ ।। क्तिः इतरेषामप्यपरिच्छिन्नत्वप्रदर्शनार्था । उत्तंहिया- | अथवेदान्तोदितगुणानांरामेप्रदर्शनमुखेन रामत्वेनाव मुनाचायै:**उपर्युपर्यव्जभुवोपिपूरुषान्'इत्यादिना । | तीर्णोविष्णुरेव वेदान्तवेद्यपरंतत्वमितिदर्शयति-इ दुर्लभाः परमपुरुषादन्यत्रासंभाविता: । अन्येषां *न | क्ष्वाकुवंशप्रभवइत्यादिनासर्गशेषेण। तत्रवेदान्तोदितगु ब्रह्मानेशान:इत्यादिनाऽसंभाव्यत्वादिवचनादितिभा- | णगणानांनिधीरामत्वेनावतीर्णोविष्णुरेवेतिमहावाक्या वः । अनेनप्रश्रस्यदेवताविशेषनिर्धारणपरत्वमात्मनाऽ- |र्थः । *इक्ष्वाकुवंश ? इत्यारभ्य “सत्येधर्मइवापरः वगतमितिव्यञ्जितम् । चकारउक्तसमुचयार्थः अनुक्त- |इत्यन्ता साधैकादशश्लोकी एकान्वया । इक्ष्वाकुनर्नाम समुच्चयार्थोवा । तेन स्वाभाविकानवधिकातिशयाऽ- | वैवस्वतमनोज्र्येष्ठःपुत्रः तस्यवंशः पुत्रपौत्रादिपरंपरा सूङ्खयेयकल्याणरूपाः इत्युक्तम् । एवकारः इतरत्रस-|प्रभवत्यस्मादितिप्रभवः प्रादुर्भावस्थानम् । इक्ष्वाकुवं वर्वात्मनाऽसंभावितत्वमभिव्यनक्ति । यइतिवेदान्तप्रसि - | श:प्रभवोयस्यस: इक्ष्वाकुवंशप्रभवः । जनकादिमहा द्धिरुच्यते । गुणा:वीर्यादयः कीर्तिताइत्यननगुणानां | कुलेषुविद्यमानेषु कुतोत्रैवभगवानवतीर्णइत्यपेक्षायांइ प्रश्कालेपिभोग्यतातिशय:सूच्यते । तैर्युक्तोनतुकल्पि- | क्ष्वाकुपदंप्रयुक्तम् । इक्ष्वाकुाहं चिरंहरिमाराध्य तन्मू तइतिनिर्गुणवादनिरासः । नरः पुरुषः । “पुरुषा: |र्तिविशेषं रङ्गनाथमलभतेति पौराणिकीगाथा । अत पूरुषानराःइतिनिघण्टु: । “यएषोऽन्तरादित्येहिरण्म- | स्तत्पक्षपातेनतद्वंशेऽवतीर्णइतिसूचयितुमिक्ष्वाकुपदम् । यःपुरुषोदृश्यते । पुरुष:पुण्डरीकाक्षः'इतिश्रुतिस्मृ- | वंशेत्यनेन गुणवान्कइतिपृष्टंसौशील्यमुक्तम् । रमय त्यनुगतः पुरुषशब्दोऽनेनप्रत्यभिज्ञाप्यते । श्रूयतां न- | तिसर्वान्गुणैरितिरामः “रामोरमयतांवरः' इत्यार्ष तुयथाकथंचित्परिकल्प्यताम् । शृण्वित्यनभिधानात् |निर्वचनबलात् कर्तर्यपिकारकेघञ्जवण्र्यते । यद्वा रम विनयोक्तिरियम् । तात्कालिकंकिंचित्प्रकल्प्यतइतेिभ्र-|न्तेस्मिन्सर्वेजनागुणैरितिराम : । “अकर्तरिचकारके मंवारयति-अहंबुद्धावक्ष्यामीति । मत्पितुर्बह्मणः | संज्ञायां'इतिघञ् । तथाचागस्त्यसंहितायामुक्तं व- | मन्तेयोगिनोऽनन्तेसत्यानन्देचिदात्मनि । इतिरामपदे क्ष्यामि । अनेनसंप्रदायाभिज्ञत्वमात्मनोदशितम् । | नासौपरंब्रह्माभिधीयते'इति । नामेतिप्रसिद्धौ । चित्र यद्वा रामगुणानुसंधानवैचित्येन नमेकिंचित्प्रतिभाति |कूटवासिनात्वया विदितोहीत्यर्थः । नकेवलंभवता क्षणात्बुद्वावक्ष्यामीत्यर्थः । अतोमध्येवाक्यान्तरमलं- |पामरैरपिविदितइत्याह-जनैःश्रुतइति । श्रुत: अवधू काराय । अन्यथा वाक्यगर्भितमितिकाव्यदोष:स्यात् । त:। “श्रुतंशास्रावधृतयोः' इत्यमरः । ताटकाताटकेय | अहंवक्ष्यामि अहंभूत्वावक्ष्यामि नेदानींनारदोस्मि वधविश्वामित्राध्वरत्राणाहूल्याशापविमोक्षहरधनुर्भङ्ग मगुणश्रवणशिथिलत्वात् । रामगुणमम्रोयंनदीप्रवाह- | परशुरामनिग्रहसप्ततालवेधवालिवधसिन्धुबन्धमूलबल मग्रइवावलंबनयष्टिमपेक्षते-हेमुनइति । यद्वा प्रश्नका- | निबर्हणादिभिरवधारितनारायणभावइत्यर्थः । यएवं लेसमवधानविशेषमालक्ष्य श्लाघते-मुनइति । अ-|भूतःसएवनियतात्मा सएवमहावीर्य इत्येवंप्रतिपदंव थक्षणात्संधुक्षितोनारदोवाक्यशेषंपूरयति-तैरिति । |क्ष्यमाणंतत्पदमनुषज्यते । रामरूपेणावतीर्णोविष्णुरेव {{ तनि० बहव पृष्टगुणानांद्यष्टकत्वेपिप्रत्येकमेकैकस्यानेकगुणविततितयाराशीकरणादसंख्याता दुर्लभाः अनीश्वरेईश्वरेपरमव्यो मवासिन्यवतारांतरेवदुर्लभाःकीर्तिताः । वाचिकव्यापारप्रतिपन्नाअपिदुर्लभाः । एवंविधेप्रश्रेअन्यस्यनाधिकारइत्याह-मुनइति । मुनिर्मननशीलः । तेनशश्रृङ्गप्रश्रवत्नरेउक्तगुणवैशिष्टयप्रश्रस्यदोषमूलत्वंव्युदस्तं । उत्तरेपिनान्यस्याधिकारइत्याह-अहमिति । ममापि सहसावत्तुंनशक्यमित्याह-बुद्धेति । तीर्थी० बुद्धावक्ष्यामि महापुरुषंनिश्चित्यवक्ष्यामि । श्रूयतां प्राप्तकालेलोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ॥७॥ तनि० इक्ष्वाकुवंशप्रभवः तपस्समासादितश्रीरङ्गनाथाराधनफलतया तद्वंशएवावतीर्णइतिइक्ष्वा कुग्रहणम् । “वैष्णवो नः कुले जातः स नः संतारयिष्यति' इत्येकवैष्णवजनिमात्रेण तद्वंशस्यसर्वस्याप्युत्तारः । यत्रतुसर्वेगृहा राधनीकृतश्रीरङ्गनाथाः तस्यवंशस्यमहत्त्वे किंवक्तव्यमितिवंशपदाभिप्रायः । वशी गुणवशीकृतसर्वजनः । तीर्थी० नियतात्मा शिक्षितमनाः । वशी जितेन्द्रियः ॥ ८ ॥ सर्गः १ ] बुद्धिमानीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः । विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥ ९ । महोरस्को महेष्वासो गूढजत्रुररिंदमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १

वेदान्तोदिततत्तदुणकइति सर्वत्रतात्पर्यार्थः । आदौ- | भ्यः:पाप्मभ्यउदित उदेतिहवैसर्वेभ्य:पाप्मभ्योयएवंवे स्वरूपनिरूपकधर्मानाह-नियतात्मेत्यादिना । निय- | द् तात्मा नियतस्वभावः । निर्विकारइतियावत् विपुलांसइत्यादिनासार्धश्लोकद्वयेन । विपुलांस स्यजरयैतज्जीर्यते नवधेनास्यहन्यते अपहतपाप्माविज- | उन्नतस्कन्ध उन्नतस्कन्धत्वंचमहापुरुषलक्षणमिति रोविमृत्युर्विशोकोविजिघत्सोपिपा सः ? इत्यादिश्रुते सामुद्रिकोत्तं कक्ष कुक्षिश्धवक्षश्धघ्राण:स्कन्धोल महावीर्यः अचिन्त्यविविधविचित्रशक्तिक परा- | लाटिका । सर्वभूतेषुनिर्दिष्टाउन्नतास्तुसुखप्रद् स्यशक्तिर्विविधैवश्रूयते स्वाभाविकीज्ञानबलक्रियाच ति । महाबाहुः वृत्तपीवरबाहु इतिश्रुतेः । द्युतिमान् स्वाभाविकप्रकाशवान् स्वयंप्र इत आजानुलंबिनौबाहूवृ काशः ज्ञानस्वरूपइतियावत् प्र- | त्तपीनौमहीश्वरः” इतिसामुद्रिकलक्षणम् । “कंबुग्रीव इतिश्रुतेः । धृतिमान् निरतिशयानन्दः । | शङ्कतुल्यकण्ठ इन्दुमुखीतिवत्शाकपार्थिवादि धृतिस्तुतुष्टिः संतोषः ? इतिवैजयन्ती न्दोब्रह्म ?” इतिश्रुतेः । सर्वजगद्वशेऽस्यास्तीति वशी | बकणतिभूषणः ?” इतिलक्षणम् रेखाखयान्वि सर्वस्वामीत्यर्थ सर्वस्यवशी सर्वस्येशान ताग्रीवाकंबुग्रीवेतिकथ्यते इतिश्रुतेः ।। ८ त्यौहनूयस्यासैौ महाहनु स्रिया:पुंवत् इत्या द्धिमानित्यादिना । बुद्धिमान् सर्वज्ञ य:सर्वज्ञः | दिनापुंवद्भावः । हनु:कपोलोपरिभाग सर्ववित् ? इतिश्रुतेः । नीतिमान् मर्यादावान् । श्रु-| चिबुकंगण्डौकपोलौतत्परोहनु तिरत्र * धातायथापूर्वमकल्पयत् । एषसेतुर्विधरणए- | लैौतुहनूयस्यभवतस्त्वीषदुन्नतौ । सनरोमृष्टमश्आतिया शोभनावागस्यास्तीति | वदायुःसुखान्वितः ? इतिलक्षणम् ।। ९ ॥ महोरस्क इतिग्मिनिप्रत्ययः कुत्वे-. इति । महद्विशालमुरोयस्यासौमहोरस्क जश्त्वेचकृतेगकारलाभात् पुनर्गकार उक्तिशोभनत्व-|भृतिभ्यःकप् ? इतिकप् । लक्षणंतु “स्थिरंविशालं ज्ञापनायेतिन्यासकारः । सर्ववेद्प्रवर्तकइत्यर्थ कठिनमुन्नतंमांसलंसमम् । वक्षोयस्यमहीपालस्तत्समं ब्रह्माणंविदधातिपूर्वयोवैवेदांश्चप्रहिणोतितस्मै इति । मांसलत्वंतुवक्ष्यति पीनवक्षा श्रुतिः । श्रीमान् समृद्धोभयविभूत्यैश्वर्य श्रीः | इति महान्इष्वासोधनुर्यस्यासौमहेष्वासः । अनेन कान्तिसंपदोर्लक्ष्म्यां ?” इतिबाणः । “सर्वमिदमभ्या- | तदुचितसंहननविशेषोलक्ष्यते । अतोनप्रक्रमविरोध शत्रून् तद्विरोधिनोनिबर्हयतिनाशा- | गूढे मांसलत्वेनाप्रकाशे जत्रुणी अंसद्वयसन्धिगतास्थि यतीति शत्रुनिबर्हणः । बर्हहिंसायामित्यस्माद्धातो क-|नी यस्यासौ गूढजत्रु धोभुजशिरोंसोस्री र्तरिल्युट् भूतपतिरेषभूतपाल: इतिश्रुते इत्यमर अथयएषोन्तरादित्येहिरण्मयःपुरुषोदृश्यते हिरण्य- | स्वाअतिसूक्ष्मैश्धमानवाः । उन्नतैर्भगिनोनित्रैर्निस्खा इमश्रुर्हिरण्यकेशः आप्रणखात्सर्वएवसुवर्णस्तस्ययथा- | पीनैर्नराधिपाः' इतिलक्षणम्। अरीन्दमयतिनिवर्तय कष्यासंपुण्डरीकमेवमक्षिणी तस्योदितिनाम सएषसर्वे- | तीत्यरिंदम तीर्थी० बुद्धिमान् प्रशस्तधीः । बुद्धेः प्राशस्यंनाम “शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्व ज्ञानं च धीगुणाः ” इत्युक्तगुणविशिष्टत्वम् । श्रीमान् सर्वातिशायिश्री ऋचः:सामानियजू*:षि साहिश्रीरमृतासताम्' इत्यु क्तश्रौतश्रीरत्रविवक्षिता। तिल० नीतिमान् कामन्दकादिनीतिमान् । महाबाहुः अस्यसुलक्षणत्वमुतंब्राहो–“शिरोललाटश्रवणे प्रीवा वक्षश्च हृतथा । उदरं पाणिपादं च पृष्ठं दश महत्सुखम्” इति । महाहनुःमांसलकपोलापरभागः । “पूर्णमांसलहनुस्तुभूः पतिः' इतिसंहिता ॥ ९ तीथ० अरीनूकामादीन्दमयतीति अरिंदमः । तिल० निजभक्तानां अरीन्कामादीन्दमयतीति अरिन्दम वा. रा. २ ( { ( { श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् अथ

( { ८ ८

८८

{ } ( ४

  • *

४४ { ( {

          • {

{ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्। पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः ॥ ११ ॥ धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसंपन्नः शुचिवैश्यः समाधिमान् । प्रजापतिसमः श्रीमान्धाता रिपुनिघूदनः ॥ १२ ॥ इतिखच् असंज्ञायामप्यार्षः । अरिशब्देनपाप्मावि- | स्वाङ्गात् --' इतिषच् । अत्रसामुद्रिकम्। “रक्तान्तै वक्षितः अपहतपाप्मेत्यर्थः । अनेनायंविग्रहपरिग्रहो | पद्मपत्राभैलोचनैःसुखभोगिनः ? इति । लक्ष्मीवान् नकर्ममूलः किन्त्वनुग्रहमूल । “ इच्छागृहीताभिम- | अवयवशोभायुक्तः शुभलक्षणः अनुक्तसकललक्ष तोरुदेहः ? इतिस्मृतेः । अतोनप्रक्रमभङ्गः । जानु | णसंपन्नः ।। ११ । एवमाश्रितानुभाव्यदिव्यमङ्गलविः ऊरुपर्व तत्पर्यन्तंविलंबिबाहुः आजानुबाहुः । सुष्ठुस- | ग्रहशालित्वमुक्त्वाऽऽश्रितरक्षणोपयोगिगुणानाह मंवृत्तंछत्राकारंशिरोयस्यासौसुशिराः । “ समवृत्तशि- | धर्मज्ञइत्यादिना स्वजनस्यचरक्षितेत्येतेन । धर्मशरणाग राचैवच्छत्राकारशिरास्तथा । एकच्छत्रांमहींभुङ्गेदीर्घ- | तरक्षणरूपं जानातीति धर्मज्ञः । वक्ष्यति * मित्र मायुश्चजीवति ?' इतिलक्षणम् । सुललाट: । लला -|भावेनसंप्राप्तनत्यजेयंकथंचन । दोषोयद्यपितस्यस्या टसौष्ठवंप्रोक्तम्-* अर्धचन्द्रनिभंतुङ्गंललाटंयस्यसप्र- | त्सतामेतद्गर्हितम् ? इति । सत्या सन्धा प्रतिज्ञा भुः ? इति । शोभनःविक्रम:पदविक्षेपोयस्यासौसुवि प्रतिज्ञानेऽवधौसन्धा ? इति क्रमः । शोभनत्वंचगजादितुल्यत्वम् । तथोक्तंजगद्वल- |वैजयन्ती । * अप्यहंजीवितंजह्यांत्वांवासीतेसलक्ष्म भायाम् * सिंहर्षभगजव्याघ्रगतयोमनुजामुने । | णाम् । नहिप्रतिज्ञांसंश्रुत्यब्राह्मणेभ्योविशेषत:’ इति । सर्वत्रसुखमेधन्तेसर्वत्रजयिनःसदा ? इति ।। १० । । प्रजानां प्राणिनां हिते हितकरणे रतः तत्परः। यशस्वी समः नातिदीघनातिह्रस्वः । तथात्वंचतत्रैवोक्तम्- | आश्रितरक्षणैककीर्तिः । “तस्थनाममहद्यशः? इतिश्रु णवत्यङ्गुलोच्छायःसार्वभौमोभवेनृपः ? इति । तेः । ज्ञानसंपन्न: * य:सर्वज्ञ:सर्ववित् ? इत्युक्त समानिअन्यूनाधिकपरिमा णानि विभक्तानि अश्लिष्टा- | रीत्याखरूपतःस्वभावतश्चसर्वविषयज्ञानशीलः । शुचि नि अङ्गानिकरचरणाद्यवयवायस्यसः समविभक्ताङ्गः। | पावनः परिशुद्धोवा ऋजुरितियावत् । वश्य:वशंगतः। तानिचोक्तानि सामुद्रिकै –“ ध्रुवौनासापुटेनेत्रेक- | * वशंगतः ? इतिनिपातनाद्यत् । आश्रितपरतत्र र्णावोष्टौचचूचुकौ । कूर्परौमणिबन्धौचजानुनीवृषणौ |इत्यर्थः । समाधिमान् समाधिः आश्रितरक्षणचिन्ता कटी । करौपादौस्फिचौ यस्यसमौज्ञेयःसभूपति तद्वान् । प्रजापतिसम इति । न्निग्धः स्रहयुक्तो वर्णोयस्यस: रुिनग्धवर्ण मावतारः” इत्युक्तरीत्या जगद्रक्षणाय प्रजापतितुल्य तत्रोक्तवररुचिना–“ नेत्रन्नेहेनसौभाग्यंदन्तन्नेहेन- | तयाऽवतीर्णः । श्रीमान् पुरुषकारभूतया लक्ष्म्या अ भोजनम् । त्वचःरुन्नेहेनशय्याचपादन्नेहेनवाहनम् ? | विनाभूतः । धाता पोषकः । डुधाव्यधारणपोषणयो इति । प्रतापवान् तेजस्वी समुदायशोभासंपन्नइत्यर्थः । |रितिधातोस्तृच । रिपून् शत्रून् निघूदयति निरस्यती पीनवक्षाः मांसलवक्षाः । विशाले पद्मपत्रायते अक्षि-|ति रिपुनिघूदनः । “ सूदीपदीक्षश्च ?” इति प्रतिषे णीयस्यस: विशालाक्षः । बहुव्रीहौसक्थ्यक्ष्णोः |धस्यानित्यत्वात् “ अनुदात्तेतश्चहलादेः ?' इतियुच् तीर्थी० प्रतापवान् श्रवणमात्रेणशत्रुहृदयविदारणेनप्रशस्तपौरुषः । तिल० न्निग्धवर्णः स्रिग्धश्यामलवर्णइत्यर्थः । “न्निग्धे न्द्रनीलवर्णस्तुभोगंविन्दतिपुष्कलम्' इत्युक्तेः । लक्ष्मीवान् सीतारूपलक्ष्मीवान् ॥ ११ ॥ तीथीं० शुचिः बाह्याभ्यन्तरशु द्धियुक्तः । वश्यः पित्राचार्यादिविनीतः । तिल० सत्यसन्धः सत्याअमोघासन्धा “सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददामीति व्रतं मम' इत्यादिरूपिणीप्रतिज्ञायस्यसः । ज्ञानसंपन्नः ब्रह्मज्ञानपरिपूर्णः । अतएवजटायुषंप्रति ‘मयात्वं समनुज्ञातो गच्छ लोकाननुत्तमान्’ इत्युक्तिः संगच्छते । ब्रह्माज्ञयैव ब्रह्मोपदेशेऽधिकारात् । विना ब्रह्मोपदेशं अनु त्तमलोकावाप्यसंभवात् । नविद्यन्तेउत्तमायेभ्यस्ते अनुत्तमाः । “आत्मानंमानुषंमन्येरामंदशरथात्मजम्” इतिवचस्तु मायामात्र मित्यन्यत्र विस्तृतम् । तीर्थी० श्रीमान् अखण्डितैश्वर्यसंपन्नः । रिपुनिघूदनः आश्रितजनानांयेरिपवस्तेषां नाशकः । तिल० प्रजापतिसमः यद्यपिरामोब्रहौवतथापिमानुषधर्माणांशोकमोहादीनांमायिकानांतत्रदर्शनेन औपाधिकभेदमादायतत्समत्वोक्तिः । भार्गवलोकप्रतिबन्धरूपाज्जटायुषोमोक्षप्रदानरूपात् खेनसहसर्वायोध्यावासिजनस्यसशरीरस्यब्रह्मलोकनयनरूपाचकारणात् तत्सम त्वम् । सवथास्वतन्त्रस्यवदृशघुयाग्यत्वात् ॥ १२ ॥ श्रीमद्वाल्मीकिरामायणम् । {{

यस्यस सत्यसन्ध [ बालकाण्डम् १ ८८ सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता । रक्षिता स्वस्य धर्मस्य स्खजनस्य च रक्षिता ।। १३ ।। वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः । सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ॥ १४ । नन्द्यादिपाठाद्वा ल्युः । सुषामादित्वात्षत्वं । आश्रित | तास्वस्यधर्मस्य सीतापरिणयमुखेन स्वाश्रमोचितधर्मा विरोधिनिरसनशीलइत्यर्थः ।। १२ । अथावतारैका- | णामनुष्ठाता । यद्वा स्वस्यधर्म:परत्वं तस्य रक्षिता । न्तान्गुणानाह-रक्षितेति । लोकेसार्वभौमःस्वकीय- | हरधनुर्भङ्गपरशुरामजयादिनाहि परत्वं स्थापितम् जनरक्षणएवयतते । अयंतुनतथा किंतुसर्वस्यप्राणिजा- | यद्वा धर्मोधनुः। “स्वाम्यस्वभ वसुकृतेष्वस्रीधर्मतुका तस्य रक्षिता। ताच्छील्येतृचू। शेषेषष्ठी । ननु यदिस-|मुँके ?' इतिबाणः । सदाधनुर्धरः । स्वजनस्यचरक्षि र्वेषांरक्षिता तर्हिदुष्कृतिनमपि सुखिनमापाद्येदित्य - | ता स्वभूतोजनः स्वजनः ज्ञानी । * ज्ञानीत्वामैवमे आचरणप्रचारणाभ्यां | मतं ? इतिगीतत्वात् । तस्यरक्षिता सर्वेधमेस्य व्यवस्थापयिता । उच्छास्रप्रवर्तिनोपि चि- | र्वयोगक्षेमावहइत्यर्थः ।। १३ । अथास्याष्टादशवि कित्सकन्यायेन अनघयितेत्यर्थः । स्वस्य स्वकीयस्य | द्यास्थानाभिज्ञत्वमाह-वेदेति । विदन्त्यनेनधर्मादिक शरणागतरक्षणरूपस्यधर्मस्य विशेषधर्मस्य विशिष्य-|मितिवेदः । करणेघञ् । सचतुर्विधः । ऋग्यजुस्सा रक्षिता । यद्वा धर्मस्य तत्तद्वर्णाश्रमधर्मस्य समन्त- | माथर्वणभेदात् । वेदस्यकिंचित्कराणिवेदाङ्गानि । ता तोरक्षिता । लोकेसर्वधर्मप्रवर्तकोपि * धर्मोपदेशस- | निचषट् । तथोक्तं “शिक्षाकल्पोव्याकरणनिरुक्तंज्यो मयेजना:सर्वेपिपण्डिताः । तदनुष्ठानसमयेमुनयोपिन- | तिषांगति: । छन्दसांविचितिश्चेतिषडङ्गानिप्रचक्षते पण्डिताः ? इतिन्यायेनस्खधर्मानुष्ठानेस्खलति नत- | इति । तत्रशिक्षानाम अकारादीनांवेद्वर्णानां स्थान थाऽयमित्याह । स्वस्यधर्मस्यरक्षिता स्वासाधारणस्य | करणप्रयत्रस्वरादिबोधिका । यागक्रियाक्रमोपदेश क्षत्रियधर्मस्यरक्षितेत्यर्थ । लोकेसर्वरक्षकोपिकश्चि- | कल्पः । साधुशब्दव्याख्यानं व्याकरणं । “वर्णागमो त्खजनरक्षर्णकर्तुनप्रगल्भते । * दास्यमैश्वर्यभावेन | वर्णलोपोवर्णविपर्ययः ?' इत्यादिना निश्चयेनोक्तनिरु म् । अर्धभोक्ताच भोगानां वाग्दु- | तं कमानुष्ठानकालादप्रातपादकशास्त्रज्य ौतिषम् रुक्तानिचक्षमे ? इतिभगवताप्युक्तः । तदपिकर्तुमी- |छन्दसांपद्यानांशाख्छन्दोविचितिः । वेदाश्ववेदाङ्गा हतइत्याह-स्वजनस्यचरक्षितेति । खर्जनस्यच खज- | निच वेदवेदाङ्गानि तेषांतत्त्वं तत्त्वार्थः तंजानातीति नस्यापीत्यर्थः । अनेनखजनरक्षणस्यदुर्घटत्वंसूचितं । | तथोक्तः । “ इगुपधज्ञाप्रीकिर:कः ? इतिकप्रत्ययः । यद्वा चस्त्वर्थः । स्वजनस्य शरणागतस्य विशेषेणरक्षि- |धनुर्वेदोनामधनुर्हस्तमुष्टिस्थितिविशेषाकर्षणविमोक्षण ता । विशेषस्तु तदपराधसहिष्णुत्वं । वक्ष्यति * मि- | दिव्यास्रादिप्रयोगप्रतिपाद्कोग्रन्थः । चकारः इतरोपवे त्रभावेनसंप्राप्नत्यजेयंकथंचन । दोषोयद्यपितस्यस्या- | दसमुचयार्थः । क्षत्रियोधनुर्वेदप्रधान इतितस्यनिर्दे त्सतामेतद्गर्हितम् ? इति । यद्वा लोकेकश्चित्सर्वान्- | शः । तचापवदाश्चत्वारः । तथाहेि । रक्षन् स्वजनंपीडयति । असौतु स्वजनस्यापिरक्षिते-|नुर्वेदोवेदोगान्धर्वएवच । अर्थशास्त्रमितिम्रोक्तमुपवेद् त्यर्थः । अथवा स्वावतारप्रयोजनमाह-रक्षितेति । गी- | चतुष्टयम्’ इति । आयुर्वेदोबाहटं वैदिकधर्मानुष्ठान तंहि * परित्राणायसाधूनांविनाशायचदुष्कृताम् विरोधिरोगनिवर्तकौषधादिप्रतिपाद्कम् । गान्धर्ववे धर्मसंस्थापनार्थायसंभवामियुगेयुगे ? । स्खजन-|दोभरतशास्त्रं सामगानोपयोगि । अर्थशास्त्रं चाण इतेि स्य स्वशेषभूतस्येतिसर्वलोकविशेषणं रक्षणहेतुसंबन्ध-| क्यादिप्रणीतं नीतिशास्त्रं कर्मानुष्ठानपूपयोग्यर्थसाध द्योतनार्थम् । रक्षिताइष्टप्रापक । अनेन साधुपरि-|नं तेषुनिष्ठितः निष्ठावान् । सर्वशास्रार्थतत्त्वज्ञइति । त्राणमुक्तं । चशब्दोऽन्वाचये । रक्षिताच अनिष्टनिव-| सर्वशास्राणि उपात्तव्यतिरिक्तानिउपाङ्गानि गोबलीव र्तकः । अनेनानुषङ्गिकदुष्कृद्विनाशाउक्तः । धर्मस्यसा- | न्यायात् । “ धर्मशास्त्रपुराणंचमीम साऽऽन्वीक्षिकी न्यविशेषरूपस्य स्थापनमाहेतरवाक्यद्वयेन रक्षि- | तथा चत्वार्येतान्युपाङ्गानिशास्रज्ञा:संप्रचक्षते’ इति तिल० खजनस्य खभक्तजनस्य । अवश्यभाविनोप्यनिष्टस्यनिरासपूर्वकंपरमेष्टमोक्षदानेनरक्षिता । तच अंबरीषप्रहादधुवादी नांरक्षणेनप्रसिद्धमेव ॥ १३

        • यणम्

सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः । सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।। १५ आर्यः सर्वसमचैव सदैकप्रियदर्शनः । स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।। १६ तत्रधर्मशास्त्रपूर्वकाण्डोपवृंहणं पुराणंवेदान्तोपवृंहणम्। |इवसिन्धुभि न्यायमीमांसे सर्ववेदसाधारण्यौ तेषामर्थतत्वं अर्थया-|पनाय तस्यस्वतएवपूर्णत्वात् । किंतुखेषामेवापूर्वार्थवि थात्म्यं निगूढाशयमित्यर्थः । तत्जानातीति शेषलाभाय गत्यन्तराभावादितिभावः । सिन्धवोहेि ष्टादशविद्यास्थानतत्वज्ञइत्यर्थः । स्मृतिमान् ज्ञातार्थवि- | स्वसत्ताल भायैवसमुद्रमभियान्ति । नतुतस्यातिशया षयेविस्मरणलेशरहितः । प्रतिभानवान् व्यवहारकाले |पादनाय ।। १५ एवमभिगमनहेतुभूतंसौलभ्यादि श्रुतस्याश्रुतस्यवाझटितिस्फुरणंप्रतिभानं तद्वान् ।।१४। कंविशदयति-आर्यइति । आङ्पूर्वाद्यगतावित्यस्मा थसर्वदासदुपास्यत्वमाह-सर्वेति । सर्वेलोका:प्रिया | द्वातो:कर्मणिण्यत्प्रत्ययः । अभिगन्तुमर्हइत्य यस्यसः सर्वलोकप्रियः । सर्वेषांलोकानांप्रियः सर्वलो- | किंसतामेव नेत्याह-सर्वसम: । जातिगुणवृत्यादि कप्रियः । सर्वलोकप्रियत्वात्सद्भिरभिगन्तव्यइत्यर्थ तारतम्यंविनासर्वेषामाश्रयणीयत्तुल्यः । अस्यकादा साधुः तत्कायेसाधकः। उण्प्रत्ययः । यद्वा साधुः उचितः | चित्कत्वंवारयत्येवकार धुस्रिपूचितेसौम्येसज्जने- | किंचिदुपदेशाभावेऽपिसैौन्दर्यादभिगन्तव्यत्वम वाधुषावपि ?' इतिवैजयन्ती । अदीनामा अकार्पण्या- | सदैकप्रियदर्शनइति। सदाऽनुभवेऽपि रिति यावत् । विचष्टइतिवि-|समानइत्यर्थ चक्षणः । नन्द्यादित्वात्ल्युः * अस्युस्यनेचक्षिड:ख्या- | क्षितिक्षयात् [बालकाण्डम् १ अथ ८४ संप्रहेणवदनुत्तरमुपसंहरति । सचेति । कोसल ति । सर्वदा अंस्राभ्यासकालादिष्वपि सद्भिः सत्पुरु-|स्य राज्ञोपत्यंस्त्रीकौसल्या । “वृद्धेत्कोसलाजादाव्ख्य पै: अभिगत:परिगत: । परिवारितइत्यर्थः । कथमिव ड् ?' इति व्यङ्प्रत्यय समुद्रःसिन्धुभिरिव नदीभिरिव । “स्रीनद्यांनानदेसि- | तस्याआनन्दंवर्धयतीति कौसल्यानन्दवर्धनः । चश यङश्चाप्' इतिचाप् । न्धुर्देशभेर्देबुधौगजे” इतेिवैजयन्ती । सर्वदाभिगत सद्भिः खुरलीकेलिश्रमविश्रान्तयेकांचिच्छायामवगाह ब्दएवकारार्थः । कौसल्यासुतत्वेनावतीर्णोविष्णुरेववे मानेरामेसन्तःसर्वेतत्तदर्थविशेषश्रवणायपरिवृत्यथि |दान्तोदितसकलगुणसंपन्नः परमात्मा नतुब्रह्मादिष्व ताइत्यर्थः । तथाचवक्ष्यति । * ज्ञानवृद्वैर्वयोवृद्धे शी-|न्यतमइत्यर्थः । दशरथनन्दनइत्यनुक्तिः पुत्रलाभफल थयन्नास्तवैनित्यमस्रयोग्यान्तरे स्य कौसल्ययैवलाभात् । अतएववक्ष्य ति “कौसल्या ष्वपि ? इति । अस्रयोग्यः अस्राभ्यास समुद्र- | लोकभर्तारं सुषुवेयंमनस्विनी ? इति यान्निव तीर्थी० साधु अपकारिष्वपिउपकारशीलः । अदीनात्मा अतिव्यसनपरंपरायामपि अक्षुभितान्तःकरणः । विचक्षणः तत्तत्का तनि० सिन्धुभिः अनर्गलप्रवाहाभिर्यथासमुद्रोक्षोभ्यः एवंजाबालिप्रभृतिभिः क्षोभितोपि अक्षोभ्यइतिव्यञ्जितम् । सर्वदेत्यनेन कालविशेषेएकदासिन्धुभिः परिगतः समुद्रः अयंतु सर्वदेति वैलक्षण्यंद्योत्यते । सर्वदाभि गतइत्यनेन लोकेप्रयोजनवशेनसतामभिगमनेतैःसहजल्पवितण्डादिकरणेतेचासह्यतयापुनर्नाभिगच्छेयुः रामस्तुनतथेतिध्वन्यते वक्ष्यतिच “नविगृह्यकथारुचिः' इति रत्नाकराभिगतसिन्धूनांतदभिगमनदेशएवकतिपयरन्नसंबन्धः न्धादेवकतिपयगुणाः प्रकाश्यन्तइति अभिगतपदव्यज्ञयं । लोके राजकुमाराः कदाचिद्विनोदार्थएकान्तगोध्यां शृङ्गारहास्यरसविद्रि परिगताभवन्ति अयंतुनतथेतिसत्पदव्यज्ञयम् । सिन्धुभिः समुद्रइवेति सतांप्राप्यान्तरराहित्यंरामस्यसौलभ्यं चव्यज्यते । तीर्थी० सर्वदेत्यनेन नदीनांसमुद्रसेवायामिवभक्तानांभगवत्सेवायांकालनियमोनास्तीत्युक्तभवति । अभिगतइत्यनेन परमप्राप्यत्वं समुद्रइव सिन्धुभिरित्यनेन सतांप्राप्यान्तरराहिल्यं प्राप्तानांच सतांतेनैक्यंच प्रतीयते ॥१५ ती० आर्यः सर्वसमः शत्रुमित्रोदासीने वैषम्यरहितः। तिल० सर्वेषु सुखदुःखोदर्केषु समः हर्षविषादरहितः। ति० शि पा०सदैवप्रियदर्शनः । सदैवसवावस्था सु । तिल० कैौसल्यानन्दवर्धनइत्य नेन महाकुलप्रसूतत्वप्रधानमहिषीपुत्रत्वादिरूपस्यअभिषेकोचितधर्मस्यसत्तादर्शिता ॥ १६ एव गुणाकररामसंब सर्गः १ ] समुद्र इव गांभीर्ये धैर्येण हिमवानिव । विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ॥ १७ ॥ कालाग्रिसदृशः क्रोधे क्षमया पृथिवीसमः । धनदेन समस्त्यागे सत्ये धर्म इवापरः ॥ १८ ॥ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् । ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ॥ १९ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । जायमान्म अथास्य निस्समाभ्यधिकत्वंवतुं लोकेप्रकृष्टवस्तूनांतदे- | विरोधः । तस्योत्प्रेक्षारूपत्वात् । कचिदुपमाक कैकगुणसाम्यमाह-समुद्रइवेत्यादिश्लोकद्वयेन । गां - |चिदुलेखः कचिदुत्प्रेक्षेतिविजातीयसंकरइत्यप्याहु भीर्यनाम स्वान्तर्गतपदार्थाप्रकाशकत्वं यथासमुद्र स्वान्तर्गतंरत्रादिकमप्रकाशयन्नेववर्तते तथाऽयमपि |क्तित्वसर्वान्तर्यामित्वप्रमुखसमस्तकल्याणगुणाकरंब्रह्म स्वीर्यपरत्वमप्रकटयन्नेवास्तइत्य र्थः । वक्ष्यति “आमा- | किंरामत्वेनावतीर्णोविष्णुरुतब्रह्मरुद्रादिष्वन्यतमइति नंमानुषंमन्ये' इति । धैर्यनाम शोकहेतुसद्भावेपि नि- | वाल्मीकिनावेदोपबृहणायपृष्टे वेदान्तोदितगुणानांतद् शोकत्वम् । तेन हिमवानिव हिमवत्सदृशः । “गिर- |न्येष्वसंभवात्तस्यैवसंभवाञ्च सएववेदान्तोदितंपरंतत्व योवर्षधाराभिर्हन्यमानानविव्यथुः । अभिभूयमाना- | मित्युपदिष्टं । तत्रतत्रजगत्कारणप्रकरणेषुप्रयुक्ता :स्वयं व्यसनैर्यथाऽधोक्षजचेतसः ?' इतिद्युक्तं । अत्रवस्तुतः |भूशिवादिशब्दाः सद्रह्मादिसामान्यशब्दवद्पर्यवसान समुद्रादेरुपमानत्वाभावेपिप्रतिपत्तृणामुपमानत्वंसंभव- | वृत्त्यावयववृत्त्यावापरमात्मपराइत्यप्यर्थसिद्धम् । ए तीत्येवमुक्तं । यथा “इषुवद्रच्छतिसविता' इत्यत्र । वि- | वंवेदान्तसारार्थः संदर्शितः । ननु ब्रह्मस्वरूपमिवफल ष्णुनेति । वीर्येविषयेविष्णुनासदृशः । विष्णोरर्धत्वेन | तदुपायस्वरूपमपि वेदार्थत्वादुपवृंहणीयं तदु स्वरूप रामस्यविष्णुसादृश्यंसुवचमेव । “सउश्रेयान्भवति | भयंकिमितिनपृष्टं नोपदिष्टंच । मैवं । परिपप्रच्छेत्यत्र इत्युक्तत्वेनतदंशस्यापितत्सदृशत्वंयुक्त- | परिणा तदुभयस्वरूपमपिपृष्टमेव । उत्तरेच “ प्रजा मेव। सोमवत्प्रियदर्शनः शोकनिवृत्तिपूर्वकमाहाद्करः |नांचहितेरतः ? इत्यादिनोपायत्वं “ सदैकप्रियदर्श ॥ १७॥ क्रोधेकालाग्निसदृशः कालाग्रिक्रोधसमक्रोध |न: इत्यादिनोपेयत्वं चतस्यैवेत्युक्तं । ननु सिद्धस्यै इत्यर्थःखविषयापराधमेवस्वयंसहते । स्वाश्रितविषया- | वतस्योपायत्वे सर्वमुक्तिप्रसंगइतिचेन्न । यउपायोपे पराधकरणेतु ज्वलज्ज्वलनइव शीतलतरेपिहृदये कोप-|याधिकारी तयैवफलंदिशति नानधिकारिणइतिव्यव मावहतीत्यर्थः। जलेहि कालान्निज्र्वलति । क्षमया क्षमा-| स्थापनात् । अधिकारश्च तत्प्राप्यपेक्षासाधनान्तरपरि रूपसद्यशधर्मेण पृथिवीसमः पृथिवीतुल्यक्षमइत्यर्थः । | त्यागश्चेत्युत्तरग्रन्थेसुव्यक्तं । ननु वेदोपबृहणांमेदंरामा स्वस्मिन्नपकारकरणेअचेतनवद्वर्ततइत्यर्थः । * नस्मर-|यणमित्युक्तं धर्मोपि वेदार्थः :सकथं नोपहितः। किंचे त्यपकाराणांशतमप्यात्मवत्तया’ इतिवक्ष्यति।त्यागे त्या- |यताग्रन्थेनवेदान्तार्थउपचूंहितः किमत:परेणग्रन्थेन । गविषये धनदेनकुबेरेणसम: तद्वद्दातेत्यर्थः। कुबेरस्यत्या- | उच्यते । उक्ताननुक्तांश्चकल्याणगुणांस्तचरित्रनिदर्श गित्वं “त्यागेचधनदोयथा'? इत्यादिवक्ष्यमाणवचनशा- | नमुखेनप्रतिपादयितुमुत्तर पूर्वभागोपबृहणंच तसिद्धं। नचतस्यलुब्धत्वंकुतश्चित्सिद्धं। त्यागेसल्यपिध- | रामायणपुरुषाचारमुखेनहि सामान्यधर्मो विशेषधर्म नद्वदाढ्यइतिव्याख्यानंतुप्रक्रमविरुद्धं। नह्याढ्यत्वंक- | श्वोपवृंहित ननु तथापिकथंबालकाण्डकथानोपद श्चिदुणः । लुब्धत्वमेवास्यसिद्धंस्यात् । सत्ये-|र्शिता । मैवं । तत्रप्रदर्शनीयगुणविशेषाभावात् । नच तथास्तात सत्यवचने अपरः उत्कृष्टवस्त्वन्तररहितः । धर्म:धर्मदे- | साप्यत्यन्तमप्रदर्शिता । इक्ष्वाकुवंशप्रभवइत्यवतरणं वतेवस्थितः । धर्मदेवतेवनिरपायसत्यवचनइत्यर्थः । | महावीर्यइतिाटकाताटकेयादिवधः धनुर्वेदेचनिष्ठित सत्ये अपरोधर्मइवस्थितइतिव्याख्याने प्रकृतौपम्ये- | इतिकौशिकाधिगतनिखिलदिव्यास्रवत्वं श्रीमानिति तीर्थी० यद्यपि अयमेवरामोविष्णुः । मानुषोपाधिभेदाद्विष्णुनेतिसादृश्यम् । यद्वा विष्णुनाखेनैववीर्येसदृशः । उपमानान्तर राहित्यमनेनोक्तम् । तिल० सोमवत् व्यवहारनिरीक्षणकालेसौम्यदर्शनः ॥ १७ ॥ तिल० क्षमया प्रतीकारसामथ्र्येपि अप कारसहिष्णुतया । विषमपदविवृतिः । धनंददतीतिधनदाः धनदातारः तेषांइना अधिपतयः विन्तामणिकल्पवृक्षप्रभृतय तैः सम १८ प्रन्थ १४

श्रीमद्वाल्मीकिरामायणम् प्रकृतीनां हितैर्युक्त प्रकृतिप्रियकाम्यया । यौवराज्येन संयोत्कुमैच्छत्प्रीत्या महीपतिः ।। २० ।। तस्याभिषेकसंभारान्दृष्टा भार्याऽथ कैकयी । पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ।। २१ ।। वैदेहीलाभश्चेतिबालकाण्डकथासूचनात् । अथायोध्या- | कैकेयायाचनमाह--तस्येति। सार्धश्लोकएकान्वयः । काण्डकथांप्रस्तौति-तमेवमित्यादिना । आदौश्लोक- | अथ रामायराज्यप्रदानेच्छानन्तरं तस्य रामस्यअभि द्वयमेकान्वयं । दशसु दिक्षुरथोयस्यसदशरथः । अ- |षेक:कर्मविशेषः । तस्यसंभारान् उपकरणानि–“औौ - प्रतिहतरथत्वेन रामायराज्यंदत्तं । भीतिद्त्तत्वाभावे- | ढुंबयॉसन्दी तस्यैप्रादेशमात्रा:पादा:स्युः' इत्यादीनि' न पुनरनादातव्यत्वमुक्तं । महीपतिः अस्वामिदत्तत्वा- | “दधिमधुसर्पिरातपवष्य आप:’ इत्यन्तानि ब्राह्मणो भावउच्यते । एवंदात्रदोषेण पुनरनाहरणीयत्वमुक्त्वा |क्तानि दृष्टा मन्थरामुखेनदर्शनइवज्ञात्वा। भार्या भर्तुयो संप्रदानगुणेनाप्याह-तमित्यादिना । तं प्रसिद्धं । | ग्या नतुखातव्या । पूर्वपूर्वकाले। विभक्तिप्रतिरूपक एवंगुणसंपन्न पूर्वोक्तसर्वगुणसमृद्धं । सर्वस्यस्वामिभू- |मव्ययं । तेन दशरथेन दत्तवरा शंबरासुरविजयका तमितियावत्सत्यपराक्रमं अमोघपराक्रमं । सर्वरक्षण- | ले सारथ्यकरणपारितोषिकतया दत्तवरा । याचनहे शक्तमितियावत् । ज्येष्ठं जन्मक्रमेणापिराज्यार्ह । श्रेष्ठ-|तुत्वेनेदमुक्तं । दीव्यतीतिदेवी । पचाद्यच् । देवडिति गुणैर्युक्तं नीतिशास्रोक्तषाङ्गुण्ययुक्तं । सन्धिविग्रह-|टित्वेनपाठात् ङीप् । भोगोपकरणभूतेति व्यामोहमू यानासनद्वैधीभावसमाश्रयाः षड्गुणाः कामन्दको- | लोक्तिः । कैकयी केकयानां राजा केकय: । * क्ष क्ताः । प्रियं प्रीतिविषयं । अनेन तात्कालिकप्रीतिदान- | त्रियसमानशब्दाज्जनपदात्तस्यराजन्यपत्यवत् ?' इत्य व्यावृत्तिः । सुतं जन्मनैवराज्यार्ह ।। १९ ॥ प्रकृतीनां |ज् । “जनपदेलुपू’ केकयस्यापत्यंस्त्रीकैकयी। “ज प्रजानां हितैः हितकरणैर्युक्तं । अनेन सर्वानुकूल्यमु-|नपदशब्दात्क्षत्रियाद्ब् ?' इत्यपत्यार्थेऽब् * टिड्राण तं । एवंभूतं रामं प्रकृतिप्रियकाम्यया अमात्यादीनां | व्--' इत्यादिनाङीपू । नन्वञ्प्रत्यये * केकयमित्र प्रीतिकरणेच्छया । इच्छायांकाम्यचप्रत्ययः । * अ- |युप्रलयानांयादेरियः' इतीयादेश:किंनस्यात् । उच्य प्रत्ययात् इत्यप्रत्ययः । * अजाद्यतष्टाप ? । प्री- | ते । * जरायाजरसन्यतरस्याम्” इत्यतोऽन्यतरस्या त्या स्वप्रीत्याच। चकारोथैसिद्धः । “गामश्धंपुरुषं जग -|मित्यनुवृत्तेस्तस्यवैकल्पिकत्वात् । नचेयादेशाभावआ त्’ इतिवत् । मत्रिवृद्वैरालोचनपूर्वकंकृतत्वादप्रत्याख्ये- |र्षइतिवाच्यं । कैकेयीकैकयीतिशब्दभेदप्रकाशिकाया यत्वमुच्यते । “प्रकृतिःपञ्वभूतेषु स्वभावेमूलकारणे । |मुत्ते भूत्' इतिभट्टि कारणगुह्येषुजन्मामात्यादिमातृषु ? इत्युभयत्र-|प्रयोगात् । केकयीतिपाठेतुकेकयान्जन्मभूमित्वेनाचष्ट वैजयन्ती । युवाचासौराजाचयुवराजः तस्यभाव:क इतिकेकयी । तदाचष्टइतिणिजन्तादौणादिकेस्रियामि र्मवायौवराज्यं । ब्राह्मणादित्वात्ष्यव्। तेन पितरिरा- | कारप्रत्ययेटिलोपेणिलोपेचकृते * कृदिकारादक्तिनः ज्यं निर्वहत्येव सर्वनिर्वाहकत्वेनाभिषिक्तःपुत्रोयुवराजः |इतिडीषित्याहुः । “ पुंयोगादाख्यायां ?” इतिवाडीषु तस्यभावेनेत्यर्थः । संयोतुं घटयितुं ऐच्छत् तत्संभा- | तत्रयोगशब्देनाविशेषात् जन्यजनकभावोपिगृह्यते । रान्समभरदित्यर्थः । २० एवंपुनरादानायोग्यं |केकयशब्दोमूलप्रकृतिरेवोपचारात्रूयपत्येवर्तते।शाङ्ग रामायराज्यप्रदानमुक्त्वा अपरिहरणीयमनन्तरभावि |रवादिपाठात्ङीनितिन्यासकारः । कैकयी । एनंदशा तिल० प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियंकर्तुमिच्छया । युवराजेनहि प्रजाकृलेयसंपादितेसति व्यवहारादिनिरीक्षणजन्यश्रम निवृत्तिरूपंप्रियंखस्यापिभवति ॥ २० ॥ तीर्थी० पूर्व पुरादत्तौवरौयस्यै इन्द्रसहायार्थे प्रवृत्तदशरथयुद्धकाले दशरथेपरप्रयुक्तामा सुरींमायां धवलाङ्गाख्यमुनिदत्तविद्ययावारयन्यैकैकेय्यै तुष्टनदशरथेनदत्तंवरद्वयमितिपौराणिकीप्रसिद्धिः । तिल० कैकयी राज्ञः कनीयसीभार्या । अत्रयद्यपिकेकयशब्दादनि “केकयमित्रयु-' इत्यादिनायादेरियादेशेगुणे आदिवृद्वैौडीपियस्येतिलोपेकैकेयीये वसाधुः । तथापि “अपिमार्षमषं कुर्याच्छन्दोभनकारयेत्” इतिन्यायेन कैकयीतिप्रयोगः । पुंयोगलक्षणेडीषि केकयीतिपाठइत्यन्ये। शिरो०(पा०) अथकेकयी । केकयस्य केकयजनपदाधिपतेः कन्या । “पुंयोगादाख्यायाम्” इतिडीष् । तत्रयोगशब्देन अविशे षाज्जन्यजनकभावोपिगृह्यते । कैकयीतिपाठे कंसुखमेव एकं केवलं कैकं तद्याति देवादीन्प्रापयतीति कैकयी । गौरादित्वंप्रज्ञाः दिखंवाकल्प्यमिति ॥ २१ ॥ { [ बालकाण्डम् १

        • सर्गः १ ]

स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥ २२ ॥ स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ २३ ॥ तं व्रजन्तं प्रियो भ्राता लक्ष्मणोनुजगूमह । स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः । भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् २४ { रथ द्वितीयाटौस्खेन: ? इत्यन्वादेशेएनादेशः । |इतिहेत्वर्थे शतृप्रत्यय वक्ष्यात तद्बूहेिवचनं रामस्यविवासनं भरतस्याभिषेचनंच वरमयाचत अ - |देविराज्ञोयदभिङ्काक्षितं । करिष्येप्रतिजानेचरामी र्थितवती । याचिद्वैिकर्मकः ॥२१॥ सइति । राजास- |द्विनभिभाषते ? इति स्वप्रतिज्ञापालनार्थ पितृ राजाप्रकृतिरञ्जनात् ?’ इतिप्रयोगात्। | वचनपालनार्थचेत्यर्थ औौणादिक:कनिन्प्रत्ययः । यद्यपि * रजकरजनरज- |गाम २३ इक्ष्वाकुवश स्सूपसख्यान ?' इतिवचनादत्रनलोपप्रसक्तिर्नास्ति | परत्वमुक्त “तमे समस्तकल्याणगुणपारपूणत्वाकत्या इत्यादिनाऽभिषेकप्रवृत्तिनिवृत्तिकथनात् मायद्त्तराज्यः । मत्रिप्रमुखैरालोचनपूर्वेकंप्रतिज्ञातरा- | सौलभ्यमुक्तं । अथ परत्वसालभ्यानुगुण समा माभिषेकइत्यर्थः । दशरथः । धर्मः पाशइवधर्मपाशः |श्रयणमाह-तंत्रजन्तमिति । यद्वा । अथसिद्धसाध उपमितंव्याघ्रादिभि :-' इतिसमासः । व्याघ्रादे- |ननिष्ठ:लक्ष्मणवत्कैङ्कर्यपरैर्भवितव्यमितिव्यञ्जयन्ना राकृतिगणत्वात् । तेनसंयतः बद्धः सन् सत्यवचनात् |ह । तंत्रजन्तमिति सार्धश्लोकएकान्वयः । प्रीणातीतिः स्रीविषयवचनसिद्धिहेतोः । प्रियं सुतं विवासयामा- |प्रियः। रामेप्रीतिमान् । “इगुपधज्ञाप्रीकेिर:क:” इति रामावग्रहवान्धम ? इत्युक्तरीत्याप्रथमं अ-|क : । अनेनानुगतिहेतुर्भक्तिरुक्ता । भ्राता“भ्राताखा ङ्गीकृतंपरमधर्मपरित्यज्यानन्तरंप्रवृत्तंस्त्रीविषयंक्षुद्रधमे-|मूर्तिरात्मनः”इति मूर्तिभूतः । विनयसंपन्न मवलंबितवानित्यर्थः । एतेन * सांकेत्यंपारिहास्यंवा |तुविनययुक्तः । विनयः शेषत्वज्ञानं रामकैङ्कर्यरूपा स्तोभंहेलनमेववा । वैकुण्ठनामग्रहणमशेषाघविनाश चारोवा । “विनयोधर्मविद्यादिशिक्षाचारप्रशान्तिषु नं ? “आकुश्यपुत्रमघवान्यदजामिलोपिनारायणेति- | इति वैजयन्ती । सुमित्रायाः आनन्दंवर्धयतीति सुमि म्रियमाणउपैतिमुक्ति । ? ) * कामाद्रोष्योभयात्कंस : | त्रानन्दवर्धनः“स्पृष्टस्त्वंवनवासाय ’ “रामंदशरथंवि इत्येवं यथाकथंचित्भगवन्नामवतांमुक्तिसिद्धेौ सर्वदा-|द्धिमांविद्धिजनकात्मजाम् । अयोध्यामटवींविद्धिगच्छ : थंनमुक्तिरितिशङ्कादूरो-| तातयथासुखं”इति सुमित्रयैवोक्तत्वात् । दयित:राम यमेवैषवृणुतेनलभ्यः'इत्युक्तरीत्याप्रि पाशप्रतिबन्धाचमुक्तिप्रसङ्गाभावात् । तथाच मुमुक्षु - |यतमत्वेनवरणीयइत्यर्थः । लक्ष्मणःकैङ्कर्यलक्ष्मीसंपन्नो णादशरथवन्नवार्तितव्यमित्युक्तंभवति ।। २२ । पितृ- ! भविष्यतीतिज्ञात्वा लक्ष्मणइति वसिष्ठेनकृतनामधेय वचनपरिपालनमवश्यंकर्तव्यमित्येतद्रामाचारमुखेनद्- |“सतुनागवर:श्रीमान्’ “ अन्तरिक्षगत:श्रीमान् र्शयति-सजगामेति । सरामः वीरोपि राज्यपरिपा- | इत्युक्तः। कैङ्कर्यलक्ष्मीवत्वं लक्ष्मणोलक्ष्मिसंपन्नइतिव लनसमर्थोपि कैकेया:प्रियकारणात् प्रीतिहेतुभूतात् |क्ष्यति । “लक्ष्म्याअच' इतिपामादिगणसूत्रान्मत्वर्थ स्रीपारवश्येनोक्तादपीत्यर्थः । पितुर्वचननिर्देशात् |योनप्रत्ययः अकारश्चान्तादेश : । “लक्ष्मीवाँलक्ष्मण वचनमेवनिर्देशः आज्ञा । “ आज्ञायामपिनिर्देश: |श्रीमान्’ इति पर्यायपाठश्च । सुभ्रातुर्भावः सौभ्रात्रं । इतिबाणः । तस्माद्धेतोः प्रतिज्ञां कैकेयीसमक्षंकृतांप्र- |भावे अणू अनुशतिकादित्वात् उभयपदवृद्धिः । रामं तिज्ञां अनुपालयंश्च लक्षणहेत्वोः क्रियाया | विना क्षणमपिजीवनाक्ष्मत्वं सुभ्रातृत्वम् । वक्ष्य शिरो० धर्मस्यपः पालनं तस्याशोव्याप्तिः तेनसंयतः धार्मिकशिरोमणिरित्य २२ ॥ शिरो० कैकेय्याः प्रिये विवास नेयत्कारणं ब्रह्मप्रार्थनाखीकारसिद्याभवितव्यं तस्माज्जातात्पितुर्वचननिर्देशाद्धेतोः प्रतिज्ञां खकृतप्रतिश्रवमनुपालयन्सवीरो रामोवनंजगाम २३ {{ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । त्सारता ८

{{ ४८ ८८

          • श्रीमद्वाल्मीकिरामायणम्

{{ रामस्य दयिता भार्या नित्यं प्राणसमा हिता । जनकस्य कुले जाता देवमायेव निर्मिता ॥ २५ ॥ सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः । सीताप्यनुगता रामं शशिनं रोहिणी यथा ।। २६ ।। पैौरैरनुगतो दूरं पित्रा दशरथेन च । शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २७ ।। ति । *नचसीतात्वयाहीनानचाहमपिराघव । मुहूर्त- |देवमाया विष्णोराश्चर्यशक्तिरिवस्थिता । अनेन सौ मपिजीवावोजलान्मत्स्याविवोदृतै'इति रामस्यलक्ष्म - |न्दर्यस्यपराकाष्ठोक्ता । अथवा निर्मिता कृतावतारा देव णविरहासहत्वंसुभ्रातृत्वं । तचवक्ष्यति । “नचतेनवि-|माया देवस्य विष्णोर्लक्ष्मी । वक्ष्यति उत्तरकाण्डे नानिद्रांलभतेपुरुषोत्तमः।मृष्टमन्नमुपानीतमश्राति नहेि | “ऋतेमायांविशालाक्षींतवपूर्वपरिग्रहाम्’ इति । इवशः तंविना ? इति । तदनुदर्शयन्सन् । यद्वा एवं सुभ्रा- | ब्दोवाक्यालंकारे एवकारार्थेवा ।। २५ । सर्वलक्षण तृभिर्वर्तितव्यमिति दर्शयन्निवेति गम्योत्प्रेक्षा । व्रज - | संपन्ना सामुद्रिकोत्तै:सवैरुत्तमस्रीलक्षणै:संपन्ना । ना न्तं एकान्तेखाभिमतसकलकैङ्कर्यप्रधानप्रवृत्तं भ्रातरं |रीणामुत्तमा पूर्वोक्तसर्वप्रकारेणसर्वस्रीश्रेष्ठा । पुरुषो उपलक्षणमिदं। “मातापिताचभ्राताचनिवासः शरणं | त्तमरामानुरूपनार्युक्तमेत्यर्थः । वधूः दुशरथलुषा सुहृत् । गतिर्नारायण : ?’ इत्युक्तसकलविधबन्धुः । । अचिरोढावा । * चिरोढावधूः ?” इतिवैजयन्ती वक्ष्यति । * हंतावन्महाराजेपितृत्वंनोपल क्षस्य । | सीता । * सीतालाङ्गलपद्धति ? । तज्जन्यत्वात्तद्य भ्राताभतचबन्धुश्च पिताचममराघवः’ इति स्रहात् |पदेशः । अनेनायोनिजत्वोक्तः दिव्यलोकवासकालि बाल्यात्प्रभृतिसुस्निग्धोलक्ष्मणोलक्ष्मिवधन: इ-| कसौन्दर्यान्यूनतोक्ता । अपिशब्देनलक्ष्मणानुगतिःस त्युक्तरामभक्तरेवहेतोः अनुजगाम । * येनयेनधाता- |मुञ्चीयते । राममनुगता निरवधिकसौन्दर्याकृष्टहृदय गच्छतितेनतेनसहगच्छति' इतिवदपूर्वोयंकश्चिदृत्ति- | तयानुगतवती । रोहेिणीयथा । यथाशब्दइवार्थः । विशेषइतिऋषिर्विस्मयते हेति । * हविस्मयविषादे | * यथातथेवैर्वसाम्ये ? इत्यमरः । रोहिणीनामचन्द्र च ? इतिबाण: । आशालेशमात्रेण स्वस्मिन्नेवाधिक- | स्यासाधारणपत्री । * वरिष्ठासर्वनारीणामेषाचदिवि। प्रेमाणंभगवन्तंकुत्रचिदेकान्तस्थले स्वमनोरथानुरूप-|देवता । रोहिणीनविनाचन्द्रंमुहूर्तमपिदृश्यते ? इति । विशिष्टविषयसकलकैङ्कर्यलाभायानुसरन्नधिकारी अ-|नकेवलंरामसौन्दर्याकृष्टानुगता किंतु कलङ्किनं रोहि त्रध्वन्यते ।। २४ । अथसीतायाः साधनदशायांपु- | णीव पातिव्रत्यस्वरूपप्रयुक्तागतेत्यर्थः । अयमर्थोऽन रुषकारतया फलदशायांप्राप्यतयाचान्वयात् तयानि- | सूयासमक्षंदव्यक्तीभविष्यति त्ययोगंदर्शयति-रामस्येत्यादिश्लोकद्वयेन । रामस्य अ- | षालक्ष्मणसीतावत्पौराणामप्यनुवृतिंद्र्शयि -पौरै भिरामस्यापि दयिता अभिरामा नित्यंभार्या हृदिसं- | रिति । पुरभवाः पौरा । अनेनस्त्रीबालवृद्धाविशेषउ । बिभर्तेः “ऋहलोण्येत् ? इतिण्यत् । |त्क्तः । दूरमनुगतइत्यनेन विरहासहिष्णुत्वोक्त्या पौरा प्राणसमा उक्तार्थद्वयेहेतुरयं । हिता चेतनहेितपरा । | णांपरमाभक्तिरुक्ता । * पुनर्विश्लेषभीरुत्वंपरमाभ मित्रमौपयिकंकर्तु ? इत्यादि वक्ष्यति । रामहित- |क्तिरुच्यते ?” इतिवचनात् । पौरैरित्यनेन तद्देशवास परावा । वक्ष्यति * स्मारयेत्वांनशिक्षये ?' इति । |एव रामभक्तिहेतुरित्युक्तं । पित्रादशरथेनच । चश जनकस्यकुलेजाता आचारप्रधानेत्यर्थः । देवमायेव |ब्दोऽन्वाचये अल्पमनुगतइत्यर्थः । आद्वारंहितेनानुग निर्मिता अमृतमथनानन्तरमसुरमोहनार्थनिर्मितावि- | तं । पित्रेत्यनेन पुत्रकृतवात्सल्यादनुगतइत्युक्तं । एवंप ष्णुमायेवस्थिता । “माययामोहयित्वातान्विष्णु:स्री-|रत्वसौलभ्ये दर्शिते । अथवात्सल्यसौशील्ये दर्शयति रूपमास्थितः ?' इत्युक्तेः । यद्वा निर्मिता कृतमूर्तिः । |–श्रुङ्गिबेरपुरइति । धर्मी आश्रितवात्सल्यसैौशील्ये तीर्थी० देवमायेव सुन्दोपसुन्दमोहनार्थ देवैरुत्पादिता सर्वोत्तमसौन्दर्यातिलोत्तमेव । तिल० जनकस्यकुले अन्वयेजाता । यद्यप्येषा अयोनिजैव तथापि सीरध्वजस्य देवयजनलाङ्गलपद्धतौ आविर्भूतत्वादेवमुक्तिः । अतएवाह-देवमायेवेति । सेव अ चिन्त्योद्यस्थितिलया देवैरेव खकार्यसिङद्याकाङ्गिभिः निर्मिता आविर्भाविता [ बालकाण्डम् १ २५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/४९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/६९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१११ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१२९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१३९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१७९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२११ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२१९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२२९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२३९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२४९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५० पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५१ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५२ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५३ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५४ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५५ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५६ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५७ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५८ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२५९ पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२६०